Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टी. अ०९ नमिवरिते नमिइन्द्रयोः सवादः
३८१ शब्दानां स्वार्थ एव हेतुः कारणं च भवदुक्ते तु हेतुकारणे असिद्धे इति प्रतिबोधनात् । एवं निराकृतहेतुकारणक इत्यर्थः । अथ नमिसूचितानुमानम्
यद्वा—'अभिनिष्क्रमणं न कस्यचित् पीडाजनकम्' इति प्रतिज्ञा. 'षड्जीवनीकायरक्षाहेतुत्वात्' इति हेतुः, 'यो यः षड्जीवनिकायरताहेतुः सः स न कस्यचित्पीडाजनकः यथा प्राणातिपातविरमणादिः' इत्युदाहरणम् , षड्जोचकायरक्षाहेतुश्च अभिनिष्क्रमणम् इत्युपनयः, 'तस्मान्न कस्यचित् पीडाजनकम्' इति निगमनम् । एतत्पश्चावयववाक्यरूपो हेतुः, कारणं तु षड्जीवनिकायरक्षकत्वं, पोडाया अजनकत्वं विना नोपपद्यत इति । निराकृत कर दिये गये हैं, ऐसा वह (देविंदो-देवेन्द्रः) इन्द्र (तओ-ततः) पुनः (नर्मि रायरिसिं-नमि राजर्षिम् ) नमि राजऋषि से (इणमब्बवीइदमब्रवीत् ) इस प्रकार बोला।
नमि राजऋषि ने अभिनिष्क्रमण में पूर्वोक्त हेतुरूप कारण इस तरह से भी असिद्ध किया कि "अभिनिष्क्रमणं न कस्यचित् पीडाजनक षट्जीवनिकायरक्षा हेतुत्वात् यथा प्राणातिपातविरमणादिः" अभिनिष्क्रमण-संयम किसी के भी पीडाजनक नहीं होता है, कारण कि वह षड्जीवनिकाय की रक्षा का हेतु होता है, जैसे प्राणातिपातविरमण आदि यहां ये दोनों वाक्य प्रतिज्ञा एवं हेतुरूप में प्रयुक्त हुए हैं, और प्राणातिपातविरमण आदि यह अन्वय दृष्टान्त है। उसी की तरह यह है' यह उपनय 'इसलिये किसी के भी यह पीडाजनक नहीं है। यह निगमन है। यहां यह पंचावयवरूप ( पक्ष, हेतु दृष्टान्त उपनय निगमन) तथा षटूजीवनिकाय रक्षकत्वरूप कारण पीड़ा अजनकत्व के विना निष्क्रमण में बन नहीं सकता है अर्थात् जहाँ पीडा अजदेविंदो-देवेन्द्रः छन्द्रे तओ-ततः त्या२५छी नमि रायरिसिं-नर्मि राजर्षिम् नभिराने इणमब्बवी-इदमब्रवीत् ॥ ४ारे यु:
નમિ રાજર્ષિએ અભિનિષ્ક્રમણમાં પૂર્વોક્ત હેતુરૂપ કારણ આ રીતે પણ मसिद्ध यु , “ अभिनिष्क्रमणं न कस्यचित् पीडाजनकं षट्जीवनिकायरक्षाहेतुत्वात् यथा प्राणातिपातविरमणादिः " मलिनि भने हेतु २ ५५५ પીડા કે દુઃખ આપવાનો નથી પરંતુ તે જીવનીકાયને રક્ષાને હેતુ હોય છે, પ્રાણાતિપાત વિરમણ આદિની માફક અહીં આ બન્ને વાકય પ્રતિજ્ઞા અને હેતુ રૂપમાં પ્રયુક્ત થયેલ છે. અને પ્રાણાતિપાત વિરમણ આદિ એ અન્વય દષ્ટાન્ત છે. “એની માફક આ છે.” આ ઉપનય, આ કારણે તે કોઈને પીડાજનક નથી.” એ નિગમન છે, અહીં એ પંચાવયવરૂપ હેતુ તથા ષજીવનીકાયના રક્ષણરૂપ કારણ પીડા અજનકત્વ વગર નિષ્ક્રમણ થઈ શકતું નથી. અર્થાત્
ઉત્તરાધ્યયન સૂત્ર : ૨