Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
उत्तराध्ययनसूत्रे लोमहर्ष-रोमाञ्च विनयेत् अपनयेत् । यद्वा-'तालिसम्' इत्यत्रार्षत्वात् प्रथमार्थे द्वितीया, तादृशः श्रद्धी इत्यन्वयः यादृशो दीक्षावसरे श्रद्धावान् तादृशः संलेखनाकाले च श्रद्धावानासीत्, अन्तकालेऽपि तादृशः श्रद्धावान् सनित्यर्थः । उक्तंच
"जाए सद्धाए णिक्खंतो परियायट्ठाणमुत्तमम् , तमेव अणुपालेज्ज" इत्यादि।
ईदृशश्च लोमहर्ष-मरणभयनिमित्तकं परीषहोपसर्गनिमित्तकं च रोमाञ्चं विनयेदिति सम्बन्धः।
किंच देहस्य भेदं समाधिमरणरूपं काक्षेत्-देहस्य परिकर्माऽयोग्यतयाऽनपानादिना तद्रक्षणं न वाञ्छेत् , न तु मरणेच्छया देहपातमभिलषेत् , मरणेच्छायाः आगमे मरण होगा' इस प्रकार के भय से उत्पन्न हुए (लोमहरिसं-रोमहर्षम् ) रोमाच्च को (विणएज्ज-विनयेत् ) न होने देवे-अर्थात् मृत्यु का भय न करे।अथवा (तालिसम्-तादृशम्) जैसे दीक्षा के समय श्रद्धावाला था और जैसा संलेखना धारण करने के समय श्रद्धालु था वैसा ही अंतकाल में भी श्रद्धाशाली होता हुआ (लोभहरिसं विनयेत् ) मरणभय निमित्तक, तथा परीषह एवं उपसर्गनिमित्तक रोमांच को दूर कर देवे, क्यों कि शास्त्र में कहा है___ "जाए सद्धाए णिक्खंतो परियायट्ठाणमुत्तमं तमेव अणुपालेज्ज" इत्यादि । ( भेयं देहस्स कंखए-देहस्य भेदं कांक्षेत् ) उपचार के अयोग्य होने से शरीर का अन्नपान आदि के द्वारा रक्षण न चाहे । मरण की इच्छा से देह के विनाश की वांछा न करे-अर्थात् ऐसा समझे कि यह देह अब उपचार के योग्य नहीं रहा है, अन्नपान आदि से इसका रक्षण हो नहीं सकता है, इसलिये उत्तम मार्ग यही है कि संलेखना धारण कर लोमहरिस-लोमहर्षम् रे मायने थ। विणएज्ज-विनयेतून हे. अर्थात् मृत्युन। मय न ४२. तालिसम्तादृशम् वी शते दीक्षाना समयमा श्रद्धापामा उता, समना ધારણ કરવાના સમયે શ્રદ્ધાવાન હતા, એ જ પ્રમાણે અંત કાળમાં પણ શ્રદ્ધાવાળા २हीन लोमहरिस-लोमहर्ष विनयेत् भ२ सयना निमित्त तथा परीष मन ઉપસર્ગ નિમિત્તક એવા રે માંચને દૂર કરી દે. કારણ કે, શાસ્ત્રમાં કહ્યું છે કે –
" जाए सद्धाए णिक्खतो, परियायदाणमुत्तमं । तमेव अणुपालेज्ज" त्याहि.
शरी२ न्यारे देहस्स भेयं कंखए-देहस्य भेदं कांक्षेत् ५२ - २४ श તેવું બની જાય ત્યારે શરીરનું અનપાન આદિ દ્વારા રક્ષણ ન કરે, “કયારે છુટું’ એમ મરણની ઈચ્છાથી દેહના વિનાશની ઈચ્છા ન કરે–અર્થાત્ –એવું સમજે કે, આ દેહ હવે ઉપચારને એગ્ય રહેલ નથી, અન્નપાન આદિથી એનું રક્ષણ થઈ શકે તેમ નથી. આથી ઉત્તમ માર્ગ તે એજ છે કે, સંલેખના
ઉત્તરાધ્યયન સૂત્ર : ૨