Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टी०अ. ११ गा० २४-२५सूर्य चन्द्रदृष्टान्तेन बहुश्रुतप्रशंसा ५५१ अपरं च--
मूलम्जहा से तिमिरविद्धंसे, उत्तिते दिवायरे । जलंते इव तेएण, एवं हवइ बहुस्सुए ॥ २४ ॥ छाया--यथा स तिमिरविध्वंसः, उत्तिष्ठन् दिवाकरः ।
__ज्वलन्निव तेजसा, एवं भवति बहुश्रुतः ॥ २४ ॥ टीका--'जहा' इत्यादि।
यथा स तिमिरविध्वंसः तिमिरस्य अन्धकारस्य विध्वंसो नाशो यस्मात् स तथा, अन्धकारनाशक इत्यर्थः, उत्तिष्ठन् नभसि उद्गच्छन् दिवाकरः सूर्यः, तेजसा प्रतापेन जलन्निव भवति, भृशं तेजस्वितां भजते । एवं बहुश्रुतोऽपि भवति । बहुश्रुतो हि अज्ञानतिमिरनाशको विशुद्ध-विशुद्धतराद्यध्यवसायवशात् संयमस्थानरूपनभः संचरणशीलस्तपस्तेजसा ज्वलन्निव च भवति ॥ २४ ॥
'जहा से तिमिरविद्धंसे' इत्यादि । ___ अन्वयार्थ- (जहा-यथा) जैसे (तिमिरविद्धंसे-तिमिरविध्वंसः) अंधकारको नाश करनेवाला (दिवायरे-दिवाकरः) मूर्य (उत्तिढते-उतिष्ठन् ) आकाश में ऊँचे चढते ही ( तेएण जलंते इव हवइ-तेजसा ज्वलनिव भवति) अत्यंत तेजस्विताको धारण कर लेता है (एवं-एवम् ) इसी तरह (बहुस्सुए हवइ-बहुश्रुतः भवति ) बहुश्रुत भी होते हैं। ये अज्ञानरूप तिमिर के नाशक बहुश्रुत भी विशुद्ध विशुद्धतर अध्यवसाय के वश से संयम स्थान रूप आकाशमार्ग में संचरण करते हुए तप के तेज से विशेष रूप में चमकने लगते हैं ॥ २४ ॥
"जहा से तिमिरविद्धसे"-छत्याल.
मन्वयार्थ-जहा-यथा म तिमिरविद्ध'से-तिमिरविवसः मानो नाश ४२ना२ दिवायरे-दिवाकरः सूर्य उत्तिट्रंसे-उत्तिष्ठन् माशमां थे यsdi or तेएण जलं ते इव-तेजसा ज्वलन्निव भवति अत्यंत ते४स्वीताने धारण ४२ छ. एवं बहुस्सुए हवइ-एवं बहुश्रुतः भवति मे ४ पहुश्रुतनी બાબતમાં પણ બને છે. તે બહુશ્રુત અજ્ઞાન રૂપી અંધકારનો નાશ કરીને અત્યંત વિશુદ્ધ અધ્યવસાય દ્વારા સંયમ સ્થાન રૂપ આકાશ માર્ગે સંચરણ કરતાં સૂર્યના સમાન તેજથી વિશિષ્ટ પ્રકારે ચમકવા લાગે છે. તે ૨૪
ઉત્તરાધ્યયન સૂત્ર : ૨