Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७६
उत्तराध्ययनसूत्रे यदुक्तं 'सर्वप्राणिनां मानुषो भवः खलु दुर्लभ' इति, तत्र एकेन्द्रियादि माणिनां तदुर्लभत्वं दर्शयितुकामः प्रथमं पृथिवीकायस्थितिमाह
मूलम्-- पुढेवीकायमंइगओ, उक्कोसं जीवो उ संर्वसे। कालं संखाईयं, समयं गोयम ! मा पमायए ॥ ५॥ छाया--पृथिवीकायम् अतिगतः, उत्कर्षतो जीवस्तु संवसेत् ।
कालं संख्यातीतं, समयं गौतम ! मा प्रमादयः॥५॥ टीका-'पुढवीकार्य ' इत्यादि
पृथिवीकायम्-पृथिव्येव-भूमिरेव काय:-शरीरं पृथिवीकायस्तम् , अतिगतः= अतिशयेन मृत्वा मृत्वा पुनस्तत्रोत्पत्तिरूपेण, गतः प्राप्तः, जीवः प्राणी, 'उक्कोसं ति' उत्कर्षतः संख्यातीतम् असंख्यं, कालं संवसेत् तद्रपतयैव अवतिष्ठेत् , निवसतीत्यर्थः । इह — कालं संख्यातीतम् ' इति विशेषानभिधानेऽप्यसंख्योत्सर्पिण्यवस
पहले जो कहा है कि 'जीवों को मनुष्यभव की प्राप्ति दुर्लभ है" यह एकेन्द्रियादिक जीवों को कैसे दुर्लभ है ? इस बात को प्रगट करने के लिये पहले उनकी स्थिति सूत्रकार बतलाते हैं
'पुढवीकायमइगओ'-इत्यादि।
अन्वयार्थ–(पुढवीकायमइगओ-पृथिवी कार्य अतिगतः) पृथिवीकाय में बारंबार जन्म मरण करके वहीं पर उत्पन्न हआ (जीवो-जीवः) जीव (उकोसं संखोईयं कालं संवसे-उत्कर्षतः संख्यातीतं कालं संवसेत् ) उत्कृष्ट की अपेक्षा संख्यातीत-असंख्योत काल तक वहीं पर उसीरूप से रहता है। इसमें उसके असंख्यात उत्सर्पिणी अवसर्पिणी काल निकल जाते हैं । इसलिये (गोयम-गौतम ) हे गौतम! (समयं
આગળ કહેવામાં આવ્યું છે કે “જીને મનુષ્યભવ મળ દુર્લભ છે.” તે એકેન્દ્રિય આદિ ને તે કેવી રીતે દુર્લભ છે? તે વાતને ખુલાસે કરવા માટે પહેલાં સૂત્રકાર તેમની સ્થિતિ બતાવે છે
"पुढवीकायमइगओ" त्यादि.
अन्याय--पुढवीकायमइगओ-पृथिवीकाय अतिगतः-पृथ्वीयमा पार पार सन्म धारण ४शन तमत्प न्न थये। जीवो-जीवः-७१ उक्कोस संखाइयं काल संवसे-उत्कर्ष तः संख्यातीत काल संवसेतू- टनी अपेक्षा એ અસંખ્યાત કાળ સુધી તે જ નિમાં એ જ રૂપે રહે છે. તે જીવેને અસંખ્યાત ઉત્સર્પિણી અવસર્પિણ કાળ તે નિમાં જ વ્યતીત થાય છે, તેથી
ઉત્તરાધ્યયન સૂત્ર : ૨