Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
५५८
उत्तराध्ययनसूत्रे छाया-यथा स नगानां प्रवरः, सुमहान् मन्दरो गिरिः।
नानौषधिप्रज्वलितः, एवं भवति बहुश्रुतः ॥ २९ ॥ टीका-जहा' इत्यादि।
यथा स प्रसिद्धः मन्दरोगिरि=मेरुपर्वतो नगानां पर्वतानां मध्ये प्रवरः= श्रेष्ठः, सुमहान् सर्वपर्वतापेक्षया विशालो, नानापधिप्रज्वलितः नाना=अनेकविधाभिर्विशिष्टमाहात्म्यसम्पन्नाभिः, ओषधिभिः-वनस्पतिभिः प्रज्वलितः-प्रदीप्तश्च भवति, मेरुपर्वते हि वनस्पतयो अन्धकारेऽपि प्रदीप्यमाना भवन्ति । एवं बहुश्रुतो भवति । बहुश्रुतो हि श्रुतमाहात्म्यवशात् विविधपरीषहे समुपस्थितेऽपि मन्दर पर्वतवदत्यन्तसुस्थिरः पर्वतसदृशसाधुसमुदायमध्ये श्रेष्ठः आमशैषिध्यादिलब्धिभिः प्रदीप्तश्च भवति ॥ २९॥
'जहा से नगाण पवरे' इत्यादि ।
अन्वयार्थ-(जहा-यथा) जैसे ( से मंदरे गिरी-सः मन्दरो गिरिः) वह प्रसिद्ध मेरु पर्वत (नगाण पवरे-नगानां प्रवरः) जो कि समस्त पर्वतों के बीच में श्रेष्ठ एवं (सुमह-सुमहान् ) विशेष विशाल है ( नाणोसहि पज्जलिए-नानौषधिप्रज्वलितो भवति) अनेक प्रकार की औषधियों से प्रदीप्त है । (एवं-एवम्) इसी तरह (बहुस्सुए हवइ-बहुश्रुतो भवति) बहुश्रुत भी होते हैं। ये बहुश्रुत श्रुत के महात्म्य से विविध परीषहों के उपस्थित होने पर भी मेरुपर्वत की तरह अत्यंत सुस्थिर एवं अन्य पर्वत तुल्य साधु समुदाय के बीच में श्रेष्ठ तथा आमर्श औषधि आदि लब्धियों द्वारा प्रदीप्त होते हैं ॥ २९ ॥
" जहा से नगाण पवरे "त्याहि.
मन्वयार्थ-जहा-यथा रेभ से मदरे गिरी-सः मन्दरो गिरिः ते प्रसिद्ध भे२ ५'त नगाण पवरे-नगाना प्रवरः समस्त पतिमा श्रेष्ठ भने सुमहंसुमहान् विशेष विस्तृत नाणो सहिपज्जलिए - नानौषधिप्रज्वलितो भवति भने विविध भौषधिमाथी प्रही डरय छे. एवं बहुस्सुए हवइ-एवं बहुश्रुतः भवति એવું જ બહુશ્રુતની બાબતમાં પણ છે. તે બહુશ્રત મુનિએ શ્રતનાં મહામ્યના પ્રભાવથી વિવિધ પરીષહે આવી પડે તે પણ મેરુની જેમ અત્યંત અચલ રહે છે અને પર્વત સમાન સાધુ સમુદાયમાં શ્રેષ્ઠ અને આમષ ઔષધિ આદિ લબ્ધિઓથી પ્રદીપ્ત હોય છે. જે ૨૯ છે
ઉત્તરાધ્યયન સૂત્ર : ૨