Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रिय. टीका. अ० ८गा. १८-१९स्त्रीषु गृद्धिभावनिषेधः ताला हेयतावर्णनम् च ३२५
टीका-'नो रक्खसीसु'-इत्यादि ।
गण्डवक्षः सु-गण्डंगडु, इह तूपचितमांसपिण्डरूपतया गण्डे कुचौ वक्षसि यासां ता गण्डवक्षसस्तासु वैराग्योत्पादनार्थमिदं विशेषणम् । तथा-अनेकचित्तासु= अनेकेषु पुरुषेषु चित्तं यासां ता अनेकचित्तास्तासु, अथवा-अनेकेषां पुरुषाणां चित्तं यासु ता अनेकचित्तास्तासु । अथवा-अनेकानि अनेकविषयवर्तीनि चित्तानि यासां ता अनेकचित्तास्तासु, राक्षसीषु = राक्षस्य इव राक्षस्यः स्त्रियः, यथा हि राक्षस्यो रक्त सर्वस्वमपकर्षन्ति, जीवितं चापहरन्ति, तथा ज्ञानादि जीवितापहारात् स्त्रियो राक्षस्य इत्युक्तम् तासु नो गृध्येत्=न विश्वसेत् । यद्वा-नो गृध्येत्-अभिका
कपिल केवली के दृष्टान्त से लोभ की वृद्धि कहने में आई है। उनको केवली अवस्था प्राप्त करने के पहिले स्त्री को निमित्त करके लोभ हुआ था । इसलिये स्त्रीयों में गृद्धि नहीं करना चाहिये इस बात को कहते हैं-'नो रक्खसीसु गिज्झेज्जा'-इत्यादि। ____ अन्वयार्थ-(गंडवच्छासु-गण्डवक्षस्कासु) पीनस्तन वक्षस्थलवाली तथा (अणेगचित्तासु-अनेकचित्तासु ) अनेक पुरुषों में चित्त देनेवाली अथवा अनेक पुरुषों के चित्त में वसने वाली, अथवा अनेक विषयवर्ती चित्तवाली ( रक्खसीसु-राक्षसीषु ) राक्षसीकी तरह होने से राक्षसीरूप स्त्रियों में (नो गिज्जेज्जा-नो गृध्येत् ) गृद्धि-आसक्ति को प्राप्त नहीं होना चाहिये-अथवा उनके लिये इच्छा तक भी नहीं करना चाहिये । जैसे-राक्षसी शरीर के समस्त खून को पीकर और जीवित का नाश कर देती है वैसे ये स्त्रियां भी मन को आकर्षित करके ज्ञानादि गुणरूप
કપિલ કેવલીના દષ્ટાંતથી લોભની વૃદ્ધિ માટે કહેવામાં આવ્યું છે. એમણે કેવલી અવસ્થા પ્રાપ્ત કરી તે પહેલાં સ્ત્રીના નિમિત્તથી લાભ થયે હતો. આ કારણે સ્ત્રિઓમાં વૃદ્ધિ ન કરવી જોઈએ આ વાતને કહે છે--
"नो रक्खसींसु गिज्झेज्जा" त्याहि.
मन्या---गडवच्छासु-गण्डवक्षस्कासु पीनतिन पक्षस्यवाणी तथा अणेगचित्तासु-अनेकचित्तासु भने पुरुषमा चित्त देवावाणी, मथ। सने पुरुषांना वित्तमा सावाणी, मथ। मने विषयवती चित्तपाणी रक्खसीसुराक्षासीषु राक्षसीन। वी पाथी राक्षसी३५ सियामा नो गिज्जेज्जा-नो गृध्येत् આસક્તિ પ્રાપ્ત ન કરવી જોઈએ. તથા એના માટે ઈચ્છા પણ ન કરવી જોઈએ. જેમ રાક્ષસી શરીરનું બધું લેહી પીને જીવનને નાશ કરી નાખે છે તેવી રીતે આ ચિઓ પણ મનને આકર્ષિત કરીને જ્ઞાનાદિ ગુણરૂપ જીવનને નષ્ટ બનાવી
ઉત્તરાધ્યયન સૂત્ર : ૨