Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ८ गा. ८ प्राणवधान्निवृत्तानां मोक्षप्राप्तिवर्णनम् ३११ अत एव सूत्रकार आह--
मूलम्ने हु पाणवहं अणुजोणे, मुच्चेज कयाई सम्वर्दुःखाणं । एवं आयरिएहिं अक्खायं,जेहिं"इमोसाहुधम्मो पैन्नत्तो ॥८॥ छाया-नैव प्राणवधम् अनुजानन् , मुच्येत कदाचित् सर्वदुःखानाम् । ___एवमार्यैराख्यातम् , यैः अयं साधुधर्म प्रज्ञप्तः ॥८॥ टीका-'न हु पाणवहं ' इत्यादि
माणवधं-माणातिपातं मृषावादादीनामप्युपलक्षणमेतत् , अनुजानन्-अनुमोदयन् कदाचिदपि सर्वदुःखानां सम्बन्ध सामान्ये षष्ठी, सर्वदुखेभ्यः नरकादिगतिभाविभ्यः शरीरमानसक्लेशेभ्य इत्यर्थः नैव मुच्येत । इदमुक्तं भवति-यदि प्राणातिपातादिकमनुमोदयन् नैव मुच्यते, तर्हि कुर्वन् कारयन् वा कथं मुच्यते ? तस्माद् ये प्राणातिपातादिभ्यः सर्वथा निवृत्ताः साधवस्त एवातरं संसारसमुद्रं तरन्ति न तु तदितरे' इति । किमेतत् त्वयैवोच्यते इत्याशझ्याह-एवमित्यादि । एवम्-उक्त
इसी पूर्वोक्त अर्थ को लेकर सूत्रकार कहते हैं'नहुपाणवहं अणुजाणे'-इत्यादि ।
अन्वयार्थ-(पाणवहं अणुजाणे-प्राणवध अनुजानन् ) जो प्राणिवध आदि पापों की अनुमोदना करता है, वह (कयाइ-कदापि) कभी भी (सव्वदुःखाणं ना हु मुच्चेज्ज-सर्व दुःखानां नैव मुच्येत ) सर्वदुःखों से-भावी नरकादि गतियों के शारीरिक एवं मानसिक कष्टों से-छूट नहीं सकता है । जब पापों की अनुमोदना करने से प्राणी सर्व दुःखों से छूट नहीं सकता है, तो जो पापों को करता है, कराता है, वह कैसे सर्व दुःखोंसे छूट सकता है-अर्थात कभी नहीं छूट सकता। इसलिये जो प्राणातिपातादिकसे सर्वथा निवृत्त मुनि हैं, वे ही इस अतर-संसारसमुद्र
24 पूर्वात भय ने दाई सूत्र४।२ ४ छ–“ नहु पाणवहं अणु जाणे' त्या
मन्वयार्थ-पाणवह अणुजाणे-प्राणवघं अनुजानन् रे प्राणी१५ मा पायाने मनुभाहन मा छ, ते कयाइ - कदापि ही ५ सव्वदुक्खाणं न हु मुच्चेज्ज-सर्वदुःखानां नैव मुच्यते स माथी-भावी न२४ गतिमाना શારીરિક અને માનસિક દુઃખોથી છુટી શકતું નથી તે જે પાપ કરે છે, કરાવે છે, તે કઈ રીતે દુખેથી છુટી શકે? અથ-તે કદી પણ છુટી શકતે નથી. આથી પ્રાણાતિપાતાદિકથી સર્વ પ્રકારે નિવૃત્ત જે મુનિ છે તેજ આ અનંત ससारसमुद्रने पा२ ४२री छ, alon नही एवं-एवम् मे आयरिएहि-आयें:
ઉત્તરાધ્યયન સૂત્ર : ૨