Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० १२ हरिकेशबलमुनिचरितवर्णनम्
टीका-'जक्खो'-इत्यादि
तत्र-तस्मिन्नवसरे-यदा यज्ञपाटके ते ब्राह्मणास्तं मुनिमपमानितवन्तस्तस्मिनवसरे इत्यर्थः, तिन्दुकक्षवासी-तिन्दुको नाम वृक्षविशेषस्तत्र निवासकः, अत एव महामुनेः अनुकम्पका-सेवकः स यक्षः, निजक-स्वकीयं शरीरं, प्रच्छाध%3D महामुनिशरीरे प्रविश्य, इमानि वक्ष्यमाणानि वचनानि उदाहरत्=अवोचत् ॥ ८ ॥ ___ असौ मुनिशरीरप्रविष्टो यक्षो यदब्रवीत् तदाह
समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्र्तस्स उ भिक्खकाले, अन्नस्स अट्ठाइहमागओमि ॥९॥ वियरिज्जइ खज्जइ भोजइ य, अन्नं भूयं भवयाणमेयं । जाणाहि में जायणजीविणंति, सेसाँवसेसं लेहऊ तैवस्सी ॥१०॥ छाया-श्रमणोऽहं संयतो ब्रह्मचारी, विरतो धनपचनपरिग्रहात् ।
परप्रवृत्तस्य तु भिक्षाकाले, अन्नस्य अर्थाय इहागतोऽस्मि ॥९॥ वितीर्यते खाद्यते भुज्यते च, अन्नं प्रभूतं भवतामेतत् । जानीत मां याचनजीविनमिति, शेषावशेषं लभतां तपस्वी ॥१०॥
अन्वयार्थ-जब यज्ञपाटक में उन ब्राह्मणों ने उन मुनिराज हरिकेशबल का अपमान किया था (तहि-तत्र ) उस समय (तिदुकरुक्खवासी-तिन्दुकवृक्षवासी) तिन्दुकवृक्ष में रहने वाले (जक्खो-यक्षः) यक्षने जो (तस्स महामुनिस्स अणुकंपओ-तस्य महामुनेः अनुकंपकः ) उन महामुनि के ऊपर दयाशील थो-उनका सेवक था (नियगं सरीरं पच्छायइत्ता-निजकं शरीरं पृच्छाद्य ) अपने शरीर को अन्तर्हित करके अर्थात् स्वयं महामुनि के शरीर में प्रविष्ट होकरके ( इमाई वयणाई उदाहरित्था-इमानि वचनानि उदाहरत) इन वक्ष्यमाण वचनों को कहा॥८॥
અન્વયાર્થ–જ્યારે યજ્ઞસ્થાનમાંના બ્રાહ્મણેએ એ મુનિરાજ હરિકેશબલનું समान अयुतहि-तत्र में समये तिंदुयरुक्खवासी-तिन्दुकवृक्षवासी तिन् वृक्षमा २१॥ जक्खो-यक्षः यक्ष ने तस्स महामुनिस्स अणुकंपओ-तस्य महामुनेः अनुकंपकः ते मुनि म २००४ माटे सुम०४ या तो तेम मुनि महारानी सायो से तो तो नियग सरीरं पच्छायइत्ता-निजक शरीर કરછીણ પિતાના શરીરને અનાહિત કરીને અર્થાત્ સ્વયં મુનિરાજના શરીરમાં प्रविष्ट ५४२ इमाई वयणाई उदाहरित्था-इमानि वचनानि उदाहरत् २॥ प्रमाणे વચનો કહ્યાં છે ૮ છે
ઉત્તરાધ્યયન સૂત્ર : ૨