Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600433/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 888808800 // aham // zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 ||shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-3-grnthaangkH-3/2|| // 1 // zrImacandragacchAlaGkAra-navAGgITIkAkArazrImadabhayadevasUrisUtritavivaraNayutaM shriimtsthaanaanggsuutrm| dvitIyo vibhAgaH prakAzaka: zrI zrIpAlanagara jaina zvetAmbara mUrtipUjaka derAsara TrasTa 12, je. mehatA mArga, muMbaI-400006. vIra saMvat 2538 prathama saMskaraNa vikrama saMvat 2068 i.sa. 2012 pratayaH 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 2 // ||shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-3-grnthaangkH-3/1|| // prathamatIrthapati-zrIAdinAthasvAmine namaH // aiM nmH|| caramatIrthapati-zrImahAvIrasvAmine namaH / / ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| // tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo namaH / / zrImaccandragacchAlaGkAra-navAGgITIkAkArazrImadabhayadevasUrisUtritavivaraNayutaM shriimtsthaanaanggsuutrm| dvitIyo vibhAgaH dharmaprabhAvakasAmrAjyam tapAgacchAdhirAja-jainazAsanaziromaNi-pUjyAcAryadeva-zrImadvijayarAmacandrasUrIzvarAH AjJA''zIrvAdadAtAraH jyotirmUrti-sUrirAmacandraparamakRpApAtra-suvizAlagacchAdhipatayaH pUjyAcAryadeva-zrImadvijayamahodayasUrIzvarAH prerakA: zAsanaprabhAvaka-pUjyAcAryadeva-zrImadvivijayamukticandrasUrIzvaravineyaratna-prajJAmUrti-pUjyAcAryadeva-zrImadvijayavicakSaNasUrIzvarAH mArgadarzakAH pU.A.bha.zrImadvijayarAmacandrasUri-paTTAlaGkAra-pU.A.bha.zrImadvijayajitamRgAGkasUrIzvaravineyaratna-suvizAlagacchAdhipataya: pU.A.bha.zrImadvijayahemabhUSaNasUrIzvarAH sampAdakA: pUjyAcAryadeva-zrIvijayAmaragumasUrIzvaravineyaratna-pUjyAcAryadeva-zrIvijayacandraguptasUrIzvarA: // 2 // Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ AzIrvAdaH zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 3 // // gacchAdhipatInAM aashiirvaadH|| anantajJAnavatAmanupamabodhavatAmaparimitaprabhAvazAlinAmarhatAmidaM zAsanaM zAstravacanAnubaddhatayaivAdya yAvajjIvitamastyapratihataprabhAvam / yatra zAstrAjJA pravartate tatrazAsanaM vilasatyatitamAm / bhagavatAM jinezvarANAM virahakAle teSAMvacAMsyupajIvyaivArAdhanA saadhyaa| yadyapizAstrANi sarvopakArakAraNAni, atastadadhyayanaM sarvaireva kartavyam, tathApi paramotkRSTapAvitryavatAMzAstrANAmadhyayanArthaM pAtratAnivAryA / dvividhA kila zAstrazreNiH / mUlAgamarUpA, taditararUpA ca / tatra mUlAgamazAstrANi tadvRttayazca kevalaM gurUdattAdhikArANAM yogakriyAvAhinAmeva zramaNAnAmadhyayanagocarI bhavanti / taditararUpANizAstrANi mUlAgamAnusAraM viracitAnyapi yathAsvaM zramaNazramaNInAM zrAvakazrAvikANAMcAdhyayanabhAjanAni bhavanti / iha tu, AgamazAstraprastAva iti yathA'haM yogavAhinAM zramaNa-zramaNInAmeva pravRttirasmin / yadyapi nAgamazAstrANi mudraNArhANi, teSAmupalabdhisaukhyAdanadhikAriNAmapi tat paThanAdisaMbhavAd / tathApi bahusaMkhyaka-zramaNazramaNIgaNa-svAdhyAya-sahAyakatayA mudraNavyavasthA'dyatanakAlIna gItAthaiH svIkRtA, kevalaM nigUDharahasyAnAM chedasUtrANAM mudraNaM nAdRtamityayaM vivekaH suspaSTaH / iha savRttikAnAmAgamazAstrANAMsampuTaH sampAditaH munivaraiH zrIdivyakIrtivijayagaNivaraiH, munivaraiH zrIpuNyakIrti-2 vijayagaNivaraizcasAyujyena / itaH pUrvamanekavAramanekasthAnakaizcAgamazAstrANi smpaaditaani| tatparamparAyAmidaMsampAdanaMsvayaMsiddhAM viziSTiM dhArayatItyetat prtykssmsti| atra divyakRpAvataraNaMtapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAm, suvizAlagacchAdhipati pUjyapAdAcArya shriimdvijymhodysuuriishvraannaanyc| prerakatvaJcAtra prmgiitaarthpuujypaadaacaaryvryshriimdvijyvickssnnsuuriishvraannaam| zrIzrIpAlanagarajainazvetAmbaramUrtipUjakasaGghana granthaprakAzane'smin jJAnadravyavyaya Ahata ityetadanumodanIyamasti / agre'pi saGgho // 3 // Page #6 -------------------------------------------------------------------------- ________________ AzIrvAdaH zrIsthAnA zrIabhaya vRttiyutam bhAga-2 // 4 // 'yamevameva lAbhAnvito bhavatviti bhRshmaashaasyte| amISAmAgamagranthAnAmadhyayanaM prasaratu shrmnnsNghe| zramaNaizcAgamAnAmamISAmupaniSadbhUta upadezaH prasaratu sakalazrIsaMghe- ityaashiirvaadH| tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAM paTTAlaGkAkArANAM prazAntamUrtipUjyapAdAcAryavaryazrImadvijayajitamRgAGkasUrIzvarANAMcaraNakiGkaro vijyhembhuussnnsuuriH| kAndIvalI, muMbaI. vikrama saM0 2064 vIra saM0 2534 poSa suda 13 // 4 // Page #7 -------------------------------------------------------------------------- ________________ 98800000 prakAzakIyam zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 5 // // prakAzakIyam // ||shriipaalngrmnnddn zrIAdinAthasvAmine nmH||||shriipaalngrmnnddn zrImunisuvratasvAmine nmH| ||nmaami nityaM gururaamcndrm|| prathamarAjA, prathamamuni, ane prathamatIrthAdhipati, jagaduddhAraka, jagadvatsala, zrIdelavADA (mevADa) tIrthathI prAptathayela vizAlakAya adbhUta zrIAdinAthabhagavAna ane zrI munisuvratabhagavAnanI amIdRSTithI temaja zrIsaMghasanmArgadarzaka puNyanAmadheya paramArAdhyapAda suvizAlagacchAdhipati pUjyapAda AcAryadeva zrImadvijayarAmacandrasUrIzvarajI mahArAjAnI kRpAdRSTithI amArA zrITrasTanI sthApanA vi.saM. 2024 mAM thaI ane Aja sudhI uttarottara dharmanI Rddhi ane vRddhi thatI rahI che / zrIpAlanagara nAmane sArthaka karatuM amAuMTrasTa navA navA sImAMkanone aMkita karatuM rahyu ch| vi.saM. 2056 nIsAlamAMTrasTanA jJAnadravyanA sadvyaya mATe vinaMti karatAM suvizuddhasaMyamI pUjyapAda AcAryadeva zrImadvijayavicakSaNasUrIzvarajI mahArAjAo AgamagraMthonA suMdararIte saMpAdana mATe upadeza karyo / jJAnakhAtAnA dravyanosavyaya anesAdhusAdhvIvargane saralatAthI adhyayana e amano hetu hto|rtlaam cAturmAsa birAjamAna suvizAla gacchAdhipati pUjyapAda AcAryadeva zrImadvijayamahodayasUrIzvarajI-3 mahArAjA pAse jaI AjJA meLavI, saMpAdanakArya mATe mukhyapaNe pUjya munirAja zrIdivyakIrtivijayajI tathA pUjya munirAja zrIpuNyakIrtivijayajI ma.sA., Arthika sahayoga mATe amArA TrasTamaNDaLe ane TrasTanI vinaMtithI mudraNa sudhInA Ayojana mATe zrIyut ramaNalAla lAlacaMdajIojavAbadArI svIkArI jJAnabhaktino suMdaralAbha maLyAno AnaMda vyakta kryo| suMdara aneTakAu kAgaLa temaja suvAcyaTAipa akSaro ane suzobhita chApakArya mATe pU. guruvaryonuM satata mArgadarzana ane zrIyut ramaNabhAInI jahamata atyaMta stutya ch|| zrIpAlanagara upAzrayamAMja alagarIte eka suMdara AgamakakSa nuM nirmANa saMpanna thayu, kompyuTara-prITara-sophTavera, ityAdi sAmagrI vasAvI, AgamagraMtho upara AgamapraNetAnI dRSTi,siMcana thAya te mATe zrIgautamasvAmInI gurumUrti prasthApita krii| pavitratAnA hetuthI baheno // 5 // Page #8 -------------------------------------------------------------------------- ________________ prakAzakIyam // 6 // zrIsthAnApAse A kAryano pratiSedha nirNIta karyo ane AgamakakSamAM paNa praveza niSedha karyo ane kampyuTaromAM kampojIMga-prUpharIDIMga kArya mAtra zrIabhaya0 puruSavarganAM ApareTaro-eDITaro dvArA karAvavAno amala karyo / dararoja A kArya nA prAraMbhathI aMta sudhI dhUpa-dIpanA prajvalanapUrvaka vRttiyutam apavitratAno nAza ane arcanIyatAnuMsthApana karavApUrvaka paramamaMgalakArI ane paramapavitra AgamagraMthonI garimA jALavavAno yathAzakya bhAga-2 prayAsa kryo| jo ke AkArya to mAtra punaHsampAdananuM che| prAcInahastapratomAMthI saMzodhanakAryano athAga prayatna to AgamoddhAraka pUjya sAgarajI mahArAja (pUjya AnaMdasAgarasUrIzvarajI mahArAja) Adiko che jeno zreya toteonAphALeja jAya ch| anya saMzodhako ane saMpAdanono A saMpAdanamAM upayoga karyo che teno ullekha te te sthaLooko ch| gaNipiTaka oTale AcAryabhagavaMtonI atyaMta kiMmatI ane gupta sNptti| teno durupayoga na thAyamATe sAdhu-sAdhvIbhagavaMtone upayogamA AvatAM jJAnabhaMDAro tathA pU. AcAryAdigurubhagavaMto jemane jarUra haze temane vitaraNa karavAnunakkI karyu ch| TrasTIgaNa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. vikrama saM0 2063 vIra saM0 2533 // 6 // Page #9 -------------------------------------------------------------------------- ________________ sampAdakIyam zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 sampAdanAtpUrvam...... ||nnmo'tthu NaM samaNassa bhagavao mhaaviirss| atha zrI zrIpAlanagara jaina zvetAmbara mUrtipUjaka derAsara TrasTa (mumbaI) ityanenedaM sthAnAGgasUtraMsaTIkaM prkaashyte| anantopakArizrImatAM tIrthakRtAM paramatArakaM zAsanamarthatastatpraNItena sUtratazca zrImadgaNadharaiH praNItenAgamenAvicchinnaM pravarttata iti suviditaM smessaam| ativiSame kalikAle'smminnapArasaMsArasAgarAtpAramuttitIrpUNAMmumukSUNAM nAsti kazcidupAya etadAgamajJAnamantareNa / bahuza upakRtaM prAktanamaharSibhiretadAgamasUtrANi kaNThasthAnikRtvA'dhyApya casvAntevAsibhya ityatra nAsti kazcit sandehaH / parantu viSamakAlaprabhAveNa MbuddhyAdihAseNA zakyastathopakAra iti pustakArUDhAni tAni kRtvopakRtaM tathaiva tairsmaasu| parantu kAlavaiSamyAt tattallipyAdInAMvAcanaparipATyAdivicchede pUjyasAgarajImahArAjAdibhirvidvadvarairhastalikhitapratInAM lekhakAdidoSAn saMzodhyAgamasUtrANi mudrApayitvAnugRhItA vayamiti naiva vismaraNIyam / taizca mudrApitAH pratI: samAzrityaivedamAgamasUtraM prakAzyata iti nAsya sampAdane mayA kazcid vizeSo vihitH| asmin sUtre ko viSayaH pratipAditaH ke cAsya prakAzane prerakA mArgadarzakA ityAdikamatraiva vizadarItyA nirdiSTamiti tnniruupnnmnaavshykm| anta etadAgamasyAdhyayanAdidvArA mumukSavaH svAtmAnaM paramAtmAnaM vidhAya svasthAnasthA bhavantvityabhilASayA viramati vijycndrguptsuuriH| jaina upAzraya, ThANA vi.saM. 2068, phAlguna zukla dvitIyA- guruvAsaraH // 7 // Page #10 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam zrIsthAnAGgaGERA viSayAnukramaH bhAga-2 // 1 // 5.1 ||shriisthaanaanggsuutrsy vissyaanukrmH|| dvitIyavibhAgasya sUtrasaGkhyA zloka 389-783 (395), pRSTha 515-936 (422) kramaH viSayaH sUtram pRSTha: / krama: viSayaH sUtram pRSThaH // dvitIyo vibhaagH|| 5.1.5 durAkhyAta- svaakhyaataadibhirdurgm|| pazcamamadhyayanaM paJcasthAnam // 389-474 515-623 sugame, kSAntyAdi-satyAdi- utkSipta paJcamAdhyayane prathamoddezaka: 389-411 515-547 caratvAdi- ajJAtacaratvAdi5.1.1 mahAvratA- 'nnuvrtaani| 389516 upanihitAdi-AcAmlAdi5.1.2 varNa- rasa-kAma-guNabhedA, arasAhArAdi-arasajIvitvAdisaMgAdivinighAtahetvahita-hita sthAnAdidAnAdi- daNDAyatikAdIni durgati- sugati- hetavaH (13), 50 abhyanujJAtAni, aglAnyA prANAtipAta- tadviramaNAdibhi dazavidhena vaiyAvRttyena mhaanirjraa| 396-397 526 rdurgati- sugtii| 390-391 518 5.1.6 visaMbhoga- pArAzcikakAraNAni, bhadrAdyAH pratimAH (tatsthApanA), vigrahA- vigrahasthAnAni, utkuTukAdiindrAdyAH sthAvarA, avadhi niSadyA- 5'rjavasthAnAni drshnotpaadkssobhaa'kssobhaaH| 392-394 519-520 (suutraadhyynpryaayaaH)| 398-400 532-533 5.1.4 zarIravarNa- rasabhedIdArikavarNAdi, 5.1.7 candrAdi- bhavyadravyAdidevAH, (zarIrasvarUpam ) / 395 523-524 kAyAdiparicAraNAH, camara- balya 5.1.3 Page #11 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 zrIsthAnADUsUtrasya viSayAnukramaH // 2 // kramaH viSayaH sUtram pRSThaH | kramaH viSayaH sUtram pRSThaH gramahiSyaH, asurendrAdInAM saMgrAmA 5.2.4 asaMsarge garbhAdhAraNe paJca saMsarge'pi nIkatadadhipAH, zakrezAnAbhyantaraparSaddeva garbhAdhAraNe paJcadaza kaarnnaani| 416 deviisthitiH| 401-405 536-5385.2.5 nirgrnthnirgrnthyektraavaaskaarnnaani| 417 / gatyAdipratighAtAH, jAtyAdyAjIvA:, 5.2.6 Azrava-saMvaradvAra- daNDAH , khaDgAdIni raajcihnaani| 406-408 539 / ArambhikyAdyAH chadmastha- kevaliparISahasahana kAyikyAdyAzca kriyaaH| 418-419 560-561 kaarnnaani| 409 540-541 5.2.7 upadhyAdiparijJA / 5.1.10 hetvahetujJAnAjJAna- kevalyanuttarANi / 410 543 / aagmaadivyvhaaraaH| 420-421 5.1.11 padmaprabhAdInAM caturdazAnAM 5.2.8 supta- jAgaritasaMyatA- saMyatAnAM cyvnaadinksstraanni| suptajAgarAH, rajaAdAna- vamana5.2 paJcame'dhyayane dvitIyoddezakaH 412-440 547-589 kAraNAni, pacamAsikIpratimAdattayaH, 5.2.1 gaGgAdayo dvikRtvasvikRtvo vA udrmaadhupghaatvishuddhiH| 422-425 mAsAntaranuttAryA nadyo'nyatra 5.2.9 durlbhsulbhbodhikaarnnaani| 426 bhayAdibhyaH prathamaprAvRSyanyatra 5.2.10 saMlInatA- 'saMlInatAH, saMvarAsaMvarAH, bhayAdibhyaH, paryuSite'nyatra sAmAyikAdisayaMmAH, ekendriyAjJAnAdibhyo na vihaarH| 412-413 547-548 nArambhArambhasaMyamA- saMyamAH, paJcendriya5.2.2 hastakarmAdIni guruunni| 414552 sarvaprANAdyanArambhArambha- saMyamAsaMyamAH, 5.2.3 rAjAntaHpurapravezakAraNAni / 415 553 agrabIjAdyA vanaspatibhedAH Page #12 -------------------------------------------------------------------------- ________________ pRSThaH zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 zrIsthAnAGgasUtrasya viSayA nukramaH // 3 // 599 viSayaH sUtram pRSThaH / kramaH viSayaH sUtram (caaritrsvruupm)| 427-431 571-572 5.3.2 indriyArthAH, zrotrendriyAdi5.2.11 jJAnAdyAcArAH mAsikAdyAcAra krodhAdimuNDAH, adhaUrdhvatiryagbAdarAH, prakalpAH, prasthApitAdhAropaNaH / 432-433 576-577 bAdaratejovAyavaH, acittavAyavaH 12 jambU- dhAtakI- puSkarapUrvAparArddha (indriyasvarUpam ) / 443-444 592-593 pUrvasItA pazcimasItodottara 5.3.3 pulaakaadinirgrnthsvruupm| 445 595-596 dakSiNavakSaskAra (20) 5.3.4 dhAryavastra- rjohrnne| 446 devakurUttarakuruhada-sItA- sIto 5.3.5 dharme nizrAsthAnAni, putrAdinidhayaH, dAmandarAsannodvedha- samayakSetrabharatAdIni, pRthivyaadishaucaani| 447-449 601 RSabha- bharata-bAhubali-brAhmI 5.3.6 chadmasthena ajJeyAH kevalinA jJeyAH sundriitnumaanm| 434-435 578-579 padArthAH, mahAniraya-vimAnAni, 5.2.13 suptavibodhakAraNAni, hrIsattvAdipuruSAH, anusrotshcryaadinirgrnthiigrhnnkaarnnaani| 436-437 580-581 matsya- bhikSAkAH .2.14 aacaaryopaadhyaayyorgnne'tishyaaH| 438583 atithyaadivniipkaaH| 450-454 604 5.2.15 AcAryopAdhyAyagaNApakramakAraNAni, 5.3.7 acelakaprAzastyakAraNAni, arhadAdikA RddhimntH| 439-440587 daNDAdyutkalAH, smityH| 455-457 paJcame'dhyayane tRtIyoddezakaH 441-474 589-623 5.3.8 saMsArasamApanabhedAH, ekendriyAdipaJcAstikAyA dravyAdibhiH, gatyAgatI, sarvajIvabhedAH, gtipnyckm| 441-442 589-590 kalamasUra-tilAdiyonikAlaH, 607 5.3 patra Page #13 -------------------------------------------------------------------------- ________________ kramaH viSayaH sUtram pRSThaH | kramaH viSayaH sUtram pRSThaH zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 zrIsthAna sUtrasya viSayAnukramaH // 4 // saMvatsarapaJcakam / 458-60 608-609 5.3 jIvaniryANamArgAH 5, chedanAni 5, AnantaryAni 5, anantakAH 10 / 461-462 612-613 6.2 5.3.10 jJAnAni jJAnAvaraNIyANi (jnyaansvruupm| 463-464 614 5.3.11 svAdhyAyAH, pratyAkhyAnazuddhayaH, aashrvaadiprtikrmnnaani| 465-467 618 5.3.12 sUtravAcana- shikssnnkaarnnaani| 468 620 5.3.13 saudharmezAnavimAnavarNoccatvam, brahmalAntakatanUccatvam, paJcavarNAdipudgalabandhAH, gaGgA- sindhu- raktAraktavatIsamAgatanadyaH 20, kumAratIrthakarAH, camaracaJcArAjadhAnIsabhAH, indrasthAnasabhAzca, dhaniSThAditArakAH, paJcasthAnanirvartita- cayanAdi, pnycprdeshikaadipudglaaH| 469-474 621-622 // SaSThamadhyayanaM SaTsthAnam // 475-540 624-6746.5 gaNadhAraNaguNAH, nigraMthIgrahaNa kAraNAni, kaalgtsaadhrmiksmaacaaraaH| 475-477 624 chadmasthairajJeyAH, jinaizca jJeyAH padArthAH, jIvasya ajIvIkaraNatAdInyazakyAni, jIvanikAyAH, tArakagrahAH, saMsArasamApannatadtyAgatayaH, sarvajIvaSaDvidhatvam, agrbiijaadyaaH| 478-484 626-627 manuSyatvAdIni durlabhAni, indriyArthAH, saMvarA-saMvarAH, sAtA-usAte, praayshcittssttkm| 485-489 629 jambUdvIpakAdi- saMmUcchimAdayo 12 manuSyAH RddhyanRddhimanto'hadAdi-haimavatAdyAH, arakaSaTkam, suSamasuSamA- devakurUttarakurunaroccatvAyuSI, saMhananAni, sNsthaanaani| 490-495 631-632 anAtmA''tmavatorahitahitakAraNAni (paryAyAdIni), jAti Page #14 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 zrIsthAnAGgasUtrasya viSayA nakramaH // 5 // kramaH viSayaH sUtram pRSThaH / kramaH viSayaH sUtram pRSThaH kulAryAH, loksthitiH| 496-498 634 dakSiNasyAM prathamaprAcyAdidizASaTkena jIva cturthiinaarkaapkraantniryaaH| 513-515 648 tiryamanuSyANAM gatyAgatyAdIni 14, brahmalokavimAnaprastaTA:, aahaaraanaahaarkaarnnaani| 499-500 635-636 pUrvabhAgAdi nakSatrANi (pUrvAbhAdraarhadavarNAdInyunmAdakAraNAni, padAdermuhUrtAH 30, zatabhiSagAdeH madyanidrA-viSaya- kaSAya- dyUta 15, rohaNyAdeH 45) / 516-517651 pratyupekSaNAH prmaadaaH| 501-502 638-639 6.13 abhicandroccatvam, bharatapramAdApramAdapratilekhanAH, mahArAjatvam, pArzvavAdinaH, tiyarmaralezyAH, zakrasomezAnayama vAsupUjya- pravrajyAparivAraH, yoragramahiSyaH IzAnendramadhyaparSaddeva candraprabhacchAdyasthyamAsAH, sthitiH, digvidyutkumArImahattarikAH trIndriyAnArambhArambhasaMyamA12, dharaNa- bhUtAnandAdInAmagramahiSyaH, 'sNymaaH| 518-521 653 dharaNa- bhUtAnandAdInAM sAmAnikAH jambUdvIpAkarmabhUmi- varSadhara- mandara(pratilekhanAsvarUpam ) / 503-509 640-641 dakSiNottarakUTa- mahAhrada- devI-nadIavagrahehApAyadhAraNAbhedAH pUrva-pazcimAntanadyaH, dhaatkyaa(bhvaadhaaH)| 510 643 dAvapi ca 55, RtavaH, bAhyAbhyantaratapasI, vivaadaaH| 511-512 645 avmraatraatiraatraaH| 522-524 654-655 6.11 kSudraprANAH, gocaracaryA, mandarasya 6.15 arthAvagrahAH, avadhijJAnAni // 5 Page #15 -------------------------------------------------------------------------- ________________ kramaH zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 viSayaH sUtram pRSThaH / kramaH zrIsthAnADaviSayaH sUtram pRSThaH sUtrasya avacanAni / 525-527 655-656 7.2 ekadiglokAbhigamAdIni viSayA6.16 kalpaprastArAH saMyamaparimanthUni, vibhnggjnyaanaani| 542 677-6793 nukramaH kalpasthitayaH, vIradIkSA- mokSatapaH, aNDajAdiyonisaMgraha- tadgatyAgatayaH, sanatkumAra- mAhendavimAna gaNasaMgrahA'saMgrahasthAnAni, pinnddshriirmaanm| 528-532 657-658 pAnaiSaNA'vagrahapratimA- saptasaptaka6.17 bhojana- viSayoH pariNAmAH, mahAdhyayana- saptasaptamikAsaMzayAdipraznAH, camaracaJcendrasthAna bhikSAmAnaM c| 543-545 682-683 mAghavatI- siddhivirhaaH| 533-535 664-665 7.4 pRthvIghanodadhyAdi- tannAma6.18 jAtInAM nidhattAdhAyUMSi, gotraanni| 546688 audayikAdibhAvAH (saMkSepyA bAdaravAtAH, dIrghAdisaMsthAnAni, saMkSepyAyurbandhaH, bhayasthAnAni, chdmsthbhaavssttksvruupbhedaaH)| __536-537 667 kevlinoshcihnaani| 547-550 689 uccArAdipratikramaNAdIni, saprabhedamUlagotrabhedAH kAzyapAdyAH 551 690 691 kRttikA''zleSAtArakAH naigamAdyA nayA:, (nysvruupm| 552 pudgalacayanAdi, ssttprdeshikaadi| 538-540 672 7.8 svarabhedAH, jiivaajiivnishrittvlkssnn|| saptamamadhyayanaM saptasthAnam // 541-593 675-736 grAma- mUrcchanA- yoni-geyAdigaNApakramaNakAraNAni svrmnnddlm| 553 696-698 srvdhrmrocnaadiini| 5416757.9 sthAnAtigAdikAyaklezAH, jambU / Page #16 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 7 // zrIsthAnAGgasUtrasya viSayAnukramaH kramaH viSayaH sUtram pRSThaH / kramaH viSayaH sUtram pRSThaH dhAtakI- puSkarapUrvAparArddhavarSa-varSa IzAnAbhyantaraparSaddeva- zakrAgramahiSIdharapUrvapazcimAbhimukhanadyaH, saudharmaparigRhItadebInAM sthitiH, atItotsarpiNyAdikulakarAH, sArasvatA-ditya- gardatoyahakArAdidaNDanItayaH, cakryekendriya tuSitadevAH, sanatkumAra- mAhendrapaJcendriya- ratnAni, duSyamA brahmalokasthitiH, brhmloksussmaacihnaani| 554-559 703-705 lAntaka- vimAnoccatvam, 7.10 saMsArajIvAH, adhyavasAnA bhavanapatyAditanUcatvam, nandIzvaradhupakramAH, srvjiivaaH| 560-562 707-708 dvIpAntIpa- samudrAH, RjvAyatAdyAH brahmadattatanumAnAyurgatayaH, mallidIkSA zreNayaH, asurendrAdhanIkAni, parivAranRpAH (mllikthaankm)| 563-564 709 camarAdipadAtyanIkAdhipakakSAsamyagdarzanAdIni darzanAni, amoha taddevasaMkhyAH / 572-583 718-720 prakRtayaH, chadmasthasarvabhAvAjJeyAH 7.14 vacanavikalpAH , vinaya- prazastAkevalijJeyAH padArthAH, vIroccatvam, prazastamanovAkAyalokopacAravikathAH, AcAryAtizeSAH, saMyamA vinybhedaaH| 584-585 sNymaa''rmbhaa'naarmbhaadyaaH| 565-571 714-7157.15 smuddhaataaH| 586725 atasIkusumbhAdiyonikAla:, 7.16 niva- taddharmAcAryotpattinagarANi apkAya- tRtIya- caturthanarakasthitiH, (nihnvvaadH)| 587726-727 zakra- varuNe- zAna- soma- yamAgramahiSyaH, 7.17 sAtAsAtavedanIyAnubhAvAH, // 7 // Page #17 -------------------------------------------------------------------------- ________________ kramaH zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 zrIsthAnAGgasUtrasya viSayAnukramaH // 8 // viSayaH sUtram pRSThaH / kramaH viSayaH sUtram abhijidAdikAni pUrvAdidvArANi ekAtmavAdyAdyA akriyaavaadinH| 607 753 nakSatrANi, saumanasa-gandhamAdanakUTAH, 88.7 bhaumAdinimittAni, vacanavibhaktayaH, dvIndriyakulakoTayaH, pudgalacayanAdi chadmasthAjJeyAH kevalijJeyAH padArthAH, sthAnAni, saptapradezikAdyAH / kumaarbhRtyaadyaayurvedaaH| 608-611 756-757 pudgalAH / 588-593734 8.8 zakrezAna- shkrsomeshaanvaishrmnnaa|| aSTamamadhyayanam aSTasthAnam / / 594-660 737-7860 gramahiSya:, mahAgrahAH, tRNavanaspatayaH, ekAkivihArapratimAguNAH, . caturindriyAnArambhArambha- saMyamAsaMyamAH, yonisaMgrahaH, aNDajAdigatyAgatI: prANAdisUkSmANi, bharatavaMzasiddhAH, krmprkRtyH| 594-596 paarshvgnndhraaH| 612-617 760-761 aparAdhAnAlocanA- ''locana samyagdarzanAdIni, upamitAddhAH, kAraNAni, tatpratyAjAti nemiyugAntakRdbhumiH, varNanAni c| 597 739-741 viirprtaajitnRpaaH| 618-621 saMvarAsaMvarau, sparzAH, 8.10 AhArAH, kRssnnraajiittsNsthaanloksthitiH| 598-600 748 nAmatatsthavimAna- taddevasthitayaH, gaNisampadaH, mahAnidhyuccatvam, dhrmaastikaayaadimdhyprdeshaaH| 622-624 765-766 smityH| 601-603 749 8.11 mahApadmapravrAjyanRpAH, siddhAH AlocanApratIcchakadAyakaguNAH; kRSNAgramahiSyaH, vIryapravAdavastuprAyazcittAni, mdsthaanaani| 604-606 750-751 cuulvstuuni| 625-627 768 Page #18 -------------------------------------------------------------------------- ________________ zrIzAna zrIsthAnAGgaM zrIabhaya0 vRttiyutam 8.12 bhAga-2 nakramaH viSayaH sUtram pRSThaH kramaH viSayaH sUtram pRSThaH nArakAdyAH prAgbhArAntA gatayaH, saMyamAH, ratnaprabhAdipRthvI-siddhigaGgAdidvIpamAnam, ulkAmukhAdyAyAmaH, shilaamdhyvisskmbhmaanaani| 645-648 780 kAlodaviSkambhaH, abhyantara-bAhya parAkramaNIyasthAnAni mahAzukrapuSkarA viSkambhaH, kAkiNi sahasrAravimAnoccatvam, ratnamAnam, maagdhyojndhnuuNssi| 628-634 769-770 nemivaadinH| 649-651 782 jambvAdhuccatvAdi, timimrA kevlismuddhaatH| 652 783-784 guhAdhuccatvam, jambUpUrva-pazcima 8.17 vIrAnuttaraupapAtikasampat, vyantarabhedasItAsItodottaradakSiNavijaya caityavRkSAH, sUryavimAnacArAbAdhA, tadrAjadhAnyaH, utkRSTapadajinAdayaH, pramardayoganakSatrANi, dvIpasamudradvAroccatvam, dIrghavaitAdayatimisrAdiguhAprabhRtayaH, puruSa- veda- yaza:kIyuccairgotrANAM merucUlAmadhyaviSkambhaH, dhAtakI jaghanyA sthiti:, trIndriyakulakoTyaH, vRkSoccatvAdi, dighastikUTAni, pudgalAnAM cayanAdi, jagatyA uccatvam mahAhimavad-rukmi aSTapradezikAdi c| 653-660 784-785 rucakAdikUTAni, dikkumAryaH, // navamamadhyayanaM navasthAnam // 661-703 787-833 tiryagmizrotpannakalpatadindra visaMbhogakAraNAni, brhmcryaapaariyaanikvimaanaani| 635-644 771-775 dhyayanAni, brhmcryguptyH| 661-663787 aSTASTamikAbhikSAH, saMsAra 9.2 abhinandana- sumatyantaram, jIvAdisamApannasarvajIvabhedAH, prathamasamayAdi sadbhAvapadArthAH, saMsArasamApannabheda // 9 // 8.14 Page #19 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 10 // zrIsthAnAGgasUtrasya viSayAnukramaH kramaH viSayaH sUtram pRSThaH / kramaH viSayaH sUtram pRSThaH pRthvyAdi gatyAgati- sarvajIvabhedA AyuHpariNAmAH, navanavamikA'vagAhanA- saMsAravarttanAni, bhikSAH, praayshcittaani| 686-688 803 rogotpttikaarnnaani| 664-667 790 bharata-vaitATya-niSadha- nandanavanadarzanAvaraNIyabhedAH, abhijiccandra mAlyavat- kacchAdivatAnyayogaH, uttarayoginakSatrANi, vidyutprabha- pakSmAdi- vaitATyatArakacArAbAdhA, jambUdvIpa niilvdairaavtvaitaaddhykuuttaaH| 689 804-805 pravezimatsyAH , baladevavAsudeva 9.10 pArboccatvam, pitraadytideshH| 668-672 792-793 viirtiirthbhaavitiirthkraaH| 690-691 807 9.4 naisdinidhisvruupm| 673 795-796 | 9.11 kRSNAdInAM muktiH| 9.5 vikRtayaH, srotAMsi, puNyabhedAH, shrennikcritrm| 693 813-817 pApAyatanAni, utpAtAdipApa pazcAddhAgAni nakSatrANi, aantaadishrutprsNgaaH| 674-678 799 vimAnoccatvam,vimalavAhanocatvam, naipuNikavastUni, godAsAdigaNAH, avasarpiNyArambha- RSabhatIrthAntaram, kaattinvkm| 679-681 800-801 ghanadantAdyAyAmAH, zukragrahavIthayaH, IzAnavaruNAgramahiSyaH, nokaSAyAH, caturindriyabhujaparisaIzAnAgramahiSI- tatkalpaparigRhItAnAM hNAM kulakoTyaH, sthitiH, lokAntikAH, nvprdeshikaadi| 694-703 830graiveykprstttnaamaani| 682-685 802-803 10 // dazamamadhyayanaM dazasthAnam // 704-783 834 810-811 0 NNN - r 6.00 9.13 // 10 // Vr W0 Page #20 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 11 // zrIsthAnAr3asUtrasya viSayAnukramaH asNvraaH| 727 kramaH viSayaH sUtram pRSThaH kramaH viSayaH sUtram pRSThaH 10.1 jIvapratyAgamanAdikA lokasthitiH / 704 834 dhAtakIpuSkaramandarAvagAhaH, vRttavaitADhyo10.2 zabdabhedAH nihArimAdyAH, catvodvedhaviSkambhAH, kSetradazakam, atItapratyutpannAnAgatendriyArthAH / 705-706 836 mAnuSottara- mUlaviSkambhaH, aJjana- dadhimukha0.3 pugalacalanakAraNAni, krodhotpatti ratikaraviSkambhAdi, rucaka- kuNDalakAraNAni, saMyamA'saMyama- saMvarA visskmbhaadi| 716-726 846-848, 707-709 837 10.7 drvyaadynuyogaa:|| 10.4 mAnakAraNAni, samAdhyasamAdhayaH, 10.8 devotpAtaparvatapramANam 728 855-856 pravrajyAbhedAH, zramaNadharmAH, 10.9 vanaspati- jalacara-sthalacaravaiyAvRtyAni, zarIrAvagAhaH, saMbhavAbhinandanAntaram, jiivaajiivprinnaamaaH| 710-713 838-839 anantadazakam, utpAdapUrvavastvastinAstiantarIkSaudArikAsvAdhyAyAH, pUrvacUlavastUni, pratisevAbhedAH, paJcendriyAvadhavadha- saMyamAsaMyamAH 714-715 843 anAlocanAdoSAH, AlocanAhaprANAdIni bhaGgAntAni sUkSmANi, guNAH, prAyazcittAni / 729-733 858 gaGgAdisamAgatanadyaH, bharatarAjadhAnyaH 10.10 mithyAtvabhedAH, candraprabha-dharma- namitatpravrajitA nRpAzca, merudharaNyavagAhAdi, puruSasiMha- nemi- kRSNasarvAyuH, bhavanadigdazakam, gotIrtharahitalavaNamAnoda patibhedacaityavRkSAH, ArogyAdisaukhyAni, kamAla- pAtAlakalazodvedha-mUlAdi udgamAdhupaghAta- vizuddhayaH / 734-738 863-864 viSkambha- kuDyamAna- kSudrapAtAlodvedhAdi, |10.11 upadhyAdisaMklezAsaklezAH, zrotre // 11 // Page #21 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 12 // viSayA nakramaH 911-912 877 | kramaH viSayaH sUtram pRSThaH / kramaH viSayaH sUtram pRSThaH ndriyAdIni vIryAntAni balAni / 739-740 867 narakAvAsa- ratnaprabhA- paGkaprabhA- dhUmaprabhA10.12 satya- mRSA- satyAmRSAbhASA bhedAH / 741 868 nArakA- 'surAdi- bAdaravanaspati10.13 dRSTivAdanAmAni / 742 871 vyantara- brahma- laantksthityH| 0-911 10.14 agnyAdizastra- tajjAtAdidoSa 10.23 AgamiSyadbhadratAkAraNAni / 758 vstvaadivishessaaH| 743 872 10.24 AzaMsAprayogAH / 759 10.15 shuddhvaagnuyogaaH| 744 10:25 graamaadidhrmaaH| 760 914 10.16 dAnAni, gatayaH, muNDabhedAH, 10.26 grAmAdisthavirAH, aatmsNkhyaabhedaaH| 745-747 8 jAdiputrAH / / 761-762 914-915 10.17 pratyAkhyAnadazakam / 748 10.27 kevalyanuttarANi, kurumahAdruma10.18 icchAdisAmAcAryaH, vIrasvapnAH / 749-750 885 tadadhipAH, avagADhaduSSamA10.19 nisrgaadismygdrshnbhedaaH| 751 suSamAcihnAni, suSama- suSamAH, 10.20 sajJAdazakam, naarkvednaaH| 752-753 89 klpvRkssbhedaaH| 763-766 10.21 chadmasthAjJeyAH kevalijJeyAH | 10.28 atItabhAvyutsarpiNIkulakarAH, padArthAH, dazAbhedAH, karmavipAkAdi pUrvapazcimavakSaskArAH, kalpatadindradazAdazakAdhyayanAni, utsarpiNyAdi tatpariyAnikavimAnAni / 767-769 918 kAlamAnam 10.29 dazadazamikAbhikSAH, (tttddhyynkthaankaani)| 754-756 896-897 saMsArasamApanna- srvjiivbhedaaH| 770-771 10.22 anantarotpannAdinArakabheda-paGkaprabhA 10.30 bAlAdidazAdazakam / 920 // 12 // Page #22 -------------------------------------------------------------------------- ________________ viSayaH sUtram pRSThaH zrIsthAna sUtrasya zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 13 // viSayA nukramaH kramaH viSayaH sUtram pRSThaH kramaH 10.31 mUlAdivanaspatibhedAH, vidyA dharAbhiyogika zreNiviSkambhAH, graiveyakoccatvam, tejonisargakAraNAni / 773-776 922-923 |10.32 upasargAdyAzcaryANi / 777 10.33 ratnaprabhAdikANDabAhalyam / 778 10.34 dvIpasamudra- mahAhada- salilAkuNDa zItA- zItodAmukhodvedhAH, kRttikA'nurAdhA-cAramaNDalam, jnyaanvRddhikrnksstraanni| 779-781 930-931 10.35 ctusspdorHprisrpkulkottyH| 782 932 10.36 pApacayana- dazapradezikAdi pudgalAH (ajitasiMhasUriziSyayazodevagaNisahAyAt samarthanA, droNAcAryamukhyakRtA zuddhizca prshstau)| 783 932-933 prazastiH / 935-936 // iti zrIsthAnAGgasUtrasya dvitIyavibhAgasya vissyaanukrmH|| Page #23 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 515 // pazasthAnam, prathamoddezaka: // aham // paJcamamadhyayana // shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-3-grnthaangkH-3/2|| // prathamatIrthapati-zrIAdinAthasvAmine namaH // aiM nmH|| caramatIrthapati-zrImahAvIrasvAmine nmH|| ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| // tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo nmH|| zrImaccandragacchAlaGkAra-navAGgITIkAkArazrImadabhayadevasUrisUtritavivaraNayutaM shriimtsthaanaanggsuutrm| dvitIyo vibhAgaH // atha paJcamamadhyayana paJcamasthAnAkhyam / ||prthmaadhyyne prthmoddeshkH|| vyAkhyAtaM caturthamadhyayanam, sAmprataM saGkhyAkramasambaddhameva paJcasthAnakAkhyaM paJcamamadhyayanaM vyAkhyAyate, asya cAyaM vizeSAbhisambandha ihAnantarAdhyayane jIvAjIvataddharmAkhyAH padArthAzcatuHsthAnakAvatAraNenAbhihitA, iha tu ta eva pnycsthaan-||515 // kAvatAraNenAbhidhIyante ityanenAbhisambandhenAyAtasyAsyoddezakatrayavatazcaturanuyogadvAravato'dhyayanasya prathamoddezako vyAkhyAyate, asya ca pUrvoddezakena saha sambandho'dhikRtAdhyayanavad draSTavyastasya cedamAdisUtraM Page #24 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 516 // pazcamamadhyayana pavasthAnam, prathamoddezakaH sUtram 389 mahAvratA'NuvratAni paMca mahavvayA paM0 taM0- savvAto pANAtivAyAo veramaNaM jAva savvAto pariggahAto veramaNaM / paMcANuvvatA paM0 taM0- thUlAto pANAivAyAto veramaNaM thUlAto musAvAyAto veramaNaM thUlAto adinnAdANAto veramaNaM sadArasaMtose icchaaprimaanne||suutrm 389 // asya ca pUrvasUtreNa sahAyaMsambandhaH- pUrvasUtre ajIvAnAMpariNAmavizeSa uktaH iha tusa eva jIvAnAmucyata ityevaMsambandhasyAsya vyAkhyA saMhitAdikrameNa, sa ca kSuNNa eva, navaraM paJceti saGghayAntaravyavacchedastena na catvAri, prathamapazcimatIrthayoH paJcAnAmeva bhAvAd, mahAnti- bRhanti tAni ca tAni vratAni ca-niyamA mahAvratAni, mahattvaM caiSAM sarvajIvAdiviSayatvena mahAviSayatvAd, uktaJca-paDhamami savvajIvA bIe carame asvvdvvaaii| sesA mahavvayA khalu tadekkadeseNa dvvaannN||1||(aav0ni0 574, vizeSAva0 2637) iti, ('tadekadeseNaM ti teSAM- dravyANAmekadezenetyarthaH) tathA yAvajjIvaM trividhaM trividheneti pratyAkhyAnarUpatvAcca teSAmiti, dezaviratApekSayA mahatovA guNino vratAni mahatAnIti, pu~lliGganirdezastu prAkRtatvAditi, prajJaptAni- tathAvidhaziSyApekSayA prarUpitAni mahAvIreNAdyatIrthakareNa ca na zeSairiti, etatkila sudharmasvAmI jambUsvAminaM pratipAdayAmAsa, tadyathA sarvasmAt- niravazeSAttrasasthAvarasUkSmabAdarabhedabhinnAt kRtakAritAnumatibhedAccetyarthaH, athavA dravyataH SaDjIvanikAyaviSayAt kSetratastrilokasambhavAt kAlato'tItAde rAtryAdiprabhavAdvA bhAvato rAgadveSasamutthAcca, na tu paristhUrAdeveti bhAvaH, prANAnAM- indriyocchrAsAyurAdInAmatipAtaH- prANinaH sakAzAdvibhraMzaH prANAtipAtaH prANiprANaviyojanamityarthastasmAdviramaNaM-samyagjJAnazraddhAnapUrvakaM nivarttanamiti, tathA sarvasmAt-sadbhAvapratiSedhA1sadbhAvodbhAvana 2 arthAntarokti 3gardAbhedAt 4 kRtAdibhedAcca athavA dravyataH sarvadharmAstikAyAdidravyaviSayAt kSetrataHsarvalokAlokagocarAt (r) prathame sarve jIvA dvitIye carame ca sarvadravyANi / zeSANi mahAvratAni khalu tadekadeze dravyANAm / / // 51 // Page #25 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 517 // kAlato'tItAde rAtryAdivartinovA bhAvataH kaSAyanokaSAyAdiprabhavAd mRSA-alIkaM vadanaM vAdo mRSAvAdastasmAdviramaNaM- pacamamadhyayana viratiriti, tathA sarvasmAt- kRtAdibhedAdathavA dravyataH sacetanAcetanadravyaviSayAt kSetratogrAmanagarAraNyAdisambhavAt kAla- pavasthAnam, prathamoddezakaH to'tItAderAtryAdiprabhavAdvA bhAvatorAgadveSamohasamutthAd adattaM-svAminA avitIrNaM tasyA''dAnaM-grahaNamadattAdAnaM tasmA sUtram 389 dviramaNamiti, tathA sarvasmAt kRtakAritAnumatibhedAdathavA dravyato divyamAnuSatairazcabhedAdparUpasahagatabhedAdvA tatra rUpANi- mahAvratA 'NuvratAni nirjIvAni pratimArUpANyucyante rUpasahagatAni tu-sajIvAni bhUSaNavikalAni vArUpANi bhUSaNasahitAni rUpasahagatAnIti kSetratastrilokasambhavAt kAlato'tItAde rAtryAdisamutthAdvA bhAvato rAgadveSaprabhavAd mithunaM-strIpuMsadvandvaM tasya karma maithunaM tasmAviramaNamiti, tathA sarvasmAt- kRtAderathavA dravyataH sarvadravyaviSayAt kSetratolokasambhavAt kAlato'tItAderAtryAdibhavAdvA bhAvato rAgadveSaviSayAt parigRhyate- AdIyate parigrahaNaM vA parigrahastasmAdviramaNamiti // vrataprastAvAt paJcANuvvae tyAdyaNuvratasUtram, sphuTaM cedam, kintu aNUni- laghUni vratAni aNuvratAni, laghutvaMca mahAvratApekSayA alpaviSayatvAdineti pratItameveti, uktaM ca-savvagayaM sammattaM sue caritte Na pajjavA svve| desaviraiM paDuccA doNhavi paDisehaNaM kujjaa||1|| (vizeSAva 2751)iti athavA anu- mahAvratakathanasya pazcAttadapratipattau yAni vratAni kathyante tAnyanuvratAni, uktaMca-jaidhammassa'samatthe / jujjai taddesaNaMpi sAhUNaM / tadahigadosanivittIphalaMti kAyANukaMpaTThA // 1 // iti athavA sarvaviratApekSayA aNorlaghorguNino vratAnyaNuvratAnIti, sthUlA-dvIndriyAdayaH sattvAH, sthUlatvaM caiSAM sakalalaukikAnAM jIvatvaprasiddhaH, sthUlaviSayatvAt / (r)sarvadravyaparyAyagataM samyaktvaM zrute cAritre ca na sarve pryaayaa| dezaviratiM pratItya dvayorapi pratiSedhaM kuryAt-na sarvadravyANi na srvpryvaaH||1||0 yatidharmasyAsAmarthya taddezanamapi sAdhUnAM yujyte| tadadhikadoSanivRttiphalatvAtkAyAnukampArtham // 1 // // 517 // Page #26 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vattiyutam bhAga-2 // 518 // sthUlastasmAt prANAtipAtAt / tathA sthUla:- paristhUlavastuviSayo'tiduSTavivakSAsamudbhavastasmAt mRSAvAdAt tathA paristhUra- paJcamamadhyayana vastuviSayaMcauryAropaNahetutvena prasiddhamatiduSTAdhyavasAyapUrvakaM sthUlaM tasmAdadattAdAnAt tathA svadArasantoSa-AtmIyakalatrA pazcasthAnam, prathamoddezaka: danyatrecchAnivRttiriti, upalakSaNAt paradAravarjanamapi grAhyam, tathA icchAyAH- dhanAdiviSayAbhilASasya parimANaM-niyamana sUtram micchAparimANaM dezataH parigrahaviratirityarthaH / icchAparimANaM cendriyArthagocaraM zreya itIndriyArthavaktavyatArthaM paMcavannetyAdi- |390-391 varNa-rasatrayodazasUtrImAha kAmapaMcavannA paM0 taM0- kiNhA nIlA lohitA hAliddA sukillA 1,paMca rasA paM0 taM0- tittA jAva madhurA 2, paMca kAmaguNA paM0 20 guNabhedA, saddA rUvA gaMdhA rasA phAsA 3, paMcahiM ThANehiM jIvA sajjaMti taM0- saddehiM jAva phAsehiM 4, evaM rajaMti 5, mucchaMti 6, gijjhaMti 7, saMgAdivini ghAtahetvahitaajjhovavajaMti 8, paMcahiM ThANehiM jIvA viNighAyamAvakhaMti taM0- saddehiM jAva phAsehiM 9, paMca ThANA apariNNAtA jIvANaM ahitAte lahita-durgatiasubhAte akhamAte aNissetAte aNANugAmitattAte bhavaMti taM0- saddA jAva phAsA 10 paMca ThANA suparinnAtA jIvANaM hitAte sugati-hetavaH subhAte jAva ANugAmiyattAe bhavaMti, taM0- saddA jAva phAsA 11, paMca ThANA apariNNAtA jIvANaM duggatigamaNAe bhavaMti taM0- prANAtipAtasahA jAva phAsA 12, paMca ThANA pariNAyA jIvANaMsuggatigamaNAe bhavaMti taM0-saddA jAva phAsA 13 // sUtram 390 // tadviramaNAdi___paMcahiM ThANehiM jIvA doggatiM gacchaMtitaM0- pANAtivAteNaMjAvapariggaheNaM, paMcahiM ThANehiM jIvA sogatiM gacchaMti taM0- pANAti bhirdurgatisugatI vAtaveramaNeNaM jAva pariggahaveramaNeNaM |suutrm 391 / / // 518 // prakaTA ceyam, navaraM paJca varNAH 1, paJcaiva rasAstadanyeSAM sAMyogikatvenAvivakSitatvAditi 2, kAmaguNa tti kAmasyamadanAbhilASasya abhilASamAtrasya vA sampAdakA guNA- dharmAH pudgalAnAm, kAmyanta iti kAmAste ca te guNAzceti vA Page #27 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 kAmaguNA iti 3 / paMcahiM ThANehiM ti paJcasu paJcabhirvA indriyaiH sthAneSu- rAgAdyAzrayeSu tairvA saha sajyante- saGgaM sambandha paJcamamadhyayanaM kurvantIti 4, eva miti paJcasvevasthAneSu rajyante-saGgakAraNaM rAgaMyAntIti 5, mUrcchanti-taddoSAnavalokanena mohamacetanatvamiva paJcasthAnam, prathamoddezakaH yAnti saMrakSaNAnubandhavanto vA bhavantIti 6, gRdhyanti- prAptasyAsantoSeNAprAptasyAparAparasyAkAGkAvanto bhavantIti 7, sUtram adhyupapadyante- tadekacittA bhavantIti tadarjanAya vA''dhikyenopapadyante- upapannA ghaTamAnA bhavantIti 8, vinighAtaM- maraNaM 390-391 varNa-rasamRgAdivat saMsAraM vA''padyante- prApnuvantIti, Aha ca- raktaH zabde hariNaH sparza nAgorase ca vAricaraH / kRpaNapataGgo rUpe bhujago kAmagandhe nanu vinaSTaH // 1 // paJcasu raktAH paJca vinaSTA ytraagRhiitprmaarthaaH| ekaH paJcasu raktaH prayAti bhasmAntatAM muuddhH|| 2 // iti 9, guNabhedA, aparinnAya tti jJaparijJayA svarUpato'parijJAtAni-anavagatAni pratyAkhyAnaparijJayA cApratyAkhyAtAni ahitAya-apAyAya saMgAdivini ghAtahetvahitaazubhAya-apuNyabandhAya asukhAya vA akSamAya- anucitatvAya asamarthatvAya vA aniHzreyasAya-akalyANAyAmokSAya hita-durgativA yadupakAri satkAlAntaramanuyAti tadanugAmikaM tatpratiSedho'nanugAmikaM tadbhAvastattvaM tasmai ananugAmikatvAya bhavanti sugati-hetavaH (13), 10, dvitIyaM viparyayasUtram 11, uttarasUtradvayena tu etadevAhitahitAdi vyaJjitamasti, durgatigamanAya- nArakAdibhavaprAptaye / prANAtipAtasugatigamanAya-siddhyAdiprAptaye iti 12-13 / durgatisugatyoH kAraNAntarapratipAdanasUtre sugame iti / iha saMvaratapasI mokSahetU, tadviramaNAditatrAnantaramAzravanirodhalakSaNaH saMvara ukto'dhunA tapobhedAtmikAH pratimA Aha bhirdurgatisugatI paMcapaDimAto paM0 saM0- bhaddA subhaddA mahAbhaddA savvatobhaddA bhadduttarapaDimA ||suutrm 392 / / paMca thAvarakAyA paM0 taM0- iMde thAvarakAe baMbhe thAvarakAe sippe thAvarakAe saMmatI thAvarakAe pAjAvacce thAvarakAe, paMca 0tti aparijJayA....tAni apratyAkhyAnaparijJayA vApratyA0 (mu0)| // 519 // Page #28 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 520 // thAvarakAyAhipatI paM0 saM0- iMde thAvarakAtAdhipatI jAva pAtAvacce thaavrkaataahiptii||suutrm 393 / / paMcahiM ThANehiM ohidasaNe samuppajiukAmevi tappaDhamayAte khaMbhAtejjA, taM0- appabhUtaM vA puDhaviM pAsittA tappaDhamayAte khaMbhAtejA, kuMthurAsibhUtaM vA puDhaviM pAsittA tappaDhamayAte khaMbhAtejA, mahatimahAlataM vA mahoragasarIraMpAsittA tappaDhamatAte khaMbhAtejA, devaM vA mahaDDiyaM jAva mahesakkhaM pAsittA tappaDhamatAte khaMbhAtejjA puresu vA porANAI mahatimahAlatAni mahAnihANAI pahINasAmitAtiM pahINaseuyAti pahINaguttAgArAiM ucchinnasAmiyAiM ucchinnaseuyAI ucchinnaguttAgArAiMjAiMimAiMgAmAgaraNagarakheDakabbaDadoNamuhapaTTaNAsamasaMbAhasannivesesu siMghADagatigacaukkacaccaracaummuhamahApahapahesuNagaraNiddhamaNesususANasunnAgAragirikaMdarasantiselovaTThAvaNabhavaNagihesusaMnikkhittAiciTuMti tAivA pAsittA tappaDhamatAte khaMbhAtejA, iccehiM paMcahiM ThANehiM ohidasaNe samuppajiukAme tappaDhamatAte khaMbhAejjA / paMcahiM ThANehiM kevalavaranANadaMsaNe samuppajiukAme tappaDhamatAte nokhaMbhAtejA, taM0- appabhUtaM vA puDhaviM pAsittA tappaDhamatAte NokhaMbhejA, sesaMtaheva jAva bhavaNagihesusaMnikkhittAI ciTThati tAIvA pAsittA tappaDhamayAte NokhaMbhAtejA, sesaM taheva, iccetehiM paMcahiM ThANehiM jAva nokhNbhaatejaa|suutrm 394 // paMce tyAdi vyaktam, navaraM bhadrA 1 mahAbhadrA 2 sarvatobhadrA 3 dvi1 catu 2 rdazabhi 3 dinaiH krameNa bhavantItyuktaM prAga, subhadrA 12345 tvadRSTatvAnna likhitA, sarvatobhadrA tu prakArAntareNApyucyate, dvidheyaM-kSudrikA mahatIca, tatrAdyA caturthAdinA dvAdazAva1234 sAnena paJcasaptatidinapramANena tapasA bhavati, asyAzca sthApanopAyagAthA-egAI paMcate Thaviu majjhaM tu aaimnnupNti| 23451 uciyakameNa ya sese jANa lhuNsvvobhdN||1||iti pAraNakAdinAni tu paJcaviMzatiriti, sthApanA, mahatI tu caturthAdinA 0 ekAdikAn paJcAntAn sthApayitvA madhya AdimamanupaGkti / ucitakrameNa ca zeSAn jAnIhi laghu sarvatobhadram / / 1 / / paJcamamadhyayanaM pazcasthAnam, prathamoddezaka: sUtram 392-394 bhadrAdyAH pratimAH (tatsthApanA), indrAdyAH sthAvarAH, avadhidarzanotpAdakSobhA 'kSobhAH // 520 // Page #29 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 521 // 3456712 671 bhadrAdyA: pratimAH 1234567 SoDazAvasAnena SaNNavatyadhikadinazatamAnena bhavati, asyA api sthApanopAyagAthA- egAI sattaMte tthviuNmjjhN| paJcamamadhyayana 8 4567123 7123456 ca AdimaNupaMtiM / uciyakameNa ya sese jANa mahaM savvaobhaI ||1||iti, pAraNakadinAnyekonapaJcAzaditi, sthApanA, paJcasthAnam, prathamoddezakaH 345 bhadrottarapratimA dvidhA-kSullikA mahatI ca, tatra AdyA dvAdazAdinA viMzAntena paJcasaptatyadhikadinazatapramANena sUtram 234 tapasA bhavati, asyAH sthApanopAyagAthA-paMcAI ya navaMte ThaviuMmajjhaM tu AdimaNupaMtiM / uciyakameNa ya sese jANaha 392-394 abhaddottaraM khuddN||1||iti pAraNakadinAni paJcaviMzatiriti, mahatI tu dvAdazAdinA caturviMzatitamAntena dvinavatyadhika dinazatatrayamAnena tapasA bhavati, tatra ca gAthA- paMcAdigArasaMte ThaviuMmajjhaMtu aaimnnupNti| uciyakameNa ya sese mahaI (tatsthApanA), 89567 bhaddottaraM jaann||11||iti paarnnkdinaanyekonpnycaashditi|uktH karmaNAM nirjaraNahetustapovizeSaH, adhunA teSAmevAnu indrAdyAH sthAvarAH, 14ApAdAnahetoH saMyamasya viSayabhUtAnekendriyajIvAnAha-paMcetyAdi, sthAvaranAmakarmodayAt sthAvarA:- | avadhidarzano8 9 10 11 5 6 7 pRthivyAdayasteSAM kAyA- rAzayaH sthAvaro vA kAyaH- zarIraM yeSAM te sthAvarakAyAH, indrasambandhi tpAdakSobhA 'kSobhAH 9 10 115 / tvAdindraH sthAvarakAyaH pRthivIkAyaH, evaM brahmazilpasammatiprAjApatyA api apkAyAditvena |10 11 5 6 7 8 6 vAcyA iti / etannAyakAnAha- paMceMdiye tyAdi, sthAvarakAyAnAM-pRthivyAdInAmiti sambhAvyante 9 9 10 11 5 6 7 8 adhipatayo-nAyakA dizAmivendrAgnyAdayo nakSatrANAmivAzviyamadahanAdayo dakSiNetaralokArddha| 0 ekAdikAn saptAntAn sthApayitvA madhyamAdimamanupaGkti / ucitakrameNa ca zeSAn jAnIhi mahAsarvatobhadrAm // 1 // OM paJcAdikAn navAntAn sthApayitvA // 52 madhyamAdimamanupaGti / ucitakrameNa ca zeSAn jAnIhi kSudrAM bhdrottraam||1||pnycaadikaanekaadshaantaan sthApayitvA madhyamAdimamanupakti / ucitakrameNa ca zeSAn jAnIhi mahatI bhadrottarAm // 1 // Page #30 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 522 // sUtram bhadrAdyAH yoriva zakrezAnAviti sthAvarakAyAdhipataya iti / ete cAvadhimanta ityavadhisvarUpamAha-paMcahI tyAdi vyaktam, navaramavadhinA paJcamamadhyayana darzanaM- avalokanamarthAnAmutpattukAmaM- bhavitukAmaM tatprathamatAyAM- avadhidarzanotpAdaprathamasamaye khaMbhAeja tti skabhnIyAt paJcasthAnam, prathamoddezakaH kSubhyeta, calatItyartho'vadhidarzane vA samutpattukAme sati avadhimAniti gamyate kSubhyed alpabhUtAM- stokasattvAM pRthivIM dRSTA, vAzabdo vikalpArthaH, anekasattvavyAkulA bhUriti sambhAvanAvAnakasmAdalpasattvabhUdarzanAd AH kimetadevamityevaM 392-394 kSubhyedeva akSINamohanIyatvAditi bhAvaH / athavA bhUtazabdasya prakRtyarthatvAdalpabhUtAM- alpAm, pUrvaM hi tasya bahvI pRthvIti pratimAH sambhAvanA''sIditi 1, tathA'tyantapracuratvAtkunthUnAMkunthurAzibhUtAM-kunthurAzitvaprAptAM pRthivIM dRSTA atyantavismayadayA- (tatsthApanA), bhyAmiti 2, tathA mahaimahAlayaM ti mahAtimahad mahoragazarIraM- mahA'hitanuM bAhyadvIpavartiyojanasahasrapramANaM dRSTvA vismayAd indrAdyAH sthAvarAH, bhayAdvA 3, tathA devaM maharddhikaM mahAdyutikaM mahAnubhAgaM mahAbalaM mahAsaukhyaM dRSTrA vismayAditi 4, tathA puresu vatti nagarAdheka- avadhidarzanodezabhUtAni prAkArAvRtAni purANIti prasiddhaM teSu purANAni- cirantanAni orAlAI ti kvacitpAThastatra mnohraanniityrthH| tpAdakSobhA 'kSobhAH mahaimahAlayAIti vistIrNatvena mahAnidhAnAnIti- mahAmUlyaratnAdimattvena, prahINAH svAmino yeSAMtAni tathA, tathA prahINAH sektAra:- secakAsteSvevoparyupari dhanaprakSepakAH putrAdayo yeSAM tAni tathA, athavA prahINAH setavastadabhijJAnabhUtAH pAlayastanmArgA vA'ticirantanatayA pratijAgarakAbhAvena ca yeSAM tAni prahINasetukAni, kiMbahunA?, nidhAyakAnAM yAni gotrAgArANi- kulagRhANi tAnyapi prahINAni yeSAm, athavA teSAmeva gotrANi- nAmAnyAkArAzca-AkRtayaste prahINA // 522 // yeSAMtAni prahINagotrAgArANi prahINagotrAkArANi vA, evamucchinnasvAmikAdInyapi, navaramiha prahINA:-kiMcitsattAvantaH (r) vAzabdA vikalpArthAH (mu0)| Page #31 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 523 // bhadrAdyA: pratimAH sthAvarAH, ucchinnA- nirnaSTasattAkAH, yAnImAni- anantaroktavizeSaNAni tathA grAmAdiSu yAni, tatra karAdigamyo grAma, Agatya paJcamamadhyayanaM kurvanti yatra sa Akaro- lohAdyutpattibhUmiriti, nAsmin karo'stIti nakaram, dhUlIprAkAropetaM kheTam, kunagaraM karbaTam, paJcasthAnam, prathamoddezaka: sarvato'rddhayojanAt pareNa sthitagrAma maDambam, yasya jalasthalapathAvubhAvapi tadroNamukham, yatra jalapathasthalapathayoranyatareNa sUtram 392-394 paryAhArapravezastatpattanam tIrthasthAnamAzramo yatra parvatanitambAdidurge paracakrabhayena rakSArthaM dhAnyAdIni saMvahanti sa saMvAho, yatra prabhUtAnAM bhANDAnAM pravezaH sa saMnivezastathA zRGgATakaM-trikoNaM rathyAntaraM sthApanA), trikaM- yatra rathyAnAM trayaM milati, (tatsthApanA), catvaraM- rathyASTakamadhyam, catuSkaM- yatra rathyAcatuSTayam, caturmukhaM- devakulAdi, mahApatho- rAjamArgaH, patho- rathyAmAtram, indrAdyAH evaMbhUteSu vA sthAneSu, nagaranirddhamaneSu-tatkSAleSu, tathA agArazabdasambandhAt zmazAnAgAraM-pitRvanagRham, zUnyAgAraM- pratItaM / avadhidarzanotathA gRhazabdasambandhAd girigRha- parvatopari gRham, kandaragRhaM- giriguhA girikandaraM vA, zAntigRhaM-yatra rAjJAM zAntikarma- tpAdakSobhA 'kSobhAH homAdi kriyate, zailagRhaM-parvatamutkIrya yatkRtam, upasthAnagRhaM- AsthAnamaNDapo'thavA zailopasthAnagRhaM- pASANamaNDapo, sUtram 395 bhavanagRhaM- yatra kuTumbino vAstavyA bhavantIti, athavA zAntyAdivizeSitAni bhavanAni gRhANica, tatra bhavanaM-catuHzAlAdi zarIravarNa rasabhedaudArikagRhaM tu- apavarakAdimAnaM teSu sannikSiptAni- nyastAni dRSTvA kSubhyed adRSTapUrvatayA vismayAllobhAdveti, icceehI tyAdi varNAdi, nigamanamiti / kevalajJAnadarzanaM tu na skabhnIyAt kevalI vA yAthAtmyena vastudarzanAt kSINamohanIyatvena bhayavismaya (zarIralobhAdyabhAvena atigambhIratvAcceti, ata Aha-paMcahI tyAdi sugamamiti / tathA nArakAdizarIrANi bIbhatsAnyudArANi ca // 523 // dRSTvA'pi na kevaladarzanaM skabhnAtIti zarIraprarUpaNAya neraiyANa' mityAdi sUtraprapaJcaH NeraiyANaM sarIragA paMcavannA paMcarasA paM0 taM0- kiNhA jAva sukilA, tittA jAva madhurA, evaM niraMtaraM jAva vemANiyANaM / paMca svarUpam) Page #32 -------------------------------------------------------------------------- ________________ zrIsthAnAhI zrIabhaya0 vattiyatama bhAga-2 // 524 // sarIragA paM0 taM0- orAlite veuvvite AhArate teyate kammate, orAlitasarIre paMcavanne paMcarase paM0 20-kiNhe jAva sukille titte paJcamamadhyayanaM jAva mahare, evaM jAva kammagasarIre, savveviNaM bAdaraboMdidharA kalevarA paMcavannA paMcarasA dugaMdhA aTThaphAsA / / sUtram 395 // paJcasthAnam, prathamoddezakaH gatArthazcAyam, navaraM paJcavarNatvaM nArakAdivaimAnikAntAnAM (zarIriNAM) zarIrANAM nizcayanayAd, vyavahAratastu ekavarNaprAcuryAt sUtram 395 kRSNAdipratiniyatavarNataiveti, jAva sukilla tti kiNhA nIlA lohitA hAliddA sukkilA jAva mahura tti tittA kaDuyA kasAyA zarIravarNaaMbilA mahurA jAva vemANiyANaM ti caturviMzatidaNDakasUtram / sarIra tti utpattisamayAdArabhya pratikSaNameva zIryata iti zarIram, rasabhedaudArika varNAdi, orAliya tti udAraM- pradhAnamudAramevaudArikam, pradhAnatA cAsya tIrthakarAdizarIrApekSayA, na hi tato'nyat pradhAnataramasti, (zarIraprAkRtatvena ca orAliyaMti 1, athavA urAlaM nAma vistarAlaM vizAlaM sAtirekayojanasahasrapramANatvAdasya anyasya svarUpam) cAvasthitasyaivamasambhavAd, uktazca-joyaNasahassamahiyaM ohe egidie tarugaNesu / macchajuyale sahassaM uragesu ya gnbhjaaesu||1|| | (bRhatsaM0307) iti vaikriyasya lakSapramANatve'pyanavasthitatvAt, tadeva orAlikaM 2, athavA uralamalpapradezopacitatvAbahattvAcca bhiNDavaditi tadeva orAlikaM nipAtanAd 3, athavA orAlaM-mAMsAsthisnAyvAdyavabaddhaM tadeva orAlikamiti 4, uktaJca-"tatthodAra 1 murAlaM 2 uralaM 3 orAlamahava 4 vinneyN| odAriyaMti paDhamaM paDucca titthesarasarIraM // 1 // bhannai ya tahorAlaM vittharavaMtaM vaNassaI pappa / pagaIe natthi annaM eddahamettaM visaalNti||2|| uralaM thevapaesovaciyapi mahallagaM jahA bhiNddN| maMsaTThiNhArubaddhaM 0 yojanasahasramadhikamoghenaikendriye tarugaNe ca / matsyayugale sahasraM garbhajAteSUrageSu ca // 1 // OM tatrodAramurAlamuralamorAlamathavA vijJeyam / prathama tIrthezvarazarIraM / pratItyaudArikamiti / / 1 / / bhaNyate ca tathorAlaM vistAravadvanaspatiM praapy| prakRtyA yadanyannAstyetAvanmAtraM vistRtam // 2 // stokapradezopacitamapi bhiNDavanmahaduralam / mAMsAsthisnAyubaddhamorAlaM samayaparibhASA // 3 // // 524 // Page #33 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 525 // paJcamamadhyayana paJcasthAnam, prathamoddezaka: sUtram 395 zarIravarNarasabhedaudArikavarNAdi, (zarIrasvarUpam) orAlaM samayaparibhAsA ||3||iti veubviya tti vividhA viziSTA vA kriyA vikriyA tasyAM bhavaM vaikriyam, uktaM ca-vivihA va visiTThA vA kiriyA vikviriya tIe~ jaM bhavaM tamiha / veubviyaM tayaM puNa nAragadevANa pgiie||1|| iti, vividhaM viziSTaM vA kurvanti taditi, vaikurvikamiti vA, AhArae tti tathAvidhakAryotpattau caturdazapUrvavidA yogabalenAhiyata ityAhArakam, uktaM cakajaMmi samuppanne suyakevaliNA visitthtthlddhiie| jaM ettha Aharijjai bhaNaMti AhAragaM taM tu||1||kaaryaanni cAmUni-pANidayariddhisaMdarisaNatthamatthovagahaNaheuM vaa| saMsayavoccheyatthaM gamaNaM jinnpaaymuulmmi||1||kaarysmaaptau punarmucyate yAcitopakaraNavaditi, teyae tti tejaso bhAvastaijasam, uSmAdiliGgasiddham, uktaM ca-savvassa umhasiddhaM rasAdiAhArapAgajaNagaM ca / teyagaladdhinimittaM ca teyagaM hoi nAyavvaM // 1 // iti kammae tti karmaNo vikAraH kArmaNam, sakalazarIrakAraNamiti, uktaM ca-kammavigAro kammaNamaTThavihavicittakammanipphannaM / savvesiM sarIrANaM kAraNabhUyaM munneyvvN||1||iti audArikAdikramazca yathottaraM sUkSmatvAt pradezabAhulyAcceti / tathA sarvANyapi bAdarabondidharANi- paryAptakatvena sthUrAkAradhArINi kalevarANi- zarIrANi manuSyAdInAM paJcAdivarNAdInyavayavabhedeneti, akSigolakAdiSu tathaivopalabdheH, do gaMdhatti surabhidurabhibhedAda, aTThaphAsa tti kaThinamUduzItoSNagurulaghusnigdharUkSabhedAditi, abAdarabondidharANituna niyatavarNAdivyapadezyAni, aparyAptatvenAvayavavibhAgAbhAvAditi, anantaraM zarIrANi prarUpitAnIti zarIrivizeSagatAn dharmavizeSAn paMcahiM ThANehItyAdinA''rjavasUtrAntena granthena darzayati8 OvividhA vA viziSTA vA kriyA vikriyA tasyAM yadbhavaM tadiha / vaikriyaM tatpunaH prakRtyA nArakadevAnAm // 1 // zrutakevalinA viziSTalabdhyA yadatra kArye samutpanne Ahiyate tadevAhArakaM bhnnyte||1|| prANidayarddhisaMdarzanArthamathAvagrahaNAya vA saMzayavyucchedAya vA jinapAdamUle gamanam // 1 // sarveSAmuSmatAsiddhaM rasAdyAhArapAkajanakaM ca / tejolabdhinimittaM ca tejaHzarIraM bhavati jJAtavyam // 11 // karmavikAraH kaarmnnmssttvidhvicitrkrmnisspnnm| sarveSAM zarIrANAM kAraNabhUtaM ca jJAtavyam // 1 // // 525 // Page #34 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 526 // paMcahiM ThANehiM purimapacchimagANaM jiNANaM duggamaM bhavati, taM0- duAikkhaM duvibhajjaM dupassaM dutitikkhaM duraNucaraM / paMcahiM ThANehiM majjhimagANaM jiNANaM sugamaM bhavati, taM0- suAtikkhaM suvibhajjaM supassaM sutitikkhaM suraNucaraM / paMca ThANAI samaNeNaM bhagavatA mahAvIreNaM samaNANaM NiggaMthANaM NicaM vanitAI niccaM kittitAI NiccaM butitAI NiccaM pasatthAI niccamabbhaNunnAtAI bhavaMti, taM0-khaMtI muttI ajjave maddave lAghave, paMca ThANAI samaNeNaM bhagavatA mahAvIreNaM jAva abbhaNunnAyAiM bhavaMti, taM0- sacce saMjame tave citAte baMbhaceravAse, paMca ThANAI samaNANaM jAva anbhaNunnAyAiM bhavaMti, taM0- ukkhittacarate nikkhittacarate aMtacarate paMtacarate lUhacarate, paMca ThANAIjAva abbhaNuNNAyAiM bhavaMti, taM0- annAtacarate annailAyacare moNacare saMsaTThakappite tajjAtasaMsaTThakappite, paMca ThANAI jAva abbhaNunnAtAI bhavaMti, taM0- uvanihite suddhesaNite saMkhAdattite diTThalAbhite puTThalAbhite, paMca ThANAIjAva abbhaNuNNAtAI bhavaMti, taM0- AyaMbilite nimviyate puramaTTite parimitapiMDavAvite bhinnapiMDavAvite, paMca ThANAiM0 abbhaNunnAyAiM bhavaMti, taM0arasAhAre virasAhAre aMtAhAre paMtAhAre lUhAhAre, paMca ThANAI0 abbhaNunAyAiM bhavaMti, taM0- arasajIvI virasajIvI aMtajIvI paMtajIvI lUhajIvI, paMca ThANAI0 bhavaMti, taM0- ThANAtite ukkaDuAsaNie paDimaTThAtI vIrAsaNie Nesajie, paMca ThANAiM0 bhavaMti, taM0- daMDAyatite lagaMDasAtI AtAvate avAuDate akaMDUyate ||suutrm 396 // paMcahiM ThANehiMsamaNe niggaMthemahAnijare mahApajjavasANe bhavati, taM0- agilAte AyariyaveyAvaccaM karemANe 1evaM uvajjhAyaveyAvaccaM karemANe 2 theraveyAvaccaM0 3tavassiveyAvaccaM0 4 gilANaveyAvaccaM karemANe 5|pNchiN ThANehiMsamaNe niggaMthe mahAnijjare mahApajjavasANe bhavati, taM0- agilAte sehaveyAvaccaM karemANe 1 agilAte kulaveyA0 2 agilAe gaNave0 3 agilAe saMghave0 4 agilAte sAhammiyaveyAvaccaM karemANe 5||suutrm 397 // pazamamadhyayana paJcasthAnam, prathamoddezaka: sUtram 396-397 durAkhyAta-svAkhyAtAdibhirdurgamasugame,kSAntyAdisatyAdiutkSiptacaratvAdi-ajJAtacaratvAdiupanihitAdiAcAmlAdiarasAhArAdiarasajIvitvAdisthAnAtidAnAdidaNDAyatikAdIni 50 abhyanujJAtAni, aglAnyA dazavidhena vaiyAvRttyena mahAnirjarA // 526 // Page #35 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 527 // sugamazcAyam, navaraM paJcasu sthAnakeSu- AkhyAnAdikriyAvizeSalakSaNeSu purimA- bharatairAvateSu caturviMzaterAdimAste ca pazcimakAzca-caramAHpurimapazcimakAsteSAM jinAnAM- arhatAMduggamaM ti duHkhena gamyata iti durgama bhAvasAdhano'yaM kRcchravRttirityarthastadbhavati vineyAnAmRjujaDatvena vakrajaDatvena ca, tAni cemAni tadyathe tyAdi, iha cAkhyAnaM vibhajanaM darzanaM titikSaNamanucaraNaM. cetyevaM vaktavye'pi yeSusthAneSu kRcchravRttirbhavati tAni tadyogAt kRcchravRttInyevocyante iti kRcchravRttidyotakaduHzabdavizeSitAni karmasAdhanazabdAbhidheyAnyAkhyAnA(khyeyA)dIni vicitratvAcchabdapravRtterAha, duAikkha mityAdi, tatra durAkhyeyaM- kRcchrAkhyeyaM vastutattvam, vineyAnAM mahAvacanATopaprabodhyatvena bhagavatAmAyAsotpatterityevamAkhyAne kRcchravRttiruktA, evaM vibhajanA-2 diSvapi bhAvanIyA, tathA-vyAkhyAte'pi tatra durvibhajaM-kaSTavibhajanIyam, RjujaDatvAdereva tadbhavati duHzakaM ziSyANAM vastutattvasya vibhAgenAvasthApanamityarthaH, durvibhavamityatra pAThAntare durvibhAvyaM-duHzakA vibhAvanA kartuM tasyetyarthaH, tathA duppassala ti duHkhena darzyate iti durdarzam, upapattibhirduHzakaM ziSyANAM pratItAvAropayituM tattvamiti bhAvaH, duttitikkhaM ti duHkhena titikSyate sahyate iti dustitikSa-parISahAdi duHzakaM parISahAdikamutpannaM titikSayitum, ziSyaM tatprati kSamAM kArayitumiti bhAva iti, duraNucaraM ti duHkhenAnucaryate- anuSThIyata iti duranucaramantarbhUtakAritArthatvena duHzakamanuSThApayitumityarthaH, (kAtantre hikAritasaMjJayaiva Niganto jJApyate) athavA teSAMtIrthe durAkhyeyaMdubhijamAcAryAdInAM vastutattvaM ziSyAn prati, AtmanApila duI0 dustitikSaMduranucaramityevaM kAritArthaM vimucya vyAkhyeyam, teSAmapi RjujaDAditvAditi / madhyamAnAMtu sugama-akRcchravRttistadvineyAnAmRjuprajJatvenAlpaprayatnenaiva bodhanIyatvA vihitAnuSThAne sukhapravarttanIyatvAcceti, zeSaM pUrvavad, navaramakRcchrArtha-8 viziSTatA AkhyAnAdInAM vAcyA, tathA suranucaranti rephaH prAkRtatvAditi, nityaM sadA varNitAni phalataH kIrtitAni pacamamadhyayana pakSasthAnam, prathamoddezakaH sUtram 396-397 durAkhyAta-svAkhyAtAdibhirdurgamasugame,kSAntyAdisatyAdiutkSiptacaratvAdi-ajJAtacaratvAdiupanihitAdiAcAmlAdiarasAhArAdiarasajIvitvAdisthAnAtidAnAdidaNDAyatikAdIni 50 abhyanujJAtAni, aglAnyA dazavidhena vaiyAvatyena mahAnirjarA // 527 // Page #36 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya0 vRttiyutam pazcamamadhyayana patAsthAnam, prathamoddezakaH bhAga-2 // 528 // go- hiMsA kAyamanovAgajitAgatazceti, tathA'nyAnitra yAvadRzyahA saMzabditAni nAmataH, buiyAI ti vyaktavAcoktAni svarUpataH prazastAni prazaMsitAni zlASitAni 'zaMsu stutA'viti vacanAd abhyanujJAtAni-karttavyatayA anumatAni bhavantIti, ayaMcasUtrotkSepaH pratisUtraM vaiyAvRtyasUtraM yAvaddRzya iti, tatra kSAntyAdayaH sUtram krodhalobhamAyAmAnanigrahAstathA lAghavamupakaraNato gauravatrayatyAgatazceti, tathA'nyAni paJca, sadbhyo hitaM satyaM-analIkam, 396-390 durAkhyAta-svAtaccaturvidham, yato'vAci-avisaMvAdanayogaH kAyamanovAgajihmatA caiva / satyaM caturvidhaM tacca jinavaramate'sti nAnyatra // 1 // (prazama0 khyAtAdibhirdurga174) iti, tathA saMyamanaM saMyamo-hiMsAdinivRttiH, sa ca saptadazavidhaH, taduktaM-puDhavidagaagaNimAruya vaNapphai biticau masugame,kSAntyA disatyAdipaNidi ajjiive| pehopehpmjjnnpritttthvnnmnnoviikaae||1||(dshvai0ni046) athavA-paJcAzravAdviramaNaM paJcendriyanigrahaH kssaayjyH| utkSiptacaratvA di-ajJAtadaNDatrayaviratizceti saMyamaH sptdshbhedH||1|| (prazama0 172) iti, tathA tapyate'neneti tapaH, yato'bhyadhAyi-rasarudhiramAMsamedo'sthi-2 caratvAdi upanihitAdimajjazukrANyanena tpynte| karmANi vA'zubhAnItyatastapo nAma nairuktam // 1 // (sAnvarthamityarthaH) tacca dvAdazadhA, yathA''ha AcAmlAdi arasAhArAdiaNasaNamUNoyariyA vittIsaMkhevaNaM rsccaao| kAyakileso saMlINayA ya bajjho tavo hoi||1|| pAyacchittaM viNao veyAvaccaM tahevala arasajIvitvA disthaanaatisjjhaao| jhANaM ussaggo'viya abhiMtarao tavo hoi||2|| (dazavai0ni047-48) iti ciyAe tti tyajanaM tyAgaH-saMvignaika dAnAdidaNDAya tikAdIni 50 sambhogikAnAM bhaktAdidAnamityartho,gAthe cAtra-to kayapaccakkhANo aayriygilaannbaalvuddddaannN| dejA'saNAi saMte lAbhe kaya abhyanujJAtAni, viiriyaayaaro||1|| saMviggaannasaMbhoiyANa desijja saGghAkulANi / ataraMto vA saMbhoiyANa dese jhsmaahii||2|| (paJca0 537-38, 0pRthvIdakAgnimArutavanaspatidvitricatuHpaJcendriyAjIveSu / prekSotprekSapramArjanapariSThApanamanovAkkAyeSu // 1 // 0 anazanamavamaudarya vRttisaMkSepo rstyaagH| kAyaklezaH saMlInateti bAhyaM tapo bhavati // 1 // prAyazcittaM vinayo vaiyAvRttyaM tathaiva svAdhyAyo dhyAnamutsargo'pi cAbhyantaraM tapo bhavati // 2 // 0 tataH kRtapratyAkhyAna: AcArya-8 glAnabAlavRddhAnAm / sati lAbhe'zanAdi dadyAt kRtviiryaacaarH||1|| (kayapaccakkhANo'viya Ava0) saMvignAnyasaMbhogikAnAM zrAddhakulAni darzayet / sAMbhogikAnAmapyazakto yathAsamAdhi dezayet // 2 // aglAnyA dazavidhena vaiyAvRttyena mahAnirjarA // 528 // Page #37 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 paJcamamadhyayana pakSasthAnam, prathamoddezakaH sUtrama // 529 // paJcA05/40-41) iti brahmacarye- maithunaviramaNe tena vA vAso brahmacaryavAsa ityeSa pUrvoktaiH saha dazavidhaH zramaNadharma iti, anyatra tvayamevamuktaH-khaMtI ya maddava'jjava muttI tavasaMjame ya boddhvve| saccaM soyaM AkiMcaNaMca baMbhaMca jidhmmo||1|| (paJcA011/ 19, AvasaM) iti itazca sAdhudharmabhedasya bAhyatapovizeSasya vRttisaGkepAbhidhAnasya bhedAH ukkhittacarae ityAdinA abhidhIyante,. tatra utkSipta-svaprayojanAya pAkabhAjanAdudbhutaM tadarthamabhigrahavizeSAccarati- tadgaveSaNAya gacchatItyutkSiptacarakaH, evaM sarvatra, navaraM nikSiptaM- anuddhattam, ante bhavamAntaM-bhuktAvazeSaM vallAdiprakRSTamAntam, prAntaM-tadeva paryuSitam, rUkSaM-ni:snehamiti, iha ca bhAvapratyayapradhAnatvena utkSiptacarakatvamityAdi draSTavyamevamuttaratrApi bhAvapradhAnatA dRzyA, iha cAdyau bhAvAbhigrahAvitare. dravyAbhigrahAH, yato'bhANi-ukkhittamAicaragA bhAvajuyA khalu abhiggahA hoti / gAyaMto va ruyaMto jaM dei nisaNNamAI vaa||1|| (paJcava0303) tathA levaDamalevaDaM vA amugaM davvaM ca ajja ghecchAmi / amugeNa u davveNaM aha davvAbhigNaho naam||2|| (paJcava0 298) iti evamanyatrApi vizeSa Uhya iti, ajJAto'nupadarzitasvAjanyarddhimatpravrajitAdibhAvaH san carati-bhikSArthamaTatItya- disthAnAtijJAtacarakastathA annailAyacarae tti annaglAnako doSAnnabhugiti bhagavatITIppanake uktaH, evaMvidhaH san, athavA annaM vinA tikAdIni 50 glAyakaH-samutpannavedanAdikAraNa evetyartho'nyasmai vAglAyakAya bhojanArtha caratIti annaglAnakacarako'nnaglAyakacarako-8 nyaglAyakacarako vA, kvacit pAThaH annavela tti tatrAnyasyAM- bhojanakAlApekSayA''dyAvasAnarUpAyAM velAyAM-samaye caratItyAdi dRzyam, ayaM ca kAlAbhigraha iti, tathA maunaM-maunavrataM tena carati maunacarakaH,tathA saMsRSTena-kharaNTitenetyartho OkSAntizca mAIvamArjavaM muktistapaH saMyamazca boddhavyaH / satyaM zaucamAkiJcanyaM ca brahma ca ytidhrmH||1|| 0 anugRtam (mu0)| 0 utkSiptAdicarakatvAdikA abhigrahA bhAvayutA bhavanti / gAyan vA rudan niSaNNAdirvA yaddadAti // 1 // lepakRdalepakRdvA'mukaM dravyaM cAdya grahISyAmi / amukena tu dravyeNaiSa dravyAbhigraho nAma // 1 // 396-397 durAkhyAta-svAkhyAtAdibhirdurgamasugame, kSAntyAdisatyAdiutkSiptacaratvAdi-ajJAtacaratvAdiupanihitAdiAcAmlAdiarasAhArAdiarasajIvitvA dAnAdidaNDAya abhyanujJAtAni, aglAnyA dazavidhena vaiyAvRttyena mahAnirjarA // 529 // Page #38 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 530 // hastabhAjanAdinA dIyamAnaM kalpikaM kalpavat kalpanIyamucitamabhigrahavizeSAdbhaktAdi yasya sa saMsRSTakalpikaH, tathA tajjAtena deyadravyaprakAreNa yatsaMsRSTaM hastAdi tena dIyamAnaM kalpikaM yasyeti vigraha iti, upanidhIyata ityupanidhiH- pratyAsannaM yadyathAkathaJcidAnItaM tena carati tadhaNAyetyarthaH ityopanidhikaH, upanihitameva vA yasya grahaNaviSayatayA'sti saprajJAderAkRtigaNatvena matvarthIyANpratyaye aupanihita iti, tathA zuddhA- anaticArA eSaNA-zaGkitAdidoSavarjanarUpA saMsaTThamasaMsaDhe tyAdisaptaprakArA anyatarA vA tayA caratItyuttarapadavRddhyA zuddhaSaNikaH,saGkhyApradhAnAH- parimitA eva dattayaH- sakRdbhaktAdikSepalakSaNA grAhyAH yasya sa saGkhyAdattiko, dattilakSaNazlokaH- dattI u jattie vAre, khivaI hoMti tttiyaa| avocchinnaNivAyAo, dattI hoi dvetraa|| 1||iti tathA dRSTasyaiva bhaktAdelAbhastena caratIti tathaiva dRSTalAbhikaH pRSTasyaiva sAdho! dIyate te? ityevaM yo lAbhastena caratIti prAgvat pRSTalAbhikaH, AcAmlaM-samayaprasiddhaM tena caratItyAcAmliko, nirgato ghRtAdivikRtibhyo yaH sa nirvvikRtikaH, purimArddha- pUrvAhnalakSaNaM pratyAkhyAnavizeSo'sti yasya sa tathA, parimito- dravyAdiparimANataH piNDapAto- bhaktAdilAbho yasyAsti sa parimitapiNDapAtiko, bhinnasyaiva-sphoTitasyaiva piNDasya saktukAdisambandhinaH pAto-lAbho yasyAsti sa bhinnapiNDapAtikaH / grahaNAnantaramabhyavaharaNaM bhavatItyata etaducyate- arasaMhiGvAdibhirasaMskRtamAhArayatItyarasovA''hAro yasyAsAvarasAhAraH, evaM sarvatra, navaraM virasaM-vigatarasaM purANadhAnyaudanAdi, rUkSaM tailAdivarjitamiti, tathA arasena jIvituM zIlamAjanmApi yasya sa tathA, evamanyatrApi / ThANAie tti sthAnaM- kAyotsargastamatidadAti-prakaroti atigacchati veti sthAnAtidaH sthAnAtigo veti, utkuTukAsanaM-pIThAdau putAlaganenopavezanarUpamabhigrahato yasyAsti sa utkuTukAsanika(r)yAvatIrAH kSipati tAvatyo dattayo bhavanti / avyucchinnanipAtAdvetarayordattirbhavati // 1 // pazamamadhyayana paJcasthAnam, prathamoddezaka: sUtram 396-397 durAkhyAta-svAkhyAtAdibhirdurgamasugame,kSAntyAdisatyAdiutkSipacaratvAdi-ajJAtacaratvAdiupanihitAdiAcAmlAdiarasAhArAdiarasajIvitvAdisthAnAtidAnAdidaNDAyatikAdIni 50 abhyanujJAtAni, aglAnyA dazAvidhena vaiyAvRttyena mahAnirjarA // 530 // Page #39 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 | // 531 // stathA pratimayA- ekarAtrikyAdikayA kAyotsargavizeSeNaiva tiSThatItyevaMzIlo yaH sa pratimAsthAyI vIrAsanaM bhUnyastapAdasya siMhAsane upaviSTasya tadapanayane yA kAyAvasthA tadrUpam, duSkaraMca taditi, ata eva vIrasya- sAhasikasyAsanamiti vIrAsanamuktaM tadasyAstIti vIrAsanikastathA niSadyA- upavezanavizeSaH, sAca paJcadhA, tatra yasyAMsamaMpAdau putauca spRzataH sA samapAdaputA 1 yasyAM tu gorivopavezanaM sA goniSadhikA 2 yatra tu putAbhyAmupaviSTaH san ekaM pAdamutpATyAste sA hastisuNDikA 3 paryaGkArddha-paryaGkA ca prasiddhA, niSadyayA carati naiSadhika iti, daNDasyevAyati:- dIrghatvaM pAdaprasAraNena yasya sa daNDAyatikastathAlagaNDaM kila duHsaMsthitaM kASThaMtadvanmastakapArNikAnAM bhuvi laganena pRSThasya cAlaganenetyartho yaHzete tathAvidhAbhigrahAt salagaNDazAyI, tathA AtApayati- AtApanAMzItAtapAdisahanarUpAMkarotItyAtApakastathA na vidyate prAvRtaM- prAvaraNamasyetyaprAvRtakastathA na kaNDUyata ityakaNDUyakaH, sthAnAtiga ityAdipadAnAM kalpabhASyavyAkhyeyaM- uddhaTThANaM ThANAiyaM tu paDimA / ya hoMti maasaaii| paMceva NisejjAo tAsi vibhAsA u kAyavvA ||1||viiraasnnN tu sIhAsaNevva jhmukkjaannugnnivitthttho| DaMDe lagaNDauvamA Ayayakuje ya dohNpi||2|| (bRhatka0 5953-54)AyAvaNA ya tivihA ukkosA majjhimA jahannA y| ukkosA u nivannA nisanna majjhA Thiya jahannA // 3 // tivihA hoi nivannA omaMthiya pAsa taiya uttANA (bRhatka0 5945-46)iti niSaNNApi trividhAgoduha ukkuDapaliyaMkamesa tivihA ya majjhimA hoi| taiyA u hatthisoMDagapAyasamapAiyA cev|| 4 // iti iyaM ca niSaNNAdikA sthAnAdikamevordhvasthAnaM pratimA ca bhavanti maasaadyaaH| niSadyAH paJcaiva tAsAM vibhASA tu krttvyaa||1|| UrddhajAnuko(muktajAnukaH)yathA siMhAsane niviSTaH vIrAsanam / daNDena lagaNDena upamA dvayorapi aaytkubjtvyoH||2||aataapnaa ca trividhotkRSTA madhyamA jaghanyA ca / suptasyotkRSTA niSaNNA madhyA sthitA jaghanyA ||3||nirvrnnaa trividhA bhavati avamanthitA pArthA tathA uttaanaa| (niSaNNA) godohikotkuTaparyaGkA eSA trividhA ca madhyamA bhavati / tRtIyA tu hastisoNDikA pAdasamapAdikAcaiva // 4 // pazamamadhyayana pathasthAnam, prathamoddezakaH sUtram 396-397 durAkhyAta-svAkhyAtAdibhirdurgamasugame,kSAntyAdisatyAdiutkSiptacaratvAdi-ajJAtacaratvAdiupanihitAdiAcAmlAdiarasAhArAdiarasajIvitvAdisthAnAtidAnAdidaNDAyatikAdIni 50 abhyanujJAtAni, aglAnyA dazavidhena vaiyAvRttyena mahAnirjarA // 531 // Page #40 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 532 // 398-400 cAryaH sUtrasathA, agilAenajaro- bRhatkama trividhA'pyAtApanA svasthAne punarapyutkRSTAdibhedA omaMthiyAdibhedenAvagantavyA, iha ca yadyapisthAnAtigatvAdInAmAtApanA- paJcamamadhyayana yAmantarbhAvastathApi pradhAnetaravivakSayA na punaruktatvaM mantavyamiti / tathA mahAnirjaro- bRhatkarmakSayakArI mahAnirjaratvAcca paJcasthAnam, prathamoddezaka: mahad-AtyantikaM punarudbhavAbhAvAt paryavasAnaM- anto yasya sa tathA, agilAe tti aglAnyA-akhinnatayA bahumAnenetyarthaH, sUtram AcAryaH paJcaprakArastadyathA- pravrAjanAcAryo digAcAryaH sUtrasya uddezanAcAryaH sUtrasya samuddezanAcAryo vAcanAcAryazceti, visaMbhogatasya vaiyAvRttyaM-vyApRtasya-zubhavyApAravatobhAvaH karmavA vaiyAvRttyaM- bhaktAdibhirdharmopagrahakArivastubhirupagrahakaraNamA pArAMcikacAryavaiyAvRttyaM tatkurvANo-vidadhaditi, evamuttarapadeSvapi, navaramupAdhyAyaH-sUtradAtA, sthaviraH sthirIkaraNAd athavA jAtyA kAraNAni, SaSTivArSika: paryAyeNa viMzativarSaparyAyaH zrutena samavAyadhArI, tapasvI-mAsakSapakAdigrlAno'zakto vyAdhyAdibhiriti, tathA vigrahAvigraha sthAnAni, seha tti zikSako'bhinavapravrajitaH sAdharmikaH samAnadharmA liGgataH pravacanatazceti, kulaM-cAndrAdikaM sAdhusamudAyavizeSarUpaM utkuTukAnipratItam, gaNa:- kulasamudAyaH saGgho-gaNasamudAya ityevaM sUtradvayena dazavidhaM vaiyAvRttyamAbhyantaratapobhedabhUtaM pratipAditamiti, arjavauktaM ca-AyariyauvajjhAe thertvssiigilaannsehaannN| sAhamiyakulagaNasaMghasaMgayaM tamiha kaayvvN||1|| iti| sthAnAni ___paMcahiM ThANehiM samaNe NiggaMthe sAhammitaM saMbhotitaM visaMbhotitaM karemANeNAtikamati, taM0-sakiritaTThANaM paDisevittA bhavati? paryAyAH) paDisevittA No Aloei 2 AloittA No paTThaveti 3 paTThavettA No Nivvisati 4 jAI imAI therANaM ThitipakappAiM bhavaMti tAI atiyaMciya 2 paDiseveti se haMda'haM paDisevAmi kiMmaMtherA krissNti?5|| paMcahiM ThANehiMsamaNe niggaMthe sAhamitaM pAraMcitaM karemANe NAtikkamati, taM0-sakule vasati sakulassa bhedAte abbhuTTittA bhavati 1gaNe vasati gaNassa bhetAte abbhuDhettA bhavati 2, hiMsappehI OAcAryopAdhyAyasthaviratapasvizaikSaglAnAnAm / sAdharmikakulagaNasaMghasya saMgataM tadiha karttavyam // 1 // (sUtrAdhyayana // 532 // Page #41 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 533 // 3 chiddappehI 4 abhikkhaNaM pasiNAtataNAIpauMjittA bhavati 5||suutrm 398 // ___ AyariyauvajjhAyassaNaMgaNaMsi paMca vuggahaTThANA paM0 taM0- AyariyauvajjhAeNaM gaNaMsi ANaM vA dhAraNaM vA no samma pauMjettA bhavati 1 AyariyauvajjhAe NaM gaNaMsi AdhArAtiNiyAte kitikammaM no sammaM pauMjittA bhavati 2 AyariyauvajjhAte gaNaMsi je suttapajjavajAte dhAreMti te kAle 2 No sammamaNuppavAtittA bhavati 3 AyariyauvajjhAe gaNaMsi gilANasehaveyAvaccaMnosammamabbhuTThittA bhavati 4 AyariyauvajjhAte gaNaMsi aNApucchitacArI yAvi havaino ApucchiyacArI5AyariyauvajjhAyassaNaM gaNaMsi paMcAvuggahaTThANA paM0 taM0- AyariyauvajjhAe gaNaMsi ANaM vA dhAraNaM vA sammaM pauMjittA bhavati, evamadhArAyaNitAte sammaM kiikammaM pauMjittA bhavai AyariyauvajjhAe NaM gaNaMsi je sutapajjavajAte dhAreti te kAle 2 samma aNupavAittA bhavai, AyariyauvajjhAe gaNaMsi gilANasehavetAvaccaMsamma abbhuTTittA bhavati AyariyauvajjhAte gaNaMsi ApucchiyacArI yAvi bhavatiNo annaapucchiycaarii|| sUtram 399 // ___paMca nisijjAo paM0 taM0- ukkuDutI godohitA samapAyaputA palitaMkA addhplitNkaa| paMca ajjavaTThANA paM0 taM0- sAdhuajjavaM sAdhumaddavaM sAdhulAghavaM sAdhukhaMtI sAdhumuttI ||suutrm 400 // sambhogikaM- ekabhojanamaNDalIkAdikaM visambhogikaM- maNDalIbAhyaM kurvannAtikrAmati AjJAmiti gamyate, ucitatvAditi, sakriyaM-prastAvAdazubhakarmabandhayuktaM sthAnaM-akRtyavizeSalakSaNaM pratiSevitA bhavatItyekam, pratiSevya gurave nAlocayatina nivedayatIti dvitIyam, Alocya gurUpadiSTaprAyazcittaM na prasthApayati- kartuM nArabhata iti tRtIyam, prasthApya na nirvizati-na samastaM pravezayatyathavA nirvezaH paribhoga iti vacanAnna paribhuGkte-nAsevata ityarthaH iti caturtham, yAnImAni suprasiddhatayA paJcamamadhyayanaM paJcasthAnam, prathamoddezakaH sUtram 398-400 visaMbhogapArAMcikakAraNAni, vigrahAvigrahasthAnAni, utkuTukAni| niSadyA''rjavasthAnAni (sUtrAdhyayanaparyAyAH) 8 // 533 // Page #42 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 534 // pratyakSANi sthavirANAM sthavirakalpikAnAM sthitau samAcAre prakalpyAni- prakalpanIyAni yogyAni vizuddhapiNDazayyAdIni paJcamamadhyayanaM sthitiprakalpyAni athavA sthitizca- mAsakalpAdikA prakalpyAni ca-piNDAdIni sthitiprakalpyAni tAni aiyaMciya pavasthAnam, prathamoddezakaH aiyaMciya tti atyacyAtyacya atikramyAtikramyetyarthaH, pratiSevate tadanyAnIti gamyate, atha sanATakAdiH sAdhurevaM sUtram paryAlocayati- yathA naitatpratiSevitumucitaM guruno bAhyau kariSyati, tatretara Aha-se iti tadakalpyajAtaM haMdetti komalAmantraNaM |398-400 visaMbhogavacanaMhamityakAraprazleSAdahaM pratiSevAmi kiMmama sthavirA guravaH kariSyanti?, na kiJcittairuSTairapi me kartuM zakyate iti balopadarzanaM / pArAMcikapaJcamamiti / pAraMciyaMti dazamaprAyazcittabhedavantamapahRtaliGgAdikamityarthaH kurvannAtikrAmati sAmAyikamiti gamyate, kule- kAraNAni, vigrahAvigrahacAndrAdike vasatigacchavAsItyarthastasyaiva kulasya bhedAyAnyo'nyamadhikaraNotpAdanenAbhyutthAtA bhavati yateta ityarthaH ityekam, sthAnAni, evaM gaNasyApIti dvitIyam, tathA hiMsAM-vadhaM sAdhvAdeH prekSate- gaveSayatIti hiMsAprekSIti tRtIyam, hiMsArthamevApabhrAjanAtha | utkuTukAnivA chidrANi pramattatAdIni prekSata iti chidraprekSIti caturtham, abhIkSNamitIha punaHzabdArthastatazcAbhIkSNamabhIkSNaM punaH punarityarthaH niSadyA 'rjavapraznA- aGgaSThakuDyapraznAdayaH sAvadyAnuSThAnapRcchA vA ta evAyatanAnyasaMyamasya praznAyatanAni prayoktA bhavati, prayukta ityrthH| sthAnAni iti paJcamam / tathA AcAryopAdhyAyasyeti samAhAradvandvaH karmadhArayo vA, tatazcAcAryasyopAdhyAyasya gaNaMsi tti gaNe (sUtrAdhyayana paryAyAH) vigrahasthAnAni kalahAzrayAH, AcAryopAdhyAyau dvayaM vA gaNe gaNaviSaye AjJA he sAdho! bhavatedaM vidheyamityevaMrUpAmAdiSTiM dhAraNAMna vidheyamidamityevaMrUpAM no naiva samyag- aucityena prayoktA bhavatIti sAdhavaH parasparaM kalahAyante asamyagniyogAd // 534 // duniyantritatvAcca, athavA anaucityaniyoktAramAcAryAdikameva kalahAyante ityevaM sarvatreti, athavA gUDhArthapadairagItArthasya purato dezAntarasthagItArthanivedanAya gItArtho yadaticAranivedanaM karoti sA''jJA, asakRdAlocanAdAnena yatprAyazcittavizeSAva-8 Page #43 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 535 // dhAraNaM sAdhAraNA, tayorna samyak prayokteti sa kalahabhAgiti prathamam, tathA sa eva AhArAiNiyAe tti ratnAni dvidhA- dravyato paJcamamadhyayanaM bhAvatazca, tatra dravyataH karketanAdIni bhAvato jJAnAdIni, tatra ratnairjJAnAdibhirvyavaharatIti rAtniko- bRhatparyAyo yo yo paJcasthAnam, prathamoddezakaH rAliko yathArAtnikaM tadbhAvastattA tayA yathArAtnikatayA- yathAjyeSThaM kRtikarma- vandanakaM vinaya eva vainayikaM tacca na sUtram samyak prayoktA, antarbhUtakAritArthatvAdvA prayojayitA bhavatIti dvitIyam, tathA sa eva yAni zrutasya paryavajAtAni-sUtrArtha-8 398-400 visaMbhogaprakArAn dhArayati dhAraNAviSayIkaroti tAni kAle kAle- yathAvasaraM na samyaganupravAcayitA bhavati-na pAThayatItyarthaH iti tanapAtyatAtyayaH iti pArAMcikatRtIyam, kAle anupravAcayitetyuktaM tatra gAthA:-kAlakkameNa pattaM saMvaccharamAiNA u jaM jNmi| taM taMmi ceva dhIro vAejjA so ya kAraNAni, kAlo'yaM // 1 // tivarisapariyAgassa u AyArapakappanAmamajjhayaNaM / cauvarisassa ya sammaM sUyagaDaM nAma aMgati // 2 // dasakappavvavahArA vigrahAvigraha sthAnAni, sNvcchrpnngdikkhiyssev| ThANaM samavAo'viya aMge te atttthvaasss||3|| dasavAsassa viyAho ekkArasavAsayassa ya ime u utkuTukAnikhuDDiyavimANamAI ajjhayaNA paMca naayvvaa||4||baarsvaasss tahA aruNuvavAyAi paMca ajjhayaNA / terasavAsassa tahA uTThANasuyAiyA niSadyA |''rjvcuro||5|| coddasavAsassa tahA AsIvisabhAvaNaM jiNA binti / pannarasavAsagassa ya diTThIvisabhAvaNaM thy||6||solsvaasaaiisu ya sthAnAni ekkottaravuDiesu jhsNkhN| cAraNabhAvaNamahAsuviNabhAvaNA teygnisggaa|| 7 // egUNavIsavAsagassa u diTThivAo duvaalsmmNg| paryAyAH) saMvatsarAdinA kAlakrameNa yasmin yadeva prAptam / tattasminneva dhIro vAcayet so'yaM kAlaH // 1 // trivarSaparyAyakasya tvaacaarprklpnaamaadhyynm| caturvarSasya ca sUtrakRnnAmAGgamiti samyagvAcayet // 2 // dazAkalpavyavahArAH sNvtsrpnyckdiikssitsyaiv| sthAnAGgaM samavAyo'pi te assttvrsssyaangge|| 3 / / dazavarSasya vivAhaH ekAdazavarSasyemAni tu / kSullakavimAnapravibhaktyAdInyadhyayanAni paJca jJAtavyAni // 4 // dvAdazavarSasya tathA'ruNopapAtAdIni paJcAdhyayanAni / trayodazavarSasya tathotthAna - zrutAdikAni catvAri // 5 // caturdazavarSasyAzIviSabhAvanAM jinA bruvanti / paJcadazavarSakasya ca dRSTiviSabhAvanAM tathA c|| 6 // SoDazavarSAdiSu caikaikottaravarddhiteSu yathAsacyam / cAraNabhAvanAM mahAsvapnabhAvanAM tejonisargam // 7 // ekonaviMzativarSakasya tu dRSTivAdo dvaadshmmnggm| saMpUrNaviMzativarSo'nupAtI srvshrutsy||8|| (sUtrAdhyayana // 535 // Page #44 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 pacAsthAnam, vRttiyutam bhAga-2 // 536 // camarabalyagra saMpuNNavIsavariso aNuvAI savvasuttassa // 8 // (paJcavastu 581-88) tti, tathA sa eva glAnazaikSavaiyAvRttyaM prati na samyak / pazamamadhyayana svayamabhyutthAtA-abhyupagantA bhavatIti caturtham, tathA sa eva gaNamanApRcchya carati-kSetrAntarasaGgamAdi karotItyevaMzIlo prathamoddezakaH nApRcchyacArI, kimuktaM bhavati?- no ApRcchyacArIti paJcamaM vigrahasthAnam / etadeva vyatirekeNAha- avigrahasUtraM gatArtham / 401-405 niSadyAsUtre niSadanAni niSadyAH- upavezanaprakArAstatrAsanAlagnaputaH pAdAbhyAmavasthita utkuTukastasya yA sA utkuTukA, candrAdibhavyatathA gordohanaM godohikA tadvadyA'sau godohikA, tathA samau-samatayA bhUlagnau pAdau ca putau ca yasyAMsA samapAdaputA, tathA dravyAdidevAH, kAyAdipariparyaGkA-jinapratimAnAmiva yA padmAsanamiti rUDhA, tathA arddhaparyaGkA-UrAvekapAdanivezanalakSaNeti / tathA RjoH- rAgadveSavakratvavarjitasya sAmAyikavataH karma bhAvo vA ArjavaM saMvara ityarthastasya sthAnAni- bhedA ArjavasthAnAni, sAdhu 8 mahiSyaH, samyagdarzanapUrvakatvena zobhanamArjavaM- mAyAnigrahastataH karmadhArayaH sAdho- yaterArjavaM sAdhvArjavam, evaM shessaannypi| ArjavayuktAzca mRtvA prAyo devA bhavantIti paMcavihA joisietyAdinA IsANassa Nametadantena granthena devAdhikAramAha saMgrAmAnI katadadhipAH, paMcavihA joisiyA paM0 taM0- caMdA sUrA gahA nakkhattA tArAo, paMcavihA devA paM0 taM0- bhavitadavvadevA NaradevA dhammadevA zukrezAnAdevAtidevA bhAvadevA // sUtram 401 // bhyantaraparSa devadevIpaMcavihA paritAraNA paM0 saM0- kAtaparicAraNA phAsaparitAraNA rUvaparitAraNA saddaparitAraNA maNaparitAraNA ||suutrm 402 // sthitiH camarassaNaM asuriMdassa asurakumAraranno paMca aggamahisIo paM0 taM0- kAle rAtI rataNI vijU mehA, balissaNaM vatirotaNiMdassa vatirotaNaranno paMca aggamahisIo paM0 taM0- subhA NisubhAraMbhA NiraMbhA mataNA // sUtram 403 // camarassa NamasuriMdassa asurakumAraraNNo paMca saMgAmitA aNitA paMca saMgAmiyA aNiyAdhivatI paM0 taM0-pAyattANite pIDhANite // 536 // Page #45 -------------------------------------------------------------------------- ________________ zrIsthAnAja zrIabhaya vRttiyutam bhAga-2 // 537 // kuMjarANite mahisANiterahANIte, dume pAyattANitAdhivatI sodAmI AsarAyA pIDhANiyAdhivatI kuMthUhatthirAyA kuMjarANitAdhivatI lohitakkhe mahisANitAdhivatI kinnare rdhaannitaadhivtii| balissa NaM vatirotaNiMdassa vatirotaNaranno paMca saMgAmitANitA paMca saMgAmitANIyAdhivatI paM0 taM0- pAyattANite jAva radhANite, mahaDhume pAyattANitAdhivatI mahAsotAmo AsarAtA pIDhANitAdhivatI mAlaMkAro hatthirAyA kuMjarANitAdhipatI mahAlohiakkho mahisANitAdhivatI kiMpurise rdhaannitaadhiptii| dharaNassa NaMNAgakumAriMdassa NAgakumAraranno paMca saMgAmitA aNitA paMca saMgAmitANIyAdhipatI paM0 taM0- pAyattANite jAva rahANIe, bhaddaseNe pAyattANitAdhipatI jasodhare AsarAyA pIThANitAdhipatI sudaMsaNe hatthirAyA kuMjarANitAdhipatI nIlakaMThe mahisANiyAdhipatI ANaMde rhaannitaahivii| bhUyANaMdassa nAgakumAriMdassa nAgakumAraranno paMca saMgAmiyANiyA paMca saMgAmiyANIyAhivaI paM0 taM0pAyattANIe jAva rahANIe dakkhe pAyattANiyAhivaI suggIve AsarAyA pIDhANiyAhivaI suvikkame hatthirAyA kuMjarANitAhivaI seyakaMThe mahisANiyAhivaI naMduttare rhaanniyaahivii| veNudevassaNaMsuvanniMdassa suvannakumAraranno paMca saMgAmiyANitA paMcasaMgAmitANitAhipatI paM0 taM0- pAyattANIte evaM jadhA dharaNassa tathA veNudevassavi, veNudAliyassa jahA bhUtANaMdassa, jadhA dharaNassa tahA savesiM dAhiNillANaM jAva ghosassa, jadhA bhUtANaMdassa tathA savveMsi uttarillANaM jAva mahAghosassa / sakkassa NaM deviMdassa devaranno paMca saMgAmitA aNitA paMca saMgAmitANitAdhivatI paM0 taM0-pAyattANite jAva usabhANite, hariNegamesI pAyattANitAdhivatI vAU AsarAtA pIDhANitAdhivaI erAvaNe hatthirAyA kuMjarANitAdhipaIdAmaDDI usabhANitAdhipatI mADharo radhANitAdhipatI, IsANassa NaM deviMdassa devarannopaMca saMgAmiyA aNitA jAva pAyattANite pIDhANie kuMjarANie usabhANieradhANite, lahuparakkame pAyattANitAdhivatI mahAvAU AsarAyA pIDhANiyAhivaI pupphadaMte hatthirAyA kuMjarANiyAhivatI mahAdAmaTTI usabhANiyAhivaI mahAmADhare paJcamamadhyayana paJcasthAnam, prathamoddezakaH sUtram 401-405 candrAdibhavyadravyAdidevAH, kAyAdiparicAraNAH, camarabalyagramahiSyaH, asurendrAdInAM saMgrAmAnIkatadadhipAH, zukrezAnAbhyantaraparSaddevadevIsthitiH // 537 // Page #46 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 538 // radhANiyAhivatI, jadhA sakssa tahA savvesiM dAhiNillANaM jAva AraNassa jadhA IsANassa tahA savvesiM uttarillANaM jAva accutassa paJcamamadhyayanaM paJcasthAnam, ||suutrm 404 // prathamoddezakaH sakkassa NaM deviMdassa devaranno abbhaMtaraparisAe devANaM paMca paliovamAiM ThitI paM0, IsANassaNaM deviMdassa devaranno antaraparisAte sUtram 8 401-405 # devINaM paMca paliovamAI ThitI pN0||suutrm 405 // candrAdibhavyasugamazcAyam, navaraM jyotIMSi-vimAnavizeSAsteSu bhavA jyotiSkA iti, tathA dIvyanti- krIDAdidharmabhAjo bhavanti dravyAdidevAH, kAyAdiparidIvyantevA-stUyante yete devAH, bhavyA-bhAvidevaparyAyayogyA ata eva dravyabhUtAste ca te devAzceti bhavyadravyadevA:- vaimAnikAdi cAraNAH, 4, devatvenAnantarabhave ye utpatsyanta ityarthaH, narANAM devA naradevAzcakravarttina ityartho, dharmapradhAnA devA dharmadevAzcAritravanto, camarabalyagra mahiSyaH, devAnAMmadhye atizayavanto devAH devAdhidevA:-arhanto, bhAvadevA-devAyuSkAdyanubhavanto vaimAnikAdayaH 4 ityarthaH / paritAraNa 0pavAsAratAraNa asurendrAdInAM | tti vedodayapratIkArastatra strIpuMsayoH kAyena paricAraNA- maithunapravRttiH kAyaparicAraNA IzAnakalpaM yAvad, evamanyatrApi saMgrAmAnI katadadhipAH, samAso navaraM sparzena tadupari dvayo 4 rUpeNa dvayoH 6 zabdena dvayo 8 manasA caturyu 12 graiveyakAdiSu paricArazaiva nAstIti / sAGgrAmikANi saGghAmaprayojanAni, etacca gAndharvanATyAnIkayorvyavacchedArthaM vizeSaNamiti, anIkAdhipatayaH- sainyamadhye bhyantaraparSa devadevIpradhAnAH padAtyAdayaH,evaM padAtInAM-pattInAM samUhaH pAdAtaM tadevAnIkaMpAdAtAnIkaM pIThAnIkaM-azvasainyam, pAdAtAnIkAdhi- sthitiH patiH padAtirevottamaH, azvarAjaH- pradhAno'zvaH, evamanye'pi, 'dAhiNillANaM'ti sanatkumArabrahmazukrAnatAraNAnAm, uttarillANaM // 538 // timAhendralAntakasahasrAraprANatAcyutAnAmiti, iha ca dAkSiNAtyAH saudharmAdayo viSamasaGkhyA iti viSamasaGkhyatvaMzabdasya pravRttinimittIkRtya brahmalokazukrau dAkSiNAtyAvuktau, samasaGkhyatvaM tu pravRttinimittIkRtya lAntakasahasrArAvuttarAviti, Page #47 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 539 // jAtyA tathA devendrastavAdhyayanAbhidhAnaprakIrNakazruta iva dvAdazAnAmindrANAM vivakSaNAdAraNasyetyAdhuktamiti sambhAvyate, anyathA 8 | paJcamamadhyayana caturbhu dvAvevendrAvata AraNasyetyAdyanupapannaM syAditi / ihAnantaraM devAnAM vaktavyatoktA, duSTAdhyavasAyasya ca prANinastadgati pazcasthAnam, prathamoddezakaH sthityAdipratighAto bhavatIti tannirUpaNAyAha | sUtram paMcavihA paDihA paM0 20-gatipaDihA ThitIpaDihA baMdhaNapaDihA bhogapaDihA balavIritapurisayAraparakkamapaDihA // sUtram 406 // | 406-408 gatyAdipaMcavidhe AjIvite paM0 taM0- jAtiAjIve kulAjIve kammAjIve sippAjIve liMgAjIve ||suutrm 407 // pratighAtA:, paMca rAtakakuhA paM0 taM0- khaggaM chattaM upphesaM upANahAo vAlavIaNI // sUtram 408 // paMcavihA paDihe tyAdi sugamam, navaraMpaDiha tti prAkRtatvAd uppA ityAdivatpratighAtaH pratihananamityarthastatra gaterdevagatyAdeH dhAjIvAH, khagAdIni prakaraNAcchubhAyAH pratighAtastatprAptiyogyatvesati vikarmAkaraNAdaprAptirgatipratighAtaH, pravrajyAdiparipAlanataH prAptavyazubha- rAjacihnAni devagatenarakaprAptau kaNDarIkasyeveti, tathA sthiteH zubhadevagatiprAyogyakarmaNAM baddhaiva pratighAtaH sthitipratighAto, bhavati cAdhyavasAyavizeSAsthiteH pratighAto, yadAha-dIhakAlaThiiyAo hrassakAlaThiyAo pakarei iti, tathA bandhanaM nAmakarmaNa uttaraprakRtirUpamaudArikAdibhedataH paJcavidhaM tasya prakramAt prazastasya prAgvat pratighAto bandhanapratighAto, bandhanagrahaNasyopa-8 lakSaNatvAt tatsahacaraprazastazarIratadaGgopAGgasaMhananasaMsthAnAnAmapi pratighAto vyAkhyeyaH, tathA prazastagatisthitibandhanAdipratighAtAd bhogAnA- prazastagatyAdyavinAbhUtAnAM pratighAto bhogapratighAto, bhavati hi kAraNAbhAve kAryAbhAva iti, tathA prazastagatyAderabhAvAdeva balavIryapuruSakAraparAkramapratighAto bhavatIti pratItam, tatra balaM-zArIraM vIrya-jIvaprabhavaM puruSakAro 0 dIrghakAlasthitikA hrasvakAlasthitikAH prakaroti prakRtIH / / // 539 // Page #48 -------------------------------------------------------------------------- ________________ // 540 // zrIsthAnAGgabhimAnavizeSaH parAkramaH- sa eva niSpAditasvaviSayo'thavA puruSakAraH-puruSakarttavyaM praakrmo-blviiryyorvyaapaarnnmiti| paJcamamadhyayanaM zrIabhaya0 devagatyAdipratighAtazca cAritrAticArakAriNo bhavatItyuttaraguNAnAzritya tadvizeSamAha-paMcavihe tyAdi, jAti- brAhmaNAdi paJcasthAnam, vRttiyutam prathamoddezakaH bhAga-2 kAmAjIvati- upajIvati tajjAtIyamAtmAnaM sUcAdinopadarya tato bhaktAdikaM gRhNAtIti jAtyAjIvakaH, evaM sarvatra, navaraM sUtram 409 kulaM- ugrAdikaM gurukulaM vA karma-kRSyAdyanAcAryakaM vA zilpaM- tUrNanAdi sAcAryakaM vA liGga-sAdhuliGgaM tadAjIvati, chadyastha kevalijJAnAdizUnyastena jIvikAM kalpayatItyartho, liGgasthAne'nyatra gaNo'dhIyate, yata uktaM-jAIkulagaNakamme sippe AjIvaNA uTha priisshshnpNcvihaa| sUyAe asUyAe appANa kahei ekkakke ||1||(nishiith0 4411) tti, tatra gaNo-mallAdiH, sUcayA- vyAjenAsUcayA kAraNAni sAkSAt / anantaraM sAdhUnAM rajoharaNAdikaM liGgamuktam, adhunA khaDgAdirUpaM rAjJAM tadevAha-paMca rAyakakubhA ityAdi vyaktam, navaraM rAjJAM- nRpatInAM kakudAni- cihnAni rAjakakudAni, upphesi tti ziroveSTanaM zekharaka ityarthaH, pAhaNAu tti upAnahI, vAlavyajanI cAmaramityarthaH, zrUyate ca-avaNei paMca kakuhANi jANi rAyANa ciMdhabhUyANi / khaggaM chattovANaha mauDaM taha cAmarAo y||1||iti, anantaroditakakudayogyazcaizvAkAdipravrajitaHsarAgo'pi sansattvAdhikatvAdyAni vastUnyAlambya parISahAdInapagaNayati tAnyAha paMcahiM ThANehiM chaumatthe NaM udinne parissahovasagge samma sahejjA khamejjA titikkhejjA ahiyAsejjA, taM0- udinnakamme khalu ayaM __ purise ummattagabhUte, teNa me esa purise akkosati vA avahasati vA Nicchodeti vA NibbhaMcheti vA baMdhati vArubhati vA chavicchetaM OAtmano jAtikulagaNakarmANi zilpaM vA sUcayA'sUcayA vaikaikaM kathayatIti paJcavidhA aajiivkaaH||1|| OM khaga chatramupAnahI mukuTaM tathA cAmarANi ca paJcApanayati kakudAni yAni rAjJazcihnabhUtAni // 1 // // 540 // Page #49 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 541 // paJcamamadhyayanaM paJcasthAnam, prathamoddezakaH sUtram 409 chadmasthakevaliparISahasahanakAraNAni 80808888888888888888 kareti vA pamAraMvA neti uddavei vA vatthaM vA paDiggahaMvA kaMbalaMvA pAyapuMchaNamacchiMdati vA vicchiMdati vA bhiMdati vA avaharati vA 1, jakkhAtiTTekhalu ayaM purise, teNaM me esa purise akkosati vA taheva jAva avaharati vA 2, mamaMca NaM tabbhavaveyaNijje kamme utinne bhavati, teNa me esa purise akkosati vA jAva avaharati vA 3, mamaM ca NaM sammamasahamANassa akhamamANassa atitikkhamANassa aNadhitAsamANassa kiM manne kajati?, egaMtaso me pAve kamme kajjati 4, mamaMcaNaM sammaMsahamANassa jAva ahiyAsemANassa kiM manne kajati?, egaMtaso me NijjarA kajati 5, iccetehiM paMcahiM ThANehiM chaumatthe udinne parIsahovasaggesammaMsahejA jAva ahiyaasejaa| paMcahiM ThANehiM kevalI udinne parIsahovasagge sammaM sahejA jAva ahiyAsejjA, taM0- khittacitte khalu ayaM purise teNa me esa purise akkosati vA taheva jAva avaharati vA 1, dittacitte khalu ayaM purise teNa me esa purise jAva avaharati vA02, jakkhAtiDhe khalu ayaM purise teNa me esa purise jAva avaharati vA 3, mamaMcaNaM tabbhavaveyaNijje kamme udine bhavati teNa me esa purise jAva avaharati vA 4, mamaMcaNaMsammaMsahamANaMkhamamANaM titikkhamANaM ahiyAsemANaMpAsettA bahave anne chaumatthA samaNA NiggaMthA udinne 2 parIsahovasagge evaMsamma sahissaMti jAva ahiyAsissaMti 5, iccetehiM paMcahi ThANehiM kevalI udinne parIsahovasaggesammaMsahejA jAva ahiyaasejjaa| sUtram 409 // sphuTam, kintu chAdyate yena tacchadma-jJAnAvaraNAdighAtikarmacatuSTayaM tatra tiSThatIti chadmasthaH sakaSAya ityarthaH, udIrNAnuditAn parISahopasargAn- abhihitasvarUpAn samyak- kaSAyodayanirodhAdinA saheta- bhayAbhAvenAvicalanAd bhaTaM bhaTavat kSameta kSAntyA titikSeta adInatayA adhyAsIta parISahAdAvevAdhikyenAsIta na calediti, udIrNa- uditaM prabalaM vA karmamithyAtvamohanIyAdi yasya sa udIrNakA khalurvAkyAlaGkAre ayaM-pratyakSaH puruSaH unmattako-madirAdinA viluptacittaHsa // 541 // Page #50 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 542 // chadmastha nati balAtavichinAma zAdikama iva unmattakabhUto, bhUtazabdasyopamAnArthatvAd, unmattaka eva vA unmattakabhUto, bhUtazabdasya prakRtyarthatvAd, udIrNakA pazamamadhyayanaM yato'yamunmattakabhUtaH puruSaH tena kAraNena me iti mAmeSo'yamAkrozati-zapati, apahasati- upahAsaMkaroti, apagharSati vA- paJcasthAnam, prathamoddezaka: apagharSaNaM karoti, nizchoTayati-sambandhyantarasambaddhahastAdau gRhItvA balAt kSipati, nirbhartsayati durvacanairbadhnAti rajjvAdinA, sUtram 409 ruNaddhi kArAgArapravezAdinA, chave:- zarIrAvayavasya hastAdezchedaM karoti, maraNaprArambhaH pramAro- mUrchAvizeSo mAraNasthAnaM / kevalivAtaM nayati- prApayatIti apadrAvayati-mArayati athavA pramAraM- maraNameva uvaddavei tti upadravayati upadravaM karotIti, patagRhaM parISahasahanapAtraM kambalaM- pratItaM pAdaproJchanaM- rajoharaNaM Acchinatti- balAduddAlayati vicchinatti vicchinnaM karoti, dUre vyavasthApayatI- kAraNAni tyarthaH, athavA vastramISacchinatti Acchinatti, vizeSeNa chinatti vicchinatti, bhinatti-pAtraM sphoTayati apaharati-corayati, vAzabdAH sarve vikalpArthA ityekaM parISahAdisahanAlambanasthAnam, idaMcAkrozAdikam, iha prAya AkrozavadhAbhidhAnaparISahadvayarUpaM mantavyamupasargavivakSAyAMtumAnuSyakaprAdveSikAdyupasargarUpamiti 1 / tathA yakSAviSTo- devAdhiSThito'yaM tenAkrozatItyAdi dvitIyaM 2, tathA ayaM hi parISahopasargakArI mithyAtvAdikarmavazavartI mamaM ca NaM ti mama punastenaiva- mAnuSyakeNa bhavenajanmanA vedyate- anubhUyate yattattadbhavavedanIyaM karma udIrNaM bhavati- asti tenaiSa mAmAkrozatItyAdi tRtIyaM 3, tathA eSa bAlizaH pApAbhItatvAtkarotu nAmAkrozanAdi mama punarasahamAnasya kiM manne tti manye iti nipAto vitarkArthaH kajjai tti sampadyate, iha vinizcayamAha- egaMtaso tti ekAntena sarvathA pApaM karma- asAtAdi kriyate saMpadyata iti caturtham, tathA ayaM tAvat pApaM badhnAti mama cedaMsahato nirjarA kriyata iti paJcamam, icceehI tyAdi nigamanamiti, zeSaM sugamam / chadmasthaviparyayaH kevalIti tatsUtram, tatra ca kSiptacittaH- putrazokAdinA naSTacittaH, dRptacittaH-putrajanmAdinA darpavaJcitta unmatta eveti, mAM Page #51 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 543 // paJcamamadhyayana paJcasthAnam, prathamoddezakaH sUtram 410 hetvahetujJAnAjJAnakevalyanuttarANi ca sahamAnaM dRSTvA anye'pi sahiSyanti, uttamAnusAritvAt prAya itareSAM, yadAha-jo uttamehiM maggo pahao so dukkaro na sesaannN| Ayariyami jayaMte tayaNucarA keNa siiejjaa?||1||iti, icceehI tyAdyatrApi nigamanam, zeSaM sugamamiti / chadmasthakevalinoranantaraM svarUpamuktamidAnImapi tayoreva tadAha paMca heU paM0 20- heuM na jANati heuMNa pAsati heuMNa bujjhati heuM NAbhigacchati heuM annANamaraNaM marati 5,1, paMca heU paM0 taM0heuNA Na jANati jAva heuNA annANamaraNaM marati 5,2, paMca heU paM0 taM0- heuM jANai jAva heuM chaumatthamaraNaM marai 5,3, paMca heU paM020- heuNA jANai jAva heuNA chaumatthamaraNaM marai 5,4, paMca aheUpaM0 taM0- aheuMNa yANati jAva aheuM chaumatthamaraNaM marati 5,5, paMca aheU paM0 taM0- aheuNA na jANati jAva aheuNA chaumatthamaraNaM marati 5,6, paMca aheU paM0 taM0- aheuM jANati jAva aheuM kevalimaraNaM marati 5,7, paMca aheUpaM0 taM0- aheuNA Na jANati jAva aheuNA kevalimaraNaM marati 5,8, kevalissaNaM paMca aNuttarA paM0 taM0- aNuttare nANe aNuttare daMsaNe aNuttare caritte aNuttare tave aNuttare vIrite 9 // sUtram 410 // paMca heU ityAdi sUtranavakam, tatra bhagavatIpaJcamazatasaptamoddezakacUrNyanusAreNa kimapi likhyate, paJca hetava, iha yaH chadmasthatayA'numAnavyavahArI anumAnAGgatayA hetuM-liGgaMdhUmAdikaM jAnAti sa heturevocyate, evaM yaH pazyati 2 zraddhatte 3 prApnoti ceti 4, tadeva hetucatuSTayaM mithyAdRSTimAzritya kutsAdvAreNAha- hetuM na jAnAti-na samyagvizeSato gRhNAti, naJaH kutsArthatvAdasamyagavatItyartho, evaM na pazyati sAmAnyato, na buddhyate-na zraddhatte, bodheH zraddhAnaparyAyatvAt, tathA na samabhigacchatibhavanistaraNakAraNatayA na prApnoti, evaM cAyaM caturvidho heturbhavatIti, tathA hetuM- adhyavasAnAdimaraNahetujanyatvenopacArAd (r) yo mArga uttamaiH prahataH sa zeSANAM na duSkaraH / AcArye yatamAne tadanucarAH kena siideyuH?||1|| // 543 // Page #52 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 544 // pazamamadhyayana paJcasthAnam, prathamoddezakaH sUtram 410 hetvahetujJAnAjJAnakevalyanucarANi ajJAnamaraNaM mithyASTitvenAjJAtahetutadgamyabhAvasya maraNaM tanmiyate-karoti yazcaivaMvidhaH so'pi hetureveti paJcamo heturvidhita evokta iti 1 tathA paJca hetavastatra yo hetunA- dhUmAdinA'numeyamarthaM jAnAti sa hetureva, evaM yaH pshytiityaadi| tadeva kutsAdvAreNa mithyAdRSTimAzritya hetucatuSTayamAha- hetunA na jAnAtyanumeyam, naJaH kutsArthatvAdevAsamyagavagacchatItyarthaH, evaM na pazyatItyAdi, tathA hetunA-maraNakAraNena yo'jJAnamaraNaM mriyate sa hetureveti paJcamo heturiti / tathA paJca hetavo yo hi samyagdRSTitayA hetuMsamyagjAnAti sa heturevetyevamanye'pi, navaraM hetuM-hetumat chadmasthamaraNaM samyagdRSTitvAnnAjJAnamaraNamanumAtRtvAcca na kevalimaraNamiti, evaM tRtiiyaantsuutrmpi3| iha sUtradvaye'pi hetavaH svarUpata uktAH 4, (mithyAdRSTisamyagdRSTiyugmApekSayA sUtrayugalatA anyathA sUtracatuSTayaM) tathA paJcAhetavo yaH sarvajJatayA anumAnAnapekSaH sa dhUmAdikaM hetuM nAyaM heturmamAnumAnotthApaka ityevaM jAnAtItyato'hetubhUtaM taM jAnanaheturevAsAvucyate, evaM darzanabodhAbhisamAgamApekSayA'pi / tadevama(va a)hetucatuSTayaM / chadmasthamAzritya dezaniSedhata Aha- ahetu miti, dhUmAdikaM hetumahetubhAvena na jAnAti-na sarvathA'vagacchati, kathaJcidevAvagacchatItyartho, naso dezaniSedhArthatvAd, jJAtuzcAvadhyAdikevalitvenAnumAnAvyavahartRtvAdityeko'yamaheturdezapratiSedhata ukta evamahetuM kRtvA dhUmAdikaM na pazyatIti dvitIyo, nabudhyate-na zraddhatte iti tRtIyo, nAbhisamAgacchatIti caturthaH, tathA ahetumadhyavasAnAdihetunirapekSaM nirupakramatayA chadmasthamaraNaM-anumAnavyavahartRtve'pyakevalitvAt tasya, ayaMcasvarUpata eva pnycmoheturuktH5| tathA paJcAtavo yo'hetunA- hetvabhAvena avadhyAdi kevalitvAd jAnAtyasAvaheturevetyevaM pazyatItyAdayo'pi, evaM ca chadmasthamAzritya padacatuSTayenAhetucatuSTayaM dezapratiSedhata Aha-tathA ahetunA-upakramAbhAvena chadmasthamaraNaM mriyata iti (c) hetvabhAvena kevali0 (mu0)| Page #53 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 paJcasthAnam, // 545 // paJcamo'hetuH svarUpata evoktH6| tathA paJcAhetavo'hetuMna hetubhAvena vikalpitaM dhUmAdikaM jAnAti kevalitayA yo'numAnA- paJcamamadhyayanaM vyavahAritvAt so'hetureva, evaM yaH pazyatItyAdi, tathA ahetuM- nirhetukamanupakramatvAt kevalimaraNamanumAnAvyavahAritvA prathamoddezakaH niyate-yAtyasAvahetuH paJcamaH, ete paJcApIha svarUpata uktaaH,7| evaM tRtIyAntasUtramapyanusatavyamiti 8|gmnikaamaatrmett, sUtram 411 tattvaM tu bahuzrutA vidantIti / tathA na santyuttarANi-pradhAnAni yebhyastAnyanuttarANi, yathAsvaM sarvathA''varaNakSayAt, tatrAdye / padmaprabhAdInAM jJAnadarzanAvaraNakSayAd, anantare mohakSayAt, tapasazcAritrabhedatvAt, tapazca kevalinAmanuttaraM zailezyavasthAyAMzukladhyAnabheda caturdazAnAM cyavanAdisvarUpam, dhyAnasyAbhyantaratapobhedatvAd, vIryaM tu vIryAntarAyakSayAditi 9 / kevalyadhikArAt tIrthakarasUtrANi caturdaza nakSatrANi paumappahe NamarahA paMcacitte hutthA, taM0- cittAhiMcute caittA gabhaMvakkaMte cittAhiM jAte cittAhiM muMDe bhavittA agArAo aNagAritaM pavvaie cittAhiM aNaMte aNuttare NivvAghAe NirAvaraNe kasiNe paDipunne kevalavaranANadaMsaNe samuppanne cittAhiM pariNivvute, pupphadaMte NaM arahA paMcamUle hutthA, mUleNaMcute caittA ganbhaM vakrate, evaM ceva evameteNaM abhilAveNaM imAto gAhAto aNugaMtavvAto, paumappabhassa cittA 1 mUle puNa hoi pupphadaMtassa 2 / puvvAiM AsADhA 3 sIyalassuttara vimalassa bhaddavatA 4||1||revtitaa aNaMtajiNo 5 pUso dhammassa 6 saMtiNo bharaNI 7 / kuMthussa kattiyAo 8 arassa taha revatItoya 9 // 2 // muNisuvvayassa savaNo 10 AsiNiNamiNo 11 ya nemiNo cittA 12 / pAsassa visAhAo 13 paMca ya hatthuttaro vIro 14 // 3 // samaNe bhagavaM mahAvIre paMcahatthuttare hotthAhatthuttarAhiM cue caittA gabbhaM vakte hatthuttarAhiM gabbhAo gabbhaM sAharite hatthuttarAhiM jAte hatthuttarAhiM muMDe bhavittA jAva pavvaie // 545 // hatthuttarAhiM aNaMte aNuttare jAva kevalavaranANadaMsaNe samuppanne / sUtram 411 // iti paMcamaTThANassa paDhamo uddesao smtto| kaNThyAni caitAni navaraM padmaprabhaH- RSabhAdiSu SaSThaH, paJcasu cyavanAdidineSu citrA- nakSatravizeSo yasya sa pnyccitrH|| Page #54 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 546 // paJcamamadhyayana paJcasthAnam, prathamoddezakaH sUtram 411 padyaprabhAdInAM caturdazAnAM cyavanAdinakSatrANi citrAbhiriti rUDhyA bahuvacanam, cyuto'vatIrNa uparimoparimauveyakAdekatriMzatsAgaropamasthitikAt cyutvA ca 'gabbhaM'ti garbhe kukSau vyutkrAnta- utpannaH, kauzAmbyAMdharAbhidhAnamahArAjabhAryAyAH susImAnAmikAyA mAghamAsabahulaSaSThyAm, jAtogarbhanirgamanena kArtikabahuladvAdazyAm, tathA muNDo bhUtvA kezakaSAyAdyapekSayA agArAnniSkramyAnagAritAM-zramaNatAMpravrajitogato'nagAritayA vA pravrajitaH kArtikazuddhatrayodazyAm, tathA'nantaM paryAyAnantatvAd, anuttaraM sarvajJAnottamatvAd nirvyAghAtamapratipAtitvAd nirAvaraNaM sarvathA svAvaraNakSayAt kaTakuDyAdyAvaraNAbhAvAdvA kRtsnaMsakalapadArthaviSayatvAt paripUrNa svAvayavApekSayA akhaNDaM paurNamAsIcandrabimbavat, kimityAha- kevalaM jJAnAntarAsahAyatvAt saMzuddhatvAdvA ata eva varaM- pradhAna kevalavaraM jJAnaM ca-vizeSAvabhAsaM darzanaM ca-sAmAnyAvabhAsaM jJAnadarzanaM tacca tattacceti kevalavarajJAnadarzanaM samutpannaM- jAtaM caitrazuddhapaJcadazyAm, tathA parinirvRtto- nirvANaM gato mArgazIrSabahulaikAdazyAmAdezAntareNa phAlgunabahulacaturthyAmiti / evaM ceva tti padmaprabhasUtramiva puSpadantasUtramapyadhyetavyam, evaM anantaroktasvarUpeNa etena- anantaratvAt pratyakSeNAbhilApena sUtrapAThenemAstisraH sUtrasaGgrahaNigAthA anugantavyAH- anusatavyAH,zeSasUtrAbhilApaniSpAdanArthaM paumappabhasse tyAdi, tatra padmaprabhasya citrAnakSatraM cyavanAdiSu paJcasu sthAnakeSu bhavatItyAdi gAthAkSarArtho vaktavyaH, sUtrAbhilApastvAdyasUtradvayasya sAkSAddarzita eva, itareSAM tvevaM-'sIyale NaM arahA paMcapuvvAsADhe hotthA, taMjahA-puvvAsADhAhiMcue caittA gambhaM vakvaMte, puvvAsADhAhiM jAe' ityAdi, evaM sarvANyapiiti, vyAkhyA tvevaM-puSpadanto-navamatIrthakaraH AnatakalpAdekonaviMzatisAgaropamasthitikAt phAlgunabahulanavamyAM mUlanakSatre cyutazcyutvA kAkandInagaryAM sugrIvarAjabhAryAyAH rAmAbhidhAnAyA garbhatvena vyutkrAnto, mUlanakSatre mArgazIrSabahulapaJcamyAM jAtastathA mUla eva jyeSThazuddhapratipadi matAntareNa mArgazIrSabahulaSaSThyAM niSkrAntastathA mUla // 546 // Page #55 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 sUtram |412-413 // 547 // eva kArtikazuddhatRtIyAyAM kevalajJAnamutpannam, tathA azvayujaHzuddhanavamyAmAdezAntareNa vaizAkhabahulaSaSThyAM nirvRta iti 2, paJcamamadhyayanaM tathA zItalo- dazamajinaH prANatakalpAviMzatisAgaropamasthitikAdvaizAkhabahulaSaSThyAMpUrvASADhAnakSatrecyutazcyutvA ca bhaddilapure paJcasthAnam, dvitIyoddezakaH dRDharathanRpatibhAryAyA nandAyA garbhatayA vyutkrAntastathA pUrvASADhAsveva mAghabahuladvAdazyAM jAtastathA pUrvASADhAsveva mAghabahuladvAdazyAM niSkrAntastathA pUrvASADhAsveva pauSasya zuddha matAntareNa bahule pakSe caturdazyAM jJAnamutpannam, tathA tatraiva nakSatre gaMgAdayo zrAvaNazuddhapaJcamyAM matAntareNa zrAvaNabahuladvitIyAyAM nirvRta iti, evaM gAthAtrayoktAnAM zeSANAmapi sUtrANAM prathamAnuyoga-8 dvikRtvastripadAnusAreNopayujya vyAkhyA kAryA, navaraM caturdazasUtre abhilApavizeSo'stIti taddarzanArthamAha-samaNe tyAdi, hastopalakSitA | kRtvovA uttarA hasto vottaro yAsAM tA hastottarA:- uttarAH phAlgunyaH, paJcasu cyavanagarbhaharaNAdiSu hastottarA yasya sa tathA garbhAd / mAsAntara | nuttAryA nadyaH garbhasthAnAd garbha nti garbhe garbhasthAnAntare saMhRto- nIto, nirvRtastu svAtinakSatre kArttikAmAvAsyAyAmiti // iti paJcamasthAnakasya prathamoddezako vivaraNataH samAptaH / / bhayAdibhyaH anyatra ||pnycmaadhyyne dvitiiyoddeshkH|| uktaH prathamoddezakaH, sAmprataM dvitIya Arabhyate, asya cAyamabhisambandhaH- anantaroddezake vividhA jIvavaktavyatoktA ihApisaivocyata ityevamabhisambandhasyAsyedamAdisUtraM nokappar3a niggaMthANa vA niggaMthINa vA imAo uddiTThAogaNiyAo vitaMjitAto paMca mahaNNavAto mahANadIo aMto mAsassa dukkhutto vA tikkhutto vA uttarittae vA saMtarittae vA, taM0- gaMgAjauNA saraU erAvatI mahI, paMcahiM ThANehiM kappati, taM0- bhataMsivA // 547 // Page #56 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 548 // 1 dubbhikkhaMsi vA 2 pavvaheja vaNaM koI 3 daoghaMsi vA ejjamANaMsi mahatA vA 4 annaaritesu5||suutrm 412 // Nokappar3a NiggaMthANa vANiggaMthINa vA paDhamapAusaMsigAmANugAmaMdUijjittae, paMcahiM ThANehiM kappai, taM0- bhayaMsivA dubbhikkhaMsi vA jAva mahatA vA aNAritehiM 5 / vAsAvAsaM pajosavitANaM No kappar3a NiggaMthANa vA 2 gAmANugAmaM dUijittae, paMcahiM ThANehiM kappai, taM0- NANaTThayAe dasaNaTThayAe carittaTThayAe AyariyauvajjhAyA vA se vIsuMbhejA AyaritaujjhAyANa vA bahitA veAvaccaM karaNatAte // sUtram 413 // no kappaItyAdi asya ca pUrvasUtreNa sahAyamabhisambandhaH- pUrvasUtre kevalinirgranthagataM vastUktamiha tu chadmasthanirgranthagataM taducyata ityevamasyArAgarbhasUtrAdanyeSAM ca sambandhAnAM no kappaItyAdInAM vyAkhyA sukaraiva, navaraM no kappai tti na kalpante-na yujyante, ekavacanasya bahuvacanArthatvAd vatthagandhamalaGkAra mityAdAviveti, nirgatA granthAditi nirgranthAH- sAdhavasteSAm, tathA nirgranthInAM- sAdhvInAm, iha prAyastulyAnuSThAnatvamubhayeSAmapItidarzanArthI vAzabdau, imA iti vakSyamANanAmataH pratyakSAsannA uddiSTAH-sAmAnyato'bhihitA yathA mahAnadya iti gaNitAH yathA paJceti vyajitA- vyaktIkRtAH yathA gaGgetyAdi vizeSaNopAdAnAdvA yathA mahArNavA iti, tatra mahArNava iva yA bahUdakatvAmahArNavagAminyo vA yAstA vA mahArNavA mahAnadyogurunimnagAH anta-madhye mAsasya dvikRtvovA-dvau vArau trikRtvo vA-trInvArAn uttarItuM-layituMbAhujaGghAdinA santarItuMsAGgatyena nAvAdinetyartho laGkayitumeva, sakRdvottarItumanekazaH santarItumiti, akalpyatA cAtmasaMyamopaghAtasambhavAt zabalacAritrabhAvAd, yata Aha-mAsabbhaMtara tinni dagalevA u karemANe tti (udakalepo-nAbhipramANajalAvataraNamiti > iha sUtre OmAsAntastrINi dakalepanAni tu kurvan / paJcamamadhyayana paJcasthAnam, dvitIyoddezakaH sUtram | 412-413 gaMgAdayo dvikRtvastrikRtvovA mAsAntaranuttAryA nadyaH anyatra bhayAdibhyaH // 548 // Page #57 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 549 // kalpabhASyagAthA- imautti suttauttA 1 uddiTTha naIo 2 gaNiya paMceva 3 / gaMgAdi vaMjiyAo 4 bahUdaya mahannavAo ya 5 // 1 // paMcaNha paJcamamadhyayanaM gahaNeNaM sesAvi u sUiyA mhaaslilaa|| (bRhatka0 5619-20) iti, pratyapAyAzceha- ohAramagarAiyA, ghorA tattha u saavyaa| paJcasthAnam, dvitIyoddezaka: sarIrovahimAIyA, NAvAteNA va ktthi||1|| (bRhatka0 5633) iti, apavAdamAha- paMce tyAdi, bhaye- rAjapratyanIkAdeH sUtram sakAzAdupadhyAdyapahAraviSaye sati 1, durbhikSevA-bhikSA'bhAve sati 2, pavvahejatti pravyathate-bAdhate antarbhUtakAritArthatvAdvA 412-413 gaMgAdayo pravAhayet kazcit pratyanIkastatraiva gaGgAdau prakSipedityarthaH 3, daoghaMsi tti udakaughe vA gaGgAdInAmunmArgagAmitvenAgacchati dvikRtvastrisati tena plAvyamAnAnAmityartho, mahatAca ATopeneti zeSaH 4, aNAriesutti vibhaktivyatyayAdanAyaiH- mlecchAdibhirjIvita- kRtvovA cAritrApahAribhirabhibhUtAnAmiti zeSaH, mleccheSu vA Agacchatsviti zeSaH, etAni puSTAlambanAnIti tattaraNe'pi na doSa mAsAntara nuttAryA nadyaH iti, uktaM ca-sAlaMbaNo paDatovi appayaM duggame'vi dhArei / iya sAlaMbaNasevI dhArei jaI asddhbhaavN||1|| AlaMbaNahINo puNa nivaDai khalio ahe duruttaare| iya nikkAraNasevI paDai bhavohe agaahmmi||2|| (Ava0ni0 1186-87) iti, tathA, paDhamapAusaMsi bhayAdibhyaH tti iha ASADhazrAvaNau prAvRT, ASADhastu prathamaprAvRT, RtUnAM vA prathameti prathamaprAvRT, athavA caturmAsapramANo varSAkAla: prAvRDiti vivakSitaH / atra saptatidinapramANe prAvRSo dvitIye bhAge tAvanna kalpata eva gantuM, prathamabhAge'pi paJcAzaddinapramANe viMzatidinapramANevAna kalpate jIvavyAkulabhUtatvAd, uktaMca- ettha ya aNabhiggahiyaM viisiraaiNsviisyNmaasN| teNa paramabhiggahiyaM OimA iti sUtroktA uddiSTA nadyo gaNitAH paJcaiva / vyaJjitAH gaGgAdikA: bahUdakA mahArNavAzca // 1 // paJcAnAM grahaNena zeSA api tu mahAsalilAH suucitaaH| 08 apahAro (matsyaH) makarAdikA ghorAstatra zvApadAH evam / zarIropadhistenA vA naustenA vA kutrcit||1|| patannapi sAlambana AtmAnaM durgame'pi dhArayati / evaM sA-80 lambanasevI yatirazaThabhAvaM dhArayati // 1 // AlambanahInaH punaH skhalito'dho duruttare nipatati / evaM niSkAraNasevI agAdhe bhavaughe patati / / 2 / / laviMzatiM rAtriMdivAnA anyatra // 549 // Page #58 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 550 // gihinAyaM kattiyaM jaav||1||(bRhtk0 4282) tti, anabhigRhItaM-anizcitamazivAdibhirnirgamabhAvAd, Aha ca- asivAdikAraNehiM ahavA vAsaM na suTTa AraddhaM / abhivaDviyaMmi vIsA iyaresu savIsaI maaso||1|| (bRhatka0 4283) iti, yatra saMvatsare adhikamAso bhavati tatra ASADhyA viMzatidinAni yAvadanabhigrahika AvAso'nyatra saviMzatirAtraM mAsaM-paJcAzataM dinAnIti, atra caite doSA:- chakkAyavirAhaNayA AvaDaNaM visamakhANukaMTesu / vujjhaNa abhihaNa rukkhollasAvae teNa uvcre||1|| akkhunnesu pahesu puDhavI udagaM ca hoi duvihaM tu / ullapayAvaNaagaNI iharA paNao hriykuNthuu||2|| (bRhatka0 2736-37) iti, tatastatra prAvRSi kimata Aha- ekasmAdgrAmAdavadhibhUtAduttaragrAmANAmanatikramo grAmAnugrAmaM tena grAmaparamparayetyartho, athavA ekagrAmAllaghupazcAdbhAvAbhyAM grAmo'NugrAmo, gAmo ya aNugAmo ya gAmANugAmaM, tatra dUijittae tti drotuM-vihartumityutsargaH, apavAdamAhapaMce tyAdi, tathaiva, navaramiha pravyatheta- grAmAccAlayenniSkAzayet kazcidudakaughe vA Agacchati tato nazyaditi, uktaM ca AvAhe dubbhikkhe bhae daoghaMsi vA mhNtsii| paribhavaNatAlaNaM vA jayA paro vA karejjAsi // 1 // (bRhatka0 2739) iti, tathA varSAsu- varSAkAle varSo- vRSTirvarSAvarSo varSAsu vA AvAsa:- avasthAnaM varSAvAsastam, sa ca jaghanyataH AkArttikyAH dinasaptatipramANo madhyavRttyA caturmAsapramANaH utkRSTataH SaNmAsamAnaH, taduktaM- iasattarI jahannA asii nauI viisuttrsyNv| - saviMzatirAtriMdivaM mAsamatrAnabhigRhItam / tataH paramabhigRhItaM gRhijJAtaM kArtikaM yAvat // 1 // OM azivAdibhiH kAraNairathavA varSaNaM na suSThu Arabdham / abhivarddhite * viMzatiritareSu sviNshtirmaasH|| 1 // OM SaTkAyavirAdhanA''patanaM viSamasthANukaNTakeSu / vahanamabhihananaM vRkSAdAvArdratAzvApadAH stenopcrkshngkaa|| 1 // akSuNNeSu pathiSu pRthivyudakaM (bhaumAntarikSabhedaM) bhavati dvividhaM tu AIpratApane'gniritarathA panako harite kunthustrse||2|| 0 AvAhe durbhikSe bhaye mahati vA dkaughe| paribhavanaM tADanaM vA yadA paro vA kariSyati // 1 // 0 iti saptatirjaghanyo'zItirnavatirviMzatyuttaraM zataM c| paJcamamadhyayanaM | pazcasthAnam, dvitIyoddezakaH sUtram 412-413 gaMgAdayo dvikatvastrikRtvovA mAsAntaranuttAryA nadyaH anyatra bhayAdibhyaH // 550 // Page #59 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 551 // sUtram jai vAse maggasire dasa rAyA tinni ukkosaa||1|| (mAsamityarthaH) kAUNa mAsakappaM tattheva ThiyANa tIta mggsire| sAlaMbaNANa paJcamamadhyayana chammAsio u jeDuggaho hoi||1|| (bRhatka0 4285-86) iti, pajjosaviyANaM ti parIti-sAmastyenoSitAnAM paryuSaNAkalpena paJcasthAnam, dvitIyoddezakaH niyamavadvastumArabdhAnAmityarthaH, paryuSaNAkalpazcanyUnodaratAkaraNaM vikRtinavakaparityAgaH pIThaphalakAdisaMstArakAdAnamucArAdimAtrakasaMgrahaNaM locakaraNaM zaikSApravrAjanaM prAggRhItAnAM bhasmaDagalakAdInAM parityajanamitareSAMgrahaNaM dviguNavarSopagraho- 412-413 pakaraNadharaNamabhinavopakaraNAgrahaNaM sakrozayojanAt parato gamanavarjanamityAdikaH, uktaMca-davvaTThavaNA''hAre vigaI saMthAramattae gaMgAdayo dvikRtvstriloe| saccitte accitte vosiraNaM ghnndhrnnaai||1|| (nizIthabhA0 3166) iti davvaTThavaNa tti nizIthe dvAraparAmarza iti ||jnyaanmevaartho | kRtvovA yasya sa jJAnArthastadbhAvastattA tayA jJAnArthatayA- jJAnArthatvena tatrApUrvaH zrutaskandho'nyasyAcAryAderastisaca bhaktaM pratyAkhyAtu- mAsAntarakAmastato yadyasau tatsakAzAnna gRhyate tato'sau vyavacchidyate atastadhaNArthaM grAmAnugrAmaM drotuM kalpate, evaM darzanArthatayA nuttAryA nadyaH anyatra darzanaprabhAvakazAstrArthitvena, cAritrArthatayA tu tasya kSetrasyAneSaNAstryAdidoSaduSTatayA tadrakSaNArtham, tathA AyariyauvajjhAe | bhayAdibhyaH tti samAhAradvandvatvAdAcAryopAdhyAyaM vA se tasya bhikSoH vIsuMbhejja tti viSvak-zarIrAt pRthagbhavet jAyeta mriyetetyarthaH, tatastatra gacche anyasyAcAryAderabhAvAd gaNAntarAzrayaNArtham, athavA vIsuMbheja tti vizrambheta tasya sAdhorAcAryAdirvizrabdho bhavet tato'tyantarahasyakAryakaraNAyeti, tathA AcAryopAdhyAyAnAMvA bahistAdvarSAkSetrasya vartamAnAnAM vaiyAvRttyakaraNatAya / preSitasyAcAryAdinA drotuM kalpata iti, uktaM ca-asive omoyarie, rAyaDhe bhae va gelnne| nANAitigassaTThA 3 vIsuMbhaNa 4 yadi mArgazIrSe varSed dazarAtrANi trINi yAvadutkRSTaH // 1 // kRtvA mAsakalpaM tatraiva sthitAnAM maargshiirsse'tiite| sAlambAnAnAM pANmAsikastu jyeSThAvagraho bhavati // 1 // 0 dravyasthApanA''hAre vikRtiH saMstArakamAtrakalocAH / sacitte'citte vyutsarjanaM grahaNaM dhaarnnmityaadi|| 1 / / 0 azive'vamaudarye rAjadviSTe bhaye glAnatve vaa| jJAnAditrikA) viSvambhavanena preSaNena ca // 1 // // 551 // Page #60 -------------------------------------------------------------------------- ________________ zrIsthAnAGkA abhaya0 vRttiyutam bhAga-2 paJcamamadhyayanaM paJcasthAnam, dvitIyoddezakaH sUtram 414 hastakarmAdIni gurUNi // 552 // pesaNeNaM ca 5||1||iti| paMca aNugghAtitA paM0 taM0- hatthAkammaM karemANe mehuNaM paDisevemANe rAtIbhoyaNaM bhujemANe sAgAritapiMDaM bhujemANe rAyapiMDaM bhujemANe ||suutrm 414 // aNughAiyatti na vidyate udghAto- laghUkaraNalakSaNo yasya tapovizeSasya tadanuddhAtaM yathAzrutadAnamityarthaH, tadyeSAM pratiSevAvizeSato'sti te'nudghAtikAH, hastakarma samayaprasiddhaM tatkurvANo, maithunaM- abrahma atikramAdinA sevamAnaH, tathA bhujyata iti bhojanaM rAtrau bhojanaM rAtribhojanaM tacca dravyato'zanAdi, kSetrataH samayakSetre kAlato divA gRhItaM divA bhuktam, divA gRhItaM rAtrI bhuktam, rAtrau gRhItaM divA bhuktam, rAtrau gRhItaM rAtrau bhuktamityevaM caturbhaGgarUpaM bhAvato rAgadveSAbhyAM tadbhuJjAno'znannityarthaH, atra doSA:- saMtime suhumA pANA (dazavai0ni0 6/24-26) ityAdizlokatrayam, tathA-jaivi hu phAsugadavvaM kuMthU paNagA tahAvi duppssaa| paccakkhaMnANIvihu rAIbhattaM prihrNti||1||jiviy pivIligAi dIsaMti piivjoiujjoe| tahavikhalu aNAinnaM mUlavayavirAhaNA jennN||2|| (bRhatka0 2863-64) tathA agAraM-gRhaM saha tena varttata iti sAgAraH sa eva sAgArika:- zayyAtarastasya piNDaHAhAropadhirUpo'nyastvasauna bhavati, uktNc-tnnchaarddglmllgsejjaasNthaarpiiddhlevaaii| sejjAyarapiMDo so na hoi seho ysovhio|| 1 // (nizIthabhA0 1154, bRhatka0 3535) iti, sAgArikapiNDastaM bhujAnaH, tadbhojane cAmI doSAH-titthakarapaDikkuTTho yadyapi dravyaM prAsukameva tathApi kunthupanakA durdrshaaH| pratyakSajJAnyapi rAtribhaktaM pariharati // 1 // yadyapi ca pipIlikAdayo dRzyante pradIpajyotiSa udyote| tathApi anAcIrNameva mUlavratavirAdhanA yena // 2 // tRNakSAraDagalamallakazayyAsaMstArakapIThalepAdiH / zayyAtarapiNDo na sa bhavati sopadhikaH zaikSazca // 1|| tIrthaMkarapratikRSTo'jJAtatvamudgamo'pi . // 552 // Page #61 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 553 // kAraNAni * annAyaM (ajJAtoJcho na bhavatItyarthaH) uggamo'vi ya na sujjhe (paricayAt ) / avimuttiya'lAghavayA dullahasejjA ya vocchedo||1|| pacamamadhyayana paDibaMdhanirAkaraNaM keI anne u gihI agahaNassa / tassAuTTaNa (zayyAtarAvarjanamityarthaH) ANaM ittha'vare beMti bhAvatthaM // 1 // (paJcA pazcasthAnam, dvitIyoddezaka: 17/18-19) iti, tathA rAjJaH piNDo rAjapiNDastaM bhujAnaH, rAjA ceha cakravAdiryata Aha-jo muddhAabhisitto paMcahiM sUtram 415 sahio ya bhuMjae rjjN| tassa u piMDo vajjo tabvivarIyaMmi bhayaNA // 1 // (nizIthabhA0 2497) piNDasvarUpaMca- asaNAIyA caurola rAjAnta:pura pravezavatthe pAe ya kaMbale ceva / pAuMchaNae ya tahA aTThavihorAyapiMDo tu||2|| (nizIthabhA0 2500) doSA AjJAdayaH, IzvarAdipravezAdau vyAghAto'maGgaladhiyA preraNA lobha eSaNAvyAghAtazcaurAdizaGkA cetyAdaya iti // paMcahiM ThANehiMsamaNe niggaMthe rAyateuramaNupavisamANe nAikkamati, taM0- nagaraMsitA savvatosamaMtAgutte guttaduvAre, bahavesamaNamAhaNA No saMcAeMti bhattAte vA pANAte vA nikkhamittate vA pavisittate vA tesiM vinnavaNahatAte rAtaMteuramaNupavvisejA 1 pADihAritaM vA pIDhaphalagasejjAsaMthAragaM paJcappiNamANe rAyaMteuramaNupavesejjA 2 hatassa vA gayassa vA duTThassa AgacchamANassa bhIte rAyaMteuramaNupavesijjA 3 parovaNaMsahasA vA balasA vA bAhAte gahAya aMteuramaNupavesejjA 4 bahitAvaNaM ArAmagayaM vA ujjANagayaMvA rAyaMteurajaNo savvatosamaMtAsaMparikkhivittANaM nivesijjA / iccetehiM paMcahiM ThANehiMsamaNe niggaMthe jAva NAtikkamai // sUtram 415 // nAikkamati AjJAmAcAraM veti, nagaraMsyAt-bhavet sarvataH-sarvAsudikSusamantAd-vidikSu, athavA sarvataH kimuktaM bhavati?-3 cana zuddhyed / lobhitA'lAghavatA durlabhazayyA ca vyucchedo vA // 1 // kecit pratibandhanirAkaraNamanye tu agrahaNasya gRddhiH| zayyAtarasyAvarjanamapare'trAjJAM bhAvArthaM // 553 // bruvanti // 1 // 0 yo mUrnA'bhiSiktaH paJcabhiH sahitazca rAjyaM bhuGkte / tasyaiva piNDo vaya'stadviparIte bhajanaiva // 1 // azanAdikAzcatvAro vastraM pAtraM kambalazcaiva / pAdaproJchanaM ca tathA'STavidha eva rAjapiNDaH // 2 // Page #62 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 554 // samantAditi, guptaM prAkAraveSTitatvAd guptadvAraM dvArANAM sthagitatvAt zrAmyanti-tapasyantIti zramaNAH mAvadhIriti pravRttiryeSAMka pacamamadhyayanaM te mAhanA- uttaraguNamUlaguNavantaH saMyatA ityartho'thavA zramaNA:- zAkyAdayo mAhanA- brAhmaNA nosaMcAenti tti na zaknuvanti, paJcasthAnam, dvitIyoddezakaH bhaktAya pAnAya vA niSkramituM vA- nirgantuM nagarAt tahirbhikSAkuleSu bhikSitvA tatraiva praveSTuM ceti, tatasteSAM zramaNAdInAM sUtram 415 prayojane vijJApanAya rAjJo'ntaHpurasthasya pramANabhUtarAz2yA vA rAjAntaHpuramanupravized, iha ca zAkyAdInAM prayojane yadrAjJo rAjAnta:pura pravezavijJApanaMtadapavAdApavAdarUpam, asaMyatAviratatvAtteSAm, etacca kiJcidAtyantikaM saGkAdiprayojanamavalambamAnAnAM bhavatIti kAraNAni samavaseyamityekam, tathA kRtaprayojanaiH pratihriyate-pratinIyate yattatpratihAraprayojanatvAt prAtihArikam, pIThaM- paTTAdikam, phalakaM- avaSTambhaphalakaM zayyA- sarvAGgINA phalakAdirUpA saMstArako- laghutaro'thavA zayyA- zayanaM tadarthaH saMstArakaH zayyAsaMstArako dvandvaikavadbhAvAt pIThaphalakazayyAsaMstArakaM paJcappiNamANe tti ArSatvAt pratyarpayituMtatpravizedyasmAdyadAnItaM tattatraiva nikSeptavyamitikRtveti dvitIyam, hayAderduSTAdAgacchato bhIta iti tRtIyam, para-AtmavyatiriktaH sahasa tti akasmAd / balasa tti balena haThAt sakArastvAgamiko bAhau gRhItveti caturtham, bahiyA va tti nagarAderbahirArAmagataM vA udyAnagataM vA nirgrantham, tatra ArAmo vividhapuSpajAtyupazobhitaH, udyAnaM tu campakavanAdyupazobhitamiti, saMparikkhivitta tti saMparikSipya parivArya sannivizet-krIDAdyarthaM gata AvAsaM kuryAditi paJcamamiti, iccehI tyAdinA nigamanam, iha ca pIThAdInAmarpaNasya grahaNavyatirekeNAsambhavAt tadhaNamapyanenaiva saGgahItaM draSTavyamiti, bhavanti cAtra gAthA:- aMteuraM ca tivihaM junnaM navayaM ca kannagANaM ca / ekkekkapi ya duvihaM saTThANe ceva prtthaanne||1|| etesAmannayaraM ranno aMteuraMtu jo pvise| so ANAaNavatthaM micchattavirAhaNaM tathaiva (mu0)| (c) antaHpuraM ca trividhaM jIrNaM tAruNaM ca kanyakAnAM ca / ekaikamapi ca dvividhaM svasthAne parasthAne caiva // 1 // eteSAmanyataradrAjJo-*QteuraM (mu0) // 554 // Page #63 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 555 // pazamamadhyayanaM paJcasthAnam, dvitIyoddezakaH | sUtram 416 asaMsarge paave|| 2 // (nizIthabhA0 2513-14) saddAiiMdiyatthovaogadosA na esaNaM sohe| siMgArakahAkahaNe egayarubhae ya bahudosA // 3 // bahiyAvi (nirgatasyetyarthaH) hoMti dosA kerisigA khnnginnhnnaaiiaa| gavvo bAusiattaM siMgArANaM ca sNbhrnnN|| 4 // bitiyapada (apavAda ityarthaH) maNAbhogA 1 vasahi parikkheva 2 sejasaMthAre 3 / hayamAI duTThANaM AvayamANANa 4 kajjesu 5 // 5 // (nizIthabhA0 2518-20) iti / anantaramantaHpurasUtratvAt strIgatamuktamadhunA'pi tadgatameva kriyAvizeSamAha paMcahiM ThANehimitthI puriseNa saddhiM asaMvasamANIvi ganbhaM dharejA, taM0- itthI duvviyaDA dunnisaNNA sukkapoggale adhiTThijA, sukkapoggalasaMsiTTevasevatthe aMtojoNIte aNupavesejA, saiMvAsA sukkapoggale aNupavesenjA, parova se sukkapoggale aNupavesejA, sIodagaviyaDeNa vA se AyamamANIte sukkapoggalA aNupavesejA, iccetehiM paMcahiM ThANehiMjAva dharejjA 1||pNchiN ThANehiM itthI puriseNa saddhiM saMvasamANAviganbhaMno dharejA, taM0- appattajovaNA 1 atikaMtajovaNA 2 jAtivaMjhA 3 gelannapuTThA 4 domaNaMsiyA 5 iccetehiM paMcahiM ThANehiM jAva no dharejjA 2 / paMcahiM ThANehimitthI puriseNa saddhiM saMvasamANIvi no gabbhaM dharejjA, taM0- niccouyA aNouyA vAvannasoyA vAviddhasoyA aNaMgapaDisevaNI, iccetehiM paMcahiM ThANehimitthI puriseNa saddhiM saMvasamANIvigabbhaMNo dharejjA 3||pNchiN ThANehiM itthI0 taM0- uuMmiNo NigAmapaDiseviNI tAvi bhavati, samAgatA vA se sukkapoggalA paDividdhaMsaMti udinne vA se pittasoNite purA vA devakammaNA puttaphale vA no niddiDhe bhavati, iccetehiM jAva no dharejjA 4||suutrm 416 // 'ntaHpuraM ya evaM pravizet sa AjJAnavasthAmithyAtvavirAdhanAH praapnuyaat||2||shbdaadissvindriyaarthessuupyogdossenaissnnaaN na zodhayet / zRGgArakathAkathane ekatarobhayadoSAH bahudoSAzca / / 3 / / bahirapi doSA bhavanti kIdRzAH kathanagrahaNAdikAH / garvo bAkuzikatvaM zRGgArANAM smaraNaM ca / / 4 / / anAbhogAdvasatiparikSepAt zayyAsaMstArakArthAya duSTAnAM hayAdInAmApatatAM (rakSArthaM) kAryeSu praveze dvitIyaM padam // 5 // garbhAdhAraNe paJca | saMsarge'pi garbhAdhAraNe paJcadaza kAraNAni // 555 // Page #64 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya vRttiyutam bhAga-2 paJcasthAnam, // 556 // | paJca paMcahiM ityAdi sUtracatuSTayaM kaNThyam, navaraM dubbiyaDa tti vivRtA- anAvRtA sA cottarIyApekSayA'pi syAdato duHzabdena paJcamamadhyayana vizeSyate duSTha vivRtA durvivRtA paridhAnavarjitetyartho'thavA vivRtorukA- duvivRtA, yA durkhivRtA satI duniSaNNA- duSTha | dvitIyoddezaka: virUpatayopaviSTA guhyapradezena kathaJcitpuruSanisRSTazukrapudgalavadbhUmipaTTAdikamAsanamAkramya niviSTA sA durvivRtaduniSaNNeti sUtram 416 zukrapudgalAn kathaJcitpuruSanisRSTAnAsanasthAnadhitiSThet- yonyAkarSaNena saMgRhNIyAt, tathA zukrapudgalasaMsRSTaM se tasyAH striyA | asaMsarge vastramantarmadhye yonAvanupravized, iha ca vastramityupalakSaNaM tathAvidhamanyadapi kezimAtuH kezavatkaNDUyanArthaM raktanirodhanArthaM va | garbhAdhAraNe vA tayA prayuktaM sadanupravized anAbhogena vA tathAvidhaM vastraMparihitaM sadyonimanupravizet, tathA svaya miti putrArthinItvAcchI- | saMsarge'pi larakSikatvAcca se ti sA zukrapudgalAn yonAvanupravezayet, tathA paro va tti zvazruprabhRtikaH putrArthameva se tasyA yonAviti | | garbhAdhAraNe | paJcadaza gamyate, tathA viyaDaM ti samayabhASayA jalaM taccAnekadhetyata ucyate-zItodakalakSaNaM yadvikaTaM- palvalAdigatamityarthastena vA kAraNAni se tasyA AcamatyAH pUrvapatitA- udakamadhyavartinaHzukrapudgalAH anupravizeyuriti, icceehI tyAdi nigamanamiti / aprAptayauvanA prAya AvarSadvAdazakAdArttavAbhAvAt tathA'tikrAntayauvanA varSANAMpaJcapaJcAzataH paJcAzato vA ArttavAbhAvAdeva, yato'vAci-8 mAsi mAsi rajaH strINAmajasaM savati tryaham / vatsarAd dvAdazAdUrdhvaM, yAti paJcAzataH kssym||1|| pUrNaSoDazavarSA strI, pUrNaviMzena / snggtaa| zuddhe garbhAzaye 1 mArge 2, rakte 3 zukre 4 'nile 5 hRdi 6 // 2 // vIryavantaM sutaM sUte, tato nyUnAbdayoH punH| rogyalpAyuradhanyo / vA, garbho bhavati naiva vaa||3|| iti, zuddha- nirdoSe garbhAzayAdiSaTka ityarthaH, tathA jAterjanmata Arabhya vandhyA-nirbIjA jAtivandhyA, tathA glAnyena- glAnatvena spRSTA glAnyaspRSTA-rogArditA, tathA daurmanasya-zokAdyasti yasyAH sA daurmanasyikA tadvA saJjAtamasyA iti daurmanasyiteti, icceehI tyAdi nigmnm| nityaM sadA na tryahameva RtU- raktapravRttilakSaNo yasyAH sA // 556 // Page #65 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 557 // nityartukA, tathA na vidyate RtU- raktarUpaH zAstraprasiddho vA yasyAH sA anRtukA, tathAhi-Rtustu dvAdaza nizAH, pUrvAstisro'tra paJcamama dhyayanaM padhasthAnam, ninditaaH| ekAdazI ca yugmAsu, syAtputro'nyAsu knykaa||1|| padmaM saGkocamAyAti, dine'tIte yathA tathA / RtAvatIte yoniH sA, dvitIyoddezakaH zukraM naiva pratIcchati // 2 // mAsenopacitaM raktaM, dhamanIbhyAmRtau punH| ISatkRSNaM vigandhaM ca, vAyuryonimukhAnnuded // 3 // iti, tathA sUtram 416 vyApannaM-vinaSTaM rogataH zroto- garbhAzayazchidralakSaNaM yasyAH sA vyApannazrotAH, tathA vyAdigdhaM vyAviddhaM vA- vAtAdivyAptaM asaMsarge garbhAdhAraNe vidyamAnamapyupahatazaktikaM zrota:- uktarUpaM yasyAHsA vyAdigdhazrotA vyAviddhazrotA vA, tathA maithune pradhAnamaGgaMmehanaM bhagazca paJca tatpratiSedho'naGgaM tenAGgena- ahAryaliGgAdinA anaGgevA- mukhAdau pratiSevA'sti yasyA anaGgaMvA- kAmamaparAparapuruSa- |saMsarge'pi samparkato'tizayena pratiSevata ityevaMzIlA'naGgapratiSeviNI, tathAvidhavezyAvaditi, Rtau- RtukAle no-naiva nikAma garbhAdhAraNe paJcadaza atyarthaM bIjapAtaM yAvat puruSaM pratiSevata ityevaMzIlA nikAmapratiSeviNI vA'pI ti uttaravikalpApekSayA samuccaye samAgatA vA kAraNAni se tasyAste pratividhvaMsante- yonidoSAdupahatazaktayo bhavanti, mehanavizrotasA vA yonerbahiH patanto vidhvaMsante iti, udIrNa ca- utkaTaM tasyAH pittapradhAnaM zoNitaM syAt taccAbIjamiti, purA vA- pUrva vA garbhAvasarAt devakarmaNA- devakriyayA / devatAnubhAvena zaktyupaghAtaH syAditi zeSaH, athavA devazca kArmaNaM ca- tathAvidhadravyasaMyogo devakArmaNaM tasmAditi, putralakSaNaM phalaM putro vA phalaM yasya karmaNastatputraphalaM tadvA no nirviSTaM bhavati, alabdhamanupAttaM syAdityarthaH, thevaM bahunivvesaM ityAdau nirvezazabdasya lAbhArthasya darzanAdathavA putraH phalaM yasya tatputraphalaM- dAnaM tajjanmAntare'nirviSTaM-adattaM bhavati adata mvaat,8||557|| nirviSTasya dattArthatvAd, yathA nAniviTThalabbhai (piNDani0 370, nizIthabhA0 4504) tti / stryadhikArAdeva sAdhvIvaktavyatApratibaddhaM sUtradvayamidamAha Page #66 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 558 // nirgranthanirgranthyekatrAvAsa kAraNAni paMcahiM ThANehiM niggaMthA niggaMthIo ya egataoThANaM vA sijaM vA nisIhiyaM vA cetemANe NAtikamaMti, taM0- atthegaiyA niggaMthA pacamamadhyayanaM niggaMthIoya egamahaM agAmitaM chinnAvAyaMdIhamaddhamaDavimaNupaviTThA tatthegayato ThANaM vA sejaMvA nisIhiyaM vA cetemANeNAtikkamati | paJcasthAnam, dvitIyoddezakaH 1, atthegaiyA NiggaMthA 2 gAmaMsi vANagaraMsi vA jAva rAyahANiMsi vA vAsaM uvAgatA egatiyA yattha uvassayaM labhaMti egatitANo sUtram 417 labhaMti tatthegatito ThANaM vA jAva nAtikamaMti 2, atthegatitA niggaMthA ya nAgakumArAvAsaMsi vA (suvaNNakumArAvAsaMsi vA). vAsaM uvAgatA tatthegayaojAvaNAtikamaMti3, AmosagAdIsaMti te icchaMti niggaMthIocIvarapaDitAte paDigAhittate tatthegayao ThANaMvAjAvaNAtikkamaMti 4, juvANA dIsaMti te icchaMti niggaMthIomehuNapaDitAte paDigAhittate tatthegayaoThANaMvA jAvaNAtikkamaMti 5, iccetehiM paMcahiM ThANehiM jAva naatikmNti| paMcahiM ThANehi samaNe niggaMthe acelae saceliyAhiM niggaMthIhiM saddhiM saMvasamANe nAikkamati, taM0-khittacitte samaNe NiggaMthe niggaMthehimavijamANehiM acelae saceliyAhiM niggaMthIhiMsaddhiM saMvasamANeNAtikkamati 1,evameteNaMgamaeNaM dittacitte jakkhAtiDhe ummAyapatte niggaMthIpavvAviyate samaNe NiggaMthehiM avijamANehiM acelae saceliyAhiM NigaMthIhiMsaddhiM saMvasamANe NAtikkamati ||suutrm 417 // paMcahiM ityAdi, sugamam, navaraM egayaotti ekatra ThANaM ti kAyotsargamupavezanaM vA sejjaM ti zayanaM nisIhiyaM ti svAdhyAyasthAnaM cetayantaH kurvanto nAtikrAmanti na laGghayanti, AjJAmiti gamyate,atthi tti santi bhavanti egayaya tti eke kecana ekAM advitIyAM mahatIM vipulAmagrAmikAmakAmikAMvA- anabhilaSaNIyAM chinnA ApAtAH sArthagokulAdInAM yasyAMsA tathA tAMdI?'dhvA-2 mArgo yasyAM sA tathA tAM dIrghAdhvAnam, makArastvAgamiko, dIrgho'ddhA vA-kAlo nistaraNe yasyAH sA dIrghAddhA tAmaTavIMkAntAramanupraviSTA durbhikSAdikAraNavazAt tatra aTavyAM egayau tti ekataH ekatretyarthaH sthAnAdi kurvantaH AgamoktasAmAcAryA // 558 // Page #67 -------------------------------------------------------------------------- ________________ patasthAnam, zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 559 // nirgranthyekatrAvAsa nAtikrAmanti 1, tathA rAjadhAnI yatra rAjA abhiSicyate vAsamupagatA- nivAsaM prAptA ityarthaH, egaiyA yattha tti ekakA- paJcamamadhyayanaM ekatarA nirgranthA nirgranthikA vA caH punararthaH, atra- grAmAdau upAzrayaM- gRhapatigRhAdikamiti, tathA atthe ti atha gRhapati dvitIyoddezakaH gRhAdikamupAzrayamalabdhvA egaiyA eke kecana nAgakumArAvAsAdau vAsamupAgatA athavA atthe ti iha sambadhyate asti snti| sUtram 417 bhavanti nivAsamupagatA iti, tasya ca nAgakumArAvAsAderatizUnyatvAdathavA bahujanAzrayatvAdanAyakatvAcca nirgranthikArakSArtha-8 nirgranthamekata eva sthAnAdi kurvANA nAtikrAmantIti, tathA AmuSNantItyAmoSakA-zaurA dRzyante te ca icchanti nirgranthikAH, cIvaravaDiyAe ticIvarapratijJayA-vastrANigrahISyAma ityabhiprAyeNa pratigrahItuM yatreti gamyate tatra nirgranthAstadrakSaNArthamekataH kAraNAni sthAnAdikamiti 4 tathA maithunapratijJayA- maithunArthamiti 5 / idamapavAdasUtram, utsargazcApavAdasahito bhASyagAthAbhiravaseyastAzcemAH-bhaiyaNapayANa cauNhaM (ekaH sAdhurekA strItyAdibhaGgakAnAmityarthaH) annatarajue u saMjae sNte| je bhikkhU viharejA ahavAviha kareja sjjhaayN||1||asnnaadiN vA''hAre uccArAdiM ca aacrejjaahi| nijhuramasAdhujuttaM annatarakahaM ca jo khe||2|| (strIbhiH saheti) so ANAaNavatthaM micchattavirAhaNaM tahA duvih| pAvai jamhA teNaM ee upae vivajjejjA // 3 // iti bIyapayamaNappaje(apavAdo'nAtmavaze ityarthaH) gelnnuvsggrohgddhaanne| saMbhamabhayavAsAsu ya khaMtiyamAINa nikkhmnne||4|| (nizIthabhA0 2346-49) iti, acelaH kSiptacittatvAdinA, kSiptacittaHzokena, tatpratijAgarakAHsAdhavona vidyante tato nirgranthikAH putrAdikamiva taMsaGgopAyantI (r)caturNA bhajanApadAnAmanyatarayutaH san saMyato / yo bhikSurviharedathavA svAdhyAyamapi kuryAt // 1 // azanAdi vA''hareducArAdi vA''caredasAdhuyuktAM niSThurAmanyatarAM kathAM ca kthyedyH|| 2 // sa AjJAbhaGgamanavasthA mithyAtvaM virAdhanAM tathA dvividhaam| prApnoti yasmAttata etAni tu sthAnAni varjayet // 3 // anAtmIyatve glAnatve / 8 upasarge rodhake'dhvani / saMbhrame bhaye varSAsu ca kSAntika(vRddha)prabhRtInAM niSkramaNe dvitIyapadam // 4 // B // 559 Page #68 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya vRttiyutam bhAga-2 sUtram // 560 // Azrava ti na tato'pyasAvAjJAmatikrAmati 1, dRptacitto harSAtirekAd 2, yakSAviSTo- devAdhiSThitaH 3, unmAdaprApto vAtAdikSobhAd paJcamamadhyayana 4, nirgranthikayA kAraNavazAtputrAdiH pravAjitaH, sa ca bAlatvAdacelo mahAnapi vA tathAvidhavRddhatvAdineti / atra paJcasthAnam, dvitIyoddezakaH cotsargApavAdau bhASyAbhihitAvevaM-je bhikkhU ya sacele ThANanisIyaNa tuyaTTaNaM vAvi / ceejja sacelANaM majjhami ya aannmaaiinni|| 1 // (nizIthabhA0 3777) iya saMdasaNasaMbhAsaNehiM bhinnkhvirhjogehiN|| (doSA bhavantIti) tathA- sijjAtarAdipAsaNa voccheya 418-419 dudiThThadhammatti // 2 // (bRhatka0 3713) tathA-saMvarievihu dosA kiM puNa egataraNigiNa ubhao vaa| diTThamadiTThavvaM me diTThipayAre bhaveta | sNvrdvaarkhobho||3|| (nizIthabhA0 3781) ityutsargaH-bIyapadamaNappajje gelannuvasaggarohagaddhANe / samaNANaM asaIe samaNIpavvAvie cev|| 1||(nishiithbhaa0 3779) iti / dharma nAtikrAmatItyuktaM tadatikramazcAzravarUpa iti taddvArANi tasyaiva ca pratipakSatvAt saMvaradvArANi punarAzravavizeSAMzca daNDakriyAlakSaNAnAparijJAsUtrAdAha___paMca AsavadArApaM0 taM0-micchattaM aviratIpamAdekasAyA jogaa|pNc saMvaradArApaM0 taM0-sammattaM viratI apamAdo akasAtittamajogittaM / paMca daMDApaM0 taM0- aTThAdaMDe aNaTThAdaMDe hiMsAdaMDe akamhA(smAt daMDe ditttthiivippriyaasitaadNdde| sUtram 418 // AraMbhiyA paMca kiritAo paM0 ta0-AraMbhitA 1 pariggahitA 2 mAtAvattitA 3 apaccakkhANakiriyA 4 micchAdasaNavattitA 5, micchadiTThiyANa neraiyANaM paMca kiriyAopaM0 ta0- jAva micchAdasaNavattiyA, evaMsavvesiM nirantaraMjAva micchaddiTThitANaMvemANitANaM, yo bhikSuH sacelo'pi sthAna niSIdanaM tvaravartanaM vaa| cetayet sacelAnAM sAdhvInAM madhye tasyAjJAdIni // 1 // iha drshnsNbhaassnnairbhinnkthaabhirvirhyogaiH| // 560 // zayyAtarAdibhirdarzanaM vyucchedo durdRSTadharma iti (avajJA) // 2 // 0 saMvRte'pi doSA eva kiM punarekatarasminnagne ubhayasmin vaa| mamAdraSTavyaM dRSTamiti dRSTipracAre bhavet / kssobhH|| 3 // 0 dvitIyaM padamanAtmavaze glAnatve upasarge rodhake'dhvani / zramaNAnAmasati zramaNIpravrAjite caiv||1|| daNDAH ArambhikyAdyA: kAyikyAdyAzca kriyA: Page #69 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 561 // navaraM vigaliMditA micchaTThiINa bhannaMti, sesNthev|pNc kiriyAtopaM0 taM0- kAtitA 1 ahigariNatA 2 pAtosiyA 3 pAritAvaNiyA pakSamamadhyayana 4 pANAtivAtakiriyA 5, NeraiyANaM paMca evaM ceva nirantaraM jAva vemANiyANaM 1 / paMca kiritAo paM0 taM0- AraMbhitA 1 jAva paJcasthAnam, dvitIyoddezakaH micchAdasaNavattitA 5 NeraiyANaM paMca kiritA, niraMtaraMjAva vemANiyANaM paMca kiriyAtopaM0 taM0- dichitA 1 puTThitA 2 pADocittA sUtram 3sAmaMtovaNivAiyA 4sAhatthitA 5, evaM NeraiyANaM jAva vemANiyANaM 24, 3|pNc kiriyAto paM0 saM0- NesatthitA 1 ANavaNitA 418-419 Azrava2 veyAraNiyA 3 aNAbhogavattitA 4 aNavakaMkhavattitA 5, evaM jAva vemANiyANaM 24, 4|pNc kiriyAo paM0 taM0- pejavattitA saMvaradvAra1dosavattiyA 2 paogakiriyA 3 samudANakiriyA 4 IriyAvahiyA 5, evaM maNussANavi, sesANaM ntthi5|| sUtram 419 // daNDA : ArambhikyApaMce tyAdi sugamam, navaramAzravaNaM-jIvataDAge karmajalasya saGgalanamAzravaH, karmanibandhanamityarthaH, tasya dvArANIva , tasya vArANAva dyA: kAyidvArANi- upAyA AzravadvArANIti / tathA saMvaraNaM-jIvataDAge karmajalasya nirodhanaM saMvarastasya dvArANi- upAyAH saMvaradvArANi-8 kyAdyAzca mithyAtvAdInAmAzravANAM krameNa viparyayAH samyaktvaviratyapramAdAkaSAyitvAyogitvalakSaNAH prathamAdhyayanavadvAcyA iti| kriyA: daNDyate AtmA'nyo vA prANI yena sadaNDastatra trasAnAM sthAvarANAMvA AtmanaH parasya vopakArAya hiMsA'rthadaNDo viparyayAdanarthadaNDo hiMsitavAn hinasti hisiSyatyayamityabhisandheryaH sarpavairikAdivadhaH sa hiMsAdaNDa iti akasmAiMDa tti magadhadeze gopAlabAlAbalAdiprasiddho'kasmAditi zabdaH sa iha prAkRte'pi tathaiva prayukta iti tatrAnyavadhArthaM prahAre mukte'nyasya vadho'kasmAddaNDa iti yo mitrasyApyamitro'yamiti buddhyA vadhaH sa dRSTiviparyAsadaNDa iti / ete hi daNDAstrayodazAnAM kriyAsthAnAnAMmadhye'dhItA iti prasaGgataHzeSANyaSTau kriyAsthAnAnyabhidhIyante, tatra mRSAkriyA- AtmajJAtyAdyarthaM yadalIkabhASaNaM 1 tathA adattAdAnakriyA AtmAdyarthamadattagrahaNaM 2 tathA adhyAtmakriyA yatkenApi kathaJcanApyaparibhUtasya daurmanasyakaraNaM 3 // 561 // Page #70 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 | // 562 // tathA mAnakriyA yajjAtyAdimadamattasya pareSAM hIlanAdikaraNaM 4 tathA amitrakriyA yad mAtApitRsvajanAdInAmalpe'pyaparAdhe paJcamamadhyayana tIvradaNDasya dahanAGkanatADanAdikasya karaNaM5 tathA mAyAkriyA yacchaThatayA manovAkkAyapravartanaM 6 tathA lobhakriyA yallobhA- | paJcasthAnam, | dvitIyoddezakaH bhibhUtasya sAvadyArambhaparigraheSu mahatsupravarttanaM 7 tathairyApathikakriyA yadupazAntamohAderekavidhakarmabandhanamiti 8 atra gAthA sUtram aTThA 1 NaTThA 2 hiMsA 3 'kamhA 4 diTThI ya 5 mosa 6 'dinne ya 7 / ajjhattha 8 mANa 9 mitte 10 mAyA 11 lobhe 12 riyAvahiyA 13 // |418-419 | aashrv1|| iti, navaraM vigaliMdie tyAdi ekadvitricaturindriyeSu mithyAdRSTivizeSaNaM na vAcyam, teSAM sadaiva samyaktvAbhAvena saMvaradvAravyavacchedyAbhAvAt, sAsAdanasya cAlpatvenAvivakSitatvAditi / kAyikI-kAyaceSTA 1 adhikaraNikI-khagAdinirvartanI daNDAH 2 prAdveSikI- matsarajanyA 3 pAritApanikI-duHkhotpAdanarUpA 4 prANAtipAtaH prtiitH5| diTThiyA azvAdicitrakarmAdi ArambhikyA dyA: kAyidarzanArthaM gamanarUpA 1 puTThiyA jIvAdIn rAgAdinA pRcchataH spRzato vA 2 pADucciyA jIvAdIn pratItya yA 3 sAmaMtovaNivAiyA 8 kyAdyAzca azvAdirathAdikaM loke zlAghayati hRSyato azvAdipateriti 4 sAhatthiyA svahastagRhItajIvAdinA jIvaMmArayata: 5 / nesatthiyA yantrAdinA jIvAjIvAn nisRjataH 1 ANavaNiyA jIvAjIvAnAnAyayataH 2 viyAraNiyA tAneva vidArayataH 3 aNAbhogavattiyA / anAbhogena pAtrAdhAdadato nikSipato vA 4 aNavakaMkhavattiyA ihaparalokApAyAnapekSasyeti 5 / pejjavattiyA rAgapratyayA 1 dosavattiyA dveSapratyayA 2 prayogakriyA kAyAdivyApArA: 3 samudAnakriyA karmopAdAnaM 4 IriyAvahiyA yogapratyayo bandhaH 5 / idaMca premAdikriyApaJcakaMsAmAnyapade, caturviMzatidaNDaketu manuSyapada eva sambhavati, IryApathakriyAyA upazAntamohAditrayasyaiva bhAvAdityAha-eva mityAdi, ihaikendriyAdInAmavizeSeNa kriyoktA, sAca pUrvabhavApekSayA sarvApi sambhavatIti bhAvanIyam, (r) artho'nartho hiMsA'kasmAd dRSTiHSA'dattaM ca / adhyAtmasthA mAnaH mitraM mAyA lobha IryApathikI (iti kriyAH) 13 / / 1 / / kriyA: // 562 // Page #71 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 563 // paJcamamadhyayanaM paJcasthAnam, dvitIyoddezaka: sUtram 420-421 upadhyAdiparijJA AgamAdivyavahArA: dvisthAnake dvitvena kriyAprakaraNamuktamiha tu paJcakatvena nArakAdicaturviMzatidaNDakAzrayeNa ceti vizeSaH, kriyANAM ca vistaravyAkhyAnaM dvisthAnakaprathamoddezakAdvAcyamiti / anantaraM karmaNo bandhanibandhanabhUtAH kriyA uktAH, adhunA tasyaiva nirjaropAyabhUtAM parijJAmAha paMcavihA parinnA paM0 taM0- uvahiparinnA uvassayaparinnA kasAyaparinnA jogaparinnA bhattapANaparinnA // sUtram 420 // paMcavihe vavahAre paM0 taM0- Agame sute ANA dhAraNA jIte, jahA se tattha Agame sitA AgameNaM vavahAraM paTThavejA No se tattha Agame siyA jahA se tattha sute sitA suteNaM vavahAraM paTThavejjA No se tattha sute sitA evaM jAva jahA se tattha jIe siyA jIteNaM vavahAraM paTTavejA, iccetehiM paMcahiM vavahAraM paTTavejjA AgameNaM jAva jIteNaM, jadhA 2 se tattha Agame jAva jIte tahA 2 vavahAraM paTThavejA, se kimAhubhaMte! AgamabaliyA samaNA niggaMthA?, iccetaM paMcavidhaM vavahAraM jatA jatA jahiM jahiM tayA tatA tahiM tahiM aNissitovassitaM sammaM vavaharamANe samaNe NiggaMthe ANAte ArAdhate bhavati // sUtram 421 / / paMcavihe tyAdi,sugamam, navaraM parijJAnaM parijJA- vastusvarUpasya jJAnaM tatpUrvakaM pratyAkhyAnaM ca, iyaM ca dravyato bhAvatazca, tatra dravyato'nupayuktasya bhAvatastUpayuktasyeti, Aha ca- bhAvaparinnA jANaNa paccakkhANaM ca bhAveNaMiti, tatropadhI- rajoharaNAdistasyAtiriktasyAzuddhasya sarvasya vA parijJA upadhiparijJA, evaM zeSapadAnyapi, navaramupAzrIyate- sevyate sNymaatmpaalnaayetyupaashryH||prijnyaa ca vyavahAravatAM bhavatIti vyavahAraM prarUpayannAha-paMce tyAdi, vyavaharaNaM vyavahAro, vyavahAro- mumukSupravRttinivRttirUpaH, iha tu tannibandhanatvAd jJAnavizeSo'pivyavahAraH, tatra Agamyante-paricchidyante arthA anenetyAgamaH- kevalamanaHOjJAnaM bhAvena pratyAkhyAnaM ca bhAvaparijJA / / // 563 // Page #72 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 564 // paryAyAvadhipUrvacaturdazakadazakanavakarUpa1stathA zeSaM zrutaM- AcAraprakalpAdizrutam, navAdipUrvANAM zrutatve'pyatIndriyArtha- paJcamamadhyayana jJAnahetutvena sAtizayatvAdAgamavyapadezaH kevalavaditi 2 yadagItArthasya purato gUDhArthapadairdezAntarasthagItArthanivedanAyAti paJcasthAnam, | dvitIyoddezakaH cArAlocanamitarasyApi tathaiva zuddhidAnaMsA''jJA 3 gItArthasaMvignena dravyAdyapekSayA yatrAparAdhe yathA yA vizuddhiH kRtA tAmavadhArya sUtram yadanyastatraiva tathaiva tAmeva prayuGkte sAdhAraNA vaiyAvRttyakarAdervA gacchopagrahakAriNo azeSAnucitasyocitaprAyazcittapadAnAM |420-421 upadhyAdipradarzitAnAM dharaNaM dhAraNeti 4 tathA dravyakSetrakAlabhAvapuruSapratiSevAnuvRttyA saMhananadhRtyAdiparihANimapekSya yatprAyazcitta parijJA dAnaM yo vA yatra gacche sUtrAtiriktaH kAraNataH prAyazcittavyavahAraH pravarttito bahubhiranyaizcAnuvartitastajjItamiti, atra gAthA:- AgamAdi vyavahArA: AgamasuyavavahAro muNaha jahA dhiirpurispnntto| paJcakkho ya parokkho so'viaduviho munneyvvo||1||pnyckkhovi ya duviho iMdiyajo ceva no ya iNdiyo| iMdiyapaccakkhoviya paMcasu visaesu neyvvo||2|| noiMdiyapaccakkho vavahAro so samAsao tiviho| ohimaNapajjave yA kevalanANe ya pcckkho||3|| (vyava0bhA0 402-31)paccakkhAgamasariso hoi parokkhovi Agamo jss| caMdamuhIva u sovihu AgamavavahAravaM hoi||4||(vyv0bhaa04035) pArokkhaM vavahAraM Agamao suyaharA vvhrNti|coddsdspuvvdhraa navapubviga gaMdhahatthI y||5||(vyv0bhaa0 4037) (ete gandhahastisamAH) jaMjaha mollaM rayaNaM taM jANai rayaNavANio niuNaM / iya jANai paccakkhI jo OmanyadhvaM yathA dhiirpurussprjnyptmaagmshrutvyvhaarm| so'pi ca dvividhaH pratyakSaH parokSazca jnyaatvyH|| 1 // pratyakSo'pi ca dvividha indriyajazcaiva noindriyjshcaiv| indriyapratyakSo'pi ca pazcasu viSayeSu jJAtavyaH ||2||s noindriyapratyakSo vyavahAraH saMkSepatastrividhaH / avadhimanaHparyavIca kevalajJAnaM ca pratyakSaH / / 3 / / prtykssaagmsdRsho564|| bhavati parokSo'pyAgamo ysy| candramukhIva so'pi AgamavyavahAravAneva bhavati // 4 // zrutadharA AgamataH parokSaM vyavahAraM vyvhrnti| caturdazadazapUrvadharA navapUrvI 8 gandhahastI c||5|| yathA yAvanmUlyaM yadratnaM tannipuNo ratnavaNig jAnAti / evaM pratyakSavAn yo yena dattena zuddhyati tajjAnAti // 6 // kalpasya niyuktiM vyavahArasyaiva Page #73 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 paJcamamadhyayana paJcasthAnam, | dvitIyoddezakaH // 565 // | 420-421 upadhyAdiparijJA AgamAdivyavahArA: sujjhai jeNa dinennN||6|| (vyava0bhA0 4043) kappassa ya nijjuttiM vavahArasseva prmniunnss| jo atthao viyANai so vavahArI | annunnaao||7|| taM ceva'Nusajjate (anusaran ) vavahAravihiM pauMjai jahuttaM / eso suyavavahAro pannatto viiaraagehiN|| 8 // (vyava0bhA0 4435-36) aparakkamo tavassI gaMtuM jo sohikaargsmiive| na caeI AgaMtuM so sohikaro'vi desaao||9|| aha paTTavei sIsaM desNtrgmnnntttthcetttthaao| icchAma'jjo! kAuMsohiM tubbhaM sgaasNmi||10||(vyv0bhaa0 4440-41) so vavahAravihinnU aNusajjittA suovesennN| sIsassa dei ANaM tassa imaM deha pacchittaM // 11 // (vyava0bhA0 4489)(guuddhpdairupdishtiiti)3| jeNa'nnayAi diTTha sohIkaraNaM parassa kIrata / tArisayaM ceva puNo uppannaM kAraNaM tassa // 12 // (vyava0bhA0 4515) so taMmi ceva davve khette kAle ya kAraNe purise| tArisayaM ceva puNo karitu ArAhao hoi||13|| veyAvaccakaro vA sIso vA desahiMDao vAvi / desaM avadhArento cautthao hoi vvhaaro||14|| (vyava0bhA0 4517-18) iti 4, bahuso bahussuehiM jo vatto no nivArio hoi| vattaNuvattapamANaM (vatto) jIeNa kayaM havai eyaM 5 // 15 // (vyava0bhA0 4542) tathA-jaM jassa u pacchittaM AyariaparaMparAe~ aviruddhaM / jogA ya bahuvihIyA eso khalu jIyakappo u||16|| (vyava0bhA0 12) iti jItaM- AcaritamidaM cAsya lakSaNaM- asaDheNa samAinnaM jaMkatthai keNaI asAvajaMAna Baca paramanipuNasya / yo'rthato vijAnAti sa vyavahArI anujnyaatH|| 7 // tamevAnusaran yathoktaM vyavahAravidhiM prayukte / eSa zrutavyavahAro vItarAgaiH prajJaptaH // 8 // aparAkramastapasvI gantuM yaH shodhikaarksmiipe| na zaknoti AgantuM yaH zodhikaro'pi deshaat|| 9 // atha prasthApayati ziSyaM deshaantrgmnnssttcessttaaH| icchAma Arya! tava sakAze zodhiM kartum // 10 // sa vyavahAravidhijJaH shrutopdeshmnusRty| ziSyasyAjJAM dadAti (gUDhapadaiH) tasyaitat prAyazcittaM ddyaaH|| 11 // yena parasya kriyamANaM zodhikaraNamanyadA dRSTam / punarapi tasya kAraNamutpannaM tAdRzaM caiva // 12 // sa tasmiMzcaiva dravye kSetre kAle kAraNe puruSe ca / tAdRzIM caiva punaH kArayannArAdhako bhvti|| 13 // vaiyAvRttyakaro vA dezahiNDako vApi ziSyaH / dezamavadhArayan caturthako bhavati vyavahAraH / / 14 / / bahuzrutairbahuzo vRtto na nivAritazca bhvti| vRttAnuvRttapravRttaH etajjItena kRtaM bhvti||15||(r) yad yasyAcAryaparamparayA'viruddha prAyazcittam / yogAzca bahuvidhikAH eSa khalu jItakalpa eva / / 16 / / 0 azaThena samAcIrNa - // 565 // Page #74 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 566 // vyavahArA: nivAriyamannehiM bahumaNumayameyamAyariyaM // 17 // (vyava0bhA0 4499) iti, AgamAdInAM vyApAraNe utsargApavAdAvAha- yathe ti paJcamamadhyayanaM | yatprakAraH kevalAdInAmanyatamaH se tasya vyavahartuH sa ca uktalakSaNaH, tatra teSu paJcasu vyavahAreSu madhye tasmin vA paJcasthAnam, dvitIyoddezakaH prAyazcittadAnAdivyavahArakAle vyavaharttavye vA vastuni viSaye Agama:- kevalAdiH syAd- bhavet tAdRzeneti zeSaH Agamena sUtram vyavahAraM prAyazcittadAnAdikaM prasthApayet pravarttayet, na zeSairAgame'pi SaDDidhe kevalenAvandhyabodhatvAt tasya tadabhAve ca manaHparyAye- 420-421 upadhyAdiNaivaM pradhAnatarAbhAve itareNeti, atha no naiva se tasya sa vA tatra vyavaharttavyAdAvAgamaH syAt yathA yatprakAraM tatra zrutaM syAt / parijJA tAdRzena zrutena vyavahAraM prasthApayediti, icceehiM ityAdi nigamanaM sAmAnyeneti, yathA yathA'sau tatrAgamAdiH syAttathA tathA AgamAdivyavahAraM prasthApayediti tu vizeSanigamanamiti / etairvyavahartuH praznadvAreNa phalamAha- se kime tyAdi, atha kiM he bhadanta!bhaTTArakA AhuH-pratipAdayanti, ke? AgamabalikA- uktajJAnavizeSabalavantaH zramaNA nirgranthAH kevaliprabhRtayaH icceyaM tila ityetadvakSyamANam, athavA kiM tadityAha- ityetaM iti uktarUpam, etaM-pratyakSaM kaM?- paJcavidhaM vyavahAraM-prAyazcittadAnAdirUpaM saMmaM vavaharamANe tti sambadhyate vyavaharan- pravarttayannityarthaH kathaM?- saMmaM ti samyak tadeva kathamityAha- yadA yadA yasmin yasminnavasare yatra yatra prayojane kSetre vAyo ya ucitastamiti zeSastadA tadA kAle tasmiMstasmin prayojanAdau, kathaMbhUtamityAhaanizritaiH sarvAzaMsArahitairupAzrito'GgIkRto'nizritopAzritastamathavA nizritazca-ziSyatvAdipratipanna upAzritazca- sa eva vaiyAvRttyakaratvAdinA pratyAsannatarastau athavA nizritaM ca rAga upAzritaM ca dveSaste athavA nizritaM ca- AhArAdilipsA 8 upAzritaMca-ziSyapratIcchakakulAdyapekSA te na sto yatra tattatheti kriyAvizeSaNam, sarvathA pakSapAtavarjitatvena yathAvadityartha, - yatkutracitkenacidasAvadyam |anyairn nivAritamanumataM bahuguNametadAcaritam // 1 // // 566 // Page #75 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 567 // paJcamamadhyayana paJcasthAnam, dvitIyoddezakaH sUtram iha pUjyavyAkhyA-rAgo u hoi nissA uvassio dossNjutto||1|| ahava Na AhArAI dAhI majjhaM tu esa nissA u| sIso paDicchaovA hoi uvassA kulaaiiyaa||1||iti, AjJAyA-jinopadezasyArAdhako bhavatIti hanta Ahureveti guruvcnNgmymiti| zramaNaprastAvAt tadvyatikarameva sUtradvayenAha saMjatamaNussANaMsuttANaM paMca jAgarA paM0 taM0- saddA jAva phAsA, saMjatamaNussANaM jAgarANaM paMca suttA paM020- saddA jAva phaasaa| asaMjayamaNussANaM suttANaM vA jAgarANaM vA paMca jAgarA paM0 20-saddA jAva phAsA ||suutrm 422 // __ paMcahiM ThANehiM jIvA rataM AdijaMti, taM0- pANAtivAteNaM jAva pariggaheNaM / paMcahiM ThANehiM jIvA rataM vamaMti, taM0- pANAtivAtaveramaNeNaM jAva pariggahaveramaNeNaM |suutrm 423 // paMcamAsiyaMNaM bhikkhupaDimaM paDivannassa aNagArassa kappaMtipaMca dattIo bhoyaNassa paDigAhettate paMca pANagassa / / sUtram 424 // ___ paMcavidhe uvaghAte paM0 taM0- uggamovaghAte uppAyaNovaghAte esaNovaghAte parikammovaghAte prihrnnovghaate| paMcavihA visohI paM0 taM0- uggamavisohI uppAyaNavisodhI esaNAvisohI parikammavisohI pariharaNavisodhI |suutrm 425 // vyaktam, navaraM saMjaye tyAdi saMyatamanuSyANAM sAdhUnAM suptAnAM nidrAvatAM jAgratIti jAgarAH- asuptA jAgarA iva jAgarAH, iyamatra bhAvanA- zabdAdayo hi suptAnAM saMyatAnAM jAgrahnivadapratihatazaktayo bhavanti, karmabandhAbhAvakAraNasyApramAdasya tadAnIM teSAmabhAvAt, karmabandhakAraNaM bhavantItyarthaH / dvitIyasUtrabhAvanA tu jAgarANAMzabdAdayaHsuptA iva suptAH bhasmacchannAgnivat pratihatazaktayo bhavanti, karmabandhakAraNasya pramAdasya tadAnIM teSAmabhAvAt, karmabandhakAraNaM na bhavantItyarthaH / rAgastu bhavati nizrA dveSasaMyukta upAzritaH / / athavA AhArAdi mahyaM na dAsyati eSa nizrA tu / ziSyaH pratIcchako vA bhaviSyatyupazrA kulAdikA / / 422-425 sumajAgaritasaMyatAsaMyatAnAM suptajAgarA:, raja-AdAnavamanakAraNAni, pacamAsikIpratimAdattayaH, udgamAdhupaghAta vizuddhiH // 567 Page #76 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 568 // saMyataviparItA hyasaMyatA iti tAnadhikRtyAha- asaMjae tyAdivyaktam, navaramasaMyatAnAMpramAditayA avasthAdvaye'pi karmabandha- paJcamamadhyayanaM kAraNatayA apratihatazaktitvAcchabdAdayojAgarA iva jAgarA bhavantIti bhaavnaa| saMyatAsaMyatAdhikArAt tadvyatikarAbhidhAyi paJcasthAnam, dvitIyoddezakaH sUtradvayaM sugamam, navaraM jIva tti asaMyatajIvAH rayaM ti jIvasvarUpoparaJjanAdraja iva rajaH- karma AiyaMti tti Adadati gRhNanti sUtram badhnantItyarthaH, jIva tti saMyatajIvAH vamaMti tti tyajanti kSapayantItyarthaH / saMyatAdhikArAdevAparaM sUtratrayaM paMcamAsie tyAdi |422-425 vyaktam, navaramupaghAto'zuddhatA, udgamopaghAtaH udgamadoSairAdhAkarmAdibhiH SoDazaprakArairbhaktapAnopakaraNAlayAnAmazuddhatA, evaM suptajAgarita saMyatAsarvatra, navaramutpAdanayA- utpAdanAdoSaiH SoDazabhirdhAtryAdibhireSaNayA-taddoSairdazabhiH zaGkitAdibhiriti, parikarma-vastra- |'saMyatAnAM pAtrAdezchedanasIvanAdi tena tasyopaghAto'kalpyatA, tatra vastrasya parikarmopaghAto yathA- tiNhuvari phAliyANaM vatthaM jo phAliyaM |suptajAgarAH, | raja-AdAnatu sNsiive| paMcaNhaM egataraM (UrNikAdyanyatarat) so pAvai aannmaaiinni||1|| (nizIthabhA0 787) tathA pAtrasya avalakkhaNegabaMdhe | vamanadugatigaairegabaMdhaNaM vaavi| jo pAyaM pariyaTTai (paribhuGkte ) paraM divaDDAo maasaao||1||(nishiithbhaa0 750) sa AjJAdInApnotIti, kAraNAni paJcamAsikItathA vasateH dUmiya dhUmiya vAsiya ujjoiya balikaDA avattA y| sittA saMmaTThAviya visohikoDiM gayA vshii||1|| (nizIthabhA0 pratimAdattayaH, 2048) iti (dUmitA dhavalitA balikRtA kUrAdinA avyaktA chagaNAdinA liptA saMmRSTA sammArjitetyarthaH), tathA pariharaNA- udgamAyupaghAta vizuddhiH AsevA tayopadhyAderakalpyatA, tatropadheryathA ekAkinA hiMDakasAdhunA yadAsevitamupakaraNaM tadupahataM bhavatIti samayavyavasthA, O svAbhAvikAH zabdAdayaH suptadazAyAM svatantratayA pravarttante jAgratAM tu yatanayeti zabdAdInAM supte jAgraditarate athavA svapnajAgratte avabodhAnavabodhau / yastisRNAM thiggalikAnAmupari thiggalikAM vastre sNsiivyet| paJcavidhAnAmekatarasmin sa prApnotyAjJAdIni // 1 // 0 apalakSaNamekabandhaM dvitrirvizeSabandhanaM vaapi| yaha etat pAtraM paribhuGkte sArdhAt maasaatprtH|| 1 // 0 dUmitA dhavalitA vAsitodyotitA balikRtA'vyaktA c| siktA saMmRSTApi ca vasatirvizodhikoTiM gatA // 1 // // 568 // Page #77 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 569 // paJcamamadhyayana paJcasthAnam, dvitIyoddezakaH sUtram 426 durlabhasulabhabodhikAraNAni jaggaNa appaDibajjhaNa jaivi cireNaM na uvahame iti vacanAd, asya cAyamarthaH- ekAkI gacchabhraSTo yadi jAgartti dugdhAdiSu ca na pratibaddhyate tadA yadyapyasaugacche cireNAgacchati tathApyupadhirnopahanyate anyathA tUpahanyata iti, vasaterapimAsacaturmAsayorupari kAlAtikrAnteti tathA mAsadvayaM caturmAsadvayaMcAvarjayitvA punastatraiva vasatAmupasthAneti ca taddoSAbhidhAnAd, uktaMca-"uuvAsA samaItA kAlAtItA u sA bhave sejjaa| sA ceva uvaTThANA duguNA duguNaM avajjittA // 1 // (bRhatka0 595) iti tathA bhaktasyApi pAriSThApanikAkAraM pratyakalpyatA, taduktaM- vihigahiyaM vihibhuttaM airegaM bhattapANa bhottavvaM / vihigahie vihibhutte ettha ya cauro bhave bhNgaa||1|| (oghani0 592)ahavAviya vihigahiyaM vihibhuttaM taM guruh'nnunnaayN| sesA nANunnAyA gahaNe dinne ca nijjuhnnN||2|| udgamAdibhireva bhaktAnAM kalpyatA:-vizuddhaya iti / upaghAtavizuddhivRttayazca jIvA nirddharmadhArmikatvAbhyAM bodheralAbhalAbhasthAneSu pravarttanta iti tatpratipAdanAya sUtradvayaM paMcahiM ThANehiM jIvA dullabhabodhiyattAe kammaMpakareMti, taM0- arahatANaM avannaM vadamANe 1 arahaMtapannattassa dhammassa avannaM vadamANe 2 AyariyauvajjhAyANa avannaM vadamANe 3 cAuvannassa saMghassa avannaM vayamANe 4 vivaktavabaMbhacerANaM devANaM avannaM vadamANe 5 / paMcahi ThANehiM jIvA sulabhabodhiyattAe kammaMpagareMti, taM0- arahatANaM vannaM vadamANe jAva vivakkatavabaMbhacerANaM devANaM vannaM vdmaanne|| sUtram 426 // OjAgaraNamapratibandhaH (stadA) yadyapi cireNAgacchati gacche na tthaapyuphnyaat|| 0 RtuvarSayormAsacaturmAsyoragrataH kAlAtItA bhavecchayyA / sA caivopasthAnA dviguNaM 2 avarjayitvA // 1 // 0 vidhigRhItaM vidhibhuktamatirekaM bhaktapAnaM bhoktavyam / vidhigRhIte vidhibhukte atra ca bhaveyuzcatvAro bhnggaaH||1|| athavA vidhigRhItaM vidhibhuktaM tdgurubhirnujnyaatm| zeSA nAnujJAtA gRhIte datte vA ni!haNA(tyAgaH) // 2 // // 569 // Page #78 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 570 // kAraNAni paMcahI tyAdi sugamam, navaraM durlabhA bodhi-rjinadharmo yasya sa tathA tadbhAvastattA tayA durlabhabodhikatayA tasyai vA karma- paJcamamadhyayana mohanIyAdi prakurvanti- badhnanti, arhatAmavarNaM- azlAghAMvadan, yathA-natthI arahaMtattI jANaM vA kIsa bhuMjae bhoe? / pAhuDiyaM paJcasthAnam, tuvajIvaI (samavasaraNAdirUpAM) emAi jiNANa u avno||1|| na ca te nAbhUvantatpraNItapravacanopalabdhernApi bhogAnubhavanAdi dvitIyoddezakaH sUtram 426 rdoSo'vazyavedyasAtasya tIrthakaranAmAdikarmaNazca nirjaraNopAyatvAt tasya, tathA vItarAgatvena samavasaraNAdiSu pratibandhAbhAvA bodhiditi, tathA arhatprajJaptasya dharmasya-zrutacAritrarUpasya prAkRtabhASAnibaddhametat tathA kiMcAritreNa dAnameva zreya ityAdikamavaNaM / vadan, uttaraM cAtra prAkRtabhASAtvaM zrutasya na duSTaM bAlAdInAM sukhAdhyeyatvenopakAritvAt, tathA cAritrameva zreyo, nirvANasyAnantarahetutvAditi, AcAryopAdhyAyAnAmavarNaM vadan yathA bAlo'yamityAdi, na ca bAlatvAdirdoSo buddhyAdibhirvRddhatvAditi, tathA catvAro varNAH- prakArA zramaNAdayo yasmin sa tathA sa eva svArthikANvidhAnAccAtuvarNastasya saGghasyAvarNaM vadan / yathA-ko'yaM saGgho? yaH samavAyabalena pazusaGgha ivAmArgamapi mArgIkarotIti, nacaitatsAdhu, jJAnAdiguNasamudAyAtmakatvAt tasya, tena ca mArgasyaiva mArgIkaraNAditi, tathA vipakvaM- supariniSThitaM prakarSaparyantamupagatamityarthastapazca brahmacaryaM ca bhavAntare / yeSAM vipakvaM vA- udayAgataM tapobrahmacaryaM taddhetukaM devAyuSkAdi karma yeSAM te tathA teSAmavarNaM vadan, na santyeva devAH, kadAcanApyanupalabhyamAnatvAt, kiMvA tairviTairiva kAmAsaktamanobhiravirataistathA nirnimeSairaceSTaizca mriyamANairiva pravacanakAryAnupayogibhizcetyAdikaM?, ihottaraM- santi devAstatkRtAnugrahopaghAtAdidarzanAt, kAmAsaktatA ca mohasAtakarmodayAdityAdi, // 570 // (r) nAstyarhan jAnAno vA kathaM bhogAn bhunakti? / prAbhRtikAM vopajIvati ityAdi tu jinaanaamvrnnH|| 1 // OM jJAnAdihetorevAcaraNAyAM smupaadaanaat| 0 pUrvapuruSANAM tathAvidhakAraNAbhAvAd tathAvidhAcaraNAbhAvAdamArgatvaM tathA cvAvapi vyutpattau virodho na / Page #79 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 571 // abhihitaM ca- ettha pasiddhI mohnniiysaayveynniykmmudyaao| kAmapasattA viraI kammodayao ciya na tesiN||1|| aNimisa devasahAvA nicceTThA'NuttarA u kayakiccA / kAlaNubhAvA titthunnaiMpi annattha kuvvNti||2|| tathA arhatAM varNavAdo yathA-jiyarAgadosamohA savvannU tiyasanAhakayapUyA / accaMtasaccavayaNA sivagaigamaNA jayaMti jinnaa||1|| iti arhatpraNItadharmavarNo yathA-vatthupayAsaNasUro aisayarayaNANa sAyaro jyi| savvajayajIvabaMdhurabaMdhU duviho'vi jinndhmmo||1|| AcAryavarNavAdo yathA- tesiM namo tesiM namo bhAveNa puNovi tesi ceva nmo| aNuvakayaparahiyarayA je nANaM deti bhvvaannN||1||(pnycvstu 1600) caturvarNazramaNasaGghavarNo yathAeyaMmi pUiyaMmi natthi tayaM jaM na pUiyaM hoi / bhuvaNevi pUaNijjo na guNI saMghAo jaM anno||1|| devavarNavAdo yathA- devANa aho sIlaM visayavisamohiyAvi jinnbhvnne| accharasAhipi samaM hAsAI jeNa na kriti||1|| iti| saMyatAsaMyatavyatikarameva paMca paDisaMlINetyAdinA AropaNasUtraparyantena granthenAha paMca paDisaMlINApaM0 taM0-soiMdiyapaDisaMlINejAva phaasiNdiypddisNliinne|pNc appaDisaMlINApaM0 taM0-sotiMdiyaappaDisaMlINe jAva phaasiNdiyappddisNliinne| paMcavidhe saMvare paM0 20-sotiMdiyasaMvare jAva phAsiMdiyasaMvare, paMcavihe asaMvare paM0 taM0Oatra samAdhAnaM mohanIyasAtavedanIyakarmaNorudayAt / kAmaprasaktA iti teSAM karmodayato viratirapi na // 1 // devasvabhAvAdanimeSAH nizceSTA anuttarAstu kRtkRtyaaH| kAlAnubhAvAttIrthonnatimapyanyatra kurvanti // 2 // 0 jitarAgadveSamohAH srvjnyaastridshnaathkRtpuujaaH| atyantasatyavacanAH zivagatigAmino jayanti jinaaH||1|| WO vastuprakAzanasUryo'tizayaratnAnAM sAgaro jayati / sarvajagajIvasnehalabandhurdvividho'pi jinadharmaH // 1 // 0 tebhyo namastebhyo namo bhAvena punarapi tebhya eva nmH| anupakRtaparahitaratA ye jJAnaM dadati bhavyebhyaH // 1 // etasmin pUjite nAsti tadyatpUjitaM na bhavati / yadbhuvane'pi saGghAdanyo guNI na puujniiyH||1|| 0 devAnAmaho zIlaM viSayaviSamohitA api jinbhvne| apsarobhirapi samaM yena hAsyAdi na kurvanti // 1 // pazcamamadhyayanaM pUcasthAnam, dvitIyoddezakaH sUtram 427-431 saMlInatA'salInatAH, saMvarAsaMvarAH, sAmAyikAdisaMyamA:, ekendriyAnArambhArambhasaMyamA'sayamAH , padhendriyasarva-prANAdyanArambhArambhasayamAsayamAH , agrabIjAdyA vanaspatibhedAH (cAritrasvarUpam) // 571 // Page #80 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 572 // soiMdiyaasaMvare jAva phaasiNdiyasNvre| sUtram 427 / / ___ paMcavidhe saMjame paM0 taM0- sAmAtitasaMjame chedovaTThAvaNiyasaMjame parihAravisuddhitasaMjame suhumasaMparAgasaMjame ahkkhaaycrittsNjme|suutrm 428 // egidiyA NaMjIvA asamArabhamANassa paMcavidhe saMjame kajati, taM0 puDhavikAtiyasaMjamejAva vaNassatikAtitasaMjame / egidiyA NaMjIvA samArabhamANassa paMcavihe asaMjame kajati, taM0- puDhavikAtitaasaMjame jAva vnnsstikaatitasNjme|suutrm 429 // __paMciMdiyA NaMjIvA asamArabhamANassa paMcavidhe saMjame kajati, taM0-sotiditasaMjame jAva phAsiMdiyasaMjame, paMciMdiyANaMjIvA samAraMbhamANassa paMcavidhe asaMjame kajati, taM0- sotiMdiyaasaMjamejAva phAsiMdiyaasaMjame, savvapANabhUyajIvasattANaM asamArabhamANassa paMcavidhe saMjame kajati, taM0- egiditasaMjame jAva pNciNdiysNjme|svvpaannbhuutjiivsttaannNsmaarNbhmaannss paMcavidhe asaMjame kajati, taM0- egiditaasaMjame jAva pNciNdiyasNjme|suutrm 430 // __ paMcavidhA taNavaNassatikAtitA paM0 20- aggabIyA mUlabIyA porabIyA khaMdhabIyA biiyruhaa|suutrm 431 // gatArthazcAyam, navaraM zrotrendriyAdikramo yathAprAdhAnyAt, prAdhAnyaM ca kSayopazamabahutvakRtam / tathA pratisaMlInetarasUtrayoH puruSo dharmI uktaH, saMvaretarasUtrayostu dharma eveti / tathA saMyamanaM saMyamaH pApoparama ityarthaH, tatra samo- rAgAdirahitastasya ayo-gamanaM pravRttirityarthaH samAyaH samAya eva samAye bhavaMsamAyena nirvRttaM samAyasya vikAro'zovA samAyovA prayojanamasyeti 0 zrotrasya zabdavargaNApudgalAnAM catuHsparzAnAM grahaNasAmopetatvAt zeSANi sarvANi tvaSTasparzagrAhINi teSu tu cakSurAdikrameNa prAdhAnyam / paJcamamadhyayana pacAsthAnam, dvitIyoddezakaH sUtram 427-431 saMlInatAusalInatA:, saMvarAsaMvarAH, sAmAyikAdisaMyamA: ekendriyAnArambhArambhasaMyamAusayamA:, paJcendriyasarva-prANAdyanArambhArambhasayamAsaMyamAH, agrabIjAdyA vanaspatibhedA: (cAritrasvarUpam) // 572 // Page #81 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 573 // sAmAyikam, uktaM ca-rAgaddosavirahio samotti ayaNaM autti gamaNaMti / samagamaNaMti samAo sa eva sAmAiyaM naam||1||ahvaa bhavaM samAe nivvattaM teNa taMmayaM vAvi / jaMtappaoyaNaM vA teNa va sAmAiyaM neyaM // 2 // (vizeSAva0 3477-78) iti, athavA samAnijJAnAdIni teSu tairvA ayanamayaH samAyaH sa eva sAmAyikamiti, avAdi ca-ahavA samAi sammattanANacaraNAi tesu tehiM vaa| ayaNaM ao samAo sa eva sAmAiyaM naamaa||1|| (vizeSAva0 3479) iti, athavA samasya- rAgAdirahitasyA''yoguNAnAM lAbhaH samAnAM vA- jJAnAdInAmAyaH samAyaH sa eva sAmAyikam, abhANi ca- ahavA samassa Ao guNANa lAbhotti jo samAo so| ahavA samANamAo Neo sAmAiyaM nAma // 1 // (vizeSAva0 3480) iti, athavA sAmni- maitryAM sAmnA vA ayastasya vA AyaH sAmAyaH sa eva sAmAyikam, abhyadhAyi ca- ahavA sAmaM mettI tattha ao teNa vatti saamaao| ahavAla sAmassAolAbho sAmAiyaM naam||1||(vishessaav0 3481) iti sAvadyayogaviratirUpaM sarvamapi cAritramavizeSataH sAmAyikameva, chedAdivizeSaistu viziSyamANamarthataH zabdatazca nAnAtvaM bhajate, tatra prathamaM vizeSaNAbhAvAt sAmAnyazabda evAvatiSThate sAmAyikamiti, tacca dvidhA- itvarakAlikaMyAvajjIvikaMca, tatretvarakAlikaM sarveSu prathamapazcimatIrthakaratIrtheSvanAropitavratasya / yAvajIvikaMtu madhyamavidehatIrthakaratIrtheSu bhavati iti, teSUpasthApanA'bhAvAditi, sAmAyikaMca tatsaMyamazcetyevaM sarvatra vAkyaM vanaspatibhedAH OrAgadveSavirahitaH sama iti ayanamaya iti gamanamiti samagamanamiti samAyaH sa eva sAmAyikaM nAma / / 1 // athavA samAye bhavaM tena nirvRttaM tanmayaM vaapi| | svarUpam) yattatprayojanaM vA tena vA sAmAyikaM jJeyam // 2 // athavA samAni samyaktvajJAnacaraNAni teSu tairvA / ayanaM ayaH samAyaH sa eva sAmAyikaM nAma // 1 // 0 athavA samasyAyastu guNAnAM lAbha iti yaH sa smaayH| athavA samAnAmAyo jJeyaH sAmAyikaM nAma // 1 // athavA sAma maitrI tatrAyastena vA'ya iti sAmAyo'thavA sAmna Ayo lAbhaH sAmAyikaM nAma // 1 // pacamamadhyayana pUcasthAnam, dvitIyoddezaka: sUtram 427-431 saMlInatA saMlInatAH, saMvarAsaMvarAH, sAmAyikAdisayamAH , ekendriyAnArambhArambhasaMyamA'sayamA:. padhendriyasarva-prANAdyanArambhArambhasayamA| saMyamA:, agrabIjAdyA (cAritra // 573 // Page #82 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 574 // pacamamadhyayana pUyasthAnam, dvitIyoddezakaH sUtram 427-431 saMlInatA'saMlInatA:, savarAsavarAH, sAmAyikAdi sayamA, kAryamiti, bhavanti cAtra gAthA:- savvamiNaM sAmAiya chedAdivisesao puNa vibhinnaM / avisesiyamAdimayaM Thiyamiha saamnnsnnaae| 1 // sAvajjajogaviraitti tattha sAmAiyaM duhA taM ca / ittaramAvakahatiya paDhamaM pddhmNtimjinnaannN||2|| titthesu aNAroviyavayassa sehassa thovakAlIyaM / sesANamAvakahiyaM titthesu videhayANaM c||3|| (vizeSAva0 1262-64) iti, tathA chedazca pUrvaparyAyasyopasthApanaM ca vrateSu yatra tacchedopasthApanaM tadeva chedopasthApanikaM te vA vidyate yatra tacchedopasthApanikamathavA pUrvaparyAyacchedenopa-8 sthApyate- Aropyate yanmahAvratalakSaNaM cAritraM tacchedopasthApanIyam, tadapi dvidhA- anaticAraM sAticAraM ca, tatrAnaticAra yaditvarasAmAyikasya zikSakasyAropyate pArzvanAthasAdhorvA paJcayAmadharmapratipattau, sAticAraMtu yanmUlaprAyazcittaprAptasyeti, ihApigAthe- pariyAyassa ucheo jatthovaThThAvaNaM vesuNc| cheovaTThAvaNamiha tmnniyaaretrNduvihN||1||sehss niraiyAraM titthaMtarasaMkame va taM hojaa| mUlaguNaghAiNo sAiyAramubhayaM ca tthiykppe||2|| (vizeSAva0 1268-69) (prathamapazcimatIrthayorityarthaH), tathA pariharaNaM parihArastapovizeSastena vizuddhaM parihAro vA vizeSeNa zuddho yasmiMstatparihAravizuddhaM tadeva parihAravizuddhikam, parihAreNa vA vizuddhiryasmiMstatparihAravizuddhikam, tacca dvidhA- nirvizamAnakaM nirviSTakAyikaM ca, tatra nirvizamAnakAnAM tadAsevakAnAM yattannirvizamAnakam, yattu nirviSTakAyAnAmAsevitavivakSitacAritrakAyAnAM tannirviSTakAyikamiti, ihApi vanaspatibhedAH OsarvamidaM sAmAyika chedAdivizeSataH punarvibhinnam / avizeSitamAdimaM sthitaM caitadiha sAmAnyasaMjJayA // 1 // sAvadyayogaviratiriti tatra sAmAyikaM dvidhA tcc|| itvaraM yAvatkathikamiti ca prathamaM prathamAntimajinayoH // 2 // tIrthayoranAropitavratasya zaikSasya stokakAlInam / zeSANAM yAvatkathikaM tIrtheSu videhagAnAM ca // 3 // OR paryAyasya tu chedo yatropasthApanaM ca vrateSu / chedopasthApanamihatadanaticAretaratvAbhyAM dvividham // 1 // ziSyasya niraticAraM tIrthAntarasaMkrame vA tadbhavet / mUlaguNaghAtinaH sAticAramubhayaM ca sthitklpe||2|| ekendriyAnArambhArambhasaMyamAusayamAH . padhandriyasarva-prANAdyanArambhArambhasayamAsaMyamAH, agra bIjAdyA M (cAritrasvarUpam) // 574 // Page #83 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 575 // gAthe- parihAreNa visuddhaM suddhoya tavo jahiM viseseNaM / taM parihAravisuddhaM parihAravisuddhiyaM naam||1||tNduvikppN nivvissamANaniviTThakAiyavaseNaM / parihAriyANuparihAriyANa kpptttthiyss'viy||2|| (vizeSAva01270-71) iti, iha ca navako gaNo bhavati, tatra catvAraH parihArikA apare tu tadvaiyAvRttyakarAzcatvAra evAnuparihArakAH, ekastu kalpasthito vAcanAcAryo gurubhUta ityarthaH, eteSAMca nirvizamAnakAnAmayaM parihAro-grISme jaghanyAdIni caturthaSaSThASTamAdIni ziziretu SaSThASTamadazamAni varSAsvaSTamadazamadvAdazAni pAraNake cAyAmam, itareSAM sarveSAmAyAmameva, evamete catvAraH SaNmAsAn punaranye catvAraH SaDeva punarvAcanAcAryaH SaDiti sarva evAyamaSTAdazamAsikaH kalpa iti| tathA sUkSmA:-lobhakiTTikArUpAH samparAyA:-kaSAyA yatra tatsUkSmasamparAyam, tadapi dvidhA-vizuddhyamAnakaM saGklizyamAnakaM ca, tatrAdyaM kSapakopazamazreNidvayaM samArohataH, saGklizyamAnakaM tUpazamazreNitaH pracyavamAnasyeti, tatroktaM-kodhAi saMparAo teNa jao saMparII saMsAraM / taM suhamasaMparAyaM suhamo jatthAvaseso se||1||settiN vilaggao taM visujjhamANaM tao cayaMtassa / taha saMkilissamANaM pariNAmavaseNa vinneyaM // 2 // (vizeSAva0 1277-78) iti athazabdo yathArtho, yathaivAkaSAyatayetyarthaH, AkhyAtaM- abhihitam, athAkhyAtaMtadeva saMyamo'thAkhyAtasaMyamo'yaM ca chadmasthasyopazAntamohasya kSINamohasya ca syAt kevalinaH sayogasyAyogasya ca syAditi, ihAbhyadhAyi-ahasado jAhattho AGo'bhivihIe~ / OparihAreNa vizuddhaM yatra vizeSeNa zuddhaM ca tpH| tatparihAravizuddhaM parihAravizuddhikaM nAma // 1 // tadvivikalpaM nirvizamAnanirviSTakAyikavazAt / parihArikAnuparihArikANAM kalpasthitasyApi ca // 2 // O krodhAdiH saMparAyo yatastena saMsAraM sNpraiti| yatra sa sUkSmo'vaziSTastatsUkSmasaMparAyam / / 1 / / zreNiM vilagatastadvizuddhyamAnaM tatazcyavamAnasya / tathA saMklizyamAnaM pariNAmavazena vijJeyam // 2 // 0 athazabdo yAthArthya AGabhividhau . paJcamamadhyayanaM pUcasthAnam, dvitIyoddezakaH sUtram 427-431 saMlInatAusalInatAH, saMvarAsavarAH, sAmAyikAdisaMyamAH, ekendriyAnArambhArambhasaMyamAusayamAH , pondriyasarva-prANAdyanArambhArambhasaMyamAsaMyamAH, agra bIjAdyA vanaspatibhedAH (cAritrasvarUpam) // 575 // Page #84 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 576 // khiymkkhaayN| caraNamakasAyamudiyaM tamahakkhAyaM ahakkhAyaM // 1 // taM duvigappaM chaumatthakevalivihANao puNekkekaM / khayasamajasajogAjogi kevalivihANao duvihN|| 2 // iti egiMdiyA NaM jIva tti ekendriyAn NamityalaGkAre jIvAnasamArabhamANasyasaMghaTTAdInAmaviSayIkurvataH saptadazaprakArasya saMyamasya madhye paJcavidhaH saMyamo- vyuparamo'nAzravaH kriyate bhavati, tadyathApRthivIkAyikeSu saMyamaH-saGgaTTAdhuparamaH pRthivIkAyikasaMyamaH, evamanyAnyapipadAni, asaMyamasUtraM saMyamasUtravad viparyayeNa vyAkhyeyamiti / paMceMdiyANa mityAdi, iha saptadazaprakArasaMyamabhedasya paJcendriyasaMyamalakSaNasyendriyabhedena bhedavivakSaNAt paJcavidhatvam, tatra paJcendriyAnArambhe zrotrendriyasya vyAghAtaparivarjanaM zrotrendriyasaMyama evaM cakSurindriyasaMyamAdayo'pi vAcyA, asaMyamasUtrametadviparyAsena boddhavyamiti / savvapANe tyAdi, pUrvamekendriyapaJcendriyajIvAzrayeNa saMyamAsaMyamAvuktAviha tu sarvajIvAzrayeNAta eva sarvagrahaNaM kRtamiti, prANAdInAM cAyaM vizeSa:- prANA dvitricatuH proktA, bhUtAstu taravaH smRtaaH| jIvAH paJcendriyA jJeyAH, zeSAH sattvA itiiritaaH||1||iti, iha saptadazaprakArasaMyamasyAdyA nava bhedAH saGgahItAH, ekendriyasaMyamagrahaNena pRthivyAdisaMyamapaJcakasya gRhItatvAditi etadvyatyayenAsaMyamasUtram / taNavaNassai tti tRNavanaspatayo- bAdarA vanaspatayo'grabIjAdayaH krameNa koraNTakA utpalakandA vaMzAH zallakyo vaTA evamAdayo, vyAkhyAtaM caittpraagiti| paMcavidhe AyAre paM0 20-NANAyAre daMsaNAyAre carittAyAre tavAyAre viiriyaayaare||suutrm 432 // - kathitamAkhyAtam / caraNamakaSAyamuditaM tadyathAkhyAtamathAkhyAtam / / 1 / / tad dvivikalpaM chadmasthakevalividhAnataH punarekaikam / kSayazamajasayogyayogikevalividhAnAd dvividham // 2 // (r) puDhavidagaagaNimAruya vnnssibiticupnniNdiajjiivaa| pehuppehapamajjaNa pariThThavaNamaNovaIkAe / / 1 / / ityatraikabhedatvAt pnycendriysNymsy| O8 vikalendriyatrikapazcendriyaiH saha nava bhedA pRthvyAyekendriyAdisaMyamAnAm / paJcamamadhyayana paJcasthAnam, dvitIyoddezaka: sUtram 432-433 jJAnAdyAcArAH, mAsikAdyAcAraprakalpA: prasthApitAdyAropaNa: // 576 // Page #85 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 577 // paMcavidhe AyArapakappe paM0 taM0- mAsite ugghAtite mAsie aNugyAie caumAsie ugghAie cAummAsie aNugghAtIte aarovnnaa| ArovaNA paMcavihA paM0 taM0- paTThaviyA ThaviyA kasiNA akasiNA hADahaDA // sUtram 433 // AcaraNamAcAro-jJAnAdiviSayA''sevetyartho jJAnAcAra:- kAlAdiraSTadhA darzana-samyaktvaM tadAcAro-niHzaGkitAdiraSTadhaiva cAritrAcAra:- samitiguptibhedo'STadhA tapaAcAro'nazanAdibhedo dvAdazadhA vIryAcAro viiryaagopnmetessveveti| AcArasyaprathamAGgasya padavibhAgasAmAcArIlakSaNaprakRSTakalpAbhidhAyakatvAt prakalpa AcAraprakalpo-nizIthAdhyayanam, saca paJcavidhaH -paJcavidhaprAyazcittAbhidhAyakatvAt, tathAhi-tatra keSuciduddezakeSu laghumAsaprAyazcittApattirucyate1keSucicca gurumAsApattirarevaM laghucaturmAsa 3gurucaturmAsA 4''ropaNAzceti 5, tatra mAsena niSpannaM mAsikaM tapaH, tacca udghAto- bhAgapAto yatrAsti taduddhAtikaM lamvityartho, yata uktaM-addheNa chinnasesaM puvvaddheNa tu saMjuyaM kaauN| deujAhi lahuyadANaM gurudANaM tattiyaM cev||1|| iti, etadbhAvanA mAsikatapo'dhikRtyopadaya'te-mAsasyArddhachinnasya zeSaM dinAnAM paJcadazakaM tamAsApekSayA ca pUrvasya- paJcaviMzatikasyArddhanasArdhadvAdazakena saMyutaM kRtaM sA - saptaviMzatirbhavatIti / AropaNA tu caDAvaNatti bhaNiyaM hoi, yo hi yathApratiSevitamAlocayati tasya pratiSevAniSpannameva mAsalaghumAsaguruprabhRtikaM dIyate, yastu na tathA tasya tattAvaddIyate eva mAyAniSpannaM cAnyadAropyate ityAropaNeti / ArovaNe ti AropaNoktasvarUpA, tatra paTThaviya tti bahuSvAropiteSu yanmAsagurvAdiprAyazcittaM prasthApayati-voDhumArabhate tadapekSayA'sau prasthApitetyuktA1, Thaviya tti yatprAyazcittamApannastattasya sthApitaM kRtam, na vAhayitumArabdha ityarthaH, AcAryAdivaiyAvRttyakaraNArtham, taddhi vahanna zaknoti vaiyAvRttyaM kartum, vaiyAvRttyasamAptau tu tatkariSyatIti sthApitocyata iti 2, kRtsnA punaryatra jhoSo na kriyate, jhoSastvayaM- iha tIrthe SaNmAsAntameva tapastataH SaNNAM mAsAnAmupari paJcamamadhyayana paJcasthAnam, dvitIyoddezakaH sUtram 432-433 jJAnAdyAcArAH, mAsikAdyAcAraprakalpA :, prasthApitAdyAropaNa: Page #86 -------------------------------------------------------------------------- ________________ paJcamamadhyayana zrIabhaya0 paJcasthAnam, vRttiyutam bhAga-2 // 578 // sUtram 434-435 jambU-dhAtakIpuSkarapUrvAparArddha-pUrvasItA-pazcima zrIsthAnAGga yAn mAsAnApanno'parAdhI teSAM kSapaNaM- anAropaNaM prasthe catuHsetikA'tiriktadhAnyasyeva jhATanamityarthaH, jhoSAbhAvena sA paripUrNeti kRtsnetyucyata iti bhAvaH 3, akRtsnA tuyasyAM SaNmAsAdhikaM jhoSyate, tasyA hi tadatiriktajhATanenAparipUrNatvAditi dvitIyoddezaka: 4, hADahaDe ti yat laghugurumAsAdikamApannastat sadya eva yasyAM dIyate sA hADahaDokteti 5 / etatsvarUpaM ca vizeSato , nizIthaviMzatitamoddezakAdavagantavyamiti / ayaM ca saMyatAsaMyatagatavastuvizeSANAM vyatikaro manuSyakSetra eva bhavatIti manuSyakSetravarttino vastuvizeSAn 'jaMbuddIve'tyAdinA 'usuyArA natthi'tti paryavasAnena granthenAha sItodottarajaMbuddIve 2 maMdarassa pavvayassa puratthime NaM sIyAe mahAnaIe uttareNaM paMca vakkhArapavvatA paM0 taM0- mAlavaMte cittakUDe pamhakUDe NaliNakuDe egasele 1, jaMbUmaMdarassa purao sItAe mahAnadIe dAhiNeNaM paMca vakkhArapavvatA paM0 taM0- tikUDe vesamaNakUDe aMjaNe mAyaMjaNe somaNase 2, jaMbUmaMdarassa paJcatthimeNaM sIotAte mahANadIe dAhiNeNaM paMca vakkhArapavvatA paM0 taM0- vijuppabhe aMkAvatI pamhAvatI AsIvise suhAvahe 3, jaMbUmaMdarapaJcatthimeNaM sItotAte mahAnadIte uttareNaM paMca vakkhArapavvatA paM0 taM0- caMdapavvate sUrapavvate NAgapavvate devapavvate gaMdhamAdaNe 4, jaMbUmaMdaradAhiNeNaM devakurAe kurAepaMca mahaddahA paM0 20-nisahadahe devakurudahe sUradahe sulasadahe bharatAdIni, vijuppabhadahe 5, jaMbUmaMdarauttarakurAte kurAepaMca mahadahA paM0 20- nIlavaMtadahe uttarakurudahe caMdadahe erAvaNadahe mAlavaMtadahe 6, savve'vi brAhmI-sundarINaM vakkharapavvayA(teNaM) sIyA sIoyAo mahANaIo maMdaraM vA pavvataMteNaM paMca joyaNasatAI uI uccatteNaM paMcagAuyasatAI uvveheNaM 7|dhaayisNdde dIve puracchimaddheNaM maMdarassa pavvayassa puracchimeNaM sItAte mahANatIte uttareNaM paMca vakkhArapavvatA paM0 taM0- mAlavaMte // 578 // evaM jadhA jaMbuddIve tadhA jAva pukkharavaradIvaDDapaccatthimaddhe vakkhArA dahA ya uccattaM bhANiyavvaM / samayakkhette NaM paMca bharahAI paMca eravatAI, evaM jadhA cauTThANe bitIyauddese tahA etthavi bhANiyavvaM jAva paMca maMdarA paMca maMdaracUlitAo, NavaraM usuyArA Natthi / / dakSiNavakSaskAra (30) devakurUtarakuruhadasItA-sItodAmandarAsannodUdhasamayakSetra RSabha-bharatabAhabali tanumAnam Page #87 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 579 // sUtram 434 // usabheNaM arahA kosalie paMcadhaNusatAI uDaM uccatteNaM hotthA 1|bhrhe NaM rAyA cAuraMtacakkavaTTI paMca dhaNusayAI uI uccatteNaM hutthA 2|baahublii NamaNagAre evaM ceva 3 baMbhINAmajjA evaM ceva 4evaM suNdriivi5,||suutrm 435 // kaNThyazcAyam, navaraM mAlavaM(va) to gajadantakAt pradakSiNayA sUtracatuSTayoktA viMzatirvakSaskAragirayo'vagantavyA iti, iha ca devakuruSu niSadhavarSadharaparvatAduttareNASTau yojanAnAM zatAni catustriMzadadhikAni yojanasya caturazca saptabhAgAnatikramya zItodAyA mahAnadyAH pUrvAparakUlayorvicitrakUTacitrakUTAbhidhAnau yojanasahasrocchritau mUle sahasrAyAmaviSkambhAvupari paJcaka yojanazatAyAmaviSkambhau prAsAdamaNDitau svasamAnanAmadevanivAsabhUtau parvatau stastatastAbhyAmuttarato'nantaroditAntaraH zItodAmahAnadImadhyabhAgavartI dakSiNottarato yojanasahanamAyataH pUrvAparataH paJca yojanazatAni vistIrNo vedikAvanakhaNDadvayaparikSipto daza yojanAvagAho nAnAmaNimayena dazayojananAlenAddhayojanabAhalyena yojanaviSkambhenArddhayojanavistIrNayA krozocchritayA karNikayA yuktena niSadhAbhidhAnadevanivAsabhUtabhavanabhAsitamadhyena tadarddhapramANASTottarazatasaGkhyapadyaistadanyeSAMka ca sAmAnikAdidevanivAsabhUtAnAM padmAnAmanekalakSaiH samantAt parivRtena mahApadmana virAjamAnamadhyabhAgo niSadho mahAhradaH, evamanye'pi niSadhasamAnavaktavyatA:svasamAnAbhidhAnadevanivAsA uktAntarA:samavaseyAH, navaraM nIlavanmahAhrado vicitrakUTacitrakUTaparvatasamavaktavyatAbhyAM yamakAbhidhAnAbhyAM svasamAnanAmadevAvAsAbhyAM parvatAbhyAmanantaraM draSTavyastato dakSiNataH zeSAzcatvAra iti, ete ca sarve'pi pratyekaM dazabhirdazabhiH kAJcanakAbhidhAnairyojanazatocchritairyojanazatamUlaviSkambhaiH paJcAza-1 dyojanamAnamastakavistAraiH svasamAnanAmadevAdhivAsaiH pratyekaM dazayojanAntaraiH pUrvAparavyavasthitairgiribhirupetAH, eteSAM ca pazcamamadhyayana paJcasthAnam, dvitIyoddezakaH sUtram 434-435 jambU-dhAtakIpuSkarapUrvAparArddha-pUrvasItA-pazcimasItodottaradakSiNavakSaskAra (30) devakarUtarakuruhadasItA-sItodAmandarAsannAddhasamayakSetrabharatAdIni, RSabha-bharatabAhubalibrAhI-sundarItanumAnam // 579 // Page #88 -------------------------------------------------------------------------- ________________ kAraNAni zrIsthAnAGga vicitrakUTAdiparvatahradanivAsidevAnAmasaGkhayeyatamajambUdvIpedvAdazayojanasahasrapramANAstannAmikA nagaryo bhavantIti, savvevi pacamamadhyayana zrIabhaya0 Na mityAdi, sarve'pi jambUdvIpAdisambandhinaH, teNaM ti zItAzItode mahAnadyau pratIte lakSaNIkRtya nadIdizItyarthaH / mandaraM paJcasthAnam, vRttiyutam dvitIyoddezakaH bhAga-2 vA- mehaMvA parvataM prati taddizItyarthastatra mAlavatsaumanasavidyutprabhagandhamAdanAgajadantAkAraparvatA meruM prati yathoktasvarUpAH, sUtram // 580 // zeSAstu vakSAraparvatA mahAnadyau pratIti, iyaM cAnantaroditA saptasUtrI dhAtakIkhaNDasya puSkarArddhasya ca pUrvAparArddhayodRzyetyata |436-437 evoktaM- evaM jahA jaMbU ityAdi / samayaH- kAlastadviziSTaM kSetraM samayakSetraM-manuSyakSetraMtasyaivAdityagatisamabhivyaGgayaRtvaya suptavibodha kAraNAni, nAdikAlayuktatvAt, jAva paMca maMdara tti iha yAvatkaraNAt paJca haimavatAni paJca hairaNyavatAnItyAdi paJca zabdApAtina ityAdi nigraMthI grahaNacopayujya sarvaM catuHsthAnakadvitIyoddezakAnusAreNa vAcyam, navaraM usuyAra tti catuHsthAnake catvAra iSukAraparvatA uktAH iha tu tena vAcyAH, paJcasthAnakatvAdasyeti / anantaraM manuSyakSetre vastUnyuktAnIti tadadhikArAdbharatakSetravarttamAnAvasarpiNIbhUSaNabhUta-8 mRSabhajinavastu tatsambandhAdanyAni ca paJcasthAnake'vatArayan sUtrapaJcakamAha- usabhe Na mityAdi kaNThyam, navaraM kosalie tti kozaladezotpannatvAt kauzaliko, bharatAdayazca RSabhApatyAni / buddhAzcaite, buddhazca bhAvatomohakSayA dravyato nidraakssyaaditi| dravyabodhaM kAraNata upadarzayannAha paMcahiM ThANehiM sutte vibujjhejjA, taM0- saddeNaM phAseNaM bhoyaNapariNAmeNaM NiddakkhaeNaM suviNadaMsaNeNaM ||suutrm 436 // paMcahiM ThANehiM samaNe NigaMthe NiggaMthiM giNhamANe vA avalaMbamANe vA NAtikkamati, taM0- niggaMthiM ca NaM annayare pasujAtie vA pakkhijAtie vA ohAtejA tattha NiggaMthe NiggaMthiM giNhamANe vA avalaMbamANe vA nAtikkamati 1NiggaMthe NigaMthiM duggaMsi vA visamaMsivA pakkhalamANiM vA pavaDamANiM vA giNhamANe vA avalaMbamANe vANAtikkamati 2 NiggaMthe NiggaMthiM setaMsi vA paMkasi Page #89 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 581 // grahaNa kAraNAni vA paNagaMsi vA udagaMsi vA ukkasamANIM vA uvujjhamANIM vA giNhamANe vA avalaMbamANe vANAtikkamati 3 niggaMthe niggaMthiM nAvaM paJcamamadhyayana pavasthAnam, ArubhamANe vA orohamANe vA NAtikkamati 4,khettaittaM dittaittaM jakkhAiTeM ummAyapattaM uvasaggapattaM sAhigaraNaM sapAyacchittaMjAva dvitIyoddezakaH bhattapANapaDiyAtikkhiyaM aTThajAyaMvA niggaMthe niggaMthiM geNhamANe vA avalaMbamANe vA NAtikkamati 5||suutrm 437 // sUtram paMcahI tyAdi kaNThyam, navaramiha nidrAkSayo'nantarakAraNaMzabdAdayastu tatkAraNatvena tatkAraNatayoktAH, bhojanapariNAmola 436-437 suptvibodhbubhukssaa| anantaraM dravyaprabuddhaH kAraNata ukto'tha bhAvaprabuddhamanuSThAnata AjJAnatikramiNaM darzayitumAha- paMcahI tyAdi sugamam, kAraNAni, navaraM giNhamANe tti bAhvAdAvaGge gRhNannavalambamAnaH patantIM bAhyAdau gRhItvA dhArayannathavA savvaMgiyaM tu gahaNaM kareNa avalaMbaNaM nigraMthItu desaMmi tti nAtikrAmati svAcAramAjJAM vA gItArthasthaviro nirgranthikA'bhAve na yathAkathaJcit, pazujAtIyo haptagavAdiH pakSijAtIyo gRdhrAdiH, ohAeja tti upahanyAt tatreti- upahanane gRhNannAtikrAmati kAraNikatvAd niSkAraNatve tu doSAH, yadAha- micchattaM uDDAho virAhaNA phAsa bhAvasaMbaMdho / paDigamaNAI dosA bhuttAbhutte ya nAyavvA ||1||(bRhtk06170) ityekam, tathA ] duHkhena gamyata iti durgaH, sa ca tridhA-vRkSadurgaH zvApadadugrgo mlecchAdimanuSyadurgastatra vA mArge, uktaM ca-tivihaM ca hoi duggaM rukkhe sAvayamaNussaduggaM ca (bRhatka0 6183) iti tathA viSame vA-gartapASANAdyAkule parvate vA praskhalaMtI vA gatyA prapatantI vA bhuvi, athavA bhUmIe asaMpattaM pattaM vA htthjaannugaadiihiN| pakkhalaNaM nAyavvaM pavaDaNa bhUmIe~ gttehiN||1|| (bRhatka0 6186) iti gRhNannAtikrAmatIti dvitIyam, tathA paGkaH panako vA sajalo yatra nimajjyate sa sekastatra vA, paGkaH- kaImastatra vA, panake vA // 581 // 7 sarvAGgikaM tu grahaNaM kareNa avalambanaM tu deshe| 0 mithyAtvamuDDAho virAdhanA sparze bhAvapratibandhaH / pratigamanAdayo doSA bhuktAbhuktayozca jnyaatvyaaH||9|| durgaM trividhaM ca bhavati vRkssshvaapdmnussydurgbhedaat|| 0 bhUmAvasaMprAptiH prAptirvA hastajAnvAdibhiH / praskhalanaM jJAtavyaM prapatanaM bhUmau gaatraiH||1|| Page #90 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 582 // grahaNa AgantukapratanudravarUpe kaIma eva olyAMvA, apakasaMtIM paGkapanakayoH parihasantImapohyamAnAMvA-seke udake vA nIyamAnAM paJcamamadhyayana gRhNannAtikrAmatIti, gAthe ceha- paMko khalu cikkhillo AgaMtuM pataNuo davo pnno| socciya sajalo seo sIijjai jattha duvihevi|| paJcasthAnam, dvitIyoddezakaH 1||iti, paMkapaNaesu niyamA osagaNaM vujjhaNaM siyA see| nimiyaMmi nimajjaNayA sajale see siyA dovi||2|| (bRhatka0 6188) sUtram iti tRtIyam, tathA nAvaM AruhamANe tti Arohayan oruhamANe tti avarohayannuttArayannityartho nAtikrAmatIti caturtham, tathA cha |436-437 suptavibodhakSiptaM- naSTaM rAgabhayApamAnaizcittaM yasyAH sA kSiptacittA tAM vA, uktaM ca-rAgeNa vA bhaeNa vA ahavA avamANiyA mhNtennN| etehiM kAraNAni, khittacitta (bRhatka06195)tti tathA dRptaM sanmAnAd darpavaccittaM yasyAH sA dRptacittA tAMvA, uktaM ca- iti esa asaMmANA khitto cha nigraMthIsammANao bhave ditto| agNIva iMdhaNeNaM dippai cittaM imehiM tu||1|| lAbhamaeNa va matto ahavA jeUNa dujjayaM sattuM (bRhatka0 6242 kAraNAni 43) ti // yakSeNa- devena AviSTA-adhiSThitA yakSAviSTA tAM vA, atroktaM-puvvabhavaverieNaM ahavA rAgeNa rAgiyA sNtii| eehi jakkhaiTTha(bRhatka0 6258) tti unmAdaM- unmattatAM prAptA unmAdaprAptA tAM vA, atrApyuktaM- ummAo khalu duviho jakkhAeso ya mohaNijjo ya / jakkhAeso vutto moheNa imaM tu vocchaami||1||ruuvNg da?NaM ummAo ahava pittamucchAe (bRhatka0 6263-64) tti, upasarga- upadravaM prAptA upasargaprAptA tAM vA, ihApyuktaM-tivihe ya uvassagge divve mANussae tirikkhe y| divve ya puvvabhaNie 0paGkaH khalu cikkhilla AgantukaH pratanuko dravaH panakaH / so'pi ca sajalaH sekaH yatra dvividhe'pi sIdyate // 1 / / paGkapanakayorniyamAdadhogamanaM seke syaadvhnm| (nirmadi stimite) nimajjanatA sajale seke syAtAM dvAvapi ||2||raagenn vA bhayena vA'thavA mahatA'pamAnitA etaiH kssiptcittaa|| ityeSo'sanmAnAtkSiptaH sanmAnAdbhaved hptH| agnirivendhanairTapyati cittamebhireva // 1 // lAbhamadena vA matto'thavA jitvA durjayaM zatrum // 0 pUrvabhavavairiNA'thavA rAgeNa rAgavatI stii| etairyakSAviSTA // OR unmAdaH khalu dvividho yakSAvezazca mohanIyazca / yakSAveza ukto mohenainaM tu vakSyAmi // 1 // rUpamaGgaM ca dRSTvA unmAdo'thavA pittmuurcchyaa| 0 trividhAzcopasargAH divyA mAnuSyAstairazcazca / divyAzca pUrva bhaNitA - // 582 // Page #91 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 583 // mANusse Abhioge y||1|| vijjAe maMteNa ya cunneNa va joiyA aNappavasA // (bRhatka0 6269-70) iti tathA shaadhikrnnen| paJcamamadhyayanaM sAdhikaraNA-yuddhArthamupasthitA tAMvA saha prAyazcittena saprAyazcittA tAMvA, bhAvanA ceha-ahigaraNaMmi kayaMmi ukhaameumuvtttthiyaae| paJcasthAnam, dvitIyoddezakaH pacchittaM / tappaDhamayA bhaeNaM hoi kilaMtA va vhmaannii||1|| (bRhatka0 6279) tathA bhaktapAne AbhavaM pratyAkhyAte yayA sA bhakta sUtram 438 pAnapratyAkhyAtA tAM vA, iha gAthA- aTuM vA heuM vA samaNINaM virahie khiNtss| mucchAe~ vivaDiyAe kappai gahaNaM prinnaae||1|| AcAryo pAdhyAyayo(bRhatka0 6282) iti tathA arthaH- kAryamutpravrAjanataH svakIyapariNetrAderjAtaM yayA sA'rthajAtA paticaurAdinA saMyamAccAlya gaNe'tizayA: mAnetyarthastAM vA, iha gAthA- aTThotti jIe~ kajaM saMjAya esa aTThajAyA u| taM puNa saMjamabhAvA cAlijjataM samavalaMba // 1 // (bRhatka0 6286)ti paJcamamiti 5 // anantaraM yeSu sthAneSu vartamAno nirgrantho dharma nAtikrAmati tAnyuktAni, adhunA tadvizeSa AcAryo yeSvatizayeSu vartamAnastaM nAtikrAmati tAnAha AyariyauvajjhAyassaNaM gaNaMsi paMca atisesA paM0 taM0- AyariyauvajjhAe aMto uvassagassa pAe nigijjhiya 2 papphoDemANe vA pamajemANe vANAtikkamati 1 AyariyauvajjhAe aMto uvassagassa uccArapAsavaNaM vigiMcamANevA visodhemANe vANAtikkamati 2AyariyauvajjhAe pabhUicchA veyAvaDiyaM karejA icchA No karejA 3, AyariyauvajjhAe aMto uvassagassa egarAyaM vA durAtaM vA egAgI vasamANe NA0 4 AyariyauvajjhAe bAhiM uvassagassa egarAtaM vA durAtaM vA vasamANe NAtikkamati 5||suutrm 438 // 8 mAnuSyA AbhiyogAzca / / 1 / / vidyayA mantreNa cUrNena vA yojitA anaatmvshaaH|| adhikaraNe kRte kSAmayitumupasthitAyA athavA tatprathamatayA prAyazcittaM vahantI // 583 // kila bhayena vA klAntA bhavati // 1 // 0 arthaM vA hetuM vA virahe zramaNIbhyaH kathayataH / mUrcchayA vipatitAyAH parijJAyAM (anazane) grahaNaM kalpate // 1 // yasyA arthaH kArya saMjAtaM eSA evaa'rthjaataa| tAM punaH saMyamabhAvAccAlyamAnAM samavalambayanti // 1 // Page #92 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 584 // Ayarie tyAdi, AcAryazcAsAvupAdhyAyazcetyAcAryopAdhyAyaH, sa hi keSAJcidarthadAyakatvAdAcAryo'nyeSAM sUtradAyakatvAdu pazamamadhyayanaM pAdhyAya iti tasya, AcAryopAdhyAyayorvA, na zeSasAdhUnAm, gaNe sAdhusamudAye vartamAnasya vartamAnayorvA gaNaviSaye vA paJcasthAnam, zeSasAdhusamudAyApekSayetyarthaH paJcAtizeSAH- atizayAH prajJaptAstadyathA- AcAryopAdhyAyo'ntarmadhye upAzrayasya vasateH pAdau dvitIyoddezakaH 8 sUtram 438 nigRhya 2 pAdadhUleruddhUyamAnAyA nigrahaM vacanena kArayitvA yathA'nye dhUlyAna bhriyante tathetyarthaH, prasphoTayitvA AbhigrahikenA- AcAryonyena vA sAdhunA svakIyarajoharaNena UrNikapAdaproJchanena vA prasphoTanaM kArayan jhATayannityarthaH, pramArjayanvA zanailUMSayan pAdhyAyayo gaNe'tizayAH nAtikrAmatIti, iha ca bhAvArtha itthamAsthitaH- AcAryaH kulAdikAryeNa nirgataH pratyAgata utsargeNa tAvadvasaterbahireva pAdau prasphoTayati, atha tatra sAgAriko bhavettadA vasaterantaH prasphoTayet, prasphoTanaM ca pramArjanavizeSastacca cakSurvyApAralakSaNapratyupekSaNapUrvakamitIha sapta bhaGgAH, tatra na pratyupekSate na pramArTi cetyeko, na pratyupekSate pramAIti dvitIyaH, pratyupekSate na pramArTIti tRtIyaH, pratyupekSate pramArTi ceti caturtho, yattatpratyupekSyate pramAya'te ca tadduSpratyupekSitaM duSpramArjitaM 4 duSpratyupekSitaM supramArjitaM vA 5 supratyupekSitaMduSpramArjitaM vA 6 supratyupekSitaMsupramArjitaM vA7 karoti, iha ca saptamaH zuddhaH zeSeSvasamAcArIti, yadi tu sAgArikazcalastataH saptatAlamAtraM saptapadAvakramaNamAtraM vA kAlaM bahireva sthitvA tasmin gate pAdau prasphoTayed, uktaM ca-aivAigaMmi bAhiM acchaMti muhattagaM thera (vyava0bhA0 2524)tti alpArthake saptatAlamAnaM (atipAtito'sthiraH), tato vasatau pravizet, kaH kena cAsya pAdau pramArjayatItyucyate-abhiggahiyassa asaI tasseva raohareNa annyro| (tasyaivetyAcAryasyaiva) pAuMchaNunnieNa va puMchai u annnnbhuttennN||1|| (vyava0bhA0 2526) ti| vasaterantaHpraviSTasya cAyaM vidhirvipulAyAM vasatAvaparibhogaOatipAtike'sthire bahirmuhUrttakaM tiSThanti sthviraaH|| OAbhigrahikasyAsati tasyaiva rjohrnnenaanytrH| pAdaproJchanenaurNikena vA puJchati tvananyabhuktena // 1 // Page #93 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 585 // sthAne saGkaTAyAM cAtmasaMstArakAvakAze upaviSTasya pAdau pramArjanIyau, anyasyApi gaNAvacchedikAderayameva vidhiH, pazcamamadhyayana kevalamanyo bahizcirataraM tiSThatIti, uktaM ca-vipulAe aparibhoge attaNaovAsae va betttthss| emeva ya bhikkhussavi navaraM bAhiM pazcasthAnam, dvitIyoddezakaH cirayaraM tu||1|| (vyava0bhA0 2527) etAvAneva cAyamatizayo yadasau na ciraM bahirAste, atha ciraM tiSThataH ke doSA iti?,8 sUtram 438 ucyate-taNhuNhabhAviyassA (sukumArAcAryasya)paDicchamANassa (bahistAt) mucchmaaiiyaa|khddhaaiynngilaanne (pracuradravapAne glAnatve) AcAryosuttatthavirAhaNA cev||1||(vyv0bhaa0 2533) ityAdi, zeSasAdhavastu ciramapi bahistiSThanti na ca doSAH syurjitazramatvAd, pAdhyAyayo gaNe'tizayAH Aha ca-dasavihaveyAvacce saggAma bahiM ca niccavAyAmo / sIuNhasahA bhikkhUNa ya hANI vaaynnaaiiyaa||1||(vyv0bhaa0 2539-40) ityeko'tizayaH,tathA'ntarmadhye upAzrayasya uccAraM-purISaprazravaNaM-mUtraM vizcan- sarvaM pariSThApayan vizodhayan- pAdAdilagnasya niravayavatvaM kurvan zaucabhAvena veti, athavA sakRdvivecanaM bahuzo vizodhanam, uktaM ca-savvassa chaDDaNa vigicaNA u puyapAdahatthalaggassa / phusaNadhuvaNA visohaNa saiM ca bahuso ya nANattaM // 1 // (bRhatka0 5813) iti, nAtikrAmati, iha ca bhAvArtha evaMAcAryo notsargato vicArabhUmiMgacchati doSasambhavAt, tathAhi-zrutavAnayamityAdiguNataH pUrvaM vIthiSuvaNijo bahumAnAdabhyuthAnAdi kRtavantastato vicArabhUmau sakRd dvirvA''cAryasya gamane AlasyAttanna kurvanti parAbhakhAzca bhavanti, etaccetare dRSTyA zaGkante- yadutAyamidAnIM patito vaNijAnAmabhyutthAnAdhakaraNAdityevaM mithyAtvagamanAdayo doSAH, uktaM ca-suyavaM tavassi vipulAyAmaparibhoge Atmano'vakAze vopvissttsy| evameva bhikSorapi navaraM bahizciratarameva // 1 // 0 tRSoSNabhAvitasya pratIcchato muurchaadikaaH| pracuradravapAne // 585 // glAnatvaM sUtrArthavirAdhanA caiva // 1 // 0 dazavidhavaiyAvRttye svagrAme bahirvA nityaM vyAyAmaH / zItoSNasahA bhikSavo na ca hAnirvAcanAdikAH ||1||vivecyn (mu0)| OputapAdahastalagnasya sarvasya tyajanaM vivecanam / sparzane dhAvanaM vizodhanaM sakRdvahuzazceti naanaatvm||1|| zrutavAMstapasvI parivAravAMzceti vaNijo'ntarApaNe utthAne - Page #94 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 586 // parivAravaMca vaNiyaMtarAvaNuTThANe (aMtarApaNo vIthI), duTThANaniggamami ya (dvirnirgame) hANI ya (vinayasya) prNmuhaa'vnno||1|| (vyava0bhA0 paJcamamadhyayanaM 2543) (avarNo nUnaM dvirbhuGkta iti) guNavaMta jato vaNiyA pUiMta'nne visannayA tNmi| paDiotti aNuTThANe (anutthAne) duvihaniyattI pazvasthAnam, dvitIyoddezakaH abhimuhaannN||1||(vyv0bhaa02544)(shraavktvprvrjittvaabhyaaN nivRttiriti) tathA matsaribhyaH sakAzAnmaraNabandhanApabhrA sUtram 438 janAdayo'nye'pi vyavahArabhASyAdavagantavyA iti dvitIyo'tizayaH, tathA prabhuH- samarthaH icchA- abhilASo vaiyAvRttyakaraNe AcAryo pAdhyAyayoyadi bhavettadA vaiyAvRttyaM- bhaktapAnagaveSaNagrahaNataH sAdhubhyo dAnalakSaNaM kuryAd, athecchA-abhilASastadakaraNe tanna kuryAditi, gaNe'tizayAH bhAvArthastvayaM- AcAryasya bhikSAbhramaNaM na kalpate, yato'vAci-uppannanANA jaha no aDuti, cottIsabuddhAisayA jiNiMdA / evaM gaNI aTThaguNovaveo, satthA va no hiMDai iDDimaM tu||1|| (vyava0bhA0 2571) doSAstvamI-bhAreNa vedaNA vA hiMDate uccanIyasAso vaa| (vyava0bhA0 2574)AiyaNachaDDaNAI (pracurapAnakAderApAnAdau chAdayo) gelanne porisiibhNgo||1|| (vyava0bhA0 2576) iti, evamAdayo'neke doSA vyavahArabhASyoktAH samavaseyAH, ete ca sAmAnyasAdhorapi prAyaH samAnAstathApigacchasya tIrthasya vA mahopakAritvena rakSaNIyatvenAcAryasyAyamatizaya uktaH, uktaM ca- jeNa kulaM AyattaM taM purisaM AyareNa rkkhijjaa| na hu tuMbaMmi viNaDhe arayA sAhArayA hoNti||1|| tti tRtIyastathA antarupAzraya ekA cAsau rAtrizcetyekarAtraM tadvA dvayo rAtryoH smaahaaro| dvirAnaMtadvA, vidyAdisAdhanArthamekAkI ekAnte vasannAtikrAmati, tatra tasya vakSyamANadoSAsambhavAd, anyasya tu tadbhAvAditi (prAyatiSata) dvirnirgame ca hAnirvinayasya parAGgakhe'varNaH // 1 // 0 yato vaNijo guNavataH pUjayanti anyAnapi ca saMjJArthaM yaatH| patita ityanutthAne'bhimukhAnAM nivRttirdvividhA // 1 // catustriMzadbuddhAtizayA jinendrA yathA na bhikSAmaTanti / evamaSTaguNopapeto gaNyapi zAstA iva RddhimAno hinnddte||1|| bhAreNa vedanA hiNDamAne 8 uccanIcazvAso vA / AdAne pAnakacchaInAdyA glAnatve pauruSIbhaGgazca // 1 // yasyAyattaM kulaM taM puruSa AdareNa rakSayet / nemau vinaSTAyAM sAdhArakA arakA naiva bhavanti // 1 // // 586 Page #95 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 587 // caturthaH, evaM paJcamo'pi, bhAvArthazcAyamanayorantarupAzrayasya vakSArake viSvagvasati bahirvopAzrayasya zUnyagRhAdiSu vasati yadi paJcamamadhyayana tadA asAmAcArI, doSAzcaite-puMvedopayogena janarahite hastakarmAdikaraNena saMyame bhedo bhavati, maryAdA mayA laviteti nirvedena paJcasthAnam, dvitIyoddezakaH vaihAyasAdimaraNaM ca pratipadyata iti, iha gAthA- tabbhAvuvaogeNaM rahie kaMmAdi saMjame bhedo| merA va laMghiyA me vehANasamAdi sUtram niveyaa||1|| jaiviya nigNayabhAvo tahAvi rakkhijjai sa annehiM / vaMsakaDillevi chinno'vi veNuo pAvae na mhiN|| 2 // vIsuM vasao 439-440 AcAryodappA gaNiyAyarie ya hoi emev| suttaM puNa kAraNiyaM bhikkhussavi kAraNe'NunnA // 3 // vijANaM parivADiM pavve pavve kareMti aayriyaa| pAdhyAdiTThato mahapANe anto bAhiM ca vshiie||4|| (vyava0bhA0 2694-97) iti, AcAryasya gaNe atizayA uktA, adhunA yagaNApakramatasyaivAtizayaviparyayabhUtAni gaNAnnirgamanakAraNAnyAha kAraNAni, arhadAdikA paMcahiM ThANehiM AyariyauvajjhAyassa gaNAvakkamaNe paM0 taM0- AyariyauvajjhAe gaNaMsi ANaM vA dhAraNaM vA no samma pauMjittA RddhimantaH bhavati 1 AyariyauvajjhAe gaNaMsi adhArAyaNiyAte kitikammaM veNaiyaMNo samma pauMjittA bhavati 2 AyariyauvajjhAte gaNaMsi je suyapajjavajAte dhAriti te kAle no sammamaNupavAdettA bhavati 3 AyariyauvajjhAe gaNaMsi sagaNitAte vA paragaNiyAte vA niggaMthIte bahillese bhavati 4 mitte NAtIgaNevAse gaNAto avakkamejjA tesiM saMgahovaggahaTThayAte gaNAvakkamaNe pannatte 5||suutrm 439 // paMcavihA iDImaMtAmaNussA paM0 taM0- arahaMtA cakkavaTTI baladevA vAsudevA bhAviyappANo aNagArA ||suutrm 440 // 0 janarahite tadbhAvopayogena karmAdinA saMyamabhedaH / mayA maryAdA lasiteti nirvedaadvaihaaysaadi|| 1 // yadyapi ca nirgatabhAvastathApi so'nyaH rakSyate / vaMzasamudAye chinno'pi veNurna prApnoti mahIm // 2 // viSvak vasato darpAd gaNyAcAryayorbhavatyevameva / sUtraM punaH kAraNikaM bhikSorapi kAraNe'nujJA / / 3 / / AcAryAH parvaNi parvaNi vidyAnAM paripATIM kurvanti / dRSTAnto mahAprANena antarbahizva vstyaaH|| 4 // // 587 // 80808888888888888880000 Page #96 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 588 // 439-440 yagaNApakrama paMcamaTThANassa biio uddeso|| pazcamamadhyayana paMcahI tyAdi sugamam, navaramAcAryopAdhyAyasya AcAryopAdhyAyayorvA gaNAd- gacchAdapakramaNaM-nimo gaNApakramaNam, paJcasthAnam, dvitIyoddezakaH AcAryopAdhyAyo gaNe gacchaviSaye AjJAM vA yogeSu pravartanalakSaNAM dhAraNAM vA-vidheyeSu nivartanalakSaNAm, no naiva samyag-8 sUtram yathaucityaM prayoktA- tayoH pravartanazIlobhavati, idamuktaM bhavati-durvinItatvAd gaNasya te prayoktumazaknuvan gaNAdapakrAmati AcAryokAlikAcAryavadityekam, tathA gaNaviSaye yathAratnAdhikatayA- yathAjyeSThaM kRtikarma tathA vainayikaM-vinayaM no naiva samyaka pAdhyAprayoktA bhavati, AcAryasampadA sAbhimAnatvAd, yataH AcAryeNApi pratikramaNakSAmaNAdiSUcitAnAmucitavinayaH karttavya kAraNAni, eveti dvitIyam, tathA asau yAni zrutaparyavajAtAni-yAn zrutaparyAyaprakArAnuddezakAdhyayanAdIn dhArayati hRdyavismaraNatastAni arhadAdikA kAle 2- yathAvasareno samyaganupravAcayitA-teSAMpAThayitA bhavati, gaNe tti iha sambadhyate, tena gaNe- gaNaviSaye gaNamityartha- RddhimantaH stasyAvinItatvAt svasyavA sukhalampaTatvAnmandaprajJatvAdveti gaNAdapakrAmatIti tRtIyam, tathA asaugaNe vartamAnaH sagaNiyAe tti svagaNasambandhinyAM paragaNiyAe tti paragaNasatkAyAM nirgranthyAMtathAvidhAzubhakarmavazavartitayA sakalakalyANAzrayasaMyamasaudhamadhyA bahirlezyA- antaHkaraNaM yasyAsau bahirlezyaH, Asakto bhavatItyartha, evaMgaNAdapakrAmatIti,nacedamadhikaguNatvena asyAsambhAvyam, yataH paThyate-kammAI neNaM ghaNacikkaNAiM garuyAI vjjsaaraaii| nANaDDayaMpi purisaM paMthAo uppahaM niNti||1|| iti caturtham, tathA mitrajJAtigaNo vA-suhRtsvajanavargovA se tasyAcAryAdeH kuto'pi kAraNAd gaNAdapakrAmedatasteSAM suhRtsvajanAnAM saGgrahAdyartha gaNAdapakramaNaM prajJaptam, tatra saGghahasteSAM svIkAraH, upagraho vastrAdibhirupaSTambha iti paJcamam / anantara0vasare (mu0)| 7 tasya (mu0)| 0 gurukANi vajrasArANi cikkaNAni karmANi ghnaani| jJAnADhyamapi puruSaM nUnaM patha utpathaM nynti||1|| // 588 // Page #97 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 589 // mAcAryasya gaNApakramaNamuktam, saca RddhimanmanuSyavizeSa ityadhikArAdRddhimanmanuSyavizeSAnAha-paMcavihe tyAdi kaNThyam, paJcamamadhyayana navaraM RddhirAmarSAMSadhyAdikA sampat, tadyathA- AmarSAMSadhirvi DoSadhiH khelauSadhirjallauSadhirjallo- malaH sauSadhirAsI- pazcasthAnam, tRtIyoddezakaH viSatvaM-zApAnugrahasAmarthyamityarthaH AkAzagAmitvamakSINamahAnasikatvaM vaikriyakaraNamAhArakatvaM tejonisarjanaM pulAkatvaM sUtram kSIrAzravatvaM madhvAzravatvaMsarpirAzravatvaM koSThabuddhitA bIjabuddhitA padAnusAritA sambhinnazrotRtvaM-yugapatsarvazabdazrAvitetyarthaH / 441-442 paMcAstikAyA pUrvadharatA avadhijJAnaM manaHparyAyajJAnaM kevalajJAnamahattA gaNadharatA cakravarttitA baladevatA vAsudevatA cetyevamAdikA, uktaM dravyAdibhiH, ca- udayakhayakhaovasamovasamasamutthA bhuppgaaraao| evaM pariNAmavasA laddhIo hoMti jiivaannN||1|| iti, tadevaMrUpA pracurA- gatipaJcakam prazastA atizAyinI vA Rddhirvidyate yeSAM te Rddhimanto bhAvitaH- sadvAsanayA vAsitaH AtmA yaiste bhAvitAtmAno'nagArA iti, eteSAM ca RddhimattvamAmarSAMSadhyAdibhirarhadAdInAM tu caturNA yathAsambhavamAmarSoSadhyAdinA'rhattvAdinA ceti // paJcamasthAnakasya vivaraNato dvitIyoddezakaH samApta iti // ||pnycmaadhyyne tRtiiyoddeshkH|| ukto dvitIyoddezakaH, sAmprataM tRtIya Arabhyate, asya cAyamabhisambandho'nantaroddezake jIvadhAH prAyaH prarUpitAH, iha tvajIvajIvadharmA ucyante, ityevaMsambandhasyAsyedamAdisUtraM // 589 // paMca asthikAyA paM0 taM0-dhammatthikAte adhammatthikAte AgAsatthikAte jIvatthikAte poggalatthikAe, dhammatthikAe avanne 7 udayakSayakSayopazamopazamasamutthA bahuprakArAH pariNAmavazAjjIvAnAM labdhaya evaM bhavanti // 1 // Page #98 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 paJcamamadhyayana paJcasthAnam, tRtIyoddezaka: sUtram 441-442 paMcAstikAyA dravyAdibhiH, gatipaJcakam // 590 // agaMdhe arase aphAse arUvI ajIvesAsae avaTThie logadavve, se samAsao paMcavidhe paM0 ta0-davvao khittao kAlaobhAvao guNao, davvaoNaM dhammatthikAe egaM davvaM khettato logapamANamette kAlao Na kayAti NAsI na kayAi na bhavati Na kayAi Na bhavissaitti bhuviM bhavati ya bhavissati taM dhuve Nitite sAsate akkhae avvate avaTThite Nicce, bhAvato avanne agaMdhe arase aphAse guNato gamaNaguNe ya 1, adhammatthikAe avanne evaM ceva, NavaraM guNato ThANaguNo 2, AgAsasthikAe avanne evaM cevaNavaraMkhettao logAlogapamANamitte guNato avagAhaNAguNe, sesaM taM ceva 3, jIvatthikAe NaM avanne evaM ceva, NavaraM davvao NaM jIvatthigAte aNaMtAI davvAI, arUvi jIve sAsate, guNato uvaogaguNe sesaM taM ceva 4, poggalatthigAte paMcavanne paMcarase duggaMdhe aTThaphAse rUvI ajIve sAsate avaTThite jAva davvaoNaM poggalatthikAe aNaMtAIdavvAiMkhettao logapamANamette kAlato Na kayAi NAsi jAva Nicce bhAvato vannamaMte gaMdhamaMte rasamaMte phAsamaMte, guNato gahaNaguNe / / sUtram 441 // paMca gatItopaM0 taM0-nirayagatI tiriyagatI maNuyagatI devagatI siddhigtii|suutrm 442 / / paMce tyAdi, asya cAyamabhisambandho'nantarasUtre jIvAstikAyavizeSA Rddhimanta uktAH iha tvasaGkhayeyAnantapradezalakSaNaRddhimantaH samastAstikAyA ucyanta ityevaMsambandhasyAsya vyAkhyA prathamAdhyayanavadanusatavyA, navaraM dharmAstikAyAdayaH kimarthamitthamevopanyasyanta iti, ucyate, dharmAstikAyAdipadasyamAGgalikatvAt prathamaMdharmAstikAyopanyAsaH punarddharmAstikAyapratipakSatvAdadharmAstikAyasya punastadAdhAratvAdAkAzAstikAyasya punastadAdheyatvAjjIvAstikAyasya punastadupagrAhakatvAt pudgalAstikAyasyeti, dharmAstikAyAdInAM krameNa svarUpamAha- dhammatthikAe tyAdi varNagandharasasparzapratiSedhAd 'arUvi'tti rUpaM- mUrttivarNAdimattvaM tadasyAstIti rUpI na rUpI arUpI amUrta ityarthaH, tathA ajIvo'cetanaH, zAzvataH // 590 // B88888888888888888888 Page #99 -------------------------------------------------------------------------- ________________ bhAga-2 pacamamadhyayanaM paJcasthAnam, tRtIyoddezakaH sUtram 441-442 paMcAstikAyA gatipaJcakam zrIsthAnAGgapratikSaNaM sattA''liGgitatvAdavasthito'nena rUpeNa nityatvAditi, lokasyAMzabhUtaM dravyaM lokadravyam, yata uktaM- paMcatthizrIabhaya0 kAyamaiyaM logmnnaainihnnN| (dhyAnazataka 53) iti, arthatatsvarUpasyoktasya prapaJcanAyAnuktasya cAbhidhAnAyAha- samAsataH vRttiyutam sajhepataH paJcavidho, vistarastvanyathApi syAt, kathamityAha- dravyato dravyatAmadhikRtya kSetrataH kSetramAzritya evaM kAlato // 591 // bhAvatazca guNataH kAryataH kAryamAzrityetyarthaH, tatra dravyato'sAvekaM dravyaM tathAvidhaikapariNAmAdekasaGkhyAyA eveha bhAvAt, kSetrato lokasya pramANaM lokapramANaM- asaGkhayeyAH pradezAstatparimANamasyeti lokapramANamAtraH, kAlato na kadAcinnAsIdityAdi kAlatrayanirdezaH, etadeva sukhArthaM vyatirekeNAha- abhUcca bhavati ca bhaviSyati ceti, evaM trikAlabhAvitvAd dhruvo, mA bhUdekasargApekSayaiva dhruvatvamiti sarvadaivaMbhAvAnniyato, mA bhUdanekasargApekSayaiva niyatatvamiti pralayAbhAvAt zAzvataH, evaM sadAbhAvenAkSayaH, paryAyApagame'pyanantaparyAyatayA'vyayaH, evamubhayarUpatayA avasthito'nena prakAreNaughato nitya iti pUjyavyAkhyA, athavA yata eva traikAliko'sAvata eva dhruvo'vazyaMbhAvitvAdAdityodayavad, niyata ekarUpatvAt, zAzvata: pratikSaNaM sattvAdata evAkSayo'vayavidravyApekSayA akSatovA paripUrNatvAd, avyayo'vayavApekSayA, avasthito nizcalatvAt, tAtparyamAha-nitya iti, athavA indrazakrAdizabdavatparyAyazabdA dhruvAdayo nAnAdezajavineyapratipattyarthamupanyastA iti, tathA guNato gamanaM- gatistad guNo- gatipariNAmapariNatAnAM jIvapudgalAnAM sahakArikAraNabhAvataH kAryaM matsyAnAM jalasyeva yasyAsau gamanaguNo gamane vA guNaH- upakAro jIvAdInAM yasmAdasau gamanaguNa iti, evaM ceva tti yathA dharmAstikAyo'dhIta evamadharmAstikAyo'pIti, navaraM kevalametAvAn vizeSo yaduta-ThANaguNe ttisthAnaM-sthitirguNaH- kAryaM yasya sasthAnaguNaH, (r) paJcAstikAyamayaM lokamanAdinidhanam / // 591 // Page #100 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 pazcamamadhyayana pazcasthAnam, tRtIyoddezakaH sUtram // 592 // sa hi sthitipariNatAnAM jIvAdInAmapekSAkAraNatayA sthAnaM kAryaM karoti sthAne vA- sthitau guNa:- upakAro yasmAt sa tathA, logAloge tyAdilokAlokayostavyaktyoryatpramANaM- anantAH pradezAstadeva parimANamasyeti lokAlokapramANamAtraH, avagAhanA-jIvAdInAmAzrayo guNaH- kArya yasya tasyAM vA guNaH- upakAro yasmAtso'vagAhanAguNaH, aNaMtAI davvAI ti anantA jIvAsteSAM ca pratyekaM dravyatvAditi, arUvI jIve tti jIvAstikAyo'mUrtastathA cetanAvAniti, upayoga:-sAkArAnAkArabhedaM caitanyaM guNo- dharmo yasya sa tathA, zeSaM tadeva yadadharmAstikAyAdInAmiti, lokapramANo jIvAstikAyaH pudgalAstikAyazca, tayostatraiva bhAvAditi, gahaNaguNe tti grahaNaM- audArikazarIrAditayA grAhyatA indriyagrAhyatA vA varNAdimattvAt parasparasambandhalakSaNaM vA tadguNo- dharmo yasya sa tthaa| anantaramastikAyA uktA iti tadvizeSasya jIvAstikAyasya sambandhivastUnyAha adhyayanaparisamAptiM yAvaditi mahAsambandhastatra paMce tyAdi gatisUtraM kaNThyam, navaraM gamanaM gati 1 rgamyata iti vA gati:-kSetravizeSo 2 gamyate vA anayA karmapudgalasaMhatyeti gati makarmottaraprakRtirUpA 3 tatkRtA vA jIvAvastheti 4, tatra niraye- narake gati 4 nirayazcAsau gatizceti vA 2 nirayaprApikA vA gati 3 nirayagatiH, evaM tiryakSu 4 tirazcAM 2 tiryaktvaprasAdhikA vA gati 3 stiryaggatiH, evaM manuSyadevagatI, siddhau gatiH siddhizcAsau gatizceti vA siddhigatirgatiriha nAmaprakRtirnAstIti |anntrN siddhigatiruktA, sAcendriyArthAn kaSAyAdIMzcAzritya muNDitatvesati bhavatItIndriyArthAnindriyakaSAyAdimuNDAMzcAbhidhitsuH sUtratrayamAha paMca iMdiyatthA paM0 taM0-sortidiyatthe jAva phAsiMdiyatthe 1|pNc muMDA paM0 taM0- sortidiyamuMDe jAva phAsiMdiyamuMDe 2, ahavA (c) vyutpatticatuSkagrahaNasUtraNAya catuSkaH, Adye ratnaprabhAdyAmAzritya gamanaM dvitIye tatkSetraviSaye tRtIye narakAvasthAyA hetuH karma turye narakabhavaH / 443-444 indriyArthAH, zrotrendriyAdikrodhAdimuNDAH , adhaUrdhvatiryagbAdarAH bAdaratejovAyavaH, acittvaayvH| (indriyasvarUpam) // 592 // Page #101 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 593 // paMca muMDA paM0 taM0-kohamuMDe mANamuMDe mAyAmuMDe lobhamuMDe siramuMDe 3 // sUtram 443 // paJcamamadhyayanaM ___ ahelogeNaM paMca bAyarA paM0 ta0- puDhavikAiyA Au0 vAu0 vaNassai orAlA tasA pANA 1, uddalogeNaM paMca bAyarA paM0 taM0- paJcasthAnam, tRtIyoddezakaH evaM taM ceva 2, tiriyaloge NaM paMca bAyarA paM0 ta0- egidiyA jAva paMciMditA 3 / paMcavidhA bAyarateukAiyA paM0 taM0- iMgAle jAlA sUtram mummure accI alAte 1,paMcavidhA bAdaravAukAiyApaM00-pAINavAte paDINavAte dAhiNavAte udINavAte vidisavAte 2, paMcavidhA 443-444 indriyArthAH, acittA vAukAiyA paM00- akkaMte dhaMte pIlie sarIrANugate saMmucchime 3||suutrm 444 // |zrotrendriyAdipaMce tyAdi sugamam, navaramindanAdindro- jIvaH sarvaviSayopalabdhibhogalakSaNaparamaizvaryayogAt tasya liGgaM tena dRSTaM sRSTaM krodhAdijuSTaM dattamiti vA indriyaM- zrotrAdi, taccaturvidhaM nAmAdibhedAt, tatra nAmasthApane sujJAne, nirvRttyupakaraNe dravyendriyam, muNDAH , adhaUrdhvalabdhyupayogI bhAvendriyam, tatra nirvRttirAkAraH, sA ca bAhyA'bhyantarA ca, tatra bAhyA anekaprakArA, abhyantarA punaH krameNa tiryagbAdarAH zrotrAdInAM kadambapuSpa 1dhAnyamasUrA 2 timuktakapuSpacandrikA 3 kSurapra4 nAnAprakAra 5 saMsthAnA, upakaraNendriyaM viSayagrahaNe / bAdaratejosamarthyam,chedyacchedanekhaDgasyevadhArA,yasminnupahate nirvRttisadbhAve'piviSayaM nagRhNAtIti, labdhIndriyaM yastadAvaraNakSayopazamaH, upayogendriyaM yaH svaviSaye vyApAra iti, iha ca gAthA:-iMdo jIvo svvovlddhibhogprmesrttnno| sottAdibhedamiMdiyamiha / vaayvH| (indriytlliNgaadibhaavaao||1|| tannAmAdi cauddhA davvaM nivvattiovakaraNaM c| AkAro nivvattI cittA bajjhA imA aNto|| 2 // puppha |svarUpam) kalaMbuyAe dhannamasUrA'timuttacaMdo y| hoi khuruppo nANAgiI ya soiNdiyaaiinnN||3|| visayaggahaNasamatthaM uvagaraNaM iMdiyaMtaraM tNpi| jaM neha // 593 // 0 sarvopalabdhibhogaparamaizvaryatvAdindro jiivH| talliGgAdibhAvAdindriyamiha zrotrAdibhedam // 1 // tannAmAdibhedena caturddhA nirvRttirupakaraNaM ca dravyam / AkAro nirvRttirbAhyA citrA antarimA / / 2 / / kalambukAyAH puSpaM masUrIdhAnyamatimuktakapuSpacandrazca / bhavati kSurapro nAnAkRtizca zrotrendriyAdInAm // 3|| viSayagrahaNasamarthamupa vAyavaH, acitta 8 Page #102 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 ||594 // taduvaghAe giNhai nimvittibhAvevi ||4||lddhvogaa bhAviMdiyaM tu laddhitti jo khovsmo| hoi tayAvaraNANaM tallAbhe ceva sesNpi|| paJcamamadhyayana 5 // jo savisayavAvAro so uvaogo sa cegkaalmmi| egeNa ceva tamhA uvaogegiMdio svvo|| 6 // egidiyAdibhedA paDucca paJcasthAnam, tRtIyoddezakaH sesiMdiyAiM jiivaannN| ahavA paDucca laddhiMdiyaMpi paMciMdiyA svve|| 7 // jaM kira baulAINaM dIsai sesiNdiovlNbhovi| teNa'tthi sUtram tadAvaraNakkhaovasamasaMbhavo tesiM // 8 // (vizeSAva0 2993-3000) iti, arthyante- abhilaSyante kriyArthibhiraryante vA- | 443-444 adhigamyanta ityarthA indriyANAmA indriyArthAstadviSayAH zabdAdayaH, zrUyate'neneti zrotram, tacca tadindriyaM ca zrotrendriya indriyArthAH, zrotrendriyAditasyArtho- grAhyaH zrotrendriyArthaH- zabdaH,evaM krameNa rUpagandharasasparzAzcakSurAdyA iti / muNDanaM muNDo'panayanam, saca dvedhA- krodhAdidravyato bhAvatazca, tatra dravyataH zirasaH kezApanayanam, bhAvatastu cetasa indriyArthagatapremApremNoH kaSAyANAM vA'panayanamiti muNDAH , adhaUrdhvamuNDalakSaNadharmayogAt puruSo muNDa ucyate, tatra zrotrendriye zrotrendriyeNa vA muNDaH, pAdena khaJja ityAdivat zrotrendriyamuNDaH tiryagbAdarAH zabde rAgAdikhaNDanAcchoDendriyArthamuNDa iti bhAva ityevaM sarvatra, tathA krodhe muNDaH krodhamuNDastacchedanAdevamanyatrApi, tathA bAdaratejo | vAyavaH, zirasi zirasA vA muNDaH ziromuNDa iti / idaMca muNDitatvaMbAdarajIvavizeSANAM bhavatIti lokatrayApekSayA bAdarajIvakAyAn acittaprarUpayansUtratrayamAha-ahe tyAdi sugamam, navaramadhaUrddhalokayostaijasA bAdarA nasantIti paJca te uktAH,anyathA SaTsyuriti, vaayvH| (indriya- karaNamindriyAntaraM tadapi / yanneha tadupaghAte nirvRttibhAve'pi gRhNAti // 4 // labdhyupayogau bhAvendriyameva yastadAvaraNAnAM kSayopazamo bhavati sa labdhistallAbhe eva | svarUpam) shessaannypi||5|| yaH saviSayavyApAraH sa upayogaH sa caikkaale| ekenaiva tasmAdupayogenaikendriyaH sarvaH / / 6 / / ekendriyAdayo bhedAH zeSANIndriyANi pratItya jIvAnAm 8 // 594 // athavA |lbdhiindriyN pratItya sarve'pi pazcendriyAH // 7 // yatkila bakulAdInAM zeSendriyopalambho'pi dRzyate / tena teSAM tadAvaraNakSayopazamasambhavo'pyasti // 8 // yadyapi yadbhedaistadvadAkhye'ti 2-2-46 zrIsiddhahemacandrAnugatayA'tra na virodhastathApi pANinIyAnusAriNAM syAdvirodhAbhAsaH paraM tatrApi apravRttyA araJjanAdvA vikRtatA gamyA / Page #103 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 sUtram 445 pulAkA // 595 // svarUpam adholokagrAmeSu ye bAdarAstaijasAste alpatayAna vivakSitAH,ye corddhakapATadvaye te utpattukAmatvenotpattisthAnAsthitatvAditi, pazcamamadhyayana pazcasthAnam, orAlatasa tti trasatvaM tejovAyuSvapi prasiddha atastadvyavacchedena dvIndriyAdipratipattyarthamorAlagrahaNam, orAlAH- sthUlAla tRtIyoddezakaH ekendriyApekSayeti, ekamindriyaM-karaNaM sparzanalakSaNamekendriyajAtinAmakarmodayAttadAvaraNakSayopazamAcca yeSAMte ekendriyA:-- pRthivyAdayaH,evaMdvIndriyAdayo'pi, navaramindriyavizeSo jAtivizeSazca vAcya iti / ekendriyA ityuktamiti tAn paJcasthAnakA dinirgranthanupAtino vizeSataH sUtratrayeNAha-paMcavihe tyAdi, aGgAraH pratIto jvAlA- agnizikhA chinnamUlA saivAcchinnamUlA'rcimurmUrobhasmamizrAgnikaNarUpo'lAtaM- ulmukamiti / prAcInavAtaH- pUrvavAtaH pratIcInaH- pazcimo dakSiNaH pratItaH udIcIna:uttarastadanyastu vidigvAta iti| AkrAnte pAdAdinA bhUtalAdau yo bhavati sa AkrAnto yastu dhmAte dRtyAdau sa dhmAto jalArdravastre niSpIDyamAne pIDita udgArocchrAsAdiH zarIrAnugato vyajanAdijanyaH sammUrchimaH, ete ca pUrvamacetanAstataH sacetanA api bhavantIti / pUrvaM paJcendriyA uktA iti paJcendriyavizeSAnAha, athavA anantaraM sacetanAcetanA vAyava uktAstAMzca rakSanti nirgranthA eveti tAnAha___paMca niggaMthA paM0 taM0- pulAte bause kusIle NiggaMthe siNAte 1, pulAepaMcavihe paM0 taM0- NANapulAte daMsaNapulAte carittapulAte liMgapulAte ahAsuhamapulAte nAmaM paMcame 2, bause paMcavidhe paM0 taM0- Abhogabause aNAbhogabause saMvuDabause asaMvuDabause ahAsuhumabause nAmaM paMcame 3, kusIle paMcavidhe paM0 taM0-NANakusIle saNakusIle carittakusIle liMgakusIle ahAsuhumakusIle nAmapaMcame 4, niyaMThe paMcavihe paM0 taM0- paDhamasamayaniyaMThe apaDhamasamayaniyaMThe carimasamayaniyaMThe acarimasamayaniyaMThe ahAsuhumaniyaMThe 5, siNAte paMcavidhe paM0 taM0- acchavI 1 asabale 2 akammaMse 3 saMsuddhaNANadaMsaNadhare arahA jiNe kevalI 4 aparissAvI 5,6 // 595 // Page #104 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 pacamamadhyayana paJcasthAnam, tRtIyoddezaka: sUtram 445 pulAkAdinirgranthasvarUpam // 596 // // sUtram 445 // paMca niyaMThe tyAdi, sUtraSaTkaM sugamam, navaraM granthAdAbhyantarAnmithyAtvAderbAhyAcca dharmopakaraNavarjAddhanAdernirgatA nirgranthAH, pulAkastandulakaNazUnyA palaMji tadvad yastapaHzrutahetukAyAH saGghAdiprayojane cakravartyAderapi cUrNanasamarthAyA labdherupa-8 jIvanena jJAnAdyaticArAsevanena vA saMyamasArarahitaH sa pulAkaH, atroktaM- jinapraNItAdAgamAt sadaivApratipAtino jJAnAnusAreNa kriyAnuSThAyino labdhimupajIvanto nirgranthapulAkA bhavantI ti, bakuzaH zabala: karbura ityarthaH, zarIropakaraNavibhUSAnuvartitayA hai zuddhyazuddhivyatikIrNacaraNa iti, ayamapi dvividho, yadAha- mohanIyakSayaM prati prasthitAH zarIropakaraNavibhUSAnuvarttinastatra zarIre anAguptavyatikaraNa karacaraNavadanaprakSAlanamakSikarNanAsikAdyavayavebhyo vidUSikAmalAdyapanayanaM dantapavanalakSaNaM kezasaMskAraM ca dehavibhUSArthamAcarantaH zarIrabakuzAH, upakaraNabakuzAstu akAla eva prakSAlitacolapaTTakAntarakalpAdicokSavAsaHpriyAH pAtradaNDakAdyapi tailamAtrayojjvalIkRtya vibhUSArthamanuvartamAnA bibhrati, ubhaye'pi ca RddhiyazaskAmAstatra RddhiM prabhUtavastrapAtrAdikAM khyAtiM ca guNavanto viziSTAH sAdhava ityAdipravAdarUpAM kAmayante, sAtagauravamAzritAH nAtIvAhorAtrAbhyantarAnuSTheyAsu kriyAsvabhyudyatAH, aviviktaparivArA:nAsaMyamAt pRthagbhUto ghRSTajaGghastailAdikRtazarIramRjaH katarikAkalpitakezazca parivAro yeSAmiti bhAvaH, bahucchedazabalayuktAH- sarvadezacchedAhA'ticArajanitazabalatvena yuktA nirgranthabakuzA ititathA kutsitamuttaraguNapratiSevayA sajvalanakaSAyodayena vA dUSitatvAt zIlaM-aSTAdazazIlAGgasahasrabhedaM yasya sakuzIla iti, eSo'pi dvividha eva, atrApyuktaM- dvividhAH kuzIlA:-pratisevanakuzIlAH kaSAyakuzIlAca, tatra ye nairgranthyaM prati prasthitA aniyatendriyAH kathaJcitkiJcidevottaraguNeSu-piNDavizuddhisamitibhAvanAtapaHpratimAbhi 7 dantapAvana (mu0)| // 596 Page #105 -------------------------------------------------------------------------- ________________ paJcasthAnam, zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 597 // sUtram 445 pulAkA svarUpama grahAdiSu virAdhayantaH sarvajJAjJollaGghanamAcaranti te pratisevanAkuzIlA:, yeSAM tu saMyatAnAmapi satAM kathaJcitsajvalanakaSAyA udIryante te paJcamamadhyayana kssaaykushiilaaH| nirgato granthAnmohanIyAkhyAd nirgranthaH kSINakaSAya upazAntamohovA, kSAlitasakalaghAtikarmamalapaTalatvAt tRtIyoddezakaH snAta iva snAtaH sa eva snAtakaH, sayogo'yogo vA kevliiti| adhunaita eva bhedata ucyante, tatra pulAka ityAsevApulAkaH / paJcavidho, labdhipulAkasyaikavidhatvAt, tatra skhalitamilitAdibhiraticArairjJAnamAzrityAtmAnamasAraM kurvan jJAnapulAkaH, dinirgranthaevaM kudRSTisaMstavAdibhirdarzanapulAko, mUlottaraguNapratisevanAtazcaraNapulAko yathoktaliGgAdhikagrahaNAd, niSkAraNe'nyaliGgakaraNAdvA liGgapulAkaH, kiJcitpramAdAnmanasA'kalpyagrahaNAdvA yathAsUkSmapulAko nAma paJcama iti, bakuzo dvividho'pi paJcavidhaH, tatra zarIropakaraNavibhUSayoH saJcintyakArI AbhogabakuzaH,sahasAkArI anAbhogabakuzaH,pracchannakArI saMvRtabakuzaH, prakaTakArI asaMvRtabakuzo, mUlottaraguNAzritaM vA saMvRtAsaMvRtatvam, kizcitpramAdI akSimalAdyapanayan vA yathAsUkSmabakuzo nAma paJcama iti, kuzIlo dvividho'pi paJcavidhaH, tatra jJAnadarzanacAritraliGgAnyupajIvan pratiSevaNato jJAnAdikuzIlo, liGgasthAne kvacittapo dRzyate, tathA ayaM tapazcaratItyevamanumodyamAno harSaM gacchan yathAsUkSmakuzIlaH pratiSevaNayaiveti, kaSAyakuzIlo'pyevaM navaraM krodhAdinA vidyAdijJAnaM prayuJjAno jJAnakuzIlo, darzanagranthaM prayuJjAno darzanataH, zApaM dadat / cAritrataH, kaSAyairliGgAntaraM kurvan liGgato, manasA kaSAyAn kurvan ythaasuukssmH| cUrNikAravyAkhyA tvevaM-'samyagArAdhanaviparItA pratigatA vA sevanA pratisevanA, sA paJcasu jJAnAdiSu yeSAM te pratisevanAkuzIlAH, kaSAyakuzIlAstu paJcasu // 597 // jJAnAdiSu yeSAMkaSAyairvirAdhanA kriyata' iti / antarmuhUrttapramANAyA nirgranthAddhAyAH prathame samaye vartamAna ekaH zeSeSu dvitIyo'ntime tRtIyaH zeSeSu caturthaH sarveSu paJcama iti vivakSayA bheda eSAmiti / chavi:- zarIraM tadabhAvAtkAyayoganirodhe sati Page #106 -------------------------------------------------------------------------- ________________ bhAga-2 | paJcamamadhyayana paJcasthAnam, tRtIyoddezakaH sUtram 445 pulAkAdinirgranthasvarUpam zrIsthAnAGgaacchAvamA acchavirbhavati avyathako vA 1 niraticAratvAdazabalaH 2 kSapitakarmatvAdakAMza iti tRtIyo 3, jJAnAntareNAsampRktazrIabhaya0 tvAt saMzuddhajJAnadarzanadharaH pUjArhatvAdahan nAsya raho- rahasyamastItyarahA vA jitakaSAyAtvAjinaH, kevalaM- paripUrNa jJAnAdivRttiyutam trayamasyAstIti kevalIti caturtho 4, niSkriyatvAtsakalayoganirodhe aparizrAvIti paJcamaH, 5, kvacitpunararhan jina iti // 598 // paJcamaH / atra bhASyagAthAH-hoi pulAo duviho laddhipulAo taheva iyaro y| laddhipulAo saMghAikajje iyaro ya pNcviho||1|| nANe daMsaNacaraNe liMge ahasuhumae ya naayvvo| nANe daMsaNacaraNe tesiM tu virAhaNa asaaro||2|| liMgapulAo annaM nikkAraNao karei so liNg| maNasA akappiyANaM nisevao hoi'haasuhmo||3|| sArIre uvakaraNe bAusiyattaM duhA samakkhAyaM / sukkilavatthANi dhare dese savve sarIraMmi ||4||aabhogmnnaabhoge saMvuDamassaMvuDe ahAsuhame / so duviho vA bauso paMcaviho hoi naayvvo||5||aabhoge jANaMto karei dosaM tahA annaabhoge| mUluttarehiM saMvuDa vivarIya asaMvuDo hoi||6||acchimuhN majjamANo hoi ahAsuhumao tahA buso| paDisevaNA kasAe hoi kusIlo duhA eso||7|| nANe daMsaNacaraNe tave ya ahasuhumae ya boddhvve| paDisevaNAkusIlo paMcaviho U munneavvo|| 8 // nANAdI uvajIvai ahasuhumo aha imo munneyvvo| sAijjato rAgaM vaccai eso tvccrnnii||9|| (eSa tapazcaraNItyevamanumodyamAno Obhavati pulAko dvividho labdhipulAkastathaivetarazca / labdhipulAkaH saMghAdikArye itarazca paJcavidhaH // 1 // jJAne darzane cAritre liGge yathAsUkSmazca jJAtavyaH / jJAne darzane caraNe teSAM virAdhanayavAsAraH // 2 // niSkAraNato liGgapulAko'nyad liGgaMsa karoti / manasA akalpitAnAM nisevako bhavati yathAsUkSmaH // 3 // zarIre upakaraNe ca bAkuzikatvaM dvidhA samAkhyAtam / zuklavastrANi dhArayan deze sarvasmin shriire|| 4 / / Abhogo'nAbhogaH saMvRto'saMvRto yathAsUkSmaH / sa dvividho vA bakuzaH paJcavidho bhavati jJAtavyaH / / 5 // Abhogo jAnana doSaM karoti tthaa'naabhogH| mUlottaraguNeSu saMvRtaH viparIto'saMvato bhvti|| 6 // akSimukhaM mArjayan bhavati yathAsUkSmastathA PAR bkushH| pratisevanAkaSAyayorbhavati dvidhaiSaH kuzIlaH // 7 // jJAne darzane caraNe tapasi ca yathAsUkSmazca boddhavyaH / pratisevanAkuzIlaH paJcavidhastu jnyaatvyH|| 8 // jJAnAdyupajIvati athaiSa yathAsUkSmo jJAtavyaH / yo yaM tapazcArIti svAdayan rAgaM vrajati // 9 // // 598 / / Page #107 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam paJcamamadhyayanaM | pacasthAnam, tRtIyoddezakaH sUtram 446 dhAryavastrarajoharaNe | // 599 // harSa vrajatItyarthaH) emeva kasAyaMmivipaMcaviho ceva hoi kusiilou| koheNaM vijAI pauMjaemeva maannaaii||10||(evmev mAnAdibhirityarthaH) emeva daMsaNatave sAvaM puNa dei u crittmi| maNasA kohAINaM karei aha so ahaasuhumo||11|| paDhamA 1 paDhame 2 carama 3 acarime 4 ahasuhame 5 hoi ninnNthe| acchavi 1 assabale yA 2 akamma 3 saMsuddha 4 arahajiNA 5 // 12 // (uttarA0bhA02/1214) iti, nirgranthAnAmevopadhivizeSapratipAdanAya sUtradvayamAha kappaiNiggaMthANa vANiggaMthINa vA paMca vatthAiMdhArittae vA pariharettate vA, taMjahA-jaMgite bhaMgite sANate pottite tirIDapaTTate NAma paMcamae / kappai niggaMthANa vA niggaMthINa vA paMca rayaharaNAI dhArittae vA pariharittate vA, taMjahA- uNNie uTTite sANate paccApicciyate muMjApiccite nAmaM pNcme|suutrm 446 // kappaMtI tyAdi kaNThyam, navaraM kalpante- yujyante dhArayituM parigrahe parihattuM- Asevitumiti, athavA dhAraNayA uvabhogo pariharaNA hoi paribhogo (bRhatka0 2367-72)tti, jaMgie tti jaGgamAstrasAstadavayavaniSpannaM jAGgamikaM- kambalAdi, bhaMgie tti bhaGgA- atasI tanmayaM bhAGgikum, sANae tti sanasUtramayaM sAnakam, pottie tti potameva potakaM- kAAsikam, tirIDavaTTe hai tti vRkSatvaGyamiti, iha gAthAH jaMgamajAyaM jaMgiya taM puNa vigaliMdiyaM ca pNciNdi| ekkakkaMpi ya itto hoi vibhAgeNa nnegvihN||1|| paTTasuvanne malae aMsuyacINaMsue ya vigliNdii| unnoTTiyamiyalome kutave kiTTI ya pNciNdii||2|| (bRhatka0 3661-62) (paTTaH pratItaH / 0 evameva kaSAye'pi paJcavidho bhavati kushiilstu| krodhena vidyAdi prayuGkte evameva maanaadibhiH|| 10 // OMevameva darzanatapasozcAritre punaH zApaM dadAti / atha manasA krodhAdIn karoti sa yathAsUkSmaH // 11 // prathamo'prathamaH caramo'caramo yathAsUkSmo bhavati nirgranthaH / acchavirazabalo'karmA saMzaddho'rhaJjinaH ||12||jnggmaajjaatN jAGgamikaM tatpunarvikalendriyajaM paJcendriyajaM c| ita ekaikamapi vibhAgenAnekavidhaM bhavati // 1 // paTTaH suvarNaM malayamaMzukaM cInAMzukaM ca viklendriyjH| aurNikauSTrike mRgalomajaM kutupajaM paJcendriyaM ca // 2 // 8 // 599 / / Page #108 -------------------------------------------------------------------------- ________________ zrIsthAnAGgasuvarNaM- suvarNavarNasUtraM kRmikANAM malayaM-malayaviSaya eva aMzukaM- zlakSNapaTTazcInAMzukaM kozIrazcInaviSaye vA yadbhavati / paJcamamadhyayanaM | zrIabhaya0 kSaNAtpaTTAditi mRgaromaja-zazalomajamUSakaromajaMvA kutapazchAgalaM kiTTijameteSAmevAvayavaniSpannamiti), ayasIvaMsImAiya paJcasthAnam, vRttiyutam tRtIyoddezakaH bhaMgiyaM sANayaM tu snnvkko| pottaM kappAsamayaM tirIDarukkhA tiriddptttto||1||(bRhtk0 3663) iha paJcavidhe vastre prarUpite'pyutsargataH sUtram 446 kAppAsikaurNike eva grAhye, yato'vAci-kappAsiyA u donnI unniya ekko ya paribhogo (bRhatka0 3664) iti, kappAsiyassa dhAryavastra rajoharaNe asaI vAgayapaTTo ya kosiyAro y| asaI ya unniyassA vAgaya kosejjapaTTo ya // 1 // (bRhatka0 3668) iti, tadapyamahAmUlyameva grAhyam, mahAmUlyatA ca pATalIputrIyarUpakASTAdazakAdArabhya ruupklkssyaavditi|rjo hriyate-apanIyate yena tadrajoharaNam, uktaMca-harairayaM jIvANaM bajhaMabbhaMtaraM ca jaMteNaM / rayaharaNaMti pavuccai kAraNakajovayArAo ||1||iti, tatra unniyaMti avilomamayaM uTTiyaM ti uSTralomamayaMsAnakaMsanasUtramayaM paccApicciyaetti balvajastRNavizeSaH tasya picciyaM ti kuTTitatvaktanmayaM muJjaHzaraparNIti, iha gAthA:- pAuMchaNayaM duvihaM osagNiyamAvavAiyaM cev| ekkekkaMpiya duvihaM nivvAghAyaM ca vAghAyaM // 1 // (nizIthabhA0 819) (vyAghAtavattvitaraditi), autsargikaM rajoharaNaM paTTaniSadyAdvayayuktamApavAdikamanAvRtadaNDam, nirvyAghAtikamaurNikadazikaM vyAghAtikaM tvitaraditi-jaMtaM nivvAghAyaM taM ega unniyaMti nAyavvaM / (autsargikaJca) ussagNiyavAghAyaM uTTiyasaNapaJcamuMjaM ca // 2 // nivvAghAyavavAi dArugadaMDuNNiyAhiM dasiyAhiM / avavAiya vAghAyaM uTTIsaNavaccamuMjamayaM // 3 // (nizIthabhA0823-24) ti zramaNAnAM OatasIvaMzyAdijaM bhAGgika saNavalkalaM tu sANakam / karpAsamayaM potaM tiriiddvRkssaattiriiddpttttH||1||AUM kAsikasyAsati balvajapaTTazca kozikArazca / asati caurNikasya balvajaH kauzeyapaTTazca // 1 // 0 hiyate rajo jIvAnAM bAhyamabhyantaraM ca yattena / rajoharaNamityucyate kAraNe kaaryopcaaraat||1|| pAdaproJchana dvividhamautsargikamApavAdikaM caiv| ekaikamapi ca dvividhaM nirvyAghAtaM ca vyaaghaatm||1|| yattanniAghAtaM tadekamaurNikamiti jJAtavyam / autsargikavyAghAtikamauSTrikaM zaNaM balvajaM mujhaM c|| 2 // nirvyAghAtamapavAdikaM daarudnnddaanvitaabhirdshaabhiH| aapvaadikvyaaghaatmaussttrikblvmunyjmym||3|| Page #109 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 601 // 58080808080808888888 yathA vastrarajoharaNe dharmopagrAhake tathA parANyapi kAyAdIni, tAnyevAha pacamamadhyayana dhammaMcaramANassa paMca NissAThANA paM0 taM0- chakkAe gaNe rAyA gihavatI sarIraM / / sUtram 447 // paJcasthAnam, tRtIyoddezakaH paMca NihI paM0 taM0-puttanihI mittanihI sippanihI dhaNaNihI dhannaNihI / / sUtram 448 // sUtram soepaMcavihe paM0 taM0-puDhavisote Ausote teusote maMtasote baMbhasote // sUtram 449 / / 447-449 dharme nizrA| dhamma mityAdi, dharma- zrutacAritrarUpam, NamityalaGkAre carataH- sevamAnasya paJca nizrAsthAnAni- AlambanasthAnAni sthAnAni, upagrahahetava ityarthaH, SaTkAyAH- pRthivyAdayaH, teSAM ca saMyamopakAritA''gamaprasiddhA, tathAhi-pRthivIkAyamAzrityoktaM-putrAdinidhayaH pRthivyAdiThANanisIyatuyaTTaNa uccArAINa gahaNa nikkheve| ghaTTagaDagalagalevo emAi paoyaNaM bhuhaa||1|| (oghani0 342) apkAyamAzritya zaucAni pariseyapiyaNahatthAidhoyaNe cIradhoyaNe cev| AyamaNabhANadhuvaNe emAi paoyaNaM bhuhaa||2|| (oghani0 347) tejaHkAyaM prati oyaNa vaMjaNapANaga AyAmusiNodagaM ca kummaaso| DagalagasarakkhasUi ya pippalamAI ya uvogo|| 3 // (oghani0 359) vAyukAyamadhikRtya- daieNa batthiNA vA paoyaNaM hoja vAuNA munninno| gelannammi vi hojjA sacittamIse prihrejaa||4|| (oghani0 362) vanaspatiM prati-saMthArapAyadaMDagakhomiyakappA ya pIThaphalagAi osahabhesajjANi ya emAi paoyaNaM tarusu // 5 // (oghani0 sthAnaM niSIdanaM tvagvarttanamuccArAdInAM grahaNe nikSepe / ghaTTake Dagale lepo bahudhaivamAdiprayojanaM pRthvyAH // 1 // pariSekaH pAnaM hastAdidhAvanaM cIradhAvanaM caiva / AcamanaM bhANDadhAvanaM bhudhaivmaadipryojnmdbhiH||2||O odanaM vyaJjanaM pAnakamAcAma uSNodakaM ca kulmASAdi:DagalakA bhasma sUcizca pippalakamAdi ca upayogaH // 3 // 8 // 601 // hatikena bhastrayA prayojanaM bhavedvAyunA muneH / glAnatve'pi bhavet sacittamizrI pariharet // 4 // O saMstArakapAtradaNDakakSaumikakArpAsapIThaphalakAdiauSadhabhaiSajyAni caivamAdi taruSu pryojnm||5|| Page #110 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 602 // 364) trasakAye paJcendriyatirazca AzrityoktaM- cmmtttthidNtnhromsiNgamilaaichgnngomutte|khiirdhimaaiyaannN pNceNdiytiriypribhoge|| paJcamamadhyayanaM 6||(oghni0 368) evaM vikalendriyamanuSyadevAnAmapyupagrahakAritA vAcyA, tathA gaNo- gacchastasya copagrAhitA- ekkassala pajasthAnam, tRtIyoddezakaH kao dhammo (upa0mAlA 156-61) ityAdigAthApUgAdavaseyA, tathA guruparivAro gaccho tattha vasaMtANa nijjarA viulaa| viNayAu sUtram tahA sAraNamAIhiM na dospddivttii||1|| annonnAvekkhAe jogami tahiM tahiM pyttttto| niyameNa gacchavAsI asaMgapayasAhago neo|| 447-449 dharme nishraa2|| (paJcavastu 696-99) iti, tathA rAjA- narapatistasya dharmasahAyakatvaM duSTebhyaH sAdhurakSaNAd, uktaM ca lokikaiH sthAnAni, kSudralokAkule loke, dharmaM kuryuH kathaM hi te| kSAntA dAntA ahantArazcedrAjA tAnna rakSati // 1 // tathA arAjake hi loke'smin, sarvato putrAdinidhayaH, pRthivyAdividrute bhayAt / rakSArthamasya sarvasya, rAjAnamasRjat prbhuH||2|| iti, tathA gRhapatiH- zayyAdAtA, so'pi nizrAsthAnam, sthAnadAnena / zaucAni saMyamopakAritvAt, taduktaM-dhRtistena dattA matistena dattA, gatistena dattA sukhaM tena dattam / guNazrIsamAliGgitebhyo varebhyo, munibhyo mudA yena datto nivaasH||1||tthaa jo dei uvassayaM jaivarANa tavaniyamajogajuttANaM / teNaM dinnA vtthnnpaannsynnaasnnvigppaa||2|| iti tathA zarIraM-kAyaH, asya ca dharmopagrAhitA sphuTaiva, yato'vAci- zarIraM dharmasaMyuktaM, rakSaNIyaM prayatnataH / zarIrAcchravate dharmaH, parvatAt salilaM ythaa||1||iti,bhvti cAtrAryAH-dharmaM carataH sAdhorloke nizrApadAni paJcaiva / rAjA gRhapatiraparaH SaTkAyA gaNazarIre c||2||iti, zeSaM sugamam / zramaNasya nizrAsthAnAnyuktAni, atha laukikaM nidhilakSaNaM nizrAsthAnaM paJcadhA pratipAdayannAha-8 cAsthidantanakharomazRMgAmlAna(avyAdi) gomayagomUtraiH / kSIradadhyAdikaiH pnycendriytirykpribhogH|| 6 // guruparivAro gacchastatra vasatAM vipulA nirjraa| vinayAttathA sAraNAdibhirna dossprtipttiH|| 1 // anyo'nyApekSayA yoge tatra tatra pravarttamAno gacchavAsI niyamenAsaMgapadasAdhako jnyeyH||2|| 0 yo dadAtyupAzrayaM yativarebhyastaponiyamayogayuktebhyaH / tena dattA vstraanpaanshynaasnviklpaaH||2|| // 602 Page #111 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 603 // paMca nihI tyAdi sugamam, navaraM nitarAM dhIyate- sthApyate yasmin sa nidhirviziSTaratnasuvarNAdidravyabhAjanaM tatra nidhiriva pacamamadhyayana nidhiH putrazcAsau nidhizca putranidhidravyopArjakatvena pitronirvAhahetutvAdata eva svabhAvena ca tayorAnandasukhakaratvAcca, atroktaM paJcasthAnam, tRtIyoddezaka: paraiH- janmAntaraphalaM puNyaM, tapodAnasamudbhavam / santatiH zuddhavaMzyA hi, paratreha ca shrmnne||1||iti, tathA mitraM-suhRttacca tannidhizceti / sUtram mitranidhirarthakAmasAdhakatvenAnandahetutvAt, taduktaM- kutastasyAstu rAjyazrIH, kutastasya mRgekSaNAH / yasya zUraM vinItaM ca, naasti| 447-449 dharme nizrAmitraM vicakSaNaM? // 1 // zilpaM- citrAdivijJAnaM tadeva nidhiH zilpanidhiH, etacca vidyopalakSaNam, tena vidyA nidhiriva sthAnAni, puruSArthasAdhanatvAd, atroktaM-vidyayA rAjapUjyaH syAdvidyayA kaaminiipriyH| vidyA hi sarvalokasya, vshiikrnnkaarmnnm||1|| putrAdinidhayaH, pRthivyAdiiti, tathA dhananidhiH- kozodhAnyanidhiH- koSThAgAramiti / anantaraM nidhiruktaH, saca dravyataH putrAdi vatastu kuzalAnuSThAna zaucAni rUpaM brahma, tatpunaH zaucatayA bibhaNiSuH prasaGgena zeSANyapi zaucAnyAha- paMcavihe tyAdi vyaktam, navaraM zucerbhAvaH zaucam, zuddhirityarthaH, tacca dvidhA- dravyato bhAvatazca, tatrAdyaM catuSTayaM dravyazaucam, paJcamaM tu bhAvazaucam, tatra pRthivyA- mRttikayA zaucaM-jugupsitamalagandhayorapanayanaM zarIrAdibhyo gharSaNopalepanAdineti pRthivIzaucam, iha ca pRthivIzaucAbhidhAne'pi yatparaistallakSaNamabhidhIyate, yaduta- ekA liMge gude tisrastathaikatra kare daza / ubhayoH sapta vijJeyA, mRdaH zuddhau mniissibhiH||1|| etacchaucaM gRhasthAnAM, dviguNaM brahmacAriNAm / triguNaM vAnaprasthAnAM, yatInAM ca caturguNam // 2 // iti, tadiha nAbhimatam, gandhAdhupaghAtamAtrasya zaucatvena vivakSitatvAt, tasyaiva ca yuktiyuktatvAditi 1, tathA adbhiH zaucamapzaucaM prakSAlanamityarthaH 2, tejasA'gninA tadvikAreNa vA bhasmanA zaucaM tejaHzaucaM 3, evaM mantrazaucaM zucividyayA 4 brahma brahmacaryAdikuzalAnuSThAnaM tadeva zaucaM brahmazaucaM 5, anena ca satyAdizaucaM caturvidhamapi saGgahItaM, taccedaM- satyaM zaucaM tapaH zaucaM, zaucamindriyanigrahaH / sarvabhUtadayA zaucaM, Page #112 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 604 // jalazaucaJca pnycmm||1|| iti, laukikaiH punaridaM saptadhoktaM- yadAha- sapta snAnAni proktAni, svayameva svyNbhuvaa| dravyabhAva- paJcamamadhyayanaM vizuddhyarthamRSINAM brahmacAriNAm ||1||aagneyN vAruNaM brAmya, vAyavyaM divyameva ca / pArthivaM mAnasaM caiva, snAnaM saptavidhaM smRtam // 2 // paJcasthAnam, tRtIyoddezakaH AgneyaM bhasmanA snAnamavagAhyaM tu vaarunnm| ApohiSThAmayaM brAmyaM, vAyavyaM tu gavAM rjH|| 3 // sUryadRSTaM tu yadRSTaM, taddivyamRSayo sUtram 450-454 viduH| pArthivaM tu mRdA snAnaM, manaHzuddhistu maansm|| 4 // iti / anantaraM brahmazaucamuktam, tacca jIvazuddhirUpam, jIvaM cala chAsthena chadmastho na jAnAti kevalI tu jAnAtIti sambandhAcchadmasthakevalinorajJeyajJeyavastupratipAdanAya sUtradvayamAha ajJeyAH kevalinA paMca ThANAiMchaumatthe savvabhAveNaMNa jANatiNa pAsati, taM0- dhammatthikAtaM adhammasthikAtaM AgAsasthikAyaMjIvaM asarIra- jJeyA:padArthAH, paDibaddhaM paramANupoggalaM, eyANi ceva uppannanANadaMsaNadhare arahA jiNe kevalI savvabhAveNaM jANati pAsati dhammatthikAtaM jAva mahAniraya vimAnAni, paramANupoggalaM ||suutrm 450 // hrIsattvAdi__ adhologeNaM paMca aNuttarA mahatimahAlatA mahAnirayA paM0 taM0- kAle mahAkAle rorute mahArorute appatiTThANe 1 / uddalogeNaM puruSAH, anusrotazcApaMca aNuttarA mahatimahAlatA mahAvimANA paM0 taM0-vijaye vijayaMte jayaMte aparAjite savvaTThasiddhe 2 // sUtram 451 // yAdimatsya bhikSAkA: __paMca purisajAtA paM0 taM0-hirisatte hirimaNasatte calasatte thirasatte udataNasatte / / sUtram 452 // atithyAdipaMca macchA paM0 taM0- aNusotacArI paDisotacAri aMtacArI majjhacArI savvacArI, evameva paMca bhikkhAgA paM0 taM0- aNusoyacArI vanIpakAH jAva savvasoyacArI // sUtram 453 // paMca vaNImagA paM0 taM0-atihivaNImate kiviNavaNImate mAhaNavaNImate sANavaNImate smnnvnniimte||suutrm 454 // chaumatthe tyAdi sugamam, navaraM chadmastha ihAvadhyAghatizayavikalo gRhyate, anyathA amUrttatvena dharmAstikAyAdInajAnannapi // 604 // Page #113 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 605 // paramANujAnAtyevAsau mUrtatvAttasya, atha sarvabhAvenetyuktaM tatazca taM kathaJcijAnannapyanantaparyAyatayA na jAnAtIti, evaM tarhi paJcamamadhyayana paJcasthAnam, saGkhyAniyamo vyarthaH syAd, ghaTAdInAM subahUnAmarthAnAmakevalinA sarvaparyAyatayA jJAtumazakyatvAditi, savvabhAveNaM ti ca tRtIyoddezaka: sAkSAtkAreNa, zrutajJAnena tvasAkSAtkAreNa jAnAtyeva, jIvamazarIrapratibaddhaM- dehamuktam, paramANuzcAsau pudgalazceti vigraho, sUtram 450-454 vyaNukAdInAmupalakSaNamidam // yathaitAnyatIndriyANi jinaH paJca jAnAti tathA'nyadapyatIndriyaM jAnAtItyadholokoddhuloka- chadmasthena vartyatIndriyaM paJcasthAnakAvatAri darzayan sUtradvayamAha- aho ityAdi vyaktam, navaraM aholoe tti saptamapRthivyAmanuttarA:- ajJeyAH kevalinA sarvotkRSTA utkRSTavedanAditvAttataH paraMnarakAbhAvAdvA, mahattvaMca caturNA kSetrato'pyasaGgayAtayojanatvAdapratiSThAnasya tu yojana jJeyA:padArthAH, lakSapramANatve'pyAyuSo'timahattvAnmahattvamiti, evamUrdhvaloke'pi / kAlAdiSu vijayAdiSu ca sattvAdhikapuruSA eva gacchantIti mahAniraya vimAnAni, tatpratipAdanAyAha- paMca purise tyAdi, hirisatti tti hriyA-lajjayA sattvaM-parISaheSu sAdhoH saGgrAmAdAvitarasya vA avaSTambho- hrIsattvAdi'vicalatvaM yasyAsau hrIsattvastathA hriyA'pi manasyeva sattvaM yasya na dehe zItAdiSu kampAdivikArabhAvAt sa hrImanaHsattvaH / | puruSAH , anusrotazcAcalaM-bhaGgaraM sattvaM yasya sa tathA, etadviparyayAt sthirasattvaH, udayanaM- udayagAmi pravarddhamAnaM sattvaM yasya sa tthaa| anantaraM sattvapuruSa uktaH, saca bhikSureveti tatsvarUpapratipAdanAya dRSTAntadAntikasUtre paMca macchetyAdike Aha-tatra matsyaH prAgvat / | atithyAdibhikSAkastu anuzrotazcArivadanuzrotazcArI-pratizrayAdArabhya bhikSAcArIsaca prathamaH, pratizrotazcArIva pratizrotazcArI duuraadaarbhy| pratizrayAbhimukhacArItyarthaH, sa ca dvitiiyH| antacArI- pArzvacArIti tRtIyaH, zeSau prtiitau| bhikSAkAdhikArAttadvizeSa za // 605 // paJcadhA''ha- paMce tyAdi vyaktam, kintu pareSAmAtmaduHsthatvadarzanenAnukUlabhASaNato yallabhyate dravyaM sA vanI pratItA tAM pibati-AsvAdayati pAtIti veti vanIpaH sa eva vanIpako- yAcakaH, iha tu yo yasyAtithyAderbhakto bhavati taM tatprazaMsanena yati bhikSAkA Page #114 -------------------------------------------------------------------------- ________________ bhAga-2 // 606 // zrIsthAnAGgayo dAnAbhimukhaM karoti sa vanIpaka iti, tatra bhojanakAlopasthAyI prAghUrNako'tithistaddAnaprazaMsanena tadbhaktAdyo lipsati zrIabhaya0 so'tithimAzritya vanIpako'tithivanIpako, yathA-pAeNa dei logo uvagArisu parijie va jusie vaa| jo puNa addhAkhinna vRttiyutam atihiM pUei taM daannN||1|| (nizIthabhA0 4425) iti, ('jusie'tti prIte tamiti tasya dAnaM mahAphalamiti zeSaH), evamanye'pi navaraM kRpaNA:- raGkAdayo duHsthAH , udAharaNaM-kimiNesu dummaNesu ya abandhavAyaMkijuMgiyaMgesu / pUyAhijje loe dANapaDAgaM harai deNto||1|| (nizIthabhA0 4424) (AyaMki tti rogI muMgiyaMgo vyaGgitaH pUjAhArye ti pUjitapUjake) mAhanA- brAhmaNAH, tatrodAharaNaM- loyANugNahakArisu bhUmIdevesu bahuphalaM dANaM / avi nAma baMbhabaMdhusu kiM puNa chkkmmniryaannN||1||(nishiithbhaa0 4423) (baMbhabaMdhusutti- janmamAtreNa brahmabAndhaveSu nirguNeSvapItyarthaH, yajanAdIni SaTkarmANIti) zvavanIpako yathA- avi nAma hoja sulabho goNAINaM taNAi aahaaro| chicchikkArahayANaM nahu sulabho hoja sunntaannN|| 1 // kelAsabhavaNA ee, gujjhagA AgayA mhi| caraMti jakkharUveNaM, pUyA'pUyA hitA'hitA // 2 // (nizIthabhA0 4426-27) (pUjayA hitA apUjayA tvahitA ityarthaH), zramaNA:paJcadhA-nirgranthAH zAkyAstApasAgairikA AjIvikAzceti, tatra zAkyavanIpako yathA-bhuti cittakammaTThiyA va kAruNiyadANaruiNo y| avi kAmagaddabhesuvi na nassae kiM puNa jtiisu?||1|| (nizIthabhA0 4421) iti, evamanye'pi tApasavanIpakAdayo 0 prAyeNa dadAti loka upakAribhyaH paricitebhyo vA prItebhyaH / yaH punaradhvakhinnamatithiM pUjayati tddaanm|| 1 // kRpaNebhyo durmanobhyo'bandhubhya AtaGkibhyo vynggitaanggebhyH| pUjAhArye loke dadat dAnapatAkAM harati ||1||0lokaanugrhkaarissu brAhmaNeSu dAnaM bahuphalaM-brahmabandhumAtreSvapi nAma kiM punaH ssttkrmnirtebhyH||1|| 80 api nAma gavAdInAM tRNAdyAhAraH sulabho bhavet / zItkArakaraNahatAnAM zunAM naiva sulabho bhvet|| 1 // ete kailAsabhavanA guhyakA mahImAgatAH / yakSarUpeNa caranti te pUjitA apUjitA hitA ahitaaH||2|| 0 citrakarmasthitA iva kAruNikA dAnarucayazca bhuJjanti nAma / kAmagardabheSvapi na nazyati kiM punaryatiSu? // 1 // pazcamamadhyayanaM| pazcasthAnam, tRtIyoddezaka: sUtram 450-454 chadmasthena ajJeyAH kevalinA jJeyA:padArthAH, mahAniraya| vimAnAni, hrIsattvAdipuruSAH , anusrotazcA| ryAdimatsyabhikSAkA: atithyAdivanIpakA: // 606 // Page #115 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 pazcamamadhyayanaM paJcasthAnam, tRtIyoddezakaH sUtram 455-457 acelakaprAzastyakAraNA // 607 // daNDA draSTavyA iti / yo'yaM vanIpaka uktaH sa sAdhuvizeSaH, sAdhuzcAcelo bhavatItyacelatvasya prazaMsAsthAnAnyAha paMcahiM ThANehiM acelae pasatthe bhavati, taM0- appA paDilehA 1 lAghavie pasatthe 2 rUve vesAsite 3 tave aNunnAte 4 viule iMdiyaniggahe 5 // sUtram 455 // paMca ukkalA pannattA taM0-daMDukkale rajjukkale teNukkale desukkale svvukkle|suutrm 456 // paMca samitItopaM0 taM0-IriyAsamitI bhAsA0 jAva pAriThAvaNiyAsamiti ||suutrm 457 // paMcahI tyAdi pratItam, navaraM na vidyante celAni- vAsAMsi yasyAsAvacelakaH, sa ca jinakalpikavizeSastadabhAvAdeva tathA jinakalpikavizeSaH sthavirakalpikacAlpAlpamUlyasapramANajIrNamalinavasanatvAditi, prazastaH prazaMsitastIrthakaragaNadharAdibhiriti gamyate, alpA pratyupekSA'celakasya syAditi gamyam, pratyupekSaNIyatathAvidhopadherabhAvAd, evaM ca na svAdhyAyAdiparimantha iti, tathA laghorbhAvo lAghavaMtadeva lAghavikaM dravyato bhAvato'pi rAgaviSayAbhAvAt prazastaM- anindyaM syAt, tathA rUpaM- nepathyaM vaizvAsikaM- vizvAsaprayojanamalipsutAsUcakatvAt syAditi, tathA tapaH- upakaraNasaMllInatArUpamanujJAtaM-jinAnumataM syAt, tathA vipulo-mahAnindriyanigrahaH syAd, upakaraNaM vinA sparzanapratikUlazItavAtAtapAdisahanAditi / indriyanigrahazca sattvenotkaTaireva kartuM zakya ityutkaTabhedAnAha- paMce tyAdi sugamam, navaraM ukkala tti utkaTA utkalA vA, tatra daNDaH- AjJA aparAdhe daNDanaM vA sainyaM vA utkaTa:- prakRSTo yasya tena votkaTo yaH sa daNDotkaTo, daNDena votkalati-vRddhiM yAti yaH sa daNDotkalaH, ityevaM sarvatra, navaraM rAjyaM-prabhutA stenAzcaurAH dezo- maNDalaM sarvaM- etatsamudaya rjohrnnmukhvstrikaaruupdvividhopkrnndhaarkH| OM zeSAH sarve'pi trividhAdhupakaraNadhAriNaH / dhutkala samitayaH // 607 // Page #116 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 608 // iti / asaMyato daNDAdibhirutkaTo bhavati, saMyatastu samitibhiriti samitI: prAha- paMce tyAdi sugamam, navaraM saM- ekIbhAvenetiH- pravRttiH samitiH zobhanaikAgrapariNAmasya ceSTetyarthaH, IraNamIryA gamanamityarthastatra samitirIryAsamitiH, uktaM caIryAsamiti ma rathazakaTayAnavAhanAkrAnteSu mArgeSu sUryarazmipratApiteSu prAsukavivikteSu yugamAtradRSTinA bhUtvA gamanAgamanaM karttavyamiti, tathA bhASaNaM bhASA tasyAM samiti SAsamitiH, uktaMca- bhASAsamiti ma hitamitAsandigdhArthabhASaNaMtathA eSaNameSaNA gaveSaNagrahaNagrAsaiSaNAbhedAzaGkAdilakSaNA vA tasyAM samitireSaNAsamitiH, uktaMca- eSaNAsamiti ma gocaragatena muninA samyagupayuktena navakoTIparizuddhaM grAhyam iti tathA 'AdAnabhANDamAtranikSepaNAsamiti'rbhANDamAtre AdAnanikSepaviSayA sundaraceSTetyarthaH, iha cApratyupekSitApramArjitAdyAH sapta bhaGgAH pUrvoktA bhavantIti, tathA uccAraprazravaNakhelasiMghANajallAnAM pariSThApanikAtyAgastatra samitiryA sA tatheti, tatroccAraH- purISaM prazravaNaM- mUtraM khela:- zleSmA jallo- malaH siMghAno- nAsikodbhavaH zleSmA, atrApi ta eva sapta bhaGgA iti| samitiprarUpaNaMca jIvarakSArthamiti jIvasvarUpapratipAdanAya sUtrASTakamAha paMcavidhA saMsArasamAvannagA jIvApaM0 taM0- egiditA jaavpNciNditaa1| egidiyA paMcagatiiyA paMcAgatitApaM0 taM0- egidie egiditesu uvavajamANe egiditehiMto jAva paMciMdiehito vA uvavajejA, se cevaNaM se egidie egiditattaM vippajahamANe egidittAte vAjAvapaMciMdittAte vA gacchejjA 2 diyA paMcagatitA paMcAgaiyA evaM ceva 3 / evaMjAva paMciMdiyA paMcagatitA paMcAgaiyA paM0 taM0paMciMdiyA jAva gacchejjA 4-5-6 / paMcavidhA savvajIvA paM0 taM0- kohakasAI jAva lobhakasAI akasAtI 7 / ahavA paMcavidhA savvajIvA paM0 taM0- neraiyA jAva devA siddhaa7|| sUtram 458 // aha bhaMte! kalamasUratilamuggamAsaNipphAvakulatthaAlisaMdagasatINapalimaMthagANaM etesiNaM dhannANaM kuTThAuttANaMjadhA sAlINaM pazcamamadhyayana dvisthAnam, tRtIyoddezaka: sUtram 458-460 saMsArasamApanabhedA:, ekendriyAdigatyA-gatI, sarvajIva bhedAH , kalamasUratilAdi yonikA savatsara paJcakam // 608 // Page #117 -------------------------------------------------------------------------- ________________ pacamamadhyaya zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 609 // jAva kevatitaM kAlaM joNI saMciTThati?, goyamA! jahaNNeNaM aMtomuhuttaM ukkoseNaM paMca saMvaccharAI, teNa paraM joNI pamilAyati jAva teNa paraM joNIvocchede paNNatte // sUtram 459 // paMca saMvaccharApaM0 taM0-NakkhattasaMvacchare jugasaMvacchare pamANasaMvacchare lakkhaNasaMvacchare saNiMcarasaMvacchare 1, jugasaMvacchare paMcavihe paM0 taM0- caMde caMde abhivaTTite caMde abhivaTTite ceva 2, pamANasaMvacchare paMcavihe paM0 taM0- nakkhatte caMde UU Adicce abhivahite 3, lakkhaNasaMvacchare paMcavihe paM0 ta0- samaga nakkhattA jogaMjoyaMti samagaM udU pariNamaMti / NacuNhaMNAtisIto bahUdato hoti nakkhatte ||1||ssisglpunnnnmaasii jotetI vismcaarnnkkhtte| kaDuto bahUdato(yA) tamAhusaMvaccharaM cNdN||2|| visamaMpavAliNopariNamanti aNudUsudeMti pupphaphalaM / vAsaMNa sammaM vAsati tamAhusaMvaccharaM kammaM ||3||puddhvidgaannN turasaMpuSphaphalANaM tu dei aadicco| appeNavi vAseNaM sammaM nipphajjae sassaM 4 // 4 // AdiccateyatavitA khaNalavadivasA uU prinnmNti| pUriti reNuthalatAI tamAhu abhivaDitaM jANa ||5||suutrm 460 // paMcavihe tyAdisphuTArtham, navaraMsaMsArasamApannA-bhavavartino, viprajahat-parityajan, sarvajIvA:-saMsArisiddhAH, akaSAyiNaH upazAntamohAdayaH / jIvAdhikArAdvanaspatijIvAnAzritya paJcasthAnakamAha-ahe tyAdi, tristhAnakavad vyAkhyeyam, navaraM kalA- vaTTacaNagA masUrA-caNaIyAo tilamuggamAsAH pratItAH nipphAvA- vallA: kulatthAzcavalagasarisA cippiDayA bhavanti AlisaMdayA- cavalayA saINA- tuvarI palimanthAH- kAlacaNagA iti / anantaraM saMvatsarapramANena yonivyatikrama ukto'dhunA sa eva saMvatsarazcintyate iti, paMca saMvacchare tyAdisUtracatuSTayam, tatra nakkhattasaMvacchare tti, iha candrasya nakSatramaNDalabhogakAlo nakSatramAsaH, sa ca saptaviMzatirdinAni ekaviMzatiH saptaSaSTibhAgA divasasyeti 2721, evaMvidhadvAdazamAso dvisthAnam, tRtIyoddezakaH sUtram 458-460 saMsArasamApanabhedAH, ekendriyAdigatyA-gatI, sarvajIva bhedAH , kalamasUratilAdiyonikAla: saMvatsarapaJcakam // 609 // Page #118 -------------------------------------------------------------------------- ________________ zrIsthAnADU zrIabhaya0 vRttiyutam bhAga-2 // 610 // sUtram saMsAra bhedA:, nakSatrasaMvatsaraH, sa cAyaM-trINi zatAnyahnAM saptaviMzatyuttarANi ekapaMcAzacca saptaSaSTibhAgA iti 327111, evaM paJcasaMvatsa- paJcamamadhyayanaM rAtmakaM yugaM tadekadezabhUto vakSyamANalakSaNazcandrAdiyugasaMvatsaraH 2, pramANaM-parimANaM divasAdInAM tenopalakSito vakSyamANa dvisthAnam, tRtIyoddezakaH eva nakSatrasaMvatsarAdiH pramANasaMvatsaraH 3, sa eva lakSaNAnAM vakSyamANasvarUpANAM pradhAnatayA lakSaNasaMvatsaro 4, yAvatA kAlena zanaizcaro nakSatramekamathavA dvAdazApi rAzIn bhuGkte sa zanaizcarasaMvatsara iti, yatazcandraprajJaptisUtraM-saniccharasaMvacchare 458-460 aTThAvIsaivihe pannatte-abhII savaNe jAva uttarAsADhA, jaMvA sanicchare mahaggahe tIsAe saMvaccharehiM savvaM nakkhattamaMDalaM samANei (candra0 samApana10/20/58)tti yugasaMvatsaraH paJcavidhaH, tadyathA- caMde tti ekonatriMzaddinAni dvAtriMzacca dviSaSTibhAgA divasasyetyevaMpramANaH 2932, kRSNapratipadArabdhaH paurNamAsIniSThitazcandramAsastena mAsena dvAdazamAsaparimANazcandrasaMvatsarastasya ca pramANamidaM ekendriyAdi gatyA-gatI, trINi zatAnyahnAM catuHpaJcAzaduttarANi dvAdaza ca dviSaSTibhAgAH 35412, evaM dvitIyacaturthAvapicandrasaMvatsarau, abhivaDdie tti sarvajIvaBekatriMzaddinAni ekaviMzatyuttarazataM caturviMzatyuttarazatabhAgAnAmabhivarddhitamAsaH 31121, evaMvidhena mAsena dvAdazamAsapramANo kalamasUra'bhivarddhitasaMvatsaraH, sa ca pramANena- trINi zatAnyahnAM tryazItyadhikAni catuzcatvAriMzacca dviSaSTibhAgAH 383 44 ityevaM paJcamo'pi, ebhizcandrAdibhiH paJcabhiH saMvatsarekaM yugaM bhavati, teSAM ca paJcAnAM saMvatsarANAM madhye abhivarddhitAkhye saMvatsare yonikAla:, adhikamAsakaH patatIti, pramANasaMvatsaraH paJcavidhaH, tatra nakSatra iti nakSatrasaMvatsaraH, sa ca uktalakSaNaH, kevalaM tatra nakSatramaNDalasya candrabhogamAtraM vivakSitamiha tu dinadinabhAgAdipramANamiti, tathA candrAbhivarddhitAvapyuktalakSaNAveva kintu tatra yugAvayavatAmAtramiha tu pramANamiti vizeSaH, uU iti RtusaMvatsarastriMzadahorAtrapramANairdvAdazabhiH RtumAsaiH sAvanamAsa 0 tadekabhUdeza0 (mu0)|AUM zanaizcarasaMvatsaro'STAviMzatividhaH prajJapto'bhijit zravaNo yAvaduttarASADhA yadvA zanaizcaramahAgrahastriMzatA varSeH sarvaM nakSatramaNDalaM pUrayati bhedAH, savatsarapaJcakam // 610 // Page #119 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 611 // 458-460 samApana karmamAsaparyAyairniSpannaH, SaSTyadhikAhorAtrazatatrayamAna iti 360, Aicce tti AdityasaMvatsaraH, sa ca triMzaddinAnyarddha ceti, paJcamamadhyayanaM evaMvidhamAsadvAdazakaniSpannaH SaTSaSTyadhikAhorAtrazatatrayamAna iti 366, ayamevAnantarokto nakSatrAdisaMvatsaro lakSaNapradhAna dvisthAnam, tRtIyoddezakaH tayA lakSaNasaMvatsara iti| tatra nakSatramAha- samagaMgAhA, samakaM-samatayA nakSatrANi-kRttikAdIni yogaM-kArtikIpaurNamA sUtram syAditithyAsaha sambandhaM yojayanti-kurvanti, idamuktaM bhavati- yAni nakSatrANi yAsutithiSUtsargato bhavanti, yathA kaartikyaaN| saMsArakRttikAH, tAni tAsveva yatra bhavanti yathoktaM- jeTTho vaccai mUleNa sAvaNo dhnnitttthaahiN| addAsu ya maggasiro sesA nakkhattanAmiyA maasaa||1||iti tathA yatra samatayaiva RtavaH pariNamanti na viSamatayA, kArttikyA anantaraM hemantartuH, pauSyA anantaraM zizirarturi- bhedAH , tyevamavatarantIti bhAvaH, yazcana-naiva atIva uSNaM-gharmo yatra so'tyuSNo, na-naivAtizIto'tihimo, bahUdakaM yatra sa bahUdakaH, ekendriyAdi gatyA-gatI, sa ca bhavati lakSaNato nakSatra iti, nakSatracAralakSaNalakSitatvAnnakSatrasaMvatsara iti, asyAM ca gAthAyAM paJcamASTamAvaMzako sarvajIvapaJcakalAvitIyaM vicitreti chandovidbhipadizyate, pabahulA vicitta tti gAthAlakSaNAt patti- paJcakalo gaNa iti / sasi | bhedAH, kalamasUragAhA sasi tti vibhaktilopAt zazinA- candreNa sakalapaurNamAsI-samastarAkAM yaH saMvatsara iti gamyate athavA yatra zazI tilAdisakalAM paurNamAsI yojayati- AtmanA sambandhayati / tathA viSamacArINi- yathAsvatithiSvavartIni nakSatrANi yatra sa saMvatsaraviSamacArinakSatraH, tathA kaTuko'tizItoSNasadbhAvAdbahUdakazca, dIrghatvaM prAkRtatvAt, tamevaMvidhamAhurlakSaNato bruvate tadvidaH saMvatsaraM candracandracAralakSaNalakSitatvAditi / visamaMgAhA, viSamaM-vaiSamyeNa pravAlaM-pallavAGkarastadvidyate yeSAM te pravAlino vRkSA itigamyate, pariNamanti-pravAlavattAlakSaNayA avasthayA jAyante, athavA pravAlino-vRkSAH pariNamanti- aGkarodbhedA jyeSTho vrajati mUlena zrAvaNo vrajati dhaniSThAbhiH / ArdrayA ca mArgazIrSaH zeSA nakSatranAmAnaH maasaaH|| 1 // yonikAla:, paJcakam // 611 // Page #120 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 612 // pazcamamadhyayanaM paJcasthAnam, tRtIyoddezakaH sUtram 461-462 jIvaniryANamArgA: 5, chedanAni5, AnantaryAni 5, anantakA:10 dyavasthAM yAnti, tathA anRtuSu- asvakAlaM dadati- prayacchanti puSpaphalam, yathA caitrAdiSu kusumAdidAyino'pi svarUpeNa cUtA mAghAdiSu puSpAdi yacchantIti, tathA varSa- vRSTiM megho na samyagvarSati yatreti gamyate, tamAhurlakSaNataH saMvatsaraM kArmaNam, yasya RtusaMvatsaraH sAvanasaMvatsarazceti pryaayau|| puDhavigAhA, yatra tviti gamyate, tathA ca yatra tu saMvatsare pRthivyudakayo rasaMmAdhuryasnigdhatAlakSaNaM puSpaphalAnAM ca dadAtyAdityastathAsvabhAvatvAt, tathAvidhodakAbhAve'pIti bhAvaH, ata evAlpenApi varSeNa samyak-yathAbhimataM niSpadyate sasya- zAlyAdidhAnyaM sa lakSaNata AdityasaMvatsara ucyata iti zeSa iti / Aicca gAhA, AdityatejasA taptAH pRthivyAditApe'pyupacArAt kSaNAdayastaptA iti mantavyam, tatra kSaNo- muhUrto lava- ekonapaJcAzaducchrAsapramANo divasa:- ahorAtra Rtu- sidvayapramANaH pariNamanti atikrAmanti yatreti gamyate, yazca pUrayati vAyUtkhAtareNubhiH sthalAni- bhUmipradezavizeSAn tamAhurAcAryA lakSaNataH saMvatsaramabhivarddhitaM 'jANa'tti tvamapi ziSya! taM tathaiva jAnIhIti / saMvatsaravyAkhyAnamidaM tattvArthaTIkAdyanusAreNa prAyo likhitamiti / anantaraM saMvatsara uktaH, saca kAlaH, kAlAtyaye ca zarIriNAM zarIrAnnirgamo bhavatItyatastanmArga nirUpayannAha paMcavidhe jIvassa NijjANamagge paM0 taM0- pAtehiM urUhiM ureNaM sireNaM savvaMgehiM, pAehiM NijjANamANe nirayaMgAmI bhavati, UrUhiM NijANamANe tiriyagAmI bhavati, ureNaM nijAyamANe maNuyagAmIbhavati, sireNaM NijjAyamANe devagAmI bhavati, savvehiM nijjAyamANe siddhigatipajjavasANe pnnnntte||suutrm 461 // paMcavihe cheyaNe paM0 taM0- uppAcheyaNe viyaccheyaNe baMdhaccheyaNe paesaccheyaNe dodhaarccheynne| paMcavidhe ANaMtariepaM0 taM0- uppAtayaNaMtarite vitaNaMtarite patesANaMtarite samatANaMtarie saamnnnnaannNtrite| paMcavidhe aNaMte paM0 ta0-NAmaNaMtate ThavaNANaMtatedavvANaMtate // 612 // Page #121 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam paJcamamadhyayana paJcasthAnam, tRtIyoddezakaH bhAga-2 sUtram // 613 // 461-462 jIvaniryANamArgAH5, chedanAni 5, AnantaryAni 5, anantakA:10 gaNaNANaMtate padesANaMtate, ahavA paMcavihe aNaMtate paM0 taM0- egaMto'NaMtate duhatoNaMtae desavitthAraNaMtae savvavitthArANaMtate saasyaannNtte||suutrm 462 // paMcavihe tyAdi vyaktam, kintu niryANaM- maraNakAle zarIriNaH zarIrAnnirgamastasya mArgo niryANamArgaH- pAdAdikaH, tatra pAehiM ti pAdAbhyAM mArgabhUtAbhyAM karaNatA''pannAbhyAM jIvaH zarIrAnniryAtIti zeSaH, evaM urubhyAmityAdAvapi, atha krameNAsya niryANamArgasya phalamAha- pAdAbhyAMzarIrAnniryAn jIvo nirayaMgAmi tti prAkRtatvAdanusvAra iti, nirayagAmI bhavati, evamanyabrApi, navaraM sarvANi ca tAnyaGgAnica sarvAGgAni tairniryAn siddhigatiH paryavasAnaM-saMsaraNaparyanto yasya sa siddhigatiparyavasAnaH prajJapta iti / niryANaMcAyuSkacchedane bhavatIti chedanaM prarUpayannAha-paMcavihe tyAdi kaNThyam, kevalaM uppatti utpAdo devatvAdiparyAyAntarasya tena chedo- jIvAdidravyasya vibhAga utpAdacchedanam, tathA viya tti vyayo vigamo mAnuSatvAdiparyAyasya tena chedanaMjIvAdereveti vyavacchedanam, tathA bandhanasya-jIvApekSayA karmaNaH skandhApekSayA tusambandhasya chedanaM-vinazanaMbandhacchedanamiti, tathA tasyaiva pradezato nirvibhAgAvayavatobuddhyA chedanaM-vibhajanaM pradezacchedanam, tathA jIvAdereva dravyasya dvidhAkaraNaM dvidhAkAraH sa eva chedanaM dvidhAkAracchedanam, upalakSaNaM caitatridhAkArAdInAm, anena ca dezatazchedanamuktam, athavotpAdasyautpattezchedanaM-viraho yathA narakagatau dvAdaza muhUrtA, vyayacchedanaM- udvarttanAvirahaH, so'pyevam, bandhanaviraho yathopazAntamohasya saptavidhakarmabandhanApekSayA, pradezacchedanaM- pradezaviraho yathA visaMyojitAnAmanantAnubandhyAdikarmapradezAnAm, tathA dve dhAre yasya tad dvidhAraM tacca tacchedanaM ca dvidhAracchedanamupalakSaNatvAdasyaikadhArAdyapidRzyam, tacca kSurakhaDgacakrAdyam, tacca chedanazabdasAmyAdihopAttamiti, pradezacchedanasthAne kvacit paMthaccheyaNe tti paThyate, tatra pathicchedanaM-mArgacchedanaM mArgAtikramaNamityarthaH / / Page #122 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 614 // paJcamamadhyayanaM pakSasthAnam, tRtIyoddezakaH sUtram 463-464 jJAnAni jJAnAvaraNIyANi (jJAnasvarUpam) chedanasya ca viparyaya Anantaryamiti tadAha- paMcavihe tyAdi, Anantarya- sAtatyamacchedanamaviraha ityarthaH, tatrotpAdasya yathA / nirayagatau jIvAnAmutkarSato'saGkhayeyAH samayA, evaM vyayasyApi, pradezAnAMca samayAnAMca tatpratItameva, avivakSitotpAdavyayAdivizeSaNamAnantaryamAnaM sAmAnyAnantaryam, zrAmaNyasya vA AkarSaviraheNAnantarya zrAmaNyAnantaryamiti bahujIvApekSayA vA zrAmaNyapratipattyAnantaryam, taccASTau samayA iti // anantarasUtre samayapradezAnAmAnantaryamuktam, te cAnantA ityanantakameva prarUpayannAha-paMcavihe tyAdi sUtradvayaMpratItArtham, navaraM nAmnA anantakaM nAmAnantakamanantakamiti yasya nAma, yathA samayabhASayA 1 vastramiti, sthApanaiva sthApanayA vA anantakaM sthApanAnantakaM - anantakamiti kalpanayA'kSAdinyAso, jJabhavyazarIrAdivyatiriktaM dravyANAmaNvAdInAM gaNanIyAnAmanantakaM dravyAnantakam, gaNanA- saGkhyAnaM tallakSaNamanantakamavivakSitANvAdisaGkhayeyaviSayaH saGkhayAvizeSo gaNanAnantakaM, pradezAnAM saGkhayeyAnAmanantakaM pradezAnantakamiti, ekata- ekenAMzenAyAmala-8 kSaNenAnantakamekato'nantakaM-ekazreNIkaM kSetram, dvidhA-AyAmavistArAbhyAmanantakaM dvidhAnantakaM- pratarakSetram, kSetrasya yo rucakApekSayA pUrvAdyanyataradiglakSaNo dezastasya vistAro- viSkambhastasya pradezApekSayA anantakaM dezavistArAnantakam, sarvAkAzasya tu caturtham, zAzvataM ca tadanantakaM ca zAzvatAnantakaM- anAdyaparyavasitaM yajjIvAdidravyamanantasamayasthitikatvAditi / evaMbhUtArthaparicchedo jJAnAdbhavatIti jJAnasvarUpanirUpaNAyAha paMcavihe NANe paM0 taM0- AbhiNibohiyaNANe suyanANe ohiNANe maNapajjavaNANe kevalaNANe ||suutrm 463 // __ paMcavihe NANAvaraNijje kamme paM0 taM0- AbhiNibohiyaNANAvaraNijje jAva kevalanANAvaraNijje ||suutrm 464 // paMcavihe tyAdi, paJceti- paJcasaGkhyA vidhA:- bhedA yasya tatpaJcavidham, jJAtirjJAnamiti bhAvasAdhanaH saMvidityartho, // 614 // Page #123 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 615 // pazcamamadhyayana paJcasthAnam, tRtIyoddezakaH sUtram 463-464 jJAnAni jJAnAvaraNIyANi (jJAnasvarUpam) jJAyate vA'nenAsmAdveti jJAnaM- tadAvaraNasya kSayaH kSayopazamovA, jJAyate vA'sminniti jJAnaM-AtmA tadAvaraNakSayakSayopazamapariNAmayukto, jAnAtIti vA jJAnaM tadeva svaviSayagrahaNarUpatvAditi, prajJaptaM prarUpitamarthatastIrthakaraiH sUtrato gaNadharairuktaM caatthaM bhAsai arihA suttaM gaMthati gaNaharA niunnN| sAsaNassa hiyaTThAe, tao suttaM pvtti||1||(aav0ni092, vizeSAva0 1119) iti athavA prAjJAt- tIrthakarAt prAjJairvA prajJayA vA AptaM- prAptamAttaM vA prAjJAptaM prajJAptaM prAjJAttaM prajJAttaM vA, tadyathAarthAbhimukho'viparyayarUpatvAnniyato'saMzayarUpatvAdbodhaH- saMvedanamabhinibodhaH sa eva svArthikapratyayopAdAnAdAbhinibodhikam, abhinibodhe vA bhavaM tena vA nivRttam, tanmayaM tatprayojanaM vetyAbhinibodhikam, abhinibudhyate vA tat karmabhUtamityAbhinibodhikaM- avagrahAdirUpaM matijJAnameva, tasya svasaMviditarUpatvAd, bhedopacArAdityarthaH, abhinibudhyate vA anenAsmAdasmin vetyAbhinibodhikaM-tadAvaraNakarmakSayopazama iti bhAvArthaH, Atmaiva vA abhinibodhopayogapariNAmAnanyatvAdabhinibudhyata ityAbhinibodhikam, tacca tajjJAnaM cetyAbhinibodhikajJAnamiti, Aha ca-atthAbhimuho niyao boho jo somao abhiniboho| so cevAbhiNibohiyamahava jhaajoggmaajojN||1|| taM teNa tao tammi ya so vA'bhiNibujjhae tao vA tN|| (vizeSAva01119)iti tathA zrUyata iti zrutaM-zabda eva, bhAvazrutakAraNatvAt kAraNe kAryopacArAditi bhAvArthaH, zrUyate vA anenAsmAdasminveti zrutam, tadAvaraNakarmakSayopazama ityarthaH, Atmaiva vA zrutopayogapariNAmAnanyatvAcchRNotIti zrutam, zrutaM ca tajjJAnaM ca zrutajJAnam, Aha ca-taM teNa tao tammi ya suNei so vA suyaM ca teNaMti // (vizeSAva0 81) iti tathA avadhI 0 arhan bhASate'rthaM sUtraM grananti gaNadharA nipuNam / zAsanasya hitArthAya tataH sUtraM prvrtte||1|| 0 arthAbhimukho niyato bodho yaH so'bhinibodho mtH| sa evAbhinibodhikamathavA yathAyogyaM Ayojyam // 1 // tattena tatastasmiMzca sa vA'bhinibudhyate tato vA tt| 0 tattena tatastasmiMzca zRNoti sa vA zrutaM tena / // 615 // Page #124 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 616 // pazcamamadhyayana paJcasthAnam, tRtIyoddezakaH sUtram 463-464 jJAnAni jJAnAvaraNIyANi (jJAnasvarUpam) yate'nenAsmAdasminvetyavadhiH, avadhIyata ityadho'dho vistRtaM paricchidyate maryAdayA vetyarthaH,sacAvadhijJAnAvaraNakSayopazama eva, tadupayogahetutvAditi, avadhAnaM vA avadhirviSayaparicchedanamityartho'vadhizcAsau jJAnaMcetyavadhijJAnam, uktaMca-taNAvadhIyate tami vA'vahANaM ca to'vahI so y| majjAyA jaM tIe davvAiparopparaM munni||1|| (vizeSAva0 82) iti, tathA pariH- sarvatobhAve avanamavo'yanaM vA aya Ayo vA gamanaM vedanamiti paryAyAH pari avo'ya Ayo vA paryavaH paryayaH paryAyo vA manasi manaso vA paryavaH paryayaH paryAyo vA manaHparyavo manaH paryayo manaHparyAyo vA, sarvatastatpariccheda ityarthaH, sa eva jJAnaM manaHparyavajJAna manaHparyayajJAnaM manaHparyAyajJAnaM vA, athavA manasaH paryAyAH paryayA: paryavA vA bhedA dharmA bAhyavastvAlocanAdiprakArA ityarthasteSu teSAM vA jJAnaM manaHparyAyajJAnaM manaHparyayajJAnaM manaHparyavajJAnamiti, Aha ca-pajjavaNaM pajjayaNaM pajjAo vA maNami maNaso vA / tassa va pajjAyAdinnANaM maNapajjavannANaM // 1 // (vizeSAva0 83) iti kevalaM- asahAyaM matyAdijJAnanirapekSatvAt zuddhaM vA AvaraNamalakalaGkarahitatvAt sakalaMvA tatprathamatayaivAzeSatadAvaraNAbhAvataH sampUrNotpatterasAdhAraNaM vA ananyasadRzatvAdanantaM vA jJeyAnantatvAd yathAvasthitAzeSabhUtabhavadbhAvibhAvasvabhAvAvabhAsIti bhAvanA tacca tad jJAnaM ceti kevalajJAnam, uktaM cakevalamegaM suddhaM sagalamasAhAraNaM aNataM c| pAyaM ca nANasaddo nANasamANAhigaraNo'yaM // 1 // (vizeSAva0 84) iti, prAya iti manaHparyAyajJAne tatpuruSasyApi darzitatvAd / iha ca svAmikAlakAraNaviSayaparokSatvasAdhAttadbhAveca zeSajJAnasadbhAvAdAdAveva matijJAnazrutajJAnayorupanyAsa iti, tathAhi-ya eva matijJAnasya svAmI sa eva zrutajJAnasya, jattha matinANaM tattha suyanANaM OtenAvadhIyate tasmin vA'vadhAnaM ca tato'vadhiH sa ca / maryAdA tasmin dravyAdiparaH kSetrAdi paraM jAnAti ||shaapryvnN paryayanaM paryAyo vA manasi manaso vA / tasya vA paryAyAdijJAnaM manaHparyAyajJAnam ||1|kevlmekN zuddhaM sakalamasAdhAraNamanantaM c| prAyeNAyaM jJAnazabdo jJAnasamAnAdhikaraNaH // 1 / / yatra matijJAnaM tatra shrutjnyaanm| IEREN Page #125 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 617 // pazcamamadhyayanaM paJcasthAnam, tRtIyoddezakaH sUtram 463-464 jJAnAni jJAnAvaraNIyANi (jJAnasvarUpam) (nandIsU0 15) iti vacanAt, tathA yAvAn matijJAnasya sthitikAlastAvAnevetarasya, pravAhApekSayA atItAdiH sarva eva, apratipatitaikajIvApekSayA tu SaTSaSTisAgaropamANyadhikAnIti, tathA yathA matijJAnaM kSayopazamahetukaM tathA zrutajJAnamapi yathA camatijJAnamoghataH sarvadravyAdiviSayamevaM zrutajJAnamapi yathA camatijJAnaM parokSamevaM zrutajJAnamapi tathA matijJAnazrutajJAnabhAve cAvadhyAdibhAvAditi, Aha ca-jaisAmikAlakAraNavisayaparokkhattaNehiM tullaaii| tabbhAve sesAI teNAIe misuyaaii||1|| (vizeSAva 86) iti matipUrvakatvAt zrutasya viziSTamatyaMzarUpatvAdvA zrutasyAdau materupanyAsa iti, uktaM ca-maipuvvaM jeNa suyaM teNAIe maI visiTTho vA / maibheo ceva suyaM to maisamaNaMtaraM bhnniyN||1|| iti tathA kAlaviparyayasvAmilAbhasAdhAnmatijJAnazrutajJAnAnantaramavadhijJAnasyopanyAsaH, tathAhi-yAvAneva matijJAnazrutajJAnayoH sthitikAla: pravAhApekSayA apratipatitaikasattvAdhArApekSayA ca tAvAnevAvadhijJAnasyApi, tathA yathaiva matijJAnazrutajJAnayorviparyayajJAne bhavata evamidamapi mithyAdRSTervibhaGgajJAnaM bhavatIti, tathA ya eva tayoH svAmI sa evAsyApi bhavatIti, tathA vibhaGgajJAninastridazAdeH samyagdarzanAvAptau yugapadeva jJAnatrayalAbhasambhava iti, uktaMca-kAlavivajayasAmittalAbhasAhammao'vahI ttto|| (vizeSAva0 87) tathA chAsthaviSayabhAvAdhyakSatvasAdhAdavadhijJAnAnantaraM manaHparyavajJAnasyopanyAsaH, tathAhi- yathA'vadhijJAnaM chadmasthasya bhavati evaM manaHparyAyajJAnamapi, tathA yathA'vadhijJAnarUpidravyaviSayamevametadapi, tathA yathA'vadhijJAnaM kSAyopazamike bhAve tathedamapi, tathA yathA'vadhijJAnaM pratyakSaM tathedamapIti, uktaM ca-mANasametto chaumatthavisayabhAvAdisAmannA (vizeSAva087) iti tathA manaHparyAyajJAnAnantaraM svAmikAlakAraNaviSayaparokSatvairyattulyAni / tadbhAve zeSANi ca tenAdau mtishrute||1||0 matipUrva yena zrutaM tenAdau matirviziSTo vA / matibheda eva zrutaM tato matisamanantaraM bhaNitaM zrutam // 1 // 0 kaalvipryysvaamitvlaabhsaadhrmyto'vdhisttH|| 0 mnojnyaanmtshchaadysthyvissybhaavaadisaamaanyaat| Page #126 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 618 // paJcamamadhyayana paJcasthAnam, tRtIyoddezakaH sUtram 465-467 svAdhyAyAH, pratyAkhyAnazuddhayaH, AzravAdi| pratikramaNAni kevalajJAnopanyAsastasya sakalajJAnottamatvAt tathA apramattayatisvAmisAdharmyAt, tathAhi-yathA manaHparyAyajJAnamuttamayatereva bhavati evamidamapi, tathA avasAnalAbhAd, yo hi sarvajJAnAnisamAsAdayati sakhalvanta evedamApnoti, tathA viparyayAbhAvasAdharmyAt, tathAhi-yathA manaHparyAyajJAnaM saviparyayaM na bhavatyevaM kevalamapIti, uktaM ca-aMte kevlmuttmjisaamittaavsaannlaabhaao| etthaM ca matisuyAiM parokkhamiyaraM ca pcckkhN||1|| (vizeSAva0 88) iti, uktasvarUpasya jJAnasya yadAvArakaM karma tatsvarUpAbhidhAnAya sUtraM- paMce tyAdi, sugamam, uktaM jJAnAvaraNamiti tatkSapaNopAyavizeSasya svAdhyAyasya bhedAnAha paMcavihe sajjhAe paM0 saM0- vAyaNA pucchaNA pariyaTTaNA aNuppehA dhmmkhaa| sUtram 465 // paMcavihe paccakkhANe paM0 taM0- saddahaNasuddhe viNayasuddhe aNubhAsaNAsuddhe aNupAlaNAsuddhe bhAvasuddhe // sUtram 466 // paMcavihe paDikkamaNe paM0 taM0- AsavadArapaDikkamaNe micchattapaDikkamaNe kasAyapaDikkamaNe jogapaDikkamaNe bhaavpddikkmnne|| sUtram 467 // paMcavihe ityAdi sugamam, navaraM zobhanaM A- maryAdayA adhyayanaM- zrutasyAdhikamanusaraNaM svAdhyAyaH, tatra vakti ziSyastaM prati guroH prayojakabhAvo vAcanA pAThanamityarthaH, gRhItavAcanenApi saMzayAdyutpattau punaH praSTavyamiti pUrvAdhItasya sUtrAdeH zaGkitAdau praznaH pracchaneti, pracchanAvizodhitasya sUtrasya mA bhUdvismaraNamiti parivartanA, sUtrasya guNanamityarthaH, sUtravadarthe'pi sambhavati vismaraNamataH so'pi paribhAvanIya ityanuprekSaNamanuprekSA, cintaniketyarthaH, evamabhyastazrutena dharmakathA vidheyeti dharmasya- zrutarUpasya kathA- vyAkhyA dharmakatheti / dharmakathAmanthanirmathitamithyAbhAvAzca bhavyAH zuddhaM pratyAkhyAnaM prapadyanta 0 kevalamante uttmytisvaamitvaadvsaanlaabhaad| atra ca matizrute parokSamitarANi pratyakSam // 1 // Page #127 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 619 // sUtram iti tadAha- paMcavihe ityAdi, prati- pratiSedhata AkhyAnaM- maryAdayA kathanaM- pratijJAnaM pratyAkhyAnam, tatra zraddha paJcamamadhyayana tathetipratyayalakSaNena zuddhaM-niravadyaM zraddhAnazuddham, zraddhAnAbhAve hi tadazuddhaM bhavati, evaM sarvatra, iha niyuktigAthA-paccakkhANaM | paJcasthAnam, tRtIyoddezakaH savvannudesiyaM jaMjahiM jayA kaale| taM jo saddahai naro taM jANasu saddahaNasuddhaM ||1||(aav0bhaa0 246) vinayazuddhaM yathA- kiikmmss| visohiM pauMjae jo ahINamairittaM / maNavayaNakAyagutto taM jANasu viNayao suddhaM ||2||(aav0bhaa0 248) anubhASaNAzuddhaM yathA- 465-467 svAdhyAyAH, aNubhAsai guruvayaNaM akkharapayavaMjaNehiM parisuddhaM / paMjaliuDo abhimuho taM jANaNubhAsaNAsuddhaM // 3 // (Ava0bhA0 249) navaraM pratyAkhyAnagururbhaNati- vosiriti, ziSyastu vosirAmitti, anupAlanAzuddhaM yathA-katAre dubbhikkhe AyaMke vA mahayA(I) (mahatItyarthaH) zuddhayaH, samuppanne / jaM pAliyaM na bhaggaM taM jANa'NupAlaNAsuddhaM // 1 // (Ava0bhA0 250) bhAvazuddham, yathA-rAgeNa va doseNa va pariNAmeNa va AzravAdi pratikramaNAni (ihalokAdyAzaMsAlakSaNena) na dUsiyaM jNtu| taM khalu paJcakkhANaM bhAvavisuddhaM munneyvvN||1|| (Ava0bhA0 251) iti 5, anyadapi SaSThaM jJAnazuddhamiti niryuktAvuktam, yadAha-paccakkhANaM jANai kappe jaM jaMmi hoi kAyavvaM / mUlaguNauttaraguNe taM jANasu jANaNAsuddhaM // 1 // (Ava0bhA0 247) ti iha tu paJcasthAnakAnurodhAnedamuktam, zraddhAnazuddhena vA saGgrahItatvAd, jJAnavizeSatvAt shrddhaansyeti| pratyAkhyAne ca kRte kadAcidaticAraH sambhavati, tatra ca pratikramaNaM karttavyamiti pratikramaNaM nirUpayannAha-paMcavihe ityAdi, | 0 yadyadA yatra kAle (sthavirakalpAdau bharatAdau) sarvajJena pratyAkhyAnaM dezitam / tadyaH zraddhadhAti narastat zraddhAnazuddhaM jaaniihi|| 1 // OM kRtikarmaNo vizuddhi yo'hInAtiriktaM prayuJjIta / manovacanakAyaguptastad vinayazuddhaM jAnIhi // 2 // 0 anubhASate guruvacanamakSarapadavyaJjanaiH parizuddham / kRtaprAJjalirabhimukhastaj jAnIhi anubhASaNAzuddham // 3 // O kAntAre durbhikSe AtaGke vA mahati samutpanne / yanna bhagnaM pAlitaM tadanupAlanAzuddhaM jaaniihi||1|| 7 rAgeNa vA dveSeNa vA pariNAmena vA // 619 // (icchAdinA) na dUSitaM yattu / tatkhalu pratyAkhyAnaM bhAvavizuddhaM jJAtavyam // 1 // 0 yasmin kAle yatpratyAkhyAnaM mUlaguNeSUttaraguNeSu vA kartavyaM bhavati tad jAnAti tajjJAnazuddhaM jAnIhi // 1 // Page #128 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 620 // sUtravAcana zikSaNa kAraNAni pratIpaMkramaNaM pratikramaNam, etaduktaM bhavati-zubhayogebhyo'zubhayogAnupakrAntasya zubheSveva gamanamiti, uktaM ca- svasthAnAdya paJcamamadhyayana pazasthAnam, tparasthAnaM, pramAdasya vazAgataH / tatraiva kramaNaM bhUyaH, prtikrmnnmucyte||1||kssaayopshmikaadaavaadaudyiksy vazaM gtH| tatrApi ca sa tRtIyoddezaka: evArthaH, pratikUlagamAt smRtH|| 2 // iti, idaM ca viSayabhedAt paJcadheti, tatra AzravadvArANi- prANAtipAtAdIni tebhyaH / | sUtram 468 pratikramaNaM-nivarttanaM punarakaraNamityartha AzravadvArapratikramaNam, asaMyamapratikramaNamiti hRdayam, mithyAtvapratikramaNaM yadAbhogAnAbhogasahasAkArairmithyAtvagamanam, tannivRttiH, evaM kaSAyapratikramaNam, yogapratikramaNantu yanmanovacanakAyavyApArANAmazobhanAnAM vyAvarttanamiti, AzravadvArAdipratikramaNamevAvivakSitavizeSa bhAvapratikramaNamiti, Aha ca-micchattAi na gacchai na ya gacchAvei naannujaannaai| jaM maNavaikAehiM taM bhaNiyaM bhaavpddikmnnN||1|| iti, vizeSavivakSAyAM tUktA eva catvAro | bhedAH, yadAha-micchattapaDikkamaNaM taheva assaMjame pddikkmnnN| kasAyANa paDikkamaNaM jogANa ya appstthaannN||1|| (Ava0ni0 1264) iti / bhAvapratikramaNaM ca zrutabhAvitamatereva bhavatIti zrutaM vAcanIyaM zikSaNIyaM cetyetadyopadarzanArtha sUtre___ paMcahiM ThANehiM suttaM vAejA, taM0- saMgahaTThayAte uvaggahaNaTThayAte NijjaraNaTThayAte sutte vA me pajjavayAte bhavissati suttassa vA avocchittiNayaTThayAte / paMcahiM ThANehiM suttaM sikkhijjA, taM0- NANaTThayAte daMsaNaTThayAte carittaTThayAte vuggahavimotaNaTThayAte ahatthe vA bhAve jaannissaamiitiktttth||suutrm 468 // paMcahI tyAdi sugame, navaraM suttaM- zrutaM sUtramAnaM vA vAcayet pAThayet, tatra saGgrahaH- ziSyANAM zrutopAdAnaM sa evArthaH 0 mithyAtvAdi na gacchati na ca gamayati nAnujAnAti / yanmanovAkkAyaistadbhaNitaM bhAvapratikramaNam // 1 // 0 mithyAtvAtpratikramaNaM tathaiva caasNymaatprtikrmnnm| kaSAyebhyaH pratikramaNaM yogebhyo'prazastebhyazca // 1 // // 620 // Page #129 -------------------------------------------------------------------------- ________________ bhAga-2 // 621 // zrIsthAnAGga prayojanaM tasmai saGgrahArthAya saGgraha eva vA'rtho yasya sa saGgrahArthastaddhAvastattA tayA saGgrahArthatayA zrutasaGghaho bhavatveSAmiti zrIabhaya0 prayojaneneti bhAvaH / athavaita mayA evaM saGgrahItA bhavanti-ziSyIkRtA bhavantIti saGgrahArthatayA, tatsanahAyeti bhAva evamupavRttiyutam grahArthAyopagrahArthatayA vA, evaM hote bhaktapAnavastrAdyutpAdanasamarthatayopaSTambhitA bhavantviti bhAvo, nirjarArthAya-nirjaraNamevaM mekarmaNAM bhavatviti, zrutaM vA-grantho me mama vAcayata iti gamyate paryavajAtaM jAtavizeSaM sphuTatayA bhaviSyatIti, avyavacchittyA nayanaM- zrutasya kAlAntaraprApaNamavyavacchittinayaH sa evArthastasmai iti / jJAnaM- tattvAnAM paricchedo darzanaM- teSAmeva zraddhAnaM cAritraM- sadanuSThAnaM vyugraho- mithyAbhinivezastasya tasmAdvA pareSAM vimocanaM vyugRhavimocanaM tadarthAya tadarthatayA vA, ahatthe tti yathAsthAn- yathAvasthitAn yathArthAn vA- yathAprayojanAn bhAvAn- jIvAdIn yathArthAn vA- yathAdravyAn bhAvAnparyAyAn jJAsyAmItikRtvA- itihetoH zikSata iti / yathAvasthitAzca bhAvA Urddhaloke saudharmAdaya iti tadviSayaM sUtratrayam, tathA'dholoke nArakAdayazcaturviMzatiriti tadgatAM caturviMzatisUtrI tathA tiryagloke jambUdvIpAdaya iti tadgatavastuviSayaM ca sUtracatuSTayamAha sohammIsANesu NaM kappesu vimANA paMcavaNNA paM0 taM0- kiNhA jAva sukillA 1, sohammIsANesu NaM kappesu vimANA paMcajoyaNasayAI uddhaM uccatteNaM pannattA 2, baMbhalogalaMtatesuNaM kappesu devANaM bhavadhAraNijjasarIragA ukkoseNaM paMcarayaNI uddhaM uccatteNaM paM03 / neraiyANaM paMcavanne paMcarase poggale baMdhesuvA baMdhaMti vA baMdhissaMti vA taM0- kiNhA jAva sukille, tittejAva madhure, evaM jAva O0vaita eva mayA saGgha0 (mu0) OM adholoke'pi jyotiSkavaimAnikayoH svayaM gamanaM bhavatyeva, vimAnAni mA bhUvan, pudgalopacityAdi tu teSAmeva nirvimAnAnAmapi, iti nAdRto'dholokAdau loke iti kvacidvidyamAno'pi pAThaH / padyamamadhyayana paJcasthAnam, tRtIyoddezakaH sUtram 469-474 saudharmezAnavimAnavocatvam, brahmalAntakatanacatvama. paMcavarNAdipudalabandhAH , gaGgA-sindhuraktA-raktavatIsamAgatanadya:20, kumAra-tIrthakarA:, camaracayArAjadhAnIsabhAH , indrasthAnasabhAkSa, dhaniSThAditArakAH, pakSasthAnanirvartitacayanAdi, pakSapradezikAdipudgalAH // 621 // Page #130 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 / / 622 // paJcamamadhyayana padhAsthAnam, tRtIyoddezaka: sUtram 469-474 saudharmezAnavimAnavoccatvam, brahmalAntaka tanUcatvam paMcavarNAdipudalabandhAH , gaGgA-sindhuraktA-raktavatIsamAgatanadya:20 kumAra-tIrtha vemANitA 24 ||4||suutrm 469 // jaMbuddIve 2 maMdarassa pavvayassa dAhiNeNaM gaMgA mahAnadI paMca mahAnadIo samappeMti, taM0- jauNA saraU AdI kosI mahI 1 / jaMbUmaMdarassa dAhiNeNaM siMdhumahANadI paMca mahAnadIo samapyati taM0- satardU vibhAsA vitatthA erAvatI caMdabhAgA 2, jaMbUmaMdarassa uttareNaM rattAmahAnaI paMca mahAnaIo samappeMti, taM0- kiNhA mahAkiNhA nIlA mahAnIlA mahAtIrA 3, jaMbUmaMdarassa uttareNaM rattAvatImahAnaI paMca mahAnaIo samappeMti, taM0- iMdA iMdaseNA suseNA vAriseNA mahAbhoyA 4 // sUtram 470 // paMcatitthagarA kumAravAsamajhevasittA (jjhAvasittA) muMDAjAva pavvatitA, taM0-vAsupuje mallI ariTThanemI pAse viire||suutrm 471 // camaracaMcAe rAyahANIe paMca sabhA paM020- sabhA sudhammA uvavAtasabhA abhiseyasabhA alaMkAritasabhA vavasAtasabhA, egamegeNaM iMdaTThANe NaM paMca sabhAo paM0 20-sabhA suhammA jAva vvsaatsbhaa||suutrm 472 // paMcaNakkhattA paMcatArA paM0 taM0-dhaNiTThA rohiNI puNavvasUhattho visAhA ||suutrm 473 / / jIvANaM paMcaTThANaNivvittite poggale pAvakammattAte ciNiMsu vA ciNaMti vA ciNissaMti vA, taM0- egiditanivvattite jAva paMciMditanivvattite, evaM- 'ciNa uvaciNa baMdha udIra veda taha NijjarA cev'| paMcapatesitA khaMdhA aNaMtA paNNattA paMcapatesogADhA poggalA aNaMtA paNNattA jAva paMcaguNalukkhA poggalA aNaMtA paNNattA ||suutrm 474||pNcmtttthaannss taIo uddeso|pNcmjjhynnN smttN|| sarvANyetAni sugamAni, navaraM baMdhiMsu tti zarIrAditayeti, dakSiNene ti bharate samappeMti tti samApnuvanti, uttareNe ti airavata iti / pUrvatarasUtre bharatavaktavyatokteti tatprastAvAttadutpannatIrthakarasUtraMsugamam, navaraM kumArANAmarAjabhAvena vAsaH kumAravAsaH karAH, camara caJcArAjadhAnIsabhAH , indrasthAnasabhAzca, dhaniSThAditArakAH, paJcasthAnanirvartitacayanAdi, paJcapradezikAdipudralAH // 622 // Page #131 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 623 // taM ajjhAvasitta tti adhyuSyeti / tathA bharatAdikSetraprastAvAt kSetrabhUtacamaracaJcAdivaktavyatAbhidhAyi sUtradvayam / camaracaJcA ratnaprabhApRthivyAM camarasyAsurakumArarAjasyeti, sudharmA sabhA yasyAMzayyA, upapAtasabhA yasyAmutpadyate, abhiSekasabhA yasyAM rAjyAbhiSekeNAbhiSicyate, alaGkArikA yasyAmalaDiyate, vyavasAyasabhA yatra pustakavAcanato vyavasAyaM-tattvanizcayaM karoti, etAzca yathAkramamuttarapUrvasyAM draSTavyA iti|devnivaasaadhikaaraannksstrsuutrN nakSatrAdidevarUpatA ca sattvAnAM karmapudgalacayAderiti cayAdisUtraSaTkam / pudgalAzca vividhapariNAmA iti pudgalasUtrANIti, vyAkhyA ca prAgvadadhyayanasamAptiM yAvatsukarA ceti, paJcasthAnakasya tRtiiyH|| paJcamamadhyayana paJcasthAnam, tRtIyoddezaka: sUtram |469-474 saudharmezAnavimAnavoccatvama. brahmalAntakatanabatvama. pacavaNAdipagalabandhAH . gA-sindhu ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye / tRtIyAGge paJcasthAnAkhyaM paJcamamadhyayanaM smaaptmiti|| samAgatanA:20. kumAra-tIrthakarAH,camaracacArAjadhAnIsabhAH, indrasthAnasabhAva dhaniSThAditArakAH, pakSasthAnanirvartitacayanAdi, pavapradezikAdi 623 (r)sukaraiveti, paJcamasthA0 (mu0)| Page #132 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 624 // ||ath SaSThamadhyayanaM sssstthsthaanaakhym| vyAkhyAtaMpaJcamamadhyayanamadhunA saGkhyAkramasambaddhameva SaTsthAnakAkhyaM SaSThamArabhyate, asya cAyaM vizeSasambandhaH- ihAnantarAdhyayane jIvAdiparyAyaprarUpaNA kRtA ihApi saiva kriyate ityevaMsambandhasyAsya caturanuyogadvArasyedamAdisUtraM chahiM ThANehiM saMpanne aNagAre arihati gaNaM dhArittate, taM0- saDDI purisajjAte 1 sacce purisajAte 2 mehAvI purisajAte 3 bahussute purisajAte 4 sattimaM5 appAdhikaraNe 6||suutrm 475 // chahiM ThANehiM nigaMthe niggaMthiM giNhamANe vA avalaMbamANe vA nAikkamai, taM0- khittacittaM dittacittaM jakkhAtiTuM ummAtapattaM uvasaggapattaM sAhikaraNaM / sUtram 476 // ___ chahiM ThANehiM niggaMthA niggaMthIo ya sAhammitaM kAlagataM samAyaramANA NAikkamaMti, taM0- aMtohiMto vA bAhiM NINemANA 1 bAhIhitovA nibbAhiNINemANA 2 uvehamANA vA 3 uvAsamANA vA 4 aNunnavemANA vA 5 tusiNIte vAsaMpavvayamANA 6||suutrm 477 // chahiM ThANehItyAdi, asya cAyamabhisambandhaH, pUrvasUtre 'paJcaguNarUkSAH pudgalA anantAH prajJaptA' ityuktam / prajJApakAzcaiSAmarthato'rhantaH sUtratogaNadharA, gaNadharAzca yairguNairyuktasyAnagArasya gaNadharaNArhatvaM bhavati tadyuktA eveti teSAM guNAnAmupadarzanAyeda-2 muktamityevaMsambandhasyAsya vyAkhyA, saMhitAdicarcastu pratIta eveti, navaraM SaDbhiH sthAnairguNavizeSaiH sampanno yukto'nagArobhikSuH, arhati yogyo bhavati gaNaM gacchaM dhArayituM maryAdAyAmiti gamyate, pAlayituM vetyarthaH, saddhi tti zraddhAvAn, azraddhAvato hi svayamamaryAdAvartitayA pareSAM maryAdAsthApanAyAmasamarthatvAd gaNadhAraNAnahatvam, evaM sarvatra bhAvanA kAryA, puruSajAtaM SaSThamadhyayana SaTsthAnam, sUtram 475-477 gaNadhAraNaguNAH, nigraMthIgrahaNakAraNAni, kAlagatasAdharmikasamAcArAH // 624 // Page #133 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 625 // puruSaprakAraH, iha ca SaDbhiH sthAnairityuktvApi yaduktaM zrAddhaM puruSajAtamiti taddharmadharmavatorabhedAd, anyathA zrAddhatvaM satyatvamityAdivaktavyaM syAditi 1, tathA satyaM sadbhyo-jIvebhyo hitatayA pratijJAtazUratayAvA, evaMbhUto hi puruSogaNapAlaka Adeyazca syAditi 2, tathA medhAvi maryAdayA dhAvatItyevaMzIlamiti niruktivazAd, evaMbhUto hi gaNasya maryAdApravartako bhavati, athavA medhA-zrutagrahaNazaktistadvad, evaMbhUto hi zrutamanyato jhagiti gRhItvA ziSyAdhyApane samartho bhavatIti 3 tathA bahu-prabhUtaM zrutaM- sUtrArtharUpaM yasya tattathA, anyathA hi gaNAnupakArI syAd, uktaM ca-sIsANa kuNai kaha so tahAviho haMdi nANamAINaM / ahiyAhiyasaMpattiM saMsAruccheyaNaM prmN?||1|| tathA kaha so jayau agIo kaha vA kuNau agiiynissaae| kaha vA kareu gacchaM sabAlavuDDAulaM so u|| 2 // iti 4, tathA zaktimat zarIramantratantraparivArAdisAmarthyayuktam, taddhi vividhAsvApatsu gaNasyAtmanazca nistArakaM bhavatIti 5, tathA appAhigaraNa nti alpaM- avidyamAnamadhikaraNaM- svapakSaparapakSaviSayo vigraho yasya tattathA, taddhyanuvartakatayA gaNasyAhAnikArakaM bhavatIti 6, granthAntare tvevaM gaNinaH svarUpamukta-suttatthe nimmAo piydddhdhmmo'nnuvttnnaakuslo| jAIkulasaMpanno gaMbhIro laddhimaMto y||1|| saMgahuvagNahanirao kayakaraNo pavayaNANurAgI y| evaMviho u bhaNio gaNasAmI jiNavaridehi // 2 // (paJcavastu 1315-16) iti / anantaraM gaNadharaguNA uktAH, gaNadharakRtamaryAdayA ca vartamAno nirgrantho nAjJAmatikrAmatItyetat sUtradvayenAha- tatra prathamaM paJcasthAnake vyAkhyAtameva tathApi kinyciducyte-gRhnnn| 0 kathaM ziSyANAM paramAM saMsArocchedinI jJAnAdInAmadhikAdhika saMpattiM tathAvidhaH sa kariSyati? // 1 // 0 kathaM so'gItArtho yatatAM kathaM vA'gItArthanizrayA karotu / sabAlavRddhAkulaM gacchaM ca sa kathaM karotu (prvrttytu)?||1|| 0 sUtrArthe niSNAtaH priydRddhdhrmo'nuvrtnaakushlH| jAtikulasaMpanno gambhIro labdhimAMzca / / // saMgrahopagrahanirataH kRtakaraNaH pravacanAnurAgI c| evaMvidha eva bhaNito gaNasvAmI jinavarendraH / / 2 // SaSThamadhyayana SaTsthAnam, sUtram 475-477 gaNadhAraNaguNAH, nigraMthIgrahaNakAraNAni, kAlagatasAdharmikasamAcArAH // 625 // Page #134 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 626 // grIvAdAvavalambayan hastavastrAJcalAdau gRhItvA nAtikrAmatyAjJAmiti gamye, kSiptacittAMzokena dRptacittAM harSeNa yakSAviSTAM- SaSThamadhyayana devatAdhiSThitAmunmAdaprAptAM vAtAdinA upasargaprAptAM- tiryamanuSyAdinA nIyamAnA sAdhikaraNAM- kalahayantIm // SabhiH SaTsthAnam, sUtram sthAnairvakSyamANairnirgranthAH-sAdhavo nirgranthyazca-sAdhvyastathAvidhanirgranthAbhAve mizrAH santaH sAdharmika-samAnadharmayuktaM kAlagataM 478-484 chadmasthairajJeyAH sAdhumityarthaH samAyaramANe ti samAdriyamANAH sAdharmikaM pratyAdaraM kurvANA: samAcaranto vA- utpATanAdivyavahAraviSayIkurvanto jinaizca jJeyAH nAtikrAmantyAjJAM- strIbhiH saha vihArasvAdhyAyAvasthAnAdi na kAryamityAdirUpAm, puSTAlambanatvAditi, aMtohiMto va tila padArthAH, jIvasya gRhAdemadhyAdbahirnayanto vAzabdA vikalpArthA, bAhihiMto va tti gRhAderbahistAd nirbahiH- atyantabahirbahistAttarAM nayantaH, | ajIvIkaraNaupekSamANA iti, upekSA dvividhA- vyApAropekSA avyApAropekSA ca, tatra vyApAropekSayA tamupekSamANAstadviSayAyAM chedanabandhanA- tAdInya zakyAni, dikAyAM samayaprasiddhakriyAyAM vyApriyamANA ityarthaH, avyApAropekSayA ca mRtakasvajanAdibhistaM sakriyamANamupekSamANA- jIvanikAyAH, statrodAsInA ityarthaH, tathA uvAsamANa tti pAThAntareNa bhayamANa tti vA rAtrijAgaraNAttadupAsanAM vidadhAnAH, uvasAmemANa tti saMsArasamApannapAThAntaretaM kSudravyantarAdhiSThitaM samayaprasiddhavidhinopazamayanta iti, tathA aNunnavemANa tti tatsvajanAdIMstatpariSThApanAyAnujJA tadgatyAgatayaH, payantaH, tusiNIe tti tUSNIMbhAvena saMpravrajantastatpariSThApanArthamAgamAnujJAtatvAt sarvamidamAjJAtikramAya na bhavatIti / chAdma sarvajIvaSatri dhatvam, sthikazcAyaM vyavahAraH prAya ukta iti chadmasthaprastAvAdidamAha agrabIjAdyA: cha ThANAI chaumatthe savvabhAveNaM Na jANati Na pAsati, taMjahA- dhammatthikAyamadhammatthikAtaM AyAsaM jIvamasarIrapaDibaddhaM 8 // 626 // paramANupoggalaM saI, etANi ceva uppannanANadaMsaNadhare arahA jiNe jAva savvabhAveNaM jANati pAsati taM0- dhammatthikAtaM jAva sii||suutrm 478 // tArakagrahAH, Page #135 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 627 // chahiM ThANehiMsavvajIvANaMNatthi iDDIti vA juttIti vA, (jasei vA baleti vA vIriei vA purisakkAra) (jAva) parakkameti vA, taM0jIvaMvA ajIvaM karaNatAte 1 ajIvaMvA jIvaM karaNatAte 2 egasamaeNaM vA do bhAsAto bhAsittate 3 sayaMkaDaMvA kammaM vedemi vA mA vA veemi 4 paramANupoggalaM vA chiMdittae vA bhiMdittae vA agaNikAteNa vA samodahittate 5 bahitA vA logaMtA gamaNatAte 6 // sUtram 479 // chajjIvanikAyA paM020-puDhavikAiyA jAva tasakAiyA / / sUtram 480 // cha tAraggahA, paM0 taM0-sukke buhe bahassati aMgArate saniccare ketU // sUtram 481 // chavvihA saMsArasamAvannagAjIvA paM0 taM0-puDhavikAiyA jAva tasakAiyA, puDhavikAiyA chagaiyA chaAgatitA paM0 taM0- puDhavikAtite puDhavikAiesuuvavajamANe puDhavikAiehitovAjAva tasakAiehitovA uvavajejA, socevaNaMse puDhavikAtite, puDhavikAtitattaM vippajahamANe puDhavikAtitattAte vA jAva tasakAtitattAte vA gacchejA, AukAtiyAvi chagatitA chaAgatitA, evaM ceva jAva tasakAtitA // sUtram 482 // chavvihA savvajIvA paM0 taM0- AbhiNibohiyaNANI jAva kevalaNANI annANI, ahavA chavidhA savvajIvA paM0 taM0- egiMdiyA jAvapaMciMdiyA aNiMdiyA, ahavAchavihA savvajIvApaM0 taM0-orAliyasarIrI veubviyasarIrI AhAragasarIrI teagasarIrI kammagasarIrI asriirii|suutrm 483 // chavvihA taNavaNassatikAtitApaM0 taM0- aggabIyA mUlabIyA porabIyA khaMdhabIyA bIyaruhA smucchimaa||suutrm 484 // chahI tyAdi, iha chadmastho-viziSTAvadhyAdivikalo- na tvakevalI, yato yadyapi dharmAdharmAkAzAnyazarIraM jIvaM ca paramA SaSThamadhyayana SaTsthAnam, sUtram 478-484 chadmasthairajJeyAH jinaizca jJeyAH padArthAH, jIvasya ajIvIkaraNatAdInyazakyAni, jIvanikAyAH, tArakagrahAH, saMsArasamApannatadatyAgatayaH, sarvajIvaSanidhatvam, agrabIjAdyAH // 627 // Page #136 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 628 // vadhirna jAnAti tathApi paramANuzabdau jAnAtyeva, rUpitvAt tayoH, rUpiviSayatvAccAvadheriti, etacca sUtraM saviparyayaM prAgvyA- SaSThamadhyayana SaTsthAnam, khyaatpraaymeveti|chdmsthsy dharmAstikAyAdiSu jJAnazaktirnAstItyuktamadhunA sarvajIvAnAM yeSu yathAzaktirnAsti tAni tathA''ha sUtram chahI tyAdi, SaTsu sthAneSu sarvajIvAnAM- saMsArimuktarUpANAM nAsti Rddhi-vibhUtiH, itIti- evaMprakArA yayA jIvAdira- 478-484 chAsthairajJeyAH jIvAdiH kriyate, vA vikalpe, evaM dyutiH- prabhA mAhAtmyamityarthaH, yAvatkaraNAt 'jasei vA balei vA vIriei vA purisa- jinaizcajJeyAH kAraparakkame ive'ti, idaM ca vyAkhyAtamanekaza iti na vyAkhyAyate, tadyathA- jIvaM ve tyAdi, jIvasyAjIvasya karaNatAyAm, padArthAH, jIvasya jIvamajIvaM kartumityarthaH 1, ajIvasya vA jIvasya karaNatAyAM 2 egasamayeNa vatti yugapadvA dvebhASesatyAsatyAdike bhaassitumiti|| ajIvIkaraNa3 svayaMkRtaM vA karma vedayAmi vA mA vA vedayAmItyatrecchAvaze vedane'vedane vA nAsti balamiti prakramaH, ayamabhiprAyo-na tAdInya zakyAni, hIcchAvazataH prANinAM karmaNaH kSapaNAkSapaNe sto bAhubalina iva, api tvanAbhoganirvarttite te bhavato'nyatra kevali jIvanikAyA:, samuddhAtAditi anyathA vA bhAvanIyaM 4 paramANupudgalaM vA chettuM vA khaDgAdinA dvidhAkRtya bhettuM vA zUcyAdinA vidhvA, chedAdau tArakagrahAH, paramANutvahAneragnikAyena vA samavadagdhumiti, sUkSmatvenAdAhyatvAttasyeti 5, bahistAdvA lokAntAdgamanatAyAM 6, alokasyApi lokatA''patteriti ||jiivmjiivN kartumityuktamato jIvapadArthasyaiva bahudhA prarUpaNAya chajjIvanikAye tyAdi sUtraprapaJcamAha sarvajIvaDisugamazcAyam, navaraM jIvAnAM nikAyA- rAzayo jIvanikAyAH, iha ca jIvanikAyAnabhidhAya yat pRthivIkAyikAdi- agrabIjAdyAH zabdanikAyavanta uktAstatteSAmabhedopadarzanArtham, na hokAntena samudAyAt samudAyino vyatiricyante, vyatirekeNApratIyamAnatvAditi // tArakAkArA grahAstArakagrahA, loke hi nava grahAH prasiddhAstatra ca candrAdityarAhUNAmatArakAkAratvAdanye SaT tathoktA iti, sukke tti zukraH bahassai tti bRhaspatiH aMgArako maGgalaH sanicchare tti zanaizcara iti| saMsArasamApannaka saMsArasamApannatadatyAgatayaH, dhatvam, // 628 // Page #137 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 SaSThamadhyayana SaTsthAnam, sUtram 485-489 // 629 // jIvasUtre pRthvIkAyikAdayo jIvatayoktAH pUrvasUtre tu nikAyatveneti vizeSAnna punaruktateti / jJAnisUtre ajJAninastrividhA mithyAtvopahatajJAnAH / indriyasUtre'nindriyA- aparyAptAH kevalinaH siddhAzceti / zarIrisUtre yadyapyantaragatau kArmaNazarIrisambhavastavyatiriktasya taijasazarIriNo'sambhavastathApyekatarAvivakSayA bhedo vyAkhyAtavyastathA azarIrI siddha iti| tRNavanaspatikAyikA bAdarA ityartho, mUlabIjA-utpalakandAdaya ityAdivyAkhyAtameva, navaraMsammUrchimA:- dagdhabhUmau bIjAsattve'pi ye tRNAdaya utpadyante / yathAdhikRtA'dhyayanAvatAraM prarUpitA jIvAH, atha teSAmeva ye paryAyavizeSA durlabhAstAMstathaivAha chaTThANAiMsavvajIvANaMNo sulabhAiMbhavaMti, taM0- mANussae bhave 1 Ayarie khitte jammaM 2 sukule paJcAyAtI 3 kevalipannattassa dhammassa savaNatA 4 suyassa vA saddahaNatA 5 saddahitassa vA pattitassa vA roitassa vA sammaMkAeNaM phAsaNayA 6||suutrm 485 // cha iMdiyatthA paM0 taM0-soiMdiyatthe jAva phAsiMdiyatthe noiNdiytthe|suutrm 486 // chavvihe saMvare paM0 taM0- sotiMdiyasaMvare jAva phAsiMdiyasaMvare NoiMditasaMvare, chavihe asaMvare paM0 taM0- soiMdiaasaMvare jAva phaasiNditasNvrennoiNditasNvre| sUtram 487 / / / chavihe sAte paM0 taM0- soiMdiyasAte jAva noiMdiyasAte, chavvihe asAte paM0 taM0- sotiMditaasAte jAva noiMditaasAte ||suutrm 488 // chavihe pAyacchitte paM0 20-AloyaNArihe paDikkamaNArihe tadubhayArihe vivegArihe viussaggArihe tvaarihe| sUtram 489 // chaTThANAI tyAdi, SaT sthAnAni-SaTastUni sarvajIvAnAM no naiva sulabhAni suprApANi bhavanti, kRcchUlabhyAnItyartho, na punaralabhyAni, keSAJcijjIvAnAM tallAbhopalambhAditi, tadyathA- mAnuSyako- manuSyasambandhI bhavo- janma sa no sulabha iti durlabhAni, indriyArthA, saMvarAsaMvarAH, sAtA'sAte, prAyazcittaSaTkam // 629 / / Page #138 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 630 // prakramaH, Aha ca- nanu punaridamatidurlabhamagAdhasaMsArajaladhivibhraSTam / mAnuSyaM khdyotktddilltaavilsitprtimm||1|| iti, evamArye SaSThamadhyayana kSetre- arddhaSaDzitijanapadarUpe janma- utpattiH, ihApyuktaM-satyapi ca mAnuSatve durlabhataramAryabhUmisambhavanam / yasmin dharmAcaraNa SaTsthAnam, sUtram pravaNatvaM prApnuyAt praannii||1|| iti, tathA sukule- ikSvAkvAdike pratyAyAtirjanma no sulabhamiti, atrAbhihitaM- AryakSetrotpattI | 485-489 satyAmapi satkulaM na sulabhaM syaat| saccaraNaguNamaNInAM pAtraM prANI bhavati ytr||1|| iti, tathA kevaliprajJaptasya dharmasya zravaNatA manuSyatvAdIni durlabhAni, durlabhA, yato'vAci-sulabhA suraloyasirI rayaNAyaramehalA mahI sulhaa| nivvuisuhajaNiyaruI jiNavayaNasuI jae dulhaa||1|| iti, indriyArthA, zrutasya vA zraddhAnatA durlabhA, uktaM ca-Ahacca savaNaM laddhaM, saddhA paramadullahA / soccA neAuyaM maggaM, bahave pribhssi||1|| (uttarA0 saMvarA usaMvarAH, ni0 3/9) tathA zraddhitasya vA sAmAnyena pratItasya vopapattibhirathavA prItikasya- svaviSaye utpAditaprIteH rocitasya vA sAtA'sAte, cikIrSitasya samyag- yathAvat kAyena-zarIreNa na manorathamAtreNAviratavat sparzanatA-sparzanamiti yadAha-dhammapihusaddahatayA, prAyazcitta SaTkam dullahayA kAraNa phaasyaa| iha kAmaguNesu mucchiyA, samayaM goyama! mA pmaaye||1|| (uttarA0ni0 10-20) iti, manuSyabhavAdInAM cadurlabhatvaM pramAdAdiprasaktaprANinAmeva na sarveSAmiti, yato manuSyabhavamAzrityAbhihitaM- eyaM puNa evaM khalu annANapamAyadosao neyaM / jaM dIhA kAyaThiI bhaNiyA egiNdiyaaiinnN||1|| esA ya asaidosAsevaNao dhmmvjcittaannN| tA dhamme jaiyavvaM samma sai O suralokazrIH sulabhA ratnAkaramekhalA mahI sulbhaa| nirvRtisukhajanitarucirjinavacanazrutirjagati durlabhA // 1 // OM kadAcicchravaNaM labdhvA zraddhA prmdurlbhaa| yato bahavo nyAyopapannaM mAgaM zrutvA'pi paribhrazyanti // 1 // dharma tu zraddadhatAM durlabhA tataH kAyena sprshntaa| saMsAre kAmaguNeSu mUrcchitAnAM tanmA samayamapi pramAdyeH 301 gautama! // 1 // etat punarevaM khalu asakRtpramAdadoSato jJeyam / yaddIrghA kAyasthitirbhaNitaikendriyAdInAm // 1 // eSA cAsakRddoSAsevanato dharmavarjitacittAnAm / tadla dharme yatitavyaM samyak sadA dhIrapuruSaiH // 2 // R Page #139 -------------------------------------------------------------------------- ________________ SaTsthAnam, zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 490-495 // 631 // dhIrapurisehiM // 2 // (upa0pada016-18) ti, mAnuSyatvAdIni ca sulabhAni durlabhAni ca bhavantIndriyArthAnAM saMvare asaMvare ca SaSThamadhyayana sati, tayozcasatoH sAtAsAtestastatkSayazca prAyazcittAdbhavatItIndriyArthAnindriyasaMvarAsaMvarausAtAsAte prAyazcittaM ca prarUpayan / nAvAtacanarUpayana sUtram sUtraSaTkamAha- sugamaJcedam, navaraM cha iMdiyattha tti manasa AntarakaraNatvena karaNatvAt karaNasya cendriyatvAt tantrAntararUDhyA vA manasa indriyatvAt tadviSayasyendriyArthatvena SaDindriyArthA ityuktam, tatra zrotrendriyAdInAmA- viSayAH shbdaadyH|| jambUdvIpa kAdinoiMdiyattha tti audArikAditvArthaparicchedakatvalakSaNadharmadvayopetamindriyaM tasyaudArikAditvadharmalakSaNadezaniSedhAd saMmUrchimAdayo noindriyaM- manaH sAdRzyArthatvAdvA nozabdasyArthaparicchedakatvenendriyANAM sadRzamiti tatsahacaramiti vA noindriyaM 12 manuSyAH RddhyanRddhimanastasyArtho-viSayo jIvAdi-!indriyArtha iti / zrotrendriyadvAreNa manojJazabdazravaNato yatsAta-sukhaMtacchrotrendriyasAtamevaM mante'haMdAdizeSANyapi, tathA yadiSTacintanatastannoindriyasAtamiti / AlocanA, yadgurunivedanayA zuddhyati, pratikramaNAha~ yad mithyAduSkRtena, tadubhayAha yadAlocanAmithyAduSkRtAbhyAm, vivekAhaM yatpariSThApite AdhAkarmAdau zuddhyati, vyutsargArha yatkAyaceSTA devakurUttaranirodhatastapo'haM yannirvikRtikAdinA tapaseti / prAyazcittasya ca manuSyA eva voDhAra iti manuSyAdhikAravat chavvihA maNussA kurunaroccatvAityAdisUtrAdArabhya A lokasthitisUtrAt prakaraNamAha saMhananAni, chavvihA maNussagA paM0 20- jaMbUdIvagA dhAyaisaMDadIvapuracchimaddhagA dhAtatisaMDadIvapaJcatthimaddhagA pukkharavaradIvaDapurasthimaddhagA saMsthAnAni pukkharavaradIvaDapaJcatthimaddhagA aMtaradIvagA, ahavA chavvihA maNussA paM0 taM0- saMmucchimamaNussA 3- kammabhUmagA 1 akammabhUmagA 2 aMtaradIvagA 3 gabbhavakvaMtiamaNussA 3- kammabhUmigA 1 akammabhUmigA 2 aMtadIvagA 3 // sUtram 490 / / chavvihA iDDImaMtA maNussA paM0 taM0- arahaMtA cakkavaTTI baladevA vAsudevA cAraNA vijAharA / chavvihA aNiDDImaMtA maNussA paM0 haimavatAdyAH, arakaSaTkam, suSamasuSamA ka Page #140 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 sUtram // 632 // taM0- hemavaMtagA heranavaMtagA harivaMsagA rammagavaMsagA kuruvAsiNo aNtrdiivgaa| sUtram 491 / / SaSThamadhyayana ___ chavvihA osappiNI paM0 taM0-susamasusamA jAva dUsamadUsamA, chavvihA osappiNI paM0 taM0- dussamadussamA jAva susmsusmaa|| SaTsthAnam, sUtram 492 // 490-495 jambUdvIpajaMbuddIve 2 bharaheravaesu vAsesu tItAe ussappiNIte susamasusamAte samAe maNuyA chacca dhaNusahassAI uddamuccatteNaM hutthA, chacca kAdiaddhapaliovamAI paramAuM pAlayitthA 1, jaMbuddIve 2 bharaheravatesuvAsesu imIse osappiNIte susamasusamAte samAe evaM ceva 2, saMmUrchimAdayo jaMbU0 bharaheravate AgamessAte ussappiNIte susamasusamAte samAe evaM ceva jAva chacca addhapaliovamAI paramAuM pAlatissaMti 3, 12 manuSyA: RddhyanRddhijaMbuddIve 2 devakuruuttarakurAsumaNuyA chadhaNussahassAI uI uccatteNaM paM0 chacca addhapaliovamAI paramAuMpAleMti 4, evaM dhAyaisaMDadIva- mante'rhadAdi haimavatAdyAH, puracchimaddhe cattAri AlAvagA jAva pukkharavaradIvaDapaccacchimaddhe cattAri aalaavgaa||suutrm 493 // arakaSaTkam, chavihe saMghayaNe paM0 taM0-vatirosabhaNArAtasaMghayaNe usabhaNArAyasaMghayaNe nArAyasaMghayaNe addhanArAyasaMghayaNe khIlitAsaMghayaNe devkuruuttrchevtttthsNghynne||suutrm 494 // kurunaroccatvAchavihe saMThANe paM0 taM0- samacauraMse NaggohaparimaMDale sAtI khuje vAmaNe hu~De / / sUtram 495 // yuSI, |saMhananAni, gatArthaM caitat, navaraM ahavA chavihe tyatra sammUrcchanajamanuSyAstrividhAH karmabhUmijAdibhedena, tathA garbhavyutkrAntikAstridhA saMsthAnAni tathaiveti SoDhA / cAraNa tti janAcAraNA vidyAcAraNAzca, vidyAdharA-vaitAtyAdivAsinaH / chaccadhaNusahassAI ti trIn krozA // 632 // nityarthaH, chacca addhapaliovamAI ti trINi plyopmaaniityrthH| saMhananaM-asthisaJcayo, vakSyamANopamAnopameyaH zaktivizeSa ityanye, tatra vajraM-kIlikA RSabhaH- pariveSTanapaTTo nArAcaH- ubhayato maLaTabandho, yatra dvayorasthnorubhayato markaTabandhena suSamasuSamA Page #141 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 633 // baddhayoH paTTAkRtinA tRtIyenAsthnA pariveSTitayorupari tadasthitritayabhedi kIlikAkAraM vajranAmakamasthi bhavati tadvajraRSabha-8 SaSThamadhyayana nArAcaM prathamam, yatra tu kIlikA nAsti tahaSabhanArAcaM dvitIyam, yatra tUbhayormarkaTabandha eva tannArAcaM tRtIyam, yatra tvekato SaTsthAnam, sUtram maLaTabandho dvitIyapAdhai kIlikA tadarddhanArAcaM caturtham, kIlikAviddhAsthidvayasaJcitaM kIlikAkhyaM paJcamam, asthidvaya-3 490-495 paryantasparzanalakSaNaM sevAmata sevAmAgatamiti sevArtaM SaSTham, zaktivizeSapakSe tvevaMvidhadArvAderiva dRDhatvaM saMhananamiti, iha jambUdvIpa kAdigAthe-vajarisabhanArAyaM paDhamaM bIyaM ca risabhanArAyaM / nArAya addhanArAya kIliyA tahaya chevtttth||1|| risaho ya hoi paTTo vajaM puNakhIliyaM saMmUrchimAdayo 12 manuSyAH viyaannaahi| ubhao makkaDabaMdhaM nArAyaM taM viyaannaahi||2|| (bRhatsaM0 173-74) saMsthAnaM- zarIrAkRtiravayavaracanAtmikA, tatra RddhyanRddhisamAH- zarIralakSaNoktapramANAvisaMvAdinyazcatamro'srayo yasya tat samacaturasram, azristviha caturdigvibhAgopalakSitAH mante'haMdAdi haimavatAdyAH, zarIrAvayavAstatazca sarve'pyavayavAH zarIralakSaNoktapramANAvyabhicAriNo yasya na tu nyUnAdhikapramANAstattulyaM samacaturasram, arakaSaTkam, tathA nyagrodhavatparimaNDalaM nyagrodhaparimaNDalam, yathA nyagrodha upari sampUrNAvayavo'dhastanabhAge punarna tathA tathedamapi nAbherupari suSamasuSamAvistarabahulaM zarIralakSaNoktapramANabhAgadhastu hInAdhikapramANamiti, tathA sAdI ti AdirihotsedhAkhyo nAbheradhastano dehabhAgo kurunaroccatvAgRhyate tenAdinA zarIralakSaNoktapramANabhAjA saha varttate yattat sAdi, sarvameva hi zarIramaviziSTenAdinA saha varttata iti saMhananAni, vizeSaNAnyathAnupapatteriha viziSTatAlabhyate, ataHsAdi- utsedhabahulaMparipUrNotsedhamityarthaH, khujetti adhastanakAyamaDabham, saMsthAnAni ihAdhastanakAyazabdena pAdapANizirogrIvamucyate tad yatra zarIralakSaNoktapramANavyabhicAri yatpunaH zeSaM tadyathoktapramANaM lakSaNAM sevAmA (mu0)| 0 vajrarSabhanArAcaM prathama dvitIyaM ca RSabhanArAcam / nArAcamarddhanArAcaM kIlikA tathA sevArtaM ca // 1 // RSabho bhavati ca paTTo vajraM punaH kIlikAM vijAnIhi / ubhayato markaTabandhaM nArAcaM vijAnIhi tt||2|| davakurUttara yuSI. // 633 // Page #142 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 634 // tatkubjamiti, vAmaNa tti maDahakoSThaM yatra hi pANipAdazirogrIvaM yathoktapramANopetaM yatpunaH zeSa koSThaM tanmaDabhaM-nyUnAdhikapramANaM tadvAmanam, huMDe tti sarvatrAsaMsthitam, yasya hi prAyeNaiko'pyavayavaH zarIralakSaNoktapramANena na saMvadati tatsarvatrAsaMsthita huNDamiti, uktaM ca-tullaM 1 vittharabahulaM 2 ussehabahulaM ca 3 maDahako8 ca 4 / heDillakAyamaDahaM 5 savvatthAsaMThiyaM huMDa // 1 // (bRhatsaM0 176) iti, iha gAthAyAM sUtroktakramApekSayA caturthapaJcamayorvyatyayo dRzya iti| chaThANA aNattavao ahitAte asubhAte akhamAte anIsesAe aNANugAmiyattAte bhavaMti, taM0- paritAte paritAle sute tavelAbhe pUtAsakkAre, chaTThANA attavato hitAte jAva ANugAmiyattAte bhavaMti, taM0- paritAte paritAle jAva puutaaskkaare||suutrm 496 // ___ chavvihA jAiAriyA maNussA paM0 taM0-aMbaTThA ya kalaMdA ya, vedehA vedigaatitaa| haritA cuMcuNAceva, chappetA inbhjaatio|| 1||chvidhaa kulAritA maNussA paM0 taM0- uggA bhogA rAinnA ikkhAgANAtA koravvA // sUtram 497 // ___ chavidhA logaTThitI paM0 taM0- AgAsapatiThite vAe vAyapatiTThie udahI udadhipatiTThitA puDhavI puDhavipaiTThiyA tasA thAvarA pANA ajIvA jIvapaiTThiyA jIvA kmmptitttthiyaa|suutrm 498 // __ aNattavao tti akaSAyo hyAtmA AtmA bhavati svasvarUpAvasthitatvAttadvAnna bhavati yaH so'nAtmavAnsakaSAya ityarthastasya ahitAya apathyAya azubhAya pApAya asukhAya vA-duHkhAya akSamAya asaGgatatvAya akSAntyai vA aniHzreyasAya akalyANAya ananugAmikatvAya azubhAnubandhAya bhavanti, mAnakAraNatayaihikAmuSmikApAyajanakatvAditi, paryAyo janmakAlaH pravrajyAkAlo vA, sa ca mahAneva mAnakAraNaM bhavatIti mahAniti vizeSaNaM draSTavyam, athavA gRhasthApekSayA alpo'pi pravrajyAparyAyo (r) tulyaM 1 vistArabahulaM 2 utsedhabahulaM 2 maDabhakoSThaM ca 4 / adhastanakAyamaDabhaM 5 sarvatrAsaMsthitaM huNDam 6 // 1 // 0 dRzyate (mu0)| SaSThamadhyayana SaTsthAnam, sUtram 496-498 anAtmA''tmavatorahitahitakAraNAni (paryAyAdIni), jAtikulAryAH, lokasthitiH II E 3X I Page #143 -------------------------------------------------------------------------- ________________ zrIabhaya0 SaSThamadhyayana SaTsthAnam, sUtram 499-500 bhAga-2 zrIsthAnAGga mAnahetureveti, tatra janmaparyAyo mahAnahitAya, yathA bAhubalinaH, evamanye'pi yathAsambhavaM vAcyA, navaraM pariyAle tti privaarH| ziSyAdiH zrutaM pUrvagatAdi, uktaM ca-jaha jaha bahussuo saMmao ya sIsagaNasaMparivuDo y| aviNicchio ya samae taha taha vRttiyutam siddhtpddinniio||1|| iti, tapo'nazanAdi lAbho'nnAdInAM pUjA-stavAdirUpA tatpUrvakaH satkAro- vastrAbhyarcanaM pUjAyAM / / 635 // vA AdaraH pUjAsatkAra iti / jAti-rmAtRkaH pakSaH tayA AryAH- apApA nirdoSA jAtyAryAH vizuddhamAtRkA ityarthaH, prAcyAdi dizASaTkena aMbaDhetyAdyanuSTuppratikRtiH, SaDapyetA ibhyajAtaya iti, ibhamarhantItIbhyAH, yavyastUpAntarita ucchritakadalikAdaNDo hastI jIvana dRzyate te ibhyA iti zrutisteSAM jAtaya ibhyajAtayastA etA iti, kulaM paitRkaH pakSaH, ugrA AdirAjenArakSakatvena ye gatyAgatyAvyavasthApitAstadvaMzyAzca, ye tu gurutvena te bhogAstadvaMzyAzca ye tu vayasyatayA''caritAste rAjanyAstadvaMzyAzca ikSvAkavaH prathama-8 dIni 14, prajApativaMzajAH jJAtAH kuravazca mahAvIrazAntijinapUrvajAH, athavaite lokarUDhito jnyeyaaH| iyaM ca jAtikulAryAdikA AhArAnAhAra kAraNAni lokasthitiriti lokasthitipratyAsattyA tAmevAha- chavihe tyAdi, idaM pUrvameva vyAkhyAtam, navaramajIvA- audArikAdipudgalAste jIveSu pratiSThitA:- AzritAH, idaM cAnavadhAraNaM boddhavyam, jIvaviraheNApi bahutarANAmajIvAnAmavasthAnAt, pRthivIvirahato'pitrasasthAvaravaditi, tathA jIvAH- karmasujJAnAvaraNAdiSu pratiSThitAH, prAyastadvirahitAnAM tessaambhaavaaditi| anantaraM karmapratiSThitA jIvA uktAsteSAM ca dikSveva gatyAdayo bhavantIti dizastAsu gatyAdIMzca prarUpayannAhachaddisAo paM0 taM0- pAtINA paDINA dAhiNA utINA uDDA adhA, chahiM disAhiM jIvANaM gatI pavattati, taM0- pANAte jAva // 635 // adhAte 1 evamAgaI 2 vaktraMtI 3 AhAre 4 vuDDI 5 nivuDDI 6 viguvvaNA 7gatiparitAte 8 samugghAte 9 kAlasaMjoge 10 daMsaNAbhigame 11 * yathA yathA bahuzrutaH saMmatazca ziSyagaNasaMparivRtazca / avinizcitazca samaye tathA tathA siddhaantprtyniikH|| 1 // Page #144 -------------------------------------------------------------------------- ________________ zrIsthAnAcaM zrIabhaya0 vRttiyutam bhAga-2 // 636 // gatyAgata NANAbhigame 12 jIvAbhigame 13 ajIvAbhigame 14, evaM paMciMdiyatirikkhajoNiyANavi maNussANavi // sUtram 499 // SaSThamadhyayana chahiM ThANehiM samaNe niggaMthe AhAramAhAramANe NAtikkamati, taM0- veyaNaveyAvacce IriyaTThAe ysNjmtttthaae| taha pANavattiyAe chaTuM SaTsthAnam, sUtram puNa dhmmciNtaae||1||chhiN ThANehiMsamaNe niggaMthe AhAraM vocchiMdamANe NAtikkamati, taM0- AtaMke uvasagge titikkhaNe baMbhacera- 499-500 guttiite| pANidayAtavaheuMsarIravuccheyaNaTThAe ||1||||suutrm 500 // prAcyAdi dizASaTkena chaddisAo ityAdi sUtrakadambakam, idaM ca tristhAnaka eva vyAkhyAtam, tathApi kiJciducyate-prAcInA- pUrvA pratIcInA-jIva pazcimA dakSiNA- pratItA udIcInA- uttarA Urddhamadhazceti pratIte, vidizo na dizo vidiktvAdeveti SaDevoktAH, athavA tiryaGganuSyANAM ebhireva jIvAnAM vakSyamANA gatiprabhRtayaH padArthAH prAyaH pravarttante, SaTsthAnakAnurodhena vA vidizo na vivakSitA iti SaDeva dIni 14, diza uktA iti / SabhirdigbhirjIvAnAM gatirutpattisthAnagamanaM pravartate, anuzreNigamanAtteSAmityevametAni caturdaza sUtrANi neyAni, navaraM gatirAgatizca prajJApakasthAnApekSiNyau prasiddha eva, vyutkrAntirutpattisthAnaprAptasyotpAdaH, sA'pi Rjugatau kAraNAni SaTsveva dikSu, tathA AhAraH pratItaH, so'piSaTsveva dikSu, etadvyavasthitapradezAvagADhapudgalAnAmeva jIvena sparzanAt spRSTAnAmeva cAharaNAditi, evaM diktA yathAsambhavaM vRddhyAdiSvapyUoti, tathA vRddhiH zarIrasya nivRddhirhAnistasyaiva vikurvaNAvaikriyakaraNaM gatiparyAyo- gamanamAnaM na paralokagamanarUpastasya gatyAgatigrahaNena gRhItatvAditi, samuddhAto- vedanAdikaH saptavidhaH kAlasaMyogaH-samayakSetramadhye AdityAdiprakAzasambandhalakSaNo, darzanaM sAmAnyagrAhI bodhaH, tacceha guNapratyayAvadhyAdi pratyakSarUpaM tenAbhigamo- vastunaH paricchedastatprAptirvA darzanAbhigama, evaM jJAnAbhigamo'pi, jIvAbhigamaH- sattvAdhigamo 0 rucakavidigapekSayA'pravRttAvapi prajJApakAdividigapekSayA gatyAdInAM pravRtteH ssttsthaanketyaadi| AhArAnAhAra & // 636 // Page #145 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 637 // guNapratyayAvadhyAdipratyakSataH, ajIvAbhigamaH- pudgalAstikAyAdyadhigamaH, so'pi tathaiveti, eva miti yathA chahiM disaahiN| SaSThamadhyayana SaTsthAnam, jIvANaM gaI pavattaI tyAdisUtrANyuktAni evaM caturviMzatidaNDakacintAyAM paMceMdiyatirikkhajoNiyANaM chahiM disAhiM gaI tyAdInyapi sUtram vAcyAni, tathA manuSyasUtrANyapi, zeSeSu nArakAdipadeSu SaTsu dikSu gatyAdInAM sAmastyenAsambhavaH, tathAhi-nArakAdInAM 499-500 prAcyAdidvAviMzaterjIvavizeSANAM nArakadeveSUtpAdAbhAvAdUrvAdhodizorvivakSayA gatyAgatyorabhAvastathA darzanajJAnajIvAjIvAbhigamA dizASaTkena guNapratyayAvadhilakSaNapratyakSarUpAna santyeva teSAm, bhavapratyayAvadhipakSetunArakajyotiSkAstiryagavadhayo bhavanapativyantarA jIvaUrdhvAvadhayo vaimAnikAstvadho'vadhayaH zeSA niravadhaya eveti bhAvanA, vivakSApradhAnAni ca prAyo'nyatrApi sUtrANI'ti / tiryamanuSyANAM gatyAgatyAanantarasUtre manuSyANAmajIvAdhigama ukta iti manuSyapratyAsatyA saMyatamanuSyANAmAhAragrahaNAgrahaNakAraNAni sUtradvayenAha dIni 14, chahI tyAdi kaNThyaM navaramAhAraM-azanAdikamAhArayan-abhyavaharannAtikrAmatyAjJAm, puSTakAraNatvAd, anyathA tvatikrAmatyeva, AhArAnAhAra kAraNAni rAgAdibhAvAt, tadyathA- veyaNa gAhA, vedanA ca kSudvedanA vaiyAvRttyaM ca- AcAryAdikRtyakaraNaM vedanAvaiyAvRttyaM tatra viSaye bhuJjIta, vedanopazamanArthaM vaiyAvRttyakaraNArthaM ceti bhAvaH, IryA-gamanaM tasyA vizuddhiyugamAtranihitadRSTitvamIryAvizuddhistasyai idamIryAvizuddhyartham, iha ca vizuddhizabdalopAdIryArthamityuktam, bubhukSito hIryAzuddhAvazaktaH syAditi tadarthamiti, caH samuccaye, saMyamaH- prekSotprekSApramArjanAdilakSaNastadartham, tathe ti kAraNAntarasamuccaye, prANA- ucchrAsAdayo balaM vA prANasteSAMka tasya vA vRttiH- pAlanaM tadarthaM prANasaMdhAraNArthamityarthaH, SaSThaM punaH kAraNaM dharmacintAyai guNanAnuprekSArthamityarthaH / ityetAni (r)saMbhavantyeva (mu0)| guNapratyaya eva grAhyo vAcyAzca paJcendriyatiryaGgarA na ca grAhyo bhavapratyayo na vAcyAzca devanArakA ityatra ko niyama ityAha vivkssetyaadi| // 637 // Page #146 -------------------------------------------------------------------------- ________________ // 638 // zrIsthAnAGgaSaTkAraNAnIti, atra bhASyagAthe-natthi chuhAe sarisA viyaNA |jijja tppsmnntttthaa| chAo (bukSukSitaH) veyAvaccaM na tarai kAuM zrIabhaya0 ao bhuje||1|| iriyaM na ya sohei jahovai8 ca saMjamaM kaauN| thAmo vA parihAyai guNaNuppehAsu ya astto||2|| (piNDani0 263vRttiyutam bhAga-2 64) tti, vocchiMdamANe tti parityajan AtaGke- jvarAdAvupasarge- rAjasvajanAdijanite pratikUlAnukUlasvabhAve titikSaNe adhisahane kasyAH ?-brahmacaryaguptemaithunavratasaMrakSaNasya, AhAratyAgino hi brahmacarya surakSitaM syAditi, prANidayA casaMpAtimatrasAdisaMrakSaNaM tapazcaturthAdi SaNmAsAntaM prANidayAtapastacca taddhetuzca prANidayAtapohetustasmAt prANidayAtapohetoyAdinimittamityarthaH, tathA zarIravyavacchedArtha- dehatyAgAya AhAraM vyavacchindannAtikrAmatyAjJAmiti prakramaH, iha gAtheAyako jaramAI rAyA sannAyagA ya uvsgge| baMbhavayapAlaNaTThA pANidayA vaasmhiyaaii||1|| tavaheu catutthAI jAva ya chammAsio tavo hoi / cha8 sarIravoccheyaNaTThayA hoannaahaaro||2|| (piNDani0 667-68)iti, anantaraM zramaNasyAhArAgrahaNakAraNAnyabhihitAnIti zramaNAderjIvasyAnucitakAriNa unmAdasthAnAnyAha chahiM ThANehiM AyA ummAyaM pAuNejA, taM0- arahaMtANamavaNNaM vadamANe 1 arahaMtapannattassa dhammassa avannaM vadamANe 2 AyariyauvajjhAyANamavannaM vadamANe 3 cAuvvannassa saMghassa avannaM vadamANe 4 jakkhAveseNa ceva 5 mohaNijjassa ceva kammassa udaeNaM 6 ||suutrm 501 // OnAsti kSudhA sadRzI vedanA bhuJjIta tatpazamanArtham / bubhukSito vaiyAvRttyaM na zaknoti kartumato bhuJjIta // 1 // IryAM na ca zodhayati yathopadiSTaM ca saMyamaM kartuM (na shktH)| balaM parihIyate guNanAnuprekSayorazaktazca // 2 // AtaGko jvarAdi rAjA sajJAtIyAzcopasarge / brahmavratapAlanArthaM prANidayA vrssaamhikaadeH|| 1 // tapohetuzcaturthAdi yAvacca pANmAsikaM tapo bhavati / SaSThaM zarIravyucchedanArthaM bhvtynaahaarH||2|| SaSThamadhyayana SaTsthAnam, sUtram 501-502 ahaMdavarNAdInyunmAdakAraNAni, madyanidrAviSayakaSAya-dhUtapratyupekSaNA: pramAdA: Page #147 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 639 // chavihe pamAte paM0 taM0- majapamAeNiddapamAte visayapamAte kasAyapamAte jUtapamAte pddilehnnaapmaae| sUtram 502 // SaSThamadhyayana chahI tyAdi idaMca sUtraM paJcasthAnaka eva vyAkhyAtaprAyam, navaraM SaDbhiH sthAnairAtmA-jIvaH unmAda- unmattatAM prApnuyAt, SaTsthAnam, sUtram unmAdazcamahAmithyAtvalakSaNastIrthakarAdInAmavarNaM vadato bhavatyeva tIrthakarAdyavarNavadanakupitapravacanadevatAto vA asau grahaNa 501-502 rUpo bhavediti, pAThAntareNa 'ummAyapamAya'nti unmAdaH- sagrahatvaM sa eva pramAdaH- pramattatvamAbhogazUnyatonmAdapramAdo, | arhadavarNAdI nyunmAdaathavonmAdazca pramAdazca- ahitapravRttihitApravRttI unmAdapramAdaM prApnuyAditi, avannaM'ti avarNa- azlAghAmavajJAM vA vadan kAraNAni, vrajan vA-kurvannityarthaH, dhammassa'tti zrutasya cAritrasya vA, AcAryopAdhyAyAnAMca, caturvarNasya-zramaNAdibhedena catuSpra- madyanidrA viSayakArasya, yakSAvezena caiva-nimittAntarakupitadevAdhiSThitatvena, mohanIyasya-mithyAtvavedazokAderudayeneti / unmAdasahacaraH kaSAya-dyUtapramAda iti tamAha- chavihe tyAdi, SaDvidhaH- SaTprakAraH pramadanaM pramAdaH- pramattatA sadupayogAbhAva ityarthaH, prajJaptastadyathA- pratyupekSaNAH madyaM-surAditadeva pramAdakAraNatvAt pramAdo madyapramAdo, yata Aha-cittabhrAntirjAyate madyapAnAccitte bhrAnte pApacaryAmupaiti / pApaM. pramAdAH kRtvA durgatiM yAnti mUDhAstasmAnmadyaM naiva deyaM na peym||1|| iti, evaM sarvatra, navaraM nidrA pratItA taddoSazcAyaM-nidrAzIlo na zrutaM nApi vittaM, labdhuM zakto hIyate caiSa tAbhyAm / jJAnadravyAbhAvato duHkhabhAgI, lokadvaite syAdato nidrayA'lam // 1 // iti, viSayAHzabdAdayasteSAM caivaM pramAdatA- viSayavyAkulacitto hitamahitaM vA na vetti janturayam / tasmAdanucitacArI carati ciraM duHkhkaantaare|| kaSAyAH- krodhAdayasteSAmapyevaM pramAdatA- cittaratnamasaGkliSTamAntaraM dhnmucyte| yasya tanmuSitaM doSaistasya ziSTA vipttyH|| 1 // (hArI0 aSTa0 24/7) iti, dyUtaM pratItaM tadapi pramAda eva, yataH- dyUtAsaktasya saccittaM, dhanaM kAmAH suceSTitam / nazyantyeva para zIrSa, nAmApi ca vinshyti||1|| tathA pratyupekSaNaM pratyupekSaNA, sA ca dravyakSetrakAlabhAvabhedAccaturdhA, tatra drvyprtyupekssnnaa| // 639 // Page #148 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 640 // vastrapAtrAdyupakaraNAnAmazanapAnAdyAhArANAMcacakSurnirIkSaNarUpA, kSetrapratyupekSaNA kAyotsarganiSadanazayanasthAnasya sthaNDilAnAM mArgasya vihArakSetrasya ca nirUpaNA, kAlapratyupekSaNA ucitAnuSThAnakaraNArthaM kAlavizeSasya paryAlocanA, bhAvapratyupekSaNA dharmajAgarikAdirUpA, yathA- kiM kayaM kiMvA sesaM kiM karaNijjaMtavaM ca na karemi? | puvvAvarattakAle jAgarao bhaavpddilehnnaa|| 1||(oghni0 262) iti, tatra pratyupekSaNAyAMpramAdaH-zaithilyamAjJA'tikramovA pratyupekSaNApramAdo'nena ca pramArjanAbhikSAcaryAdiSu icchAkAramithyAkArAdiSu ca dazavidhasAmAcArIrUpavyApAreSu yaH pramAdo'sAvupalakSitastasyApi sAmAcArIgatatvena SaSThapramAdalakSaNAvyabhicAritvAditi / anantaraM pratyupekSApramAda uktaH, atha tAmeva tadviziSTAmAha chavvidhA pamAyapaDilehaNA paM0 taM0- ArabhaDAsaMmaddA vajeyavvA yamosalI ttitaa| papphoDaNA cautthI vakkhittA vetiyA chtttthii|| 1||chvvihaa appamAyapaDilehaNA paM0 taM0- aNaccAvitaM avalitaM aNANubaMdhiM amosliNcev| chappurimA navakhoDA pANI paannvisohnnii||2|| sUtram 503 // chalesAo paM0 taM0- kaNhalesA jAvasukkalesA, paMciMdiyatirikkhajoNiyANaMcha lesAo paM0 taM0- kaNhalesA jAva sukkalesA, evaM mnnussdevaannvi|suutrm 504 // sakkassaNaM deviMdassa devaranno somassa mahAranno cha aggamahisItopaM0, sakkassaNaM deviMdassa devaraNojamassa mahAranno cha aggmhisiiopN0|| sUtram 505 // IsANassa NaM deviMdassa majjhimaparisAe devANaM cha paliovamAI ThitI pN0||suutrm 506 // cha disikumArimahataritAto paM0 taM0- rUtA rUtaMsA surUvA rUpavatI rUpakaMtA rUtappabhA, cha vijukumArimahattaritAto paM0 20 SaSThamadhyayana ghaTasthAnam, sUtram 503-509 pramAdApramAdapratilekhanAH, tiryagnaralezyA:, zakrasome zAnayamayorAmahiSyaH IzAnendramadhyaparSahevasthitiH | digvidyutkumArImahattarikA: 12,dharaNabhUtAnandAdInAmagramahiSyaH, dharaNabhUtAnandAnA sAmAnikAH (pratilekhanAsvarUpam) // 640 // Page #149 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 641 // B88888888888888888 AlA sakkA saterA sotAmaNI iMdA ghnnvijuyaa||suutrm 507 // SaSThamadhyayana SaTsthAnam, dharaNassaNaM nAgakumAriMdassa nAgakumAraranno cha aggamahisIopaM0 taM0- AlA sakkA saterA sotAmaNI iMdA ghnnvijuyaa| bhUtANaM- sUtram 503-509 dassa NaM nAgakumAriMdassa nAgakumAraranno cha aggamahisIo paM0 taM0- rUvA rUvaMsA surUvA rUvavatI rUvakaMtA rUvappabhA, jadhA pramAdApramAdadharaNassa tadhA savvesiM dAhiNillANaM jAva ghosassa, jadhA bhUtANaMdassa tadhA savvesiM uttarillANaM jAva mahAghosassa ||suutrm 508 // pratilekhanAH, tiryagnaralezyAH, ___dharaNassa NaM nAgakumAriMdassa nAgakumAraranno chassAmANiyasAhassIo paNNattAto, evaM bhUtANaMdassavi jAva mahAghosassa zakrasome shaanymyo|| sUtram 509 // spamahiSyaH IzAnendramadhyachavihe tyAdi, SaDDidhA-SaDbhedA pramAdena- uktalakSaNena pratyupekSA pramAdapratyupekSA prajJaptA, tadyathA- ArabhaDa gAhA, ArabhaTA- parSaddevasthitiH digvidyutkumAvitathakaraNarUpA, athavA tvaritaM sarvamArabhamANasya, athavA arddhapratyupekSita evaikatra yadanyAnyavastragrahaNaM sA ArabhaTA, sAla rImahattarikAH 12, dharaNaca varjanIyA sadoSatvAditi sarvatra sambandhanIyamiti, sammA- yatra vastrasya madhyapradeze saMvalitAH koNA bhavanti, yatra vA bhUtAnandAdI nAmagramahiSyaH, pratyupekSaNIyopadhiveNTikAyAmevopavizya pratyupekSate sA sammaIti, mosalI pratyupekSyamANavastrabhAgena tiryagUrdhvamadho vA dharaNabhUtAghaTTanarUpA taiya tti tRtIyA pramAdapratyupekSaNeti, kvacid aTThANaTThavaNA yatti dRzyate, tatra gurvavagrahAdike asthAne pratyupekSitopadheH nandAdInAM sAmAnikAH sthApanaM-nikSepo'sthAnasthApanA, prasphoTanA-prakarSeNa dhUnanaM reNuguNDitasyeva vastrasyeti, iyaM ca caturthI, vikkhitta tti vastraM (pratilekhanA svarUpam) pratyupekSya tato'nyatra yamanikAdau prakSipati yad athavA vastrAJcalAdInAM yadUrdhvakSepaNaM sA vikSiptocyate 5, veiya tti vedikA paJcaprakArA, tatra UrddhavedikA yatra jAnunorupari hastau kRtvA pratyupekSate 1 adhovedikA jAnunoradho hastau nivezya 2, evaM tiryagvedikA jAnunoH pArzvato hastau nItvA 3, dvidhAvedikA bAhvorantare dve api jAnunI kRtvA 4, ekatovedikA ekaM jAnu // 641 // Page #150 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 642 // bAhvorantare kRtveti 5 SaSThI pramAdapratyupekSaNeti prakramaH, iha gAthe- vitahakaraNaMmi turiyaM annaM annaM ca giNha aarbhddaa| aMto va hoja koNA nisiyaNa tattheva saMmaddA // 1 // guruuggahAdaThANaM papphoDaNa reNuguMDie ceva / vikkhevaM tu kkhevo veiyapaNagaM ca chaddosA // (paJcavastu 246-48) iti / uktaviparItAM pratyupekSaNAmevAha- chavihe tyAdi, SaDDidhA apramAdena- pramAdaviparyayeNa pratyupekSaNA apramAdapratyupekSaNA prajJaptA, tadyathA- aNaccAvi gAhA, vastramAtmA vA na narttitaM-na nRtyadiva kRtaM yatra tadanartitaM pratyupekSaNam, vastraM narttayatyAtmAnaM vetyevamiha catvAro bhaGgA 1stathA vastraM zarIraM vA na valitaM kRtaM yatra tadavalitamihApi tathaiva caturbhaGgI 2 tathA na vidyate'nubandhaH- sAtatyaM prasphoTakAdInAM yatra tadananubandhi, in samAsAnto dRzyaH, nAnubandhi ananubandhIti vA 3 tathA na vidyate mosalI uktalakSaNA yatra tadamosali 4 chappurimA nava khoDa tti tatra vastre prasArite sati cakSuSA nirUpya tadarvAgbhAgaM tatparAvartya nirUpya ca trayaH purimA: karttavyAH, prasphoTakA ityarthastathA tatparAvartya cakSuSA nirUpya ca punarapare trayaH purimA evamete SaT, tathA nava khoTakAste ca trayastrayaH pramArjanAnAM trayeNa trayeNAntaritAH kAryA iti, padadvayenApi paJcamI apramAdapratyupekSaNoktA, purimakhoTakAnAM sadRzatvAditi, tathA pANe- hastasyopari prANAnAM- prANinAM kunthvAdInAmityartho 'visohaNi'tti vizodhanA pramArjanA pratyupekSyamANavastreNaiva kAryA navaiva vArA, uktanyAyena khoTakAntariteti SaSThI apramAdapratyupekSaNeti, iha gAthe-vatthe appANami ya cauhA aNaccAviyaM avaliyaM c| aNubaMdhi niraMtarayA tiriuDDAhaghaTTaNA muslii|| 1||chppurimaa tiriyakae nava khoDA tinni tinni aNtriyaa| te puNa viyANiyavvA hatthaMmi pmjjnntiennN||2|| (paJcavastu 240-42) (c)vitathakaraNe tvaritamanyo'nyagrahaNe aarbhttaa| koNA vastrAntaH bhaveyustatra niSIdanaM vA saMmardA // 1 // gurvavagrahAdau asthAnaM reNuguNDitasyeva prasphoTanA / vikSepastUtkSepo yavanikAdau vedikApaJcakaM ca ssttdossaaH|| 0 vastre Atmani cAnartitamavalitaM ca cturdhaa| anubandhitA nirantaratA tiryagUrdhvAdhoghaTTanA mosliH||1|| tiryakRtAH0 SaSThamadhyayana SaTsthAnam, sUtram 503-509 pramAdApramAdapratilekhanAH, tiryapraralezyAH , zakrasome zAnayamayospamahiSyaH IzAnendramadhyaparSaddevasthitiH digvidyutkumArImahattarikA: 12,dharaNabhUtAnandAdInAmagramahiSya:, dharaNabhUtAnandAdInA (pratilekhanAsvarUpam 1642 // Page #151 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya0 vRttiyutam bhAga-2 // 643 // SaSThamadhyayana SaTsthAnam, sUtram 510 avagrahehApAyadhAraNAbhedAH (bahvAdyAH) iyaMca pramAdApramAdapratyupekSA lezyAvizeSato bhavatIti lezyAsUtram, lezyAdhikArAdeva paJcendriyatiryagmanuSyadevalezyAsUtrANi, devapratyAsattyA sakketyAdikAnyagramahiSyAdisUtrANi cAvagrahamatisUtrAdarvAgvartIni, kaNThyAni ca, navaraM devAnAM jAtyapekSayA avasthitarUpAH SaT lezyA avagantavyA iti / anantaraM devavaktavyatoktA, devAzca bhavapratyayAdeva viziSTamatimanto bhavantIti matibhedAn sUtracatuSTayenAha chavvihA uggahamatI paM0 taM0-khippamogiNhati bahumogiNhati bahuvidhamogiNhati dhuvamogiNhati aNissiyamogiNhai asaMdiddhamogiNhai / chavvihA IhAmatI paM0 taM0-khippamIhati bahumIhati jAva asaMdiddhamIhati / chavidhA avAyamatI paM0 taM0-khippamaveti jAva asaMdiddhaM aveti, chavidhA dhAraNA paM0 taM0- bahuM dhArei bahuvihaMdhArei porANaM dhAreti duddharaM dhAreti aNissitaM dhAreti asaMdiddhaM dhAreti ||suutrm 510 // chavvihA uggahe tyAdi matirAbhinibodhikam, sA caturvidhA, avagrahehApAyadhAraNAbhedAt, tatrAvagrahaH prathamaM sAmAnyArthagrahaNaM tadrUpA matiravagrahamatiH, iyaM ca dvividhA-vyaJjanAvagrahamatirAvagrahamatizca, tatrArthAvagrahamatirdvidhA-nizcayato vyavahAratazca, tatra vyaJjanAvagrahottarakAlamekasAmayikI prathamA, dvitIyA tvantarmuhUrttapramANA avAyarUpA apisAIhApAyayoruttarayoH kAraNatvAdavagrahamatirityupacariteti, yata Aha-sAmannamettagahaNaM necchaio samayamoggaho pddhmo| tatto'NaMtaramIhiyavatthuvisesassa jo'vaao||1|| so puNa IhAvAyAvekkhAu avagNahotti uvyrio| esa visesAvekkhaM sAmannaM geNhae jenn|| 2 // tatto'NaMtaramIhA B SaTpurimA tritryantaritA nava sphottkaaH| te punarvijJAtavyA haste pramArjanAtrikeNa // 2 // 0 sAmAnyamAtragrahaNamavagrahaH prathamo naizcayikaH samayam / tato'nantaramIhitavastuvizeSasya yo'pAyaH // 1 // sa punarohApAyApekSayA'vagraha ityupacaritaH / yenaiSa vizeSApekSayA sAmAnyaM gRhNAti // 2 // tato'nantaramIhA - // 643 // Page #152 -------------------------------------------------------------------------- ________________ SaSThamadhyayanaM zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 644 // SaTsthAnam, sUtram 510 avagrahahApAyadhAraNAbhedAH (bahvAdyAH) tatto'vAo ya tavvisesassa / iya sAmannavisesAvekkhA jAvaMtimo bheo||3||svvtthehaavaayaa nicchayao mottumAi saamnnN| saMvavahAratthaM puNa svvtthaavgghovaao||4||trtmjogaabhaave'vaaubviy dhAraNA tdNtmi|svvtth vAsaNA puNa bhaNiyA kaalNtrsitti||5|| (vizeSAva0 282-86) tatra vyavahArAvagrahamatimAzritya prAyaH SaDDidhatvaM vyAkhyeyamiti, tadyathA- kSipramavagRhNAti- tUlyAdisparza kSayopazamapaTutvAdacireNaiva vetti matistadviziSTaH puruSo veti, bahu ti zayyAyAM hyupavizanpumAMstatrasthayoSitpuSpacandanavastrAdisparza bahu-bhinnajAtIyaM santamekaikaM bhedenAvabudhyate ayaM yoSitsparza ityAdi, bahuvihaM ti baDhyo vidhA-bhedA yasya sa bahuvidhastam, yoSidAdisparzamekaikaM zItasnigdhamRdukaThinAdirUpamavagRhNAtIti, dhuvaM ti dhruvamatyantaM sarvadetyarthaH, yadA yadA asya tena sparzena yoSidAdinA yogo bhavati tadA tadA tamavacchinattItyarthaH, etaduktaM bhavati- satIndriye sati copayoge yadA'sau viSayaH spRSTo bhavati tadA tamavagRhNAtyeveti, aNissiyaM ti nizrito- liGgapramito'bhidhIyate, yathA yUthikAkusumAnAmatyantaM zItamRdusnigdhAdirUpaH prAk sparzo'nubhUtastenAnumAnena-liGgena taM viSayamaparicchindad yadA jJAnaM pravarttate tadA anizritamaliGgamavagRhNAtItyabhidhIyate, asaMdiddhaM ti asaMdigdhaM- nizcitaM sakalasaMzayAdidoSarahitamiti, yathA tameva yoSidAdisparzamavagRhNan yoSita evAyaM candanasyaivAyamityevamavagRhNAtIti / evamIhApAyadhAraNAmatInAM SaDidhatvam, navaraM dhAraNAyAM kSipradhruvapade parityajya purANadurddharapadAbhyAM saha SaDDidhatvamuktam, tatra ca purANaM-bahukAlInaM durddhara-gahanaM citrAdIti, kSiprabahubahuvidhAdipadaSaTkaviparyayeNApi Sar3idhA avagrahAdimatirbhavatIti matibhedAnAmaSTAviMzatedazabhirguNanAt trINi - tato'pAyastadvizeSasya / evaM sAmAnyavizeSApekSayA (jJeyaM) yAvadantimo bhedH|| 3 // AdisAmAnyaM muktvA nizcayataH srvtrehaapaayau| saMvyavahArArthaM punarapAyaH sarvatrAvagrahaH / / 4 / / taratamayogAbhAve'pAya eva tadante ca dhaarnnaa| sarvatra punaH kAlAntarasmRtirvAsaneti bhnnitaa|| 5 // // 644 // Page #153 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 645 // zatAni SaTtriMzadadhikAni bhavanti, abhANi ca bhASyakAreNa- jaM bahu 1 bahuviha 2 khippA 3 aNissiya 4 nicchiya 5dhuve 6 yara | SaSThamadhyayanaM 12 vibhinnaa| puNaroggahAdao to taM chttiisttisybhedN||1|| iti, nAnAsaddasamUha bahu pihaM muNai bhinnajAiyaM 1 / bahuvihamaNegabhedaM SaTsthAnam, sUtram ekkakkaM niddhamahurAdi 2 // 2 // khippamacireNa 3 taM ciya sarUvao jaM anissiyamaliMgaM 4 / nicchayamasaMsayaM jaM5 dhuvamaccaMta na u kayAi 511-512 6 // 3 // etto ciya paDivakkhaM sAhejA nissie viseso vA / paradhammehi vimissaM nissiyamavinissiyaM iyrN||4||(vishessaav0 307-2 bAhyAbhya |ntaratapasI, 10) iti / bahubahuvidhakSiprAnizritanizcitadhruvetaravibhinnA / ytpunrvgrhaadyo'tsttssttviNshddhiktrishtbhedm||1|| nAnAzabdasamUha | vivAdAH bahu pRthag jAnAti bhinnajAtIyam / bahuvidhamanekabhedaM snigdhmdhuraakhekaikm||2|| kSipramacireNa tadeva anizritamaliGgaM nizcitaM yadasaMzayaM dhruvamatyantaM na tu kadAcit // 3 // etAvata eva pratipakSAn sAdhayed nizrite ca vizeSaH / paradhamairvimizraM nishritmvinishritmitrt||4|| iha bhAvanA- akSipraMcireNa nizritaM liGgAd anizritaM sandigdhamadhruvaM kadAcid athavA nizritAnizritayorayamaparo vizeSaHnizritaM gRhNAti gavAdikamarthaM sAraGgAdidharmaviziSTamavagRhNAti anizritaM gAM godhamaireva viziSTaM gRhNAti, yadiha na spRSTaM tatspaSTameveti / anantaraM matiruktA tadvizeSavantazcatapasyantIti tapo'bhidhAnAya sUtradvayaM chavihe bAhirate tave paM0 taM0- aNasaNaM omodariyA bhikkhAtaritA rasaparicAte kaaykilesopddisliintaa| chavvidhe abbhaMtarite tave paM0 taM0-pAyacchittaM viNao veyAvaccaM taheva sajjhAojhANaM viussggo|suutrm 511 // ___ chavvihe vivAde paM0 taM0-osakkatittA ussakkaittA aNulomaittA paDilomatittA bhaittA bheltittaa|suutrm 512 / / chabbihe tyAdigatArthametat tathApikiJciducyate, bAhirae tavetti bAhyamityAsevyamAnasya laukikairapitapastayAjJAyamAnatvAt 0zritaM godharme0 (mu0)| // 645 // Page #154 -------------------------------------------------------------------------- ________________ SaSThamadhyayanaM SaTsthAnam, sUtram 511-512 bAhyAbhyantaratapasI, vivAdAH // 646 // zrIsthAnAGga prAyo bahiHzarIrasya tApakatvAdvA tapati- dunoti zarIrakarmANi yattattapa iti, tatrAnazanaM-abhojanamAhAratyAga ityarthaH, tad zrIabhaya0 dvidhA- itvaraM yAvatkathikaM ca, tatretvaraM caturthAdi SaNmAsAntamidaM tIrthamAzrityeti, yAvatkathikaM tvAjanmabhAvi tridhAvRttiyutam bhAga-2 pAdapopagamaneGgitamaraNabhaktaparijJAbhedAditi, etacca prAgvyAkhyAtamiti 1, omoyariya'tti avamaM- UnamudaraM- jaTharam, avamodaraM tasya karaNamavamodariketi, sA ca dravyata upakaraNabhaktapAnaviSayA pratItA, bhAvatastu krodhAdityAga iti 2, tathA bhikSArthaM caryA-caraNamaTanaM bhikSAcaryA saiva tapo nirjarAGgatvAdanazanavad athavA sAmAnyopAdAne'pi viziSTA vicitrAbhigrahayuktatvena vRttisaGkeparUpA sA grAhyA, yata ihaiva vakSyati- chavvihA goyaracariya tti, na ceyaM tato'tyantabhinneti, bhikSAcaryAyAM cAbhigrahA dravyAdiviSayatayA caturvidhAstatra dravyato'lepakAryAdyeva dravyaM grahISye, kSetrataH paragrAmagRhapaJcakAdilabdham, kAlataH | pUrvAhlAdau, bhAvato gAnAdipravRttAllabdhamiti 3, rasAH-kSIrAdayastatparityAgorasaparityAgaH 4, kAyaklezaH-zarIraklezanaM saca vIrAsanAdiranekadhA 5, pratisaMlInatA- guptatA, sA cendriyakaSAyayogaviSayA viviktazayanAsanatA veti 6|abhiNtre tti laukikairanabhilakSyatvAt tantrAntarIyaizca paramArthato'nAsevyamAnatvAnmokSaprAptyantaraGgatvAccAbhyantaramiti, prAyazcittaMuktanirvacanamAlocanAdidazavidhamiti 1, vinIyate karma yena sa vinayaH, uktaMca-jamhA viNayai kammaM aTThavihaM caaurNtmokkhaae| tamhA u vayaMti viU viNayaMti viliinnsNsaaraa||1|| (Ava0ni0 1231) iti,saca jJAnAdibhedAt saptadhA vakSyate 2, tathA vyA vRtabhAvo vaiyAvRttyaM dharmasAdhanArthamannAdidAnamityartha, Aha ca- veyAvaccaM vAvaDabhAvo iha dhammasAhaNaNimittaM / aNNAjhyANa vihiNA P O yasmAt vinayati karma aSTavidhaM caaturntmokssaay| tasmAttu vadanti vidvAMso vinaya iti vilInasaMsArAH- kevalinaH // 1 // 0 vaiyAvRttyaM vyApRtabhAva iha dharmasAdhananimittam / annAdikAnAM vidhinA ||646 // Page #155 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 SaSThamadhyayana SaTsthAnam, sUtram |511-512 bAhyAbhyantaratapasI, vivAdA: // 647 // saMpAyaNamesa bhaavttho||1|| iti, tacca dazadhA-Ayariya uvajjhAe thertvssiigilaannsehaannN| sAhamiyakulagaNasaMghasaMgayaM tamiha kaayvvN||1||iti 3, suSTu A- maryAdayA adhyAyo'dhyayanaM svAdhyAyaH, saca paJcadhA- vAcanA pracchanA parAvarttanA anuprekSA dharmakathA ceti 4, dhyAtiddhAnam ekAgracintAnirodhastaccaturddhA prAg vyAkhyAtam, tatra dharmazukle eva tapasI nirjarArthatvAd netare bandhahetutvAditi 5, vyutsargaH- parityAgaH, sa ca dvidhA- dravyato bhAvatazca, tatra dravyato gaNazarIropadhyAhAraviSayo, bhAvatastu krodhAdiviSaya iti 6 / ete ca tapaHsUtre dazakAlikAdvizeSato'vaseye iti / anantaroditArtheSu vivadate kshciditi| vivAdasvarUpamAha-'chavvihe'tyAdi, SaDvidhaH-SaDbhedo vipratipannayoH kvacidarthe vAdo-jalpo vivAdaH prajJaptastadyathA-osakkaitta tti avaSvaSkya- apasRtyAvasaralAbhAya kAlaharaNaM kRtvA yo vidhIyate sa tathocyate, evaM sarvatra, kvacicca osakkAvaitta tti pAThastatra pratipanthinaM kenApi vyAjenApasal- apasRtaM kRtvA punaravasaramavApya vivadate, osakkaitta tti utSvaSkya utsRtya labdhAvasaratayotsukIbhUya ussakkAvaitta tti pAThAntare paramutsukIkRtya labdhAvasaro jayArthI vivadate, tathA aNulomaitta tti vivAdAdhyakSAnsAmanItyA'nulomAn kRtvA pratipanthinameva vA pUrvaM tatpakSAbhyupagamenAnulomaM kRtvA paDilomaittA pratilomAn kRtvA adhyakSAn pratipanthinaM vA, sarvathA sAmarthya satIti, tathA bhaitta tti adhyakSAn bhaktvA-saMsevya, tathA bhelaitta tti svapakSapAtibhirmizrAn kAraNikAn kRtveti bhAvaH kvacittu bheyaitta tti pAThaH tatra bhedayitvA kenApyupAyena pratipanthinaM prati kAraNikAn dveSiNo vidhAya svapakSagrAhiNo veti bhAvaH / vivAdaMca kRtvA tato'pratikrAntAH kecit kSudrasattveSUtpadyanta iti tAnnirUpayannAha saMpAdanameSa bhAvArthaH / / 1 / / 0 aacaaryopaadhyaaysthvirtpsviglaanshaikssaannaam| sAdharmikakulagaNasaGghAnAM saMgataM tadiha karttavyam // 1 // // 647 // Page #156 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 648 // chavvihA khuDDA pANA paM0 taM0- beMditA teiMditA cauriMditA samucchimapaMciMditatirikkhajoNitA teukAtitA vAukAtitA / / sUtram 513 // chavidhA goyaracaritA paM0 20- peDA addhapeDA gomuttitA pataMgavihitA saMbukkavaTTA gNtuNpccaagtaa| sUtram 514 // jaMbuddIve 2 maMdarassa pavvayassayadAhiNeNamimIse rataNappabhAte puDhavIe cha avakaMtamahAniratA paM0 taM0-lole lolue udaDhe nidaDhe jarate pajjarate, cautthIeNaM paMkappabhAe puDhavIte cha avaktA mahAniratA paM0 taM0-Are vAre mAre rore rorute khaaddkhdde|suutrm 515 // chavihe tyAdi sugamam, paramiha kSudrAH- adhamAH, yadAha- alpamadharma pUNastrIM krUra saraghAMnaTIM ca SaT kSudrAn bruvateiti, adhamatvaM ca vikalendriyatejovAyUnAmanantarabhave siddhigamanAbhAvAd, yata uktaM- bhUdagapaMkappabhavA cauro hariyA u chacca sijjhejaa| vigalA labheja viraI nau kiMci labheja suhumtsaa||1||(bRhtsN0180)(suukssmtrsaastejovaayuu iti) tathA eteSu devAnutpattezca, yata uktaMpuDhavIAuvaNassaigabbhe pajjattasaMkhajIvIsu / saggaccuyANa vAso sesA paDisehiyA tthaannaa||1||iti sammUrchimapaJcendriyatirazcAMcAdhamatvaM nirayA: teSu devAnutpatteH, tathA paJcendriyatve'pyamanaskatayA vivekAbhAvena nirguNatvAditi, vAcanAntare tu siMhAH vyAghrA vRkA dIpikA RkSAstarakSA iti kSudrA uktAH krUrA ityarthaH / anantaraM sattvavizeSA uktAH, sattvAnAMcAnapAyataH sAdhunA bhikSAcaryA kAryeti, sA ca SoDheti darzayannAha- chavvihe tyAdi, goyaracariya tti go:- balIvaIsya caraNaM- caro gocarastadvadyA caryA-caraNaM sA gocaracaryA, idamuktaM bhavati- yathA goruccanIcatRNeSvavizeSatazcaraNaM pravarttate tathA yatsAdhoraraktadviSTasyoccanIcamadhyamakuleSu bhUdakapaGkaprabhavAzcatvAraH vanaspateH SaT siddhynti| vikalA labhante viratiM natu kimapi suukssmtrsaaH||1||0 pRthvyabvanaspatigarbhajaparyAptasaGkhyajIviSu / svargacyutAnAM vAsaH zeSANi sthAnAni pratiSedhitAni // 1 // SaSThamadhyayana SaTsthAnam, sUtram 513-515 kSudraprANA:, gocaracaryA, mandarasya dakSiNasyAM prathamacaturthInArakApakrAnta Page #157 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 649 // dharmasAdhanadehaparipAlanAya bhikSArthaM caraNaM sA gocaracaryeti, iyaM caikasvarUpA'pyabhigrahavizeSAt SoDhA, tatra prathamA peTA SaSThamadhyayana vaMzadalamayaM vastrAdisthAnaM janapratItam, sAcacaturasrA bhavati, tatazcasAdhurabhigrahavizeSAdyasyAMcaryAyAMgrAmAdikSetraM peTAvaccaturasraM SaTsthAnam, sUtram vibhajanviharati sA peTetyucyate, evamarddhapeTA'pi etadanusAreNa vAcyA, gomUtraNaM gomUtrikA tadvadyA sA tathA, iyaM hi 513-515 parasparAbhimukhagRhapaGktyorekasyAMgatvA punaritarasyAMpunastasyAmevetyevaM krameNa bhAvanIyA, pataGgaH- zalabhastasya vIthikA- kSudraprANAH, gocaracaryA, mArgastadvadyA sA tathA, pataGgagatirhi aniyatakramA bhavati evaM yA'nAzritakramA sA tathA, saMbukkavaTTa tti saMbukka:- zaGkhastadva mandarasya cchaGkabhramivadityartho yA vRttA sA saMbukkavRtteti, iyaM ca dvedhA, tatra yasyAM kSetrabahirbhAgAcchaGkSavRttatvagatyA'Tana kSetramadhyabhAga-2 dakSiNasyAM mAyAti sA'bhyantarasaMbukkA, yasyAM tu madhyabhAgAd bahiryAti sA bahiHsambukketi, gaMtuM paccAgaya tti upAzrayAnnirgataH sannekasyAM prathamacaturthIgRhapaGktau bhikSamANaH kSetraparyantaM gatvA pratyAgacchan punardvitIyAyAM gRhapaGktau yasyAM bhikSate sA gatvApratyAgatA, gatvA pratyAgataMyasyAmiti ca vigraha iti / anantaraMsAdhucaryokteti caryAprastAvAdasAdhucaryAphalabhoktRsthAnavizeSAbhidhAnAya sUtradvayaM nirayAH jaMbUddIve tyAdi sugamam, navaraM avakaMta tti apakrAntAH- sarvazubhabhAvebhyo'pagatA- bhraSTAstadanyebhyo'tinikRSTA ityarthaH, apakAntAvA-akamanIyAH, sarve'pyevameva narakAH, vizeSatazcaite iti darzanArthaM vizeSaNamiti sambhAvyate, teca te mahAnarakAzceti vigrahaH, eteSAM caivaM prarUpaNA- terikkArasa nava satta paMca tinneva hoMti ekko y| patthaDasaGkhA esA sattasuvi kameNa puddhviisuN||1|| (bRhatsaM0 253) evamekonapaJcAzatprastaTAH, eteSu krameNaitAvanta eva sImantakAdayovRttAkArA nrkendrkaaH| tatra sImantakasya sya // 649 // pUrvAdidikSu ekonapaJcAzatpramANA narakAvalI vidikSu cASTacatvAriMzatpramANeti pratiprastaTamubhayaikaikahAnyA saptamyAM dikSvekaika trayodazaikAdaza nava sapta paJca trayo bhavati eka eva / saptasvapi pRthvISu krameNaiSA prastaTasaGkhyA // 1 // nArakApakrAnta Page #158 -------------------------------------------------------------------------- ________________ SaSThamadha zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 650 // SaTsthAnam, sUtram 513-515 kSudraprANA:, gocaracaryA, mandarasya dakSiNasyA prathamacaturthI eva vidikSu na santyeveti, uktaM ca- egUNuvannanirayA seDhI sImaMtagassa puvvennN| uttarao avareNa ya dAhiNao ceva boddhavvA // 1 // aDayAlIsaM nirayA seDhI sImaMtagassa boddhvvaa| puvvuttareNa niyamA evaM sesAsu vidisAsu // 2 // ekkekko ya disAsuMmajjhe nirobhve'pitttthaanno| vidisAnirayavirahiyaM taM payaraM paMcagaM jANa // 3 // (vimAna0 14-15-16) sImantakasya ca pUrvAdiSu dikSu sImantakaprabhAdayo narakA bhavanti, taduktaM-sImantakappabho khalu nirao sImaMtagassa puvveNa / sImaMtagamajjhimao uttarapAse munneyvvo||1||siimNtaavtto puNa nirao sImaMtagassa avareNaM / sImaMtagAvasiTTho dAhiNapAse munneyvvo||2|| (vimAna0 20-21) iti, tataH pUrvAdiSu catasRSu dikSu sImantakApekSayA tRtIyAdayaH pratyekamAvalikAsuvilayAdayo narakA bhavantIti, evaM caite lolAdayaH SaDapyAvalikAgatAnAMmadhye adhItA vimAnanarakendrakAkhye granthe, yatastatroktaM-lole taha lolue ceva (vimAna030) iti, etau cAvalikAyAH paryantimau tathA uddaDDhe ceva niddaDDhe (vimAna0 27)tti etau sImantakaprabhAviMzatitamaikaviMzAviti, tathA jarae taha ceva pajjarae (vimAna0 29)tti paJcatriMzattamaSaTtriMzattamau, kevalaM lolololupa ityevaM zuddhapadaiH sarvanarakANAMpUrvAvalikAyAmevAbhilApaH, uttaradigAdyAvalikAsu punarebhireva savizeSairnAmabhirnarakA abhilapyante, tadyathA- uttarAyAMlolamadhyo lolupamadhya ityAdi, evaM pazcimAyAM lolaavto dakSiNAyA lolAvaziSTa ityAdi, uktaM ca-majjhA uttarapAse AvattA avarao munneyvvaa| siTThA ekonapaJcAzannirayANAM zreNiH sImantakasya pUrvasyAm / uttarasyAmaparasyAM dakSiNatazca boddhvyaa||1||siimntksy pUrvottarasyAmaSTacatvAriMzato narakANAM zreNiniyamAd boddhavyA evaM zeSAsvapi vidizAsu // 2 // dikSvekaiko madhye ca apratiSThAno nirayavAso bhvet| vidignarakavirahitaM tatprastaraM paJcamayaM jAnIhi // 3 // OM sImantakaprabhaH khalu nirayaH sImantakasya pUrvasyAm / sImantakamadhyama uttarapArzve jJAtavyaH ||1||siimntaavtH punarnirayaH sImantakasyAparasyAm / sImantakAvaziSTo dakSiNapArzve jJAtavyaH / / 2 // 0 lolastathA lolupazcaiva / 0 uddagdhazcaiva nirdgdhH| Ojarakastathaiva prjrkH| 8 uttarapArzve lolamadhyA aparasyAM lolAvartA jnyaatvyaaH| pakrAnta nirayAH // 68 Page #159 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 651 // dAhiNapAse puvvillAo vibhiyvvaa||1||(vimaan0 32) iti, iha tu dakSiNAnAmeSAM vivakSitatvena lolAvaziSTa ityAdivaktavye'pi SaSThamadhyayana sAmAnyAbhidhAnameva nirvizeSa vivakSitamiti smbhaavyte| cautthIe tti paGkaprabhAyAmapakrAntA apakAntA vetyAdi tathaiva, SaTsthAnam, sUtram iha ca sapta prastaTAH saptaiva narakendrakA, yathoktaM- Are mAre nAre tatthe tamae ya hoi boddhvve| khADakhaDe ya khaDakhaDe iMdayanirayA / 516-517 cutthiie||2|| (vimAna010) iti, tadevaM ArA mArA khADakhaDA narakendrakAH, anye tu vArarorarorukAkhyAstrayaH prakIrNakA, brahmalokaathavA indrakA eva nAmAntarairuktA iti sambhAvyata iti / anantaramasAdhucaryAphalabhoktRsthAnAnyuktAnItazca sAdhucaryAphalabhoktR vimAna prastaTAH, sthAnavizeSAnAha pUrvabhAgAdi baMbhalogeNaM kappe cha vimANapatthaDApaM0 taM0- arate virate NIrate nimmale vitimire visuddhe // sUtram 516 // nakSatrANi (pUrvAbhAdracaMdassa NaM jotisiMdassa jotisaranno cha NakkhattA puvvaMbhAgA samakhettA tIsatimuhuttA paM0 taM0- puvvAbhaddavayA kattitA mahA | padAdermuhUrtAH puvvAphagguNI mUlo puvvAsADhA / caMdassaNaM jotisiMdassa jotisaraNNo cha NakkhattA NattaMbhAgA avaDDakkhettA pannarasamuhuttA paM0 taM0- 30, zatabhi SagAdeH15, sayabhisatA bharaNI addA assesA sAtI jetttthaa| caMdassa NaM joisiMdassa jotisaranno cha nakkhattA ubhayaMbhAgA divaDDakhettA rohiNyAdeH paNayAlIsamuhuttA paM0 taM0- rohiNI puNavvasUuttarAphagguNI visAhA uttarAsADhA uttraabhvyaa||suutrm 517 // baMbhe tyAdi, baMbhaloe tti paJcamadevaloke SaDeva vimAnaprastaTAH prajJaptAH, Aha ca- terasa bArasa cha 5 paMca ceva 6 cattAri 7-8, 11 causu kappesu / gevejjesu tiya tiya 3-3-3 ego ya aNuttaresu 1 bhave ||1||(vimaan0129) tti, 13+12+6+5+16+ // 651 // dakSiNapArzve lolaziSTAH pUrvadikkA vibhaktavyAH // 1 / / Aro mAro nArastAmrastamaskazca bhavati boddhavyaH / khADakhaDazca khaNDakhaDa indrakanirayAzcaturthyAm // 1 // 08 trayodaza I dvAdaza SaT 5 paJca 6 caiva catvAraH 7-8-2016caturSu klpessu| graiveyakeSu trayastraya ekazcAnuttareSu bhavet / / 1 / / Page #160 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-2 // 652 // 29+1= sarve'pi 62, tadyathA- arajA ityAdi sugamameveti / anantaraM vimAnavaktavyatokteti tatprastAvAnnakSatravimAnavaktavyatA sUtratrayeNAha-'caMdasse'tyAdi vyaktam, navaraM puvvaMbhAga tti pUrvamiti- pUrvabhAgenAgreNetyartho bhajyante aprAptenaiva candreNa sevyanteyujyante itiyAvaditi pUrvabhAgAni, anusvArazcaprAkRtatvAditi, candrasyAgrayogIni,candra etAnyaprApto bhuGkte iti lokazrIproktA bhAvaneti, uktaM ca tatraiva-puvvA tinni ya mUlo maha kittiya aNimA jogA iti, samaM sthUlanyAyamAzritya triMzanmuhUrttabhogyaM kSetraMAkAzadezalakSaNaM yeSAM tAni samakSetrANi, ata evAhU-'triMzanmuhUrtAni' triMzataM muhUrtAzcandrabhogo yeSAM tAni tathA, NattaMbhAga tti naktaMbhAgAni candrasya samayogInItyarthaH, uktaM ca addA'sesA sAI sayabhisamabhiI ya jeTTha samajogA kevalaM bharaNIsthAne lokazrIsUtre abhijidukteti matavizeSo dRzyata iti, apArddha-samakSetrApekSayA arddhameva kSetraM yeSAM tAni tathA, arddhakSetratvamevAhapaJcadazamuhUrtAnI ti, ubhayaMbhAga tti candreNobhayataH- ubhayabhAgAbhyAMpUrvataH pazcAccetyartho bhajyante-bhujyanteyAni tAnyubhayabhAgAni, candrasya pUrvataH pRSThatazca bhogamupagacchantItyarthaH iti bhAvanA lokazrIbhaNiteti, uktaM ca- uttaratinni visAhA puNavvasU rohiNI ubhyjogaa| iti, dvitIyamapArddhaM yatra tad dvayapArddha sArddhamityarthaH, kSetraM yeSAM tAni tathA, yataH paJcacatvAriMzanmuhUrtAnIti, anyAni daza pazcimayogAni, pUrvabhAgAdinakSatrANAM guNo'yaM-uktakrameNa nakSatrairyujyamAnastu cndrmaaH|subhiksskRtipriitN yujyamAno'nyathA bhavet ||1||iti / anantaraM candravyatikara ukta iti kiJcicchabdasAmyAttadvarNasAmyAvA abhicandrakulakarasUtram, tadvaMzajanmasambandhAdbharatasUtraM pArzvanAthasUtraMca, jinasAdhAdvAsupUjyasUtraM candraprabhasUtraM cAha 0 trINi ca pUrvANi mUlaM maghA kRttikA etaanygrimyogaani| 0 ArdrA'zleSA svAtiH zatabhiSak abhijid jyeSThA smyogaani| trINyuttarANi vizAkhA punarvasU rohiNI ubhyyogaani|| SaSThamadhyayana SaTsthAnam, sUtram 516-517 brahmalokavimAnaprastaTAH, pUrvabhAgAdi nakSatrANi | (pUrvAbhAdra| padAdermuhUrtAH 30, zatabhiSagAdeH 15, rohiNyAdeH // 652 // Page #161 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya0 vRttiyutam bhAga-2 // 653 // SaSThamadhyayana SaTsthAnam, sUtram 518-521 abhicandrocatvam, bharatamahArAjatvam, pAvavAdinaH, vAsupUjya abhicaMde NaM kulakare cha dhaNusayAI uThaM uccatteNaM hutthA // sUtram 518 // bharahe NaM rAyA cAuraMtacakkavaTThI cha puvvasatasahassAI mahArAyA hutthaa| sUtram 519 // pAsassa NaM arahao purisAdANiyassa cha satA vAdINaM sadevamaNuyAsurAte parisAte aparAjiyANaM saMpayA hotthaa| vAsupujeNaM arahA chahiM purisasatehiM saddhiM muMDe jAva pavvaite / caMdappabheNaM arahA chammAse chaumatthe hutthA ||suutrm 520 // tetiMdiyANaM jIvANaM asamArabhamANassa chavihe saMjame kajati, taM0- ghANAmAto sokkhAto avavarovettA bhavati ghANAmaeNaM dukkheNaM asaMjoettA bhavati, jibbhAmAtosokkhAto avarovettA bhavai evaM ceva phaasaamaatovi| teiMdiyANaM jIvANaMsamArabhamANassa chavvihe asaMjame kajati, taM0-ghANAmAtosokkhAtovavarovettA bhavati, ghANAmaeNaM dukkheNaM saMjogettA bhavati, jAva phAsamateNaM dukkheNaM saMjogettA bhavati ||suutrm 521 // abhicaMde tyAdi, sugamAni caitAni, navaramabhicandro'muSyAmavasarpiNyAM caturthaH kulkrH| cAuraMta tti catvAro'ntAHsamudratrayahimavallakSaNA yasyAMsAcaturantA- pRthvI tasyA ayaM svAmIti cAturantaH sacAsau cakravartI ceti cAturantacakravartI, SaTpUrvazatasahasrANi-tallakSANi, pUrvaM tu cturshiitivrsslkssaannaaNtdgunneti|aadaanniiyss tti AdIyate- upAdIyate ityAdAnIya upAdeya ityarthaH, puruSANAM madhye AdAnIyaH puruSazcAsAvAdAnIyazceti vA puruSAdAnIyastasya / candraprabhasya SaNmAsAniha chadmasthaparyAyo dRzyate Avazyaketu padmaprabhasyAsau paThyate, candraprabhasya tutrInitimatAntaramidamiti / chadmasthazcendriyopayogavAn bhavatItIndriyapratyAsatyA trIndriyAzritaM saMyamamasaMyamaM ca pratipAdayan sUtradvayamAha- teiMdie tyAdi kaNThyam, navaraM asamArabhamANassa tti avyApAdayato, ghANAmAu tti ghrANamayAtsaukhyAd gandhopAdAnarUpAd avyaparopayitA- abhraMzako, parivAraH, candraprabhacchAdyasthyabhAsAH, trIndriyAnArambhArambhasaMyamA'saMyamAH // 653 Page #162 -------------------------------------------------------------------------- ________________ SaSThamadhyayana SaTsthAnam, zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 sUtram // 654 // ghrANamayena-gandhopalambhAbhAvarUpeNa duHkhenAsaMyojayitA bhavati, iha cAvyaparopaNamasaMyojanaMca saMyamo'nAzravarUpatvAditaradasaMyama iti / iyaM ca saMyamAsaMyamaprarUpaNA manuSyakSetra eveti manuSyakSetragataSaTsthAnakAvatAriprarUpaNAprakaraNaM 'jaMbuddIve' tyAdikaM paJcapaJcAzatsUtrapramANamAha jaMbuddIve 2 cha akammabhUmIo paM0 taM0- hemavate heraNNavate harivasse rammagavAse devakurA uttarakurA 1 / jaMbuddIve 2 chavvAsA paM0 taM0- bharahe eravate hemavate heranavae harivAse rammagavAse 2|jNbuddiive 2 cha vAsaharapavvatA paM0 saM0- cullahimavaMte mahAhimavaMte nisaDhe nIlavaMte rUppi siharI 3 jaMbUmaMdaradAhiNeNaMcha kUDApaM0 taM0-cullahimavaMtakUDe vesamaNakUDe mahAhimavaMtakUDe verulitakUDe nisaDhakUDe ruyagakUDe 4 / jaMbUmaMdarauttareNaM cha kUDA paM0 taM0- nelavaMtakUDe uvadaMsaNakUDe ruppikUDe maNikaMcaNakUDe siharikUDe tigicchikUDe 5 / jaMbUddIve 2 cha mahadahA paM0 taM0- paumadahe mahApaumaddahe tigicchaddahe kesariddahe mahApoMDarIyaddahe puMDarIyadahe 6 / tattha NaM cha devayAo mahaDDiyAojAva paliovamaTThitItAto parivasaMti, taM0- siri hiri dhiti kitti buddhi lacchI 7 / jaMbUmaMdaradAhiNeNaM cha mahAnaIo paM0 taM0- gaMgA siMdhU rohiyA rohitaMsA harI harikaMtA 8 / jaMbUmaMdarauttare NaM cha mahAnatIto paM0 20- narakaMtA nArikaMtA suvannakUlA ruppakUlA rattA rattavatI 9 / jaMbUmaMdarapuracchimeNaM sItAte mahAnadIte ubhayakUle cha aMtaranaIo paM0 taM0- gAhAvatI dahAvatI paMkavatI tattajalA mattajalA ummattajalA 10|jNbuumNdrpnyctthimennN sItodAte mahAnatIte ubhayakUle cha aMtaranadIopaM0taM0-khIrodAsIhasotA aMtovAhiNI ummimAliNI pheNamAliNI gaMbhIramAliNI 11 / dhAyaisaMDadIvapuracchimaddheNaM cha akammabhUmIo paM0 20- hemavae, evaM jahA jaMbuddIve 2 tahA nadI jAva aMtaraNadIto 22 jAva pukkharavaradIvaddhapaJcatthimaddhe bhANitavvaM 55 // sUtram 522 // 70kAvatAri vastuprarU0 (mu0)| 522-524 jambUdvIpAkarmabhUmivarSadharamandaradakSiNottarakUTa-mahAhRda-devInadIpUrvapazcimAnta nadyaH, dhAtakyAdAvapica 55, RtavaH, avamarAtrAtirAtrAH // 64x Page #163 -------------------------------------------------------------------------- ________________ zrIsthAnAjI zrIabhaya0 vRttiyutam bhAga-2 // 655 // cha udU paM0 taM0- pAuse varisAratte sarae hemaMte vasaMte gimhe 1 // sUtram 523 // SaSThamadhyayana cha omarattA paM0 taM0- tatite pavve sattame pavve ekkArasame pavve pannarasame pavve egUNavIsaime pavve tevIsaime pavve 2||ch airattA paM0 SaTsthAnam, sUtram taM0- cautthe pavve aTThame pavve duvAlasame pavve solasame pavve vIsaime pavve cauvIsaime pavve 3 // sUtram 524 // 522-524 subodhaM caitat, navaraM kUTasUtre himavadAdiSu varSadharapaLateSu dvisthAnakoktakrameNa dvedve kUTe samavaseye iti / anantaropavarNitarUpe jambUdvIpA karmabhUmica kSetre kAlo bhavatIti kAlavizeSanirUpaNAya cha uU ityAdi sUtratrayam, sugamaMcedam, navaraM uUtti dvimAsapramANakAlavizeSa varSadhara mandaraRtuH, tatrASADhazrAvaNalakSaNA prAvRDevaM zeSAH krameNa, laukikavyavahArastu zrAvaNAdyAH varSAzaraddhemantaziziravasantagrISmAkhyA dakSiNottaraRtava iti, omaratta tti avamA-hInA rAtriravamarAtro-dinakSayaH, pavva tti amAvAsyA paurNamAsI vA tadupalakSita: pakSo'pi kUTa-mahA hRda-devInadIparva, tatra laukikagrISmartI yattRtIyaM parva- ASADhakRSNapakSastatra, saptamaM parva- bhAdrapadakRSNapakSastatra, evamekAntaritamAsAnAM pUrvapazcimAnta kRSNapakSAH sarvatra pANIti, uktaM ca-AsADhabahulapakkhe bhaddavae kattie a pose y| phagguNavaisAhesu ya boddhavvA omrttaau|| 1||airtt tti atirAtro'dhikadinaM dinavRddhiritiyAvat caturthaM parva-ASADhazuklapakSaH, evamihaikAntaritamAsAnAMzuklapakSAH sarvatra pANIti / ayaM cAtirAtrAdiko'rtho jJAnenAvasIyata ityadhikRtAdhyayanAvatAriNo jJAnasyAbhidhAnAya sUtradvayamAha AbhiNibohiyaNANassaNaM chavvihe atthoggahe paM0 taM0- soiMdiyatthoggahe jAva noiNdiytthogghe||suutrm 525 // chavvihe ohiNANe paM0 taM0- ANugAmie aNANugAmite vaDDamANate hIyamANate paDivAtI apddivaatii||suutrm 526 // nokappai niggaMthANa vA 2 imAiMcha avataNAIvadittate taM0- aliyavayaNe hIliavayaNe khiMsitavayaNe pharusavayaNegAratthiyavayaNe (r)ASADhAsitapakSe bhAdrapade kArtike ca pauSe c| phAlgunavaizAkhayozca boddhavyA avamarAtrayaH // 1 // nadyaH, dhAtakyAdAvapica 55,RtavaH, avamarA tirAtrA: // 655 // Page #164 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 656 // jJAnAni viusavitaM vA puNo udIrittate ||suutrm 527 // SaSThamadhyayana AbhI tyAdi, sugamam, navaramarthasya sAmAnyasya zrotrendriyAdibhiH prathamamavikalpaM zabdo'yamityAdivikalparUpaM cottara- SaTsthAnam, | sUtram vizeSApekSayA sAmAnyasyAvagrahaNamarthAvagrahaH,sacanaizcayikaekasAmayiko vyAvahArikastvAntauhUrtikaH, arthavizeSitatvAd |525-527 vyaJjanAvagrahavyudAsaH,sahicaturdhA,ANugAmie tti anugamanazIlamanugAmi tadevAnugAmikaM-dezAntaragatamapijJAninaM yadanu- | arthAvagrahAH avadhigacchati locanavaditi, yattu taddezasthasyaiva bhavati taddezanibandhanakSayopazamajatvAt sthAnasthadIpavad dezAntaragatasya tvapaiti tadanAnugAmikamiti, uktaMca-aNugAmio'Nugacchai gacchantaM loaNaM jahA purisN| iyaro ya nANugacchai ThiappaIvovva gcchNtN||1|| avacanAni (vizeSAva0715) iti yattu kSetrato'GgalAsaGghayeyabhAgaviSayaMkAlata AvalikAsaGghayeyabhAgaviSayaM dravyatastejobhASAdravyAntarAlavarttidravyaviSayaM bhAvatastadgatasaGkhayeyaparyAyaviSayaMca jaghanyataH samutpadya punarvRddhiM-viSayavistaraNAtmikAMgacchadutkarSeNAloke lokapramANAnyasaGkhayeyAni khaNDAnyasaGkhyeyA utsarpiNyavasarpiNI: sarvarUpidravyANi pratidravyamasaGkhayeyaparyAyAMzcala viSayIkaroti tadvaddhamAnamiti, uktaM ca-paisamayamasaMkhejjaibhAgahiyaM koi saMkhabhAgahiyaM / anno saMkhejjaguNaM khettmsNkhejjgunnmnno|| 1||pecchi vivaDDamANaM hAyaMtaM vA taheva kAlaMpi (vizeSAva0730-31) ityAdi, tathA yajaghanyenAGgalAsaGkhyayabhAgaviSayamutkarSaNa sarvalokaviSayamutpadya punaHsaMklezavazAt krameNa hAni-viSayasaGkocAtmikAM yAti yAvadaGgalAsaGkhayeyabhAgaMtaddhIyamAnamiti, tathA pratipatanazIlaM pratipAti- utkarSeNa lokaviSayaM bhUtvA pratipatati, tathA tadviparItamapratipAti, yenAlokasya O AnugAmiko'vadhirgacchantamanugacchati yathA puruSaM locnm| itarazca sthitapradIpa iva gacchantaM naanugcchti|| 1 // 0 pratisamayamasaMkhyabhAgAdhikaM ko'pi saMkhyabhAgAdhikam / anyaH saGkhyAtaguNaM kSetramanyo'saGkhyAtaguNam // 1 // prekSate vivarddhamAnena hIyamAnena vA tathaiva kAlamapi / ELE II Page #165 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 657 // pradezo'pi dRSTastadapratipAtyeveti, Aha ca- ukkosa logamitto paDivAi paraM apaDivAiiti evaMvidhajJAnavatAMca yAni vacanAni SaSThamadhyayana vaktuMna kalpante tAnyAha- no kappatI tyAdi kaNThyam, navaraM avayaNAiMti naJaH kutsArthatvAt kutsitAni vacanAni avacanAni, SaTsthAnam, sUtram tatrAlIkaM-pracalAyase kiM divetyAdipraznena pracalAye ityAdi, hIlitaM-sAsUyaM gaNin! vAcaka! jyeSThAryetyAdi, khiMsitaM 528-532 janmakarmAdhuTTanataH paruSaM- duSTa zaikSetyAdi gAraM ti agAraM-gehaM tadvRttayo agArasthitA-gRhiNasteSAM yattadagArasthitavacanaM putra kalpaprastArA: saMyamaparimAmaka bhAgineyetyAdi, uktaM ca-arire mAhaNaputtA avvo bappotti bhAya mAmotti / bhaTTiya sAmiya gomiya (bhogi) lahuo lahuA yA manthUni, guruA y||1|| (bRhatsaM06116) tti vyavazamitaM vA- upazamitaM vA punarudIrayituMna kalpata iti prakramo'vacanatvAdasyeti, kalpaanena ca vyavazamitasya punarudIraNavacanaM nAma SaSThamavacanamuktam, gAthA-khAmiya vosamiyAI ahigaraNAiMtu je udIreMti / te pAvA sthitayaH, vIradIkSAnAyavvA tesiM cArovaNA innmo||1||(bRhtsN0 6118, nizIthabhA0 1818) iti, avacaneSu prAyazcittaprastAro bhavatIti tAnAha-8 mokSatapaH, cha kappassa patthArA paM0 ta0- pANAtivAyassa vAyaM vayamANe 1 musAvAyassa vAdaM vayamANe 2 adinnAdANassa vAdaM vayamANe 3 sanatkumAra mAhendravimAnaavirativAyaMvayamANe 4 apurisavAtaMvayamANe 5 dAsavAyaM vayamANe 6 iccete cha kappassa patthAre pattharettAsammamaparipUramANo taTThANa zarIramAnam ptte||suutrm 528 // cha kappassa palimaMthUpaM0 taM0- kokutite saMjamassa palimaMthU1moharite saccavayaNassa palimaMthU2 cakkhulolute IritAvahitAte palimaMthU3 titiNite esaNAgotarassa palimaMthU4icchAlobhite mottimaggassa palimaMthU5 bhijANitANakaraNe mokkhamaggassa palimaMthU 0 utkRSTo lokamAtraH pratipAtI parato'pratipAtI // are re brAhmaNa putra bappa! bhrAto mAma iti bhataH svAmin bhogin laghurlaghavo guravazca // 1 // O kSAmayitvA vyupazamitAnyadhikaraNAni ya evodIrayanti / te pApA jJAtavyAsteSAM caiSA''ropaNA // 1 // // 657 // Page #166 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 658 // 6 savvattha bhagavatA aNitANatA pasatthA ||suutrm 529 / / SaSThamadhyayana chavvihA kappaThitI paM00-sAmAtitakappaThitI chetovaTThAvaNitakappaThitI nivisamANakappaThitI NiviTThakappaTTitI jiNakappa- SaTsthAnam, sUtram ThitI thivirkpptthitii||suutrm 530 // 528-532 samaNe bhagavaM mahAvIre chaTTeNaM bhatteNaM apANaeNaM muMDe jAva pvvie| samaNassaNaM bhagavao mahAvIrassa chaTeNaM bhatteNaM apANaeNaM kalpaprastArA: saMyamapariaNaMte aNuttare jAva samuppanne / samaNe bhagavaM mahAvIre chaTeNaM bhatteNaM apANaeNaM siddhe jAva savvadukkhappahINe ||suutrm 531 // manthUni, saNaMkumAramAhidesuNaM kappesu vimANA cha joyaNasayAI urlDa uccatteNaM pannattA, saNaMkumAramAhidesuNaM kappesudevANaM bhavadhAraNijjagA kalpasarIragA ukkoseNaM cha rataNIo uI uccatteNaM paM0 // sUtram 532 // sthitayaH, vIradIkSAcha kappe tyAdi, kalpaH- sAdhvAcArastasya sambandhinastadvizuddhyarthatvAt prastArA:- prAyazcittasya racanAvizeSAH, tatra mokSatapaH, prANAtipAtasya vAdaM- vArtI vAcaM vA vadati sAdhau prAyazcittaprastAro bhavatItyeko, yathA anyajanavinAzitadaddure nyastapAdaM sanatkumAra mAhendravimAnabhikSumupalabhya kSullaka Aha-sAdho! darduro bhavatA mAritaH, bhikSurAha- naivam, kSullaka Aha-dvitIyamapi vrataM te nAsti, tataH zarIramAnam kSullako bhikSAcaryAto nivRttyAcAryasamIpamAgacchatItyekaM prAyazcittasthAnam, tataH sAdhayati yathA tena darduro mArita iti / prAyazcittAntaram, tato'bhyAkhyAtasAdhurAcAryeNokto- yathA darduro bhavatA mAritaH?, asAvAha-naivamiha kSullakasya prAyazcittAntaram, punaH kSullaka Aha-punarapyapalapasIti, bhikSurAha-gRhasthAH pRcchyantAm, vRSabhA gatvA pRcchantIti prAyazcittAntaramityevaM prAyazcittAntarAmatyava // 658 // yo'bhyAkhyAti tasya mRSAvAdadoSa eva, yastu satyamAritaM niDhate tasya doSadvayamiti 1, atroktaM-omo coijjato dupahiyAesu 0 avamazvodyamAno duSprekSitAdiSu . Page #167 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 / / 659 // sNpsaarei| (paryAlocayati) ahamavi NaM coissaM na ya labhae tArisaM chidN||1|| anneNa ghAie daDuraMmi daTuM calaNa kaya omo| vahio hA esu tume navatti bIyapi te nntthi||2|| (bRhatka06135-36) ityAdi, tathA mRSAvAdasya satkaM vAda-vikalpanaM vArtA vA vadati sAdhau prAyazcittaprastArobhavatIti, tathAhi-kvacit saGkhaDyAmakAlatvAt pratiSiddhau sAdhU anyatra gatau, tatomuhUrtAntare ratnAdhikenoktaM- vrajAmaH saGkhaDyAmidAnI bhojanakAlo yatastatreti, laghurbhaNati-pratiSiddho'haM na punavrajAmi, tato'sau nivRttyAcAryAyedamAlocayati yathA- ayaM dInakaruNavacanairyAcate, pratiSiddho'pi ca pravizati eSaNAM prerayatItyAdi, tato ratnAdhikamAcAryo bhaNati-sAdho! bhavAnevaM karoti?,sa Aha-naivamityAdi, pUrvavatprastAraH 2, ihApyuktaM- mosaMmi saMkhaDIe moyagagahaNaM adttdaannmi| ArovaNapatthAro taM ceva imaM tu nANattaM // 1 // dINakaluNehiM jAyai paDisiddho visai esaNaM hnni| jaMpai muhappiyANi ya jogatigicchAnimittAI // 2 // (bRhatka06142-43) ityAdi, evamadattAdAnasya vAdaM vadati, atra bhAvanAekatra gehe bhikSA labdhA sA avamena gRhItA yAvadasau bhAjanaM saMmArTi tAvadratnAdhikena saGkhaDyAM modakA labdhAstAnavamo dRSTvA nivRttyAcAryasyAlocayati- yathA'nenAdattA modakA gRhItA ityAdi, prastAraH prAgvaditi 3, evamaviratirabrahma tadvAda vA vA athavA na vidyate viratiryasyAH sA aviratikA- strI tadvAdaM tadvArtA vA, tadAsevAbhaNanarUpAM vadati, tathAhi avamo bhAvayati eSa ratnAdhikatayA mAM skhalitAdiSu prerayati, tato roSAdabhyAkhyAti- jeTThajjeNa akajjaM sajjaM ajjAghare kayaM B paryAlocayati |ahmpi codayiSye na ca labhate tAdRzaM chidram // 1 / / anyena ghAtitaM dardu dRSTvA caraNaM kRtamavamo hA eSa tvayA hato naiveti tava dvitIyamapi nAsti / / 2 / mRSAvAde saGkhaDyAM adattAdAne modkgrhnnm| AropaNaprastAraH sa eva idaM tu nAnAtvaM // 1 // dInakaruNairyAcate pratiSiddho vizatyeSaNAM ca hanti / jalpati mukhapriyANi ca yogacikitsAnimittAni yunakti // 2 // 0 jyeSThAryeNAkArya adyAryAgRhe SaSThamadhyayana SaTsthAnam, sUtram 528-532 kalpaprastArAH saMyamaparimanthUni, kalpasthitayaH, vIradIkSAmokSatapaH, sanatkumAramAhendravimAnazarIramAnam // 659 // Page #168 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 660 // ajja / uvajIvio ya bhaMte! maevi saMsaTThakappo'ttha // 1 // (bRhatka0 6150) (ahamapi tadbhuktAM bhuktavAnityarthaH) prastArabhAvanA SaSThamadhyayanaM prAgvat 4, tathA apuruSo- napuMsako'yamityevaM vAdaM vAcaM vArtA vA vadatIti, iha samAsaH pratIta eva, bhAvanA'tra- AcArya SaTsthAnam, sUtram pratyAha- ayaM sAdhurnapuMsakam, AcArya Aha-kathaM jAnAsi?,sa Aha- etannijakairahamukta:- kiM bhavatAM kalpate pravrAjayituM 528-532 napuMsakamiti, mamApi kiJcittalliGgadarzanAcchaGkA astIti, prastAraH prAgvat, atrApyuktaM-taiotti kahaM jANasi? diTThA kalpaprastArA: saMyamapariNIyA si tehi me vuttaM / vaTTai taio tubbhaM pavvAveuMmamavi sNkaa||1||diisiy pADirUvaM tthiycNkmiysriirbhaasaadii| bahuso apurisavayaNe manthUni, patthArArovaNaM kujjA // 2 // (bRhatka0 6153-54) iti, 5, tathA dAsavAdaM vadati, bhAvanA- kazcidAha- dAso'yam, AcArya kalpa sthitayaH, Aha-kathaM?, dehAkArAH kathayanti dAsatvamasyeti, prastAraH prAgvaditi, atrApyuktaM-kharautti kahaM jANasi? dehAgArA kahiMti vIradIkSAse hNdi| chikkovaNa(zIghrakopaH) unbhaMDo NIyAsI daarunnshaavo||1|| deheNa vA virUvo khujjo vaDabho ya baahirppaao| phuDamevaM mokSatapaH, AgArA kahati jaha esa kharao ti||2|| (bRhatka06157-58) AcArya Aha-koi surUvaviruvA khujjA maDahA ya bAhirappA yA sanatkumAra mAhendravimAnanahu te paribhaviyavvA vayaNaMca aNAriyaM vottuM ||1||(bRhtk0 6159)ityAdi, iti 6, evaMprakArAn etAnanantaroditAn SaTkalpasya zarIramAnam sAdhvAcArasya prastArAn-prAyazcittaracanAvizeSAnmAsagurvAdipArAJcikAvasAnAn prastArya- abhyupagamata Atmani prastutAn sadyaH kRtam / bhadanta mayApi atra saMspRSTakalpa upjiivitH||1|| tRtIya iti, kathaM jAnAsi?, dRSTA nijakAstairahaM uktaH / varttate tRtIyo yuSmAkaM pravrAjayituM?, mamApi zaGkA // 1 // dRzyate ca pratirUpameva sthitcNkrmitshriirbhaassaadi| bahuzo'puruSavacane prastArAropaNaM kuryaat||1||0 dAsa iti, kathaM jAnAsi? tasya dehAkArAH // 660 // kthynti| zIghrakopa udbhANDo nIcAzI dAruNasvabhAvaH // 1 // dehena vA virUpaH kubjo maDabhazca baahyaatmaa| sphuTamevamAkArAH kathayanti yathaiSa dAsa iti // 2 // 08 ke'pi surUpA virUpAH kubjA maDabhA bAhyAtmAnazca / naiva te paribhavanIyA vacanaM cAnAryakaM vaktuM (yogyaaH)||1|| Page #169 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vattiyutam sUtram // 661 // vidhAya prastArayitA vA- abhyAkhyAnadAyakasAdhuH samyagapratipUrayan- abhyAkhyeyArthasyAsadbhUtatayA abhyAkhyAnasamarthanaM SaSThamadhyayanaM kartumazaknuvan pratyagiraM kurvan san tasyaiva-prANAtipAtAdikattureva sthAna prApto- gatastatsthAnaprAptaH syAt- prANAti- SaTsthAnam, pAtAdikArIva daNDanIyaH syAditi bhAvaH, athavA prastArAn prastIrya-viracayyAcAryeNa abhyAkhyAnadAtA apratipUrayan 528-532 aparAparapratyayavacanaistamarthamasatyamakurvan tatsthAnaprAptaH kArya iti zeSaH, yatra prAyazcittapade vivadamAno'vatiSThate na padAntara- kalpaprastArA: saMyamaparimArabhate tatpadaMprApaNIya iti bhAvaH, zeSaM sugamamiti / kalpAdhikAre sUtradvayaM-cha kappetyAdi, SaTkalpasya-kalpoktasAdhvAcArasya manthUni, parimathnantIti parimanthavaH, uNAditvAt, pAThAntareNa parimanthAvAcyAH, ghAtakA ityarthaH, iha ca mantho dvidhA-dravyato bhAvatazca, kalpayata Aha-davvaMmi maMthao khalu teNAmaMthijjae jahA dahiyaM / dahitallo khalu kappo maMthijjai kukkuyaaiihiN||1||(bRhtk0 6316)ti, sthitayaH, vIradIkSAtatra kukkuie tti 'kuca avasyandana' iti vacanAt kutsitaM- apratyupekSitatvAdinA kucitaM- avasyanditaM yasya sa kukucita mokSatapaH, sa eva kaukucitaH, kukucA vA- avasyandanaM prayojanamasyeti kaukucikaH, sa ca tridhA- sthAnazarIrabhASAbhiH, uktaM ca- sanatkumAra mAhendravimAnaThANe sarIra bhAsA tiviho puNa kukkuI smaasennN|| (bRhatka0 6319) iti, tatra sthAnato yo yantrakavad nartikAvadvA bhrAmyatIti, zarIramAnam zarIrato yaH karAdibhiH pASANAdIn kSipati, uktaM ca-karagophaNadhaNupAyAiehi ucchuhai pattharAIe / bhamuhAdADhiyathaNapuyavikaMpaNaM NavAittaM // 1 // (bRhatka0 6323) iti, bhASAto yaH seNTitamukhavAditrAdi karoti, tathA ca jalpati yathA pare hasantIti, uktaMca-cheliamuhavAitte jaMpai ya tahA jahA paro hasai / kuNai ya rue bahuvihe vgghaaddiydesbhaasaao||1|| (bRhatka06324) iti, rudravye manthAstena yathA dadhyAdi mathyate khalu dadhitulyaH kalpa eva sa kaukucyAdinA mathyate // 1 // sthAne zarIre bhASAyAM ca trividhaH kaukucI samAsena // 08 karagophaNadhanuHpAdAdibhiH kSipati prastarAdIn bhUdaMSTrAstanaputavikaMpanaM nartikA ||1||sennttitmukhvaaditre jalpati ca tathA yathA paro hasati karoti ca bahuvidhAni Page #170 -------------------------------------------------------------------------- ________________ SaSThamadhyA zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 662 // SaTsthAnam, sUtram 528-532 kalpaprastArA: saMyamaparimanthUni, kalpasthitayaH, ayaM ca trividho'pi saMyamasya pRthivyAdisaMrakSaNAdeH kAyaguptiparyantasya yathAsambhavaM parimanthurbhavatyeveti 1, moharie tti mukhaMatibhASaNAtizayanavadastIti mukharaH sa eva maukhariko bahubhASI, athavA mukhenArimAvahatIti nipAtanAd maukharika, uktaM ca-mukharissa gonnanAmaM Avahai muheNa bhaasNto|| (bRhatka0 6327) iti, sa ca satyavacanasya mRSAvAdavirateH parimanthurmAkharye sati mRSAvAdasambhavAditi 2, cakkhulola tti cakSuSA lolazcaJcalazcakSurvA lolaM yasya sa tathA, stUpAdInAlokayan vrajati yasa ityarthaH, idaM ca dharmakathanAdInAmupalakSaNam, Aha ca-AloyaMto vaccai thUbhAINi kahei vA dhammaM / pariyaTTaNANupehaNa Na peha paMthaM / annuvutto||1|| (bRhatka0 6330) iti iriyAvahie tti IryA- gamanaM tasyAH panthA- mArga IryApathastatra bhavA yA samitirIryAsamitilakSaNA sAIryApathikI tasyAH parimanthuriti, Aha ca- chakkAyANa virAhaNa saMjama AyAe~ kaMTagAIyA / AvaDaNabhANabheola 8vIradIkSAkhaddhe uDDAha prihaannii||1|| (bRhatka0 6331) iti, 3, titiNie ti titiNiko'lAbhe sati khedAd yatkiJcanAbhidhAyI, sa mokSatapaH, ca khedapradhAnatvAdeSaNA- udgamAdidoSavimuktabhaktapAnAdigaveSaNagrahaNalakSaNA tatpradhAno yo gocaro- goriva madhyasthatayA mAhendravimAnabhikSArthaM caraNaM sa eSaNAgocarastasya parimanthuH, sakhedo hi aneSaNIyamapi gRhNAtIti bhAvaH 4, icchAlobhie tti icchA | zarIramAnam abhilASaH sacAsaulobhazca icchAlobho, mahAlobha ityarthaH,zuklazuklo'tizukloyathA,sa yasyAstisa icchAlobhikomaheccho'dhikopadhirityarthaH, uktaM ca- icchAlobho u uvahimairega (bRhatka0 6332)tti sa muktimArgasyeti muktiniSparigrahatvama8 rutAni anaarydeshbhaassaaH||1||0maukhrysy gauNaM nAmAvahati (ariM) mukhena bhASamANaH (yttt)| stUpAdInAlokayan vrajati dharma vA kathayati / parivartanAnuprekSetra vA'nupayuktaH panthAnaM na prekSate // 1 // 0 saMyame SaTkAyAnAM virAdhanA''tmani ca knnttkaadyH| ApatanaM bhAjanabhedaH prAcurye uDDAhaH parihANizca // 1 // 0 atirekopadhiricchAlobhikaH / sanatkumAra // 662 // Page #171 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 663 // kalpaprastArA: lobhatvamityarthaH saiva mArga iva mArgo nirvRtipurasyeti 5, bhijja tti lobhastena yannidAnakaraNaM- cakravartIndrAbRddhiprArthana SaSThamadhyayana tanmokSamArgasya-samyagdarzanAdirUpasya parimanthurA-dhyAnarUpatvAd, bhijAgrahaNAdyatpunaralobhasya bhavanirvedamArgAnusAritAdi-2 SaTsthAnam, sUtram prArthanaM tanna mokSamArgasya parimanthuriti darzitamiti, nanu tIrthakaratvAdiprArthanaM na rAjyAdiprArthanavaduSTamatastadviSayaM nidAna 528-532 mokSasyAparimanthuriti, naivam, yata Aha-'savvatthe'tyAdi, sarvatra tIrthakaratvacaramadehatvAdiviSaye'pi AstAMrAjyAdau bhagavatA saMyamaparijinena anidAnatA aprArthanameva pasattha tti prazaMsitA-zvAghiteti, tathA ca-ihaparaloganimittaM avi titthagarattacaramadehattaM / savvatthe manthUni, bhagavayA aNiyANattaM pasatthaM tu||1|| (bRhatka0 6334) evameva hi sAmAyikazuddhiH syAditi, uktaM ca-paDisiddhesu a dose kalpavihiesu ya Isi rAgabhAvevi / sAmAiyaM asuddhaM suddhaM samayAe dohNpi||1||tti ayaM cAntimaparimanthayorvizeSa:- AhArovahidehesu, sthitayaH, vIradIkSAicchAlobho u sjjii| niyANakArI saMgaM tu, kurute uddhadehikaM // 1 // (paarlaukikmityrthH)|| kappaThiI tyAdi, kalpasya-8 kalpAdyuktasAdhvAcArasya sAmAyikacchedopasthApanIyAdeH sthiti-maryAdA kalpasthitiH, tatra sAmAyikakalpasthitiH- sijjAyara- sanatkumAra mAhendravimAnapiMDe yA 1 cAujjAme ya 2 purisajiDhe ya 3 / kiikammassa ya karaNe 4 cattAri avaTThiyA kppaa||1|| (bRhatka0 6361) (sAmAyika zarIramAnam sAdhUnAmavazyaMbhAvina ityarthaH) Acelakku 1 desiya 2 sapaDikkamaNe 3 ya rAyapiMDe 4 ya / mAsaM 5 pajjosavaNA 6 chappete'NavaTThiyA hai| kppaa||2|| (bRhatka0 6362) nAvazyaMbhAvina ityarthaH, chedopasthApanIyakalpasthitiH- Acela 1 kuddesiya 2 sejjAyara 3 rAyapiMDa 4 kiyakamme 5 / vaya 6 jeTTa7 paDikkamaNe 8 mAsaM 9 pajjosavaNakappe 10 // 1 // (bRhatka0 6364) etAni ca tRtIyAdhyayanavajjJeyAni, 0 ihaparalokArtha tIrthakaratvacaramadehatve api(prArthanaM nidaan)| sarvArtheSu bhagavatA'nidAnatvam eva prshstm||1||prtissiddhessu ca dveSe ISadrAgabhAve'pi ca vihiteSu / sAmAyikamavizuddhaM dvayorapi samatAyAM zuddham / / 1 / / 0 AhAropadhideheSu icchAlobhastu sjti| nidAnakArI tvaurdhvadehika saGgaM kurute // 1 // mokSatapaH, Page #172 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 664 // pariNAmAH, samANakappaTTiI, niviTThakappaTTii'tti parihAravizuddhikalpaM vahamAnA nirvizamAnakA yairasau vyUDhaste nirviSTAsteSAM yA SaSThamadhyayana pati- maryAdA sA tathA tatra, parihAriya chammAse taha aNuparihAriyAvi chammAse / kappaTThio chamAse ete aTThArasavi maas||1|| SaTsthAnam, sUtram (bRhatka06474) tti tathA jinakalpasthitiH- gacchammi u nimmAyA dhIrA jAhe ya ghiyprmtthaa| aggahajoggaabhiggaha uviMti 533-535 jiNakappiyacarittaM // 1 // (bRhatka0 6483) iti evamAdikA ('aggahajoggaabhiggahe'tti kAsAJcitpiNDaiSaNAnAmagrahe yogyAnAM bhojana | viSayoH cAbhigrahe anayaiva grAhyamityevaMrUpe gRhItaparamArthA ityarthaH) sthavirakalpasthitiH- saMjamakaraNujoyA (udyogAH) nipphAyaga naanndsnncrite| dIhAu vuDvAse vasahI dosehi ya vimukkaa||1||(bRhtk0 6485) ityAdikA / iyaM ca kalpasthitimahAvIreNa deziteti saMzayAdisambandhAnmahAvIravaktavyatAsUtratrayam, tathA aneneyamaparApi kalpasthitirdarziteti kalpasUtradvayamupanyastam, sugamaMcaitatpaJcaka prazvAH , camaracandramapi, navaraM SaSThena bhaktena- upavAsadvayalakSaNenApAnakena- pAnIyapAnaparihAravatA yAvatkaraNAt nivvAghAe nirAvaraNe kasiNe , paDipuNNe kevalavaranANadaMsaNe tti dRzyam, siddhe jAvattikaraNAt buddhe mutte aMtakaDe parinivvuDetti dRzyam / uktarUpeSu ca devazarIreSvA | mAghavatI siddhihArapariNAmo'stItyAhArapariNAmanirUpaNAyAha chavihe bhoyaNapariNAme paM0 taM0-maNunne rasite pINaNijje biMhaNijje (mayaNaNijje dIvaNijje) dappaNijje / chavihe visapariNAme paM0 taM0- Dakke bhutte nivatite maMsANusArI soNitANusArI aTThimiMjANusArI ||suutrm 533 // chavihe paTTe paM0 20-saMsayapaTTe vuggahapaDhe aNujogI aNulome tahaNANe atahaNANe ||suutrm 534 // OparihArakAH SaNmAsAnanuparihArikA api SaNmAsAn / kalpasthitaH SaNmAsAn ete'STAdaza maasaaH||1|| 0 gacche niSNAto dhIro yadA ca gRhItaparamArthaH / agrahayogyAbhigrahe upaiti jinakalpikacAritram // 1 // 0 saMjamakaraNodyogA niSpAdakA jJAnadarzanacAritreSu / dIrghAyuSo vRddhavAse doSaizca vimuktA vstiH||1|| sthAna virahA: // 664 // Page #173 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 533-535 // 665 // bhojana prazmA :, camaracaMcA NaM rAyahANI ukkoseNaM chammAsA virahite uvavAteNaM / egamege NaM iMdaTThANe ukkoseNaM chammAsA virahite uvvaatennN| SaSThamadhyayanaM adhesattamA NaM puDhavI ukkoseNaM chammAsA virahitA uvavAteNaM / siddhigatI NaM ukkoseNaM chammAsA virahitA uvavAteNaM |suutrm 535 // SaTsthAnam, sUtram chavihe bhoyaNe tyAdi,bhojanasyeti-AhAravizeSasya pariNAmaH paryAyaH svabhAvodharma itiyAvat, tatra maNunne tti manojJamabhilaSaNIyaM bhojanamityekastatpariNAmaH, pariNAmavatA sahAbhedopacArAt, tathA rasikaM mAdhuryAdyupetam, tathA prINanIyaM rasAdidhAtu-8 viSayoH samatAkAri, bRMhaNIyaM dhAtUpacayakAri, dIpanIyaM agnibalajanakam, pAThAntare tumadanIyaM madanodayakAri darpaNIyaM balakaramutsAha- pariNAmAH, vRddhikaramityanya iti, athavA bhojanasya prinnaamo-vipaakH,scmnojnyHshubhtvaanmnojnybhojnsmbndhitvaadvetyevmnye'pi| saMzayAdipariNAmAdhikArAdAyAtaM viSapariNAmasUtramapyevam, navaraM Dakke tti daSTasya prANino daMSTrAviSAdinA yatpIDAkAri tad daSTaM- camaracandrajaGgamaviSam, yacca bhuktaM satpIDayati tadbhuktamityucyate tacca sthAvaram, yatpunarnipatitaM- upari patitaM satpIDayati tannipatitaM- sthAna mAghavatItvagviSaM dRSTiviSaM ceti trividhaM svarUpataH, tathA kizcinmAMsAnusAri-mAMsAntadhAtuvyApakaM kiJcicchoNitAnusAri-tathaiva kiJciccAsthimiJjAnusAri tathaiveti trividhaM kAryataH, evaM ca sati SaDidhaM tat, tatastatpariNAmo'pi SoDaiveti ||evNbhuutaarthaanaaN | virahA: ca nirNayo niratizayasyAptapraznato bhavatIti, praznavibhAgamAha- chavihe tyAdi, pracchanaM praznaH, tatra saMzayapraznaH kvacidarthe / saMzaye sati yo vidhIyate yathA- jai tavasA vodANaM saMjamao'NAsavotti te kaha nnu| devattaM jaMti jaI? gururAha sraagsNjmo||1|| iti vyugraheNa-mithyAbhinivezena vipratipattyetyarthaH, parapakSadUSaNArthaM yaH kriyate praznaH sa vyudgRhaprazno, yathA-sAmanAu viseso // 665 // yadi tapasA vyavadAnaM saMyamato'nAzrava iti tava mate kathaM yatayo devatvaM yAnti?, gururAha sraagsNymtH|| 1 // sAmAnyAdvizeSo-- siddhi Page #174 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 666 // SaSThamadhyayana SaTsthAnam, sUtram 533-535 bhojanaviSayoH pariNAmAH, saMzayAdiprazmAH , camaracandra anno'Nanno va hoja jai anno| so natthi khapupphaMpiva Nanno sAmannameva tayaM // 1 // (vizeSAva0 34) ti anuyogI ti anuyogovyAkhyAnaM prarUpaNetiyAvat sa yatrAsti tadarthaM yaH kriyata iti bhAvo, yathA- cauhiM samaehiM logo ityAdiprarUpaNAya kaihiM samaehI'tyAdi granthakAra eva praznayati, anulome anulomanArtha- anukUlakaraNAya parasya yo vidhIyate, yathA kSemaM bhavatAmityAdi, tahanANe tti yathA pracchanIyArthe praSTavyasya jJAnaM tathaiva pracchakasyApi jJAnaM yatra prazne sa tathAjJAno, jAnatprazna ityarthaH, saca gautamAderyathA 'kevaikAleNaM bhaMte! camaracaJcArAyahANI virahiyA uvavAeNa'mityAdiriti, etadviparItastvatathAjJAno'-0 jAnatprazna ityarthaH, kvacit chavihe aDheiti pAThastatra saMzayAdibhirartho vizeSaNIya iti / ihAnantarasUtre'tathAjJAnaprazno darzitastatra cottaravastunA bhAvyamiti tad darzayati- camaracaMce tyAdi, camarasya dAkSiNAtyasyAsuranikAyanAyakasya caJcA- caJcAkhyA nagarI camaracaJcA, yA hi jambUdvIpamandarasya parvatasya dakSiNena tiryagasaGkhayeyAn dvIpasamudrAn vyativrajyAruNavaradvIpasya bAhyAd sthAnavedikAntAdaruNodaM samudraM dvicatvAriMzadyojanasahasrANyavagAhya camarasyAsurarAjasya tigicchikUTo nAmA ya utpAtaparvato'sti mAghavatI siddhisaptadazaikaviMzatyuttarANi yojanazatAnyuccastasya dakSiNena SaDyojanakoTIzatAni sAdhikAnyaruNode samudre tiryagvyativrajyAdho virahA: ratnaprabhAyAH pRthivyAzcatvAriMzataM yojanasahasrANyavagAhya vyavasthitA jambUdvIpapramANA ca, sA camaracacA rAjadhAnI utkRSTena SaNmAsAn virahitA- viyuktA upapAtena, ihotpadyamAnadevAnAM SaNmAsAnyAvadviraho bhavatIti bhAvaH / virahAdhikArAdidaM sUtratrayaM-ege tyAdi, ekaikamindrasthAnaM-camarAdisambandhyAzrayo bhavananagaravimAnarUpastadutkarSeNa SaNmAsAnyAvadvirahitamupapAtenendrApekSayeti / adhaHsaptamItyatra saptamI hi ratnaprabhApi kathaJcidbhavatIti tadvyavacchedArthamadhograhaNamatastamastametyarthaH, sA 'nyo'nanyo vA bhaved? yadyanyaH sa nAsti khapuSpamiva ananyaH sAmAnyameva sH|| 1 // Page #175 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 667 // SaNmAsAn virahitopapAtena, yadAha-cauvIsaiM muhuttA 1 satta ahoratta 2 taha ya pannarasa 3 / mAso ya 4 do ya 5 cauro 6 chammAsA virahakAlo u7|| (bRhatsaM0 281) iti, siddhigatAvupapAto-gamanamAtramucyatena janma, taddhetUnAM siddhasyAbhAvAditi, ihoktaMegasamao jahannaM ukkoseNaM havaMti chmmaasaa| viraho siddhigaIe uvvaTTaNavajjiyA niymaa||1|| (bRhatsaM0 345) iti zeSaM sugmmiti| anantaramupapAtasya viraha uktaH, upapAtazcAyurbandhesati bhavatItyAyurbandhasUtraprapathaM chavvihetyAdikamAha chavidhe AuyabaMdhe paM0 taM0- jAtiNAmanidhattAute gatiNAmaNidhattAue ThitinAmanidhattAute ogAhaNANAmanidhattAute paesaNAmanidhattAue annubhaavnnaamnihttaaute| neratiyANaM chavvihe AuyabaMdhe paM0 taM0- jAtiNAmanihattAute jAva aNubhAvanAmaNihattAue evaM jAva vemANiyANaM / neraiyA NiyamA chammAsAvasesAutA parabhaviyAuyaM pagareMti, evAmeva asurakumArAvijAva thaNiyakumArA, asaMkhejjavAsAutA sannipaMciMdiyatirikkhajoNiyA NiyamaM chammAsAvasesAuyA parabhaviyAuyaM pagareMti, asaMkhenjavAsAuyA sannimaNussA niyamajAva pagariti, vANamaMtarA jotisavAsitA vemANitA jhaannertitaa||suutrm 536 // ___ chavvidhe bhAve paM0 taM0- odatite uvasamite khatite khatovasamite pAriNAmite snnivaaie||suutrm 537 // sugamazcAyam, navaramAyuSo bandha AyurbandhaH, tatra jAtirekendriyajAtyAdiH paJcadhA saiva nAma- nAmnaH karmaNa uttaraprakRtivizeSo jIvapariNAmo vA tena saha nidhattaM-niSiktaM yadAyustajAtinAmanidhattAyuH, niSekazca karmapudgalAnAM pratisamayAnubhavanaracaneti, uktaJca-mottUNa sagamabAhaM paDhamAe ThiIe~ bahutaraM davvaM / sese visesahINaM jAvukkassaMti svvaasiN||1||iti, sthApanA caivam, | 0 caturviMzatimuhUrtA saptAhorAtrANi tathaiva pnycdsh| mAsazca dvau catvAraH SaNmAsA virhkaalH||1|| jaghanyenaikaH samaya utkRSTato bhavanti ssnnmaasaaH| virahaH siddhigatau sA udvarjanavarjitA niyamAt // 1 // 0 muktvA svakIyAmabAdhAM prathamAyAM sthitau bahutaraM dravyam / zeSAsu vizeSahInaM yAvadutkRSTA iti sarvAsAm // 1 // SaSThamadhyayana SaTsthAnam, sUtram 536-537 jAtInAM | nidhattAdhAyUMSi, audayikAdibhAvA: (saMkSepyAsaMkSepyAyubaMndhaH, bhAvaSaTkasvarUpabhedAH) Page #176 -------------------------------------------------------------------------- ________________ 00 zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 668 // yUMSi, tathA gatirnarakAdikA caturddhA, zeSaM tathaiveti gatinAmanidhattAyuriti, tathA sthitiriti yat sthAtavyaM kenaci SaSThamadhyayana 000 dvivakSitena bhAvena jIvenAyuHkarmaNA vA saiva nAmaH- pariNAmo dharmaH sthitinAmastena viziSTaM nidhattaM yadAyurdalika SaTsthAnam, sUtram rUpaM tatsthitinAmanidhattAyuH, athaveha sUtre jAtinAmagatinAmAvagAhanAnAmagrahaNAjjAtigatyavagAhanAnAM prkRti00000| |536-537 000000 mAtramuktam, sthitipradezAnubhAganAmagrahaNAttu tAsAmeva sthityAdaya uktAste ca jAtyAdinAmasambandhitvAnnAma jAtInAM nidhattAdhAkarmarUpA eveti nAmazabdaH sarvatra karmArtho ghaTata iti sthitirUpaM nAmakarma sthitinAma tena saha nidhattaM yadAyustat sthitinAmanidhattAyuriti, tathA avagAhate yasyAM jIvaH sA avagAhanA- zarIramaudArikAdi tasyA nAma- audArikAdizarIranAma audayikAkarmetyavagAhanAnAma tena saha yannidhattamAyustadavagAhanAnAmanidhattAyuriti, tathA pradezAnAM- AyuHkarmadravyANAMnAmastathAvidhA dibhAvA: (saMkSepyApariNatiH pradezanAmaH pradezarUpaM vA nAma- karmavizeSa ityarthaH pradezanAma tena saha yannidhattamAyustatpradezanAmanidhattAyuriti, saMkSepyAyutathA anubhAga- AyurdravyANAmeva vipAkastallakSaNa eva nAmaH- pariNAmo'nubhAganAmo'nubhAgarUpaM vA nAmakarmAnubhAganAma bandhaH, bhAva SaTkasvatena saha nidhattaM yadAyustadanubhAganAmanidhattAyuriti, atha kimarthaM jAtyAdinAmakarmaNA''yurviziSyate?, ucyate AyuSkasya / rUpabhedAH) prAdhAnyopadarzanArtham, yasmAnArakAdyAyurudaye sati jAtyAdinAmakarmaNAmudayo bhavati, nArakAdibhavopagrAhakaM cAyureva, yasmAduktaM prajJaptyAM - neraie NaM bhaMte! neraiesu uvavajjai? aneraie neraiesu uvavajjai?, goyamA! neraie neraiesu uvavajjai, etaduktaM bhavati-nArakAyuHsaMvedanaprathamasamaya eva nAraka ityucyate, tatsahacAriNAM ca paJcendriyajAtyAdinAmakarmaNAmapyudaya iti, iha cAyurbandhasya SaDidhatve upakSipte yadAyuSaH SaDDidhatvamuktaM tadAyuSo bandhAvyatirekAdUddhasyaiva caayurvypdeshvissytvaaditi| niyama ti avazyaMbhAvAdityarthaH, chammAsAvasesAuya tti SaNmAsA avazeSA-avaziSTA yasya tattathA tadAyurveSAM te SaNmAsAva // 668 // Page #177 -------------------------------------------------------------------------- ________________ SaSThamadhyayana zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 669 // zeSAyuSkAH, parabhavo vidyate yasmiMstatparabhavikaMtaccatadAyuzceti parabhavikAyuH prakurvanti badhnanti, asaGkhayeyAni varSANyAyuryeSAM te tathA te ca te saMjJinazca- samanaskAH paJcendriyatiryagyonikAzcetyasaGkhayeyavarSAyuSkasaMjJipaJcendriyatiryagyonikA, iha ca SaTsthAnam, sUtram saMjJigrahaNamasaGkhayeyavarSAyuSkAH saMjina eva bhavantIti niyamadarzanArtham, na tvasaGkhayeyavarSAyuSAmasaMjJinAM vyavacchedArtham, 536-537 teSAmasaMbhavAditi, iha ca gAthe- niraisuraasaMkhAU tirimaNuA sesae u chammAse / igavigalA niruvakkamatirimaNuyA aauytibhaage|| jAtInAM nidhttaadhaa1|| avasesA sovakkama tibhAganavabhAgasattavIsaime / baMdhaMti parabhavAuM niyayabhave savvajIvA u||2|| iti, idamevAnyairitthamuktaM yUMSi, iha tiryaGganuSyA AtmIyAyuSastRtIyatribhAge parabhavAyuSo bandhayogyA bhavanti, devanArakAH punaH SaNmAse zeSe, tatra audayikA 8 dibhAvA: tiryamanuSyairyadi tRtIyatribhAge Ayurna baddhaMtataH punastRtIyatribhAgasya tRtIyatribhAgezeSe badhnanti, evaM tAvatsazipantyAyuryAvat / (saMkSepyAsarvajaghanya AyurbandhakAla uttarakAlazca zeSastiSThati iha tiryamanuSyA Ayurbadhnanti, ayaM cAsaGgrepakAla ucyate, tathA saMkSepyAyudevanairayikairapi yadiSaNmAse zeSe Ayurna baddhaM tata AtmIyasyAyuSaH SaNmAsazeSaM tAvatsaGkSipanti yAvatsarvajaghanya AyurbandhakAla SaTkasvauttarakAlazcAtra zeSo'vatiSThate iha parabhavAyurdevanairayikA badhnantItyayamasaGgepakAlaH / anantaramAyuHkarmabandha uktaH aayuH| rUpabhedAH) punaraudayikabhAvaheturityaudayikabhAvaM bhAvasAdhAccheSabhAvAMzca pratipAdayannAha- chavihe bhAve ityAdi, bhavanaM bhAvaH paryAya ityarthaH, tatraudayiko dvividhaH- udaya udayaniSpannazca, tatrodayo'STAnAM karmaprakRtInAmudayaH- zAntAvasthAparityAgenodIraNAvalikAmatikramyodayAvalikAyAmAtmIyAtmIyarUpeNa vipAka ityarthaH, atra caivaM vyutpattirudaya evaudayikaH, - 0 nairayikasurA asaGkhyAyuSastiryagmanuSyAH zeSeSu SaTsu mAseSu / ekendriyavikalendriyanirupakramAyuSastiryagmanuSyA aayussktRtiiybhaage|| 1 // avazeSAH sopakramAstRtIyanavamasaptaviMzatitame bhaage| parabhavAyurbadhnanti nijabhave sarve jIvAstu // 2 // bandhaH, bhAva // 669 // Page #178 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 670 // SaSThamadhyayanaM SaTsthAnam, sUtram 536-537 jAtInAM nidhattAdhA| yUMSi, audayikAdibhAvAH (saMkSepyA udayaniSpannastu karmodayajanito jIvasya mAnuSatvAdiH paryAyastatra ca udayena nirvRttastatra vA bhava ityaudayikaH ityevaM vyutpattiriti, tathA aupazamiko'pi dvividhaH - upazama upazamaniSpannazca, tatropazamo mohanIyakarmaNo'nantAnubandhyAdibhedabhinnasyopazamazreNipratipannasya(vA)mohanIyabhedAn anantAnubandhyAdInupazamayata, udayAbhAva ityarthaH, upazama evaupazamika, upazamaniSpannastu upazAntakrodha ityAdi, udayAbhAvaphalarUpa AtmapariNAma iti bhAvanA, tatra ca vyutpattirupazamena nivRtta aupazamika iti, tathA kSAyiko dvividha:-kSayaH kSayaniSpannazca, tatra kSayo'STAnAM karmaprakRtInAM jJAnAvaraNAdibhedAnAm, kSayaH kAbhAva evetyarthaH, tatra kSaya eva kSAyikaH, kSayaniSpannastu tatphalarUpo vicitra AtmapariNAmaH kevalajJAnadarzanacAritrAdiH, tatra kSayeNa nirvRttaH kSAyika iti vyutpattiH, tathA kSAyopazamiko dvividhaH-kSayopazamaH kSayopazamaniSpannazca, tatra kSayopazamazcaturNAM ghAtikarmaNAM kevalajJAnapratibandhakAnAM jJAnAvaraNadarzanAvaraNamohanIyAantarAyANAm, kSayopazama iha udIrNasya kSayo'nudIrNasya ca vipAkamadhikRtyopazama iti gRhyate, Aha-aupazamiko'pyevaMbhUta eva, naivam, tatropazAntasya pradezAnubhavato'pyavedanAd asmiMzca vedanAditi, ayaM ca kSayopazama: kriyArUpa eveti, kSayopazama eva kSAyopazamikaH, kSayopazamaniSpannastvAbhinibodhikajJAnAdilabdhipariNAma Atmana eva, kSayopazamena nirvRttaH kSAyopazamika iti ca vyutpattiriti, tathA pariNamanaM pariNAmo'parityaktapUrvAvasthasyaiva tadbhAvagamanamityartha, uktaMca-pariNAmo hyarthAntaragamanaM na ca sarvathA vyavasthAnam / na ca sarvathA vinAzaH pariNAmastadvidAmiSTaH // 1 // sa eva pAriNAmika ityucyate, saca sAdyanAdibhedena dvividhaH, tatra sAdiH jIrNaghRtAdInAm, tadbhAvasya sAditvAditi, anAdipAriNAmikastu dharmAstikAyAdInAm, tadbhAvasya teSAmanAditvAditi, tathA sannipAto-melakastena nirvRttaH sAnnipAtikaH, ayaM caiSAMpaJcAnAmaudayikAdi saMkSepyAyu bandha:, bhAvaSaTkasvarUpabhedAH) // 670 // Page #179 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 671 // bhAvAnAM vyAdisaMyogataH sambhavAsambhavAnapekSayA SaDriMzatibhaGgarUpaH, tatra dvikasaMyogedaza trikasaMyoge'pi dazaiva catuSkasaMyoge SaSThamadhyayana paJca paJcakasaMyoge tveka eveti, sarve'pi SaDviMzatiriti, iha cAviruddhAH paJcadaza sAnnipAtikabhedA iSyante, te caivaM bhavanti SaTsthAnam, sUtram udaiyakhaovasamie pariNAmikkekka gicukkevi| khayajogeNavi cauro tayabhAve uvsmennNpi||1|| uvasamaseDhI ekko kevaliNovi yA 536-537 taheva siddhss| aviruddhasannivAiya bheyA emeva panarasa // 2 // iti, audayikakSAyopazamikapAriNAmikaniSpannaH sAnnipAtika jAtInAM nidhattAdhAekaiko gaticatuSke'pi, tadyathA- audayiko nArakatvaM kSAyopazamika indriyANi pAriNAmiko jIvatvamiti, itthaM yUMSi, tiryagnarAmareSvapi yojanIyamiti catvAro bhedAH, tathA kSayayogenApi catvAra eva tAsveva gatiSu, abhilApastu audayiko audayikAnArakatvaM kSAyopazamika indriyANi kSAyikaH samyaktvaM pAriNAmiko jIvatvamiti, evaM tiryagAdiSvapi vAcyam, santi dibhAvAH (saMkSepyAcaiteSvapi kSAyikasamyagdRSTayo'dhikRtabhaGgAnyathAnupapatteriti bhAvanIyamiti, tayabhAve tti kSAyikAbhAve cazabdAccheSatrayabhAve caupazamikenApi catvAra eva, upazamamAtrasya gaticatuSTaye'pi bhAvAditi, abhilApastathaiva, navaraM samyaktvasthAne upazAnta bandhaH, bhAvakaSAyatvamiti vaktavyamete cASTaubhaGgAH, prAktanAzcatvAra iti dvAdaza, upazamazreNyAmeko bhaGgastasyA manuSyeSveva rUpabhedAH) bhAvAd, abhilApaH pUrvavad, navaraM manuSyaviSaya eva, kevalinazcaika eva audayiko mAnuSatvaM kSAyikaH samyaktvaMpAriNAmiko jIvatvam, tathaiva siddhasyaika eva, kSAyikaH samyaktvaM pAriNAmiko jIvatvamiti, evametaistribhirbhaGgaiH sahitAH prAguktAH 0 audayikaH kSAyopazamikaH pariNAmikaH ekaiko gaticatuSke'pi / kSAyikayogenApi catvArastadabhAve aupazamikenApi // 1 // upazamazreNyAmekaH kevalino'pi 8 // 671 // ca tathaiva siddhasya / aviruddhasAMnipAtikabhedA evamete paJcadaza // 2 // 0 pUrvamupazAntakrodha ityAdinirdezAdevamAhuH pUjyAH, sUtrAnukaraNArthaM caivamubhayatrApi nirdezaH, zAnte ca krodhAdau anantAnubandhini syAdeva smyktvm| 0 kevalajJAnAderupalakSaNam / saMkSepyAyu SaTkasva Page #180 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 ||672 // dvAdaza aviruddhasAnnipAtikabhedAH paJcadaza bhavantIti, apica-uvasamie 2 khaie'viya 9 khayauvasama 18 udaya 21 pAriNAme SaSThamadhyayanaM ya 3 / do nava aTThArasagaM igavIsA tinni bheeNaM // 1 // samma 1 carite 2 paDhame daMsaNa 1 nANe ya 2 dANa 3 lAbhe ya 4 / uvabhoga 5 bhoga 6 SaTsthAnam, sUtram vIriya 7 samma 8 caritte ya 9 taha bIe 2 // 2 // caunANa 4 'nnANatiyaM 3 daMsaNatiya 3 paMca dANaladdhIo 5 / sammattaM 1 cArittaM ca 1 saMjamAsaMjame 1 tie|| 3 // caugai 4 caukkasAyA 4 liMgatiyaM 3 lesa chakka 6 annANaM 1 | micchatta 1 masiddhattaM 1 asaMjame 1 taha | uccArAdi pratikramaNAcautthe u 4 // 4 // paMcamagammi ya bhAve jIva 1 abhavvatta 2 bhavyatA 3 ceva / paMcaNhavi bhAvANaM bheyA emeva tevannA // 1 // iti anantaraM / dIni, bhAvA uktAsteSu cAprazasteSu yadvRttaM yacca prazasteSu na vRttaM viparItazraddhAnaprarUpaNe vA ye kRte tatra pratikramitavyaM bhavatIti kRttikA ''zleSApratikramaNamAha tArakAH , chavihe paDikkamaNe paM0 taM0- uccArapaDikkamaNe pAsavaNapaDikkamaNe ittarite Avakahite jaMkiMcimicchA somnnNtite||suutrm 538 // pudgalakattitANakkhatte chatAre paNNatte, asilesANakkhatte chattAre pN0|| sUtram 539 / / cayanAdi, SaTpradejIvANaM chaTThANanivvattite poggale pAvakammattAte ciNiMsuvA 3, taM0-puDhavikAiyanivattite jAva tasakAyaNivattite, evaM ciNa zikAdi uvaciNa baMdhaudIraveya taha nijarA ceva 4 / chappatesiyA NaMkhaMdhA aNaMtA paNNattA, chappatesogADhApoggalA aNaMtA paNNattA, chasamaya // 672 // aupazamikaH kSAyiko'pi ca kSAyopazamika audayikaH pAriNAmikaH |dvinvaassttaadshaikviNshtitribheden ||1||smyktvcaaritre prathame darzanajJAnadAnalAbhopabhogabhoga-8 vIryasamyaktvacAritrANi dvitIye / / 2 / / jJAnacatuSkamajJAnatrikaM darzanatrikaM paJca dAnAdyA lbdhyH| samyaktvaM cAritraM ca saMyamAsaMyamastathA tRtIye / / 3 / / gaticatuSkaM kaSAyacatuSkaM liGgatrika leshyaassttkmjnyaanm| mithyAtvamasiddhatvamasaMyamastathA caturthe tu // 4 // paJcame bhAve jIvatvamabhavyatvam bhvytvm| paJcAnAmapi bhAvAnAM bhedA evameva tripaJcAzat // 5 // Page #181 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 673 // TThitItA poggalA aNaMtA, chaguNakAlagA poggalA jAva chaguNalukkhA poggalA aNaMtA paNNattA / / sUtram 540||chtttthaannN cha?majjhayaNaM samattaM // chavihe paDikkamaNe ityAdi, pratikramaNaM-dvitIyaprAyazcittabhedalakSaNaM mithyAduSkRtakaraNamiti bhaavH| tatroccArotsarga vidhAya yadIryApathikIpratikramaNaM taduccArapratikramaNam, evaM prazravaNaviSayamapIti, uktaM ca- uccAraM pAsavaNaM bhUmIe vosirittu uvutto| osariUNaM tatto iriyAvahiyaM pddikkmi||1|| vosirai mattage jai to na paDikkamai ya mattagaM jo u| sAhU pariThThaveI niyameNa paDikkamai so u||2|| iti ittariyaM ti itvaraM-svalpakAlikaM daivasikarAtrikAdi, Avakahiya nti yAvatkathikaM- yAvajjIvikaM mahAvratabhaktaparijJAdirUpam, pratikramaNatvaM cAsya vinivRttilakSaNAnvarthayogAditi, jaMkiMcimiccha tti khelasiMghAnAvidhinisargAbhogAnAbhogasahasAkArAdyasaMyamasvarUpaM yatkiJcinmithyA-asamyaktadviSayaM mithyedamityevaMpratipattipUrvakaM mithyAduSkRtakaraNaM yatkiJcinmithyApratikramaNamiti, uktaMca-sajamajoge abbhuTThiyassa jaM kiMci vitahamAyariyaM / micchA eyaMti viyANiUNa micchatti kAyavvaM // 1 // (Ava0ni0 682) iti tathA-khelaM siMghANaM vA appaDilehApamajiuM thy| vosariya paDikkamaI taMpiya micchukkaDa dei||2|| ityAdi, tathA somaNaMtie tti 'svApanAntikaM' svapanasya- suptikriyAyA ante- avasAne bhavaM svApanAntikam, suptotthitA hi IyA~ pratikrAmanti sAdhava iti, athavA svapno-nidrAvazavikalpastasyAnto-vibhAgaH svapnAntastatra bhavaM 0 upayukto bhUmau uccAraM prazravaNaM vyutsRjy| apasRtyeryApathiko prtikraamyetttH||1|| mAtrake yadi vyutsRjati tadA na pratikrAmyati yastu / sAdhurmAtrakaM pariSThApayati sa tu niyamAt prtikraamyti|| 2 // 0 saMyamayogeSvabhyutthitenApi yat kiMcidvitathamAcaritam / etanmithyeti jJAtvA mithyeti karttavyam // 1 // 0 zleSmANaM saMghAnaM cApratilikhyApramRjya tathA ca / vyutsRjya pratikrAmyati tasyApi mithyAduSkRtaM dadAti // 2 // SaSThamadhyayanaM SaTsthAnam, sUtram 538-540 uccArAdipratikramaNAdIni, kRttikA''zleSAtArakAH, pudgalacayanAdi, SaTpradezikAdi 2 18 // 673 // Page #182 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 674 // svApnAntikam, svapnavizeSe hi pratikramaNaM kurvanti saadhvH| yadAha-gamaNAgamaNa vihAre sutte vA sumiNadasaNe raao|naavaanisNtaare / SaSThamadhyayana iriyaavhiyaapddikkmnnN||1|| (Ava0ni01547) yataH-'AulamAulAe sovaNavattiyAe' ityAdi pratikramaNasUtram, tathA SaTsthAnam, sUtram svapnakRtaprANAtipAtAdiSvanvarthagatyA pratIpakramaNarUpayA kAyotsargalakSaNapratikramaNamevamuktaM- pANivahamusAvAe adattamehuNa |538-540 pariggahe cev| sayamegaM tu aNUNaM usAsANaM hvejjaahi||1|| (Ava0ni01552) iti, anantaraM pratikramaNamuktam, taccAvazyaka- uccArAdi pratikramaNAmapyucyate, AvazyakaM ca nakSatrodayAdyavasare kurvantIti nakSatrasUtraM zeSasUtrANi cA adhyayanaparisamApteH pUrvAdhyayanavada dIni, vseyaaniiti| kRttikA''zleSA tArakAH, ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye cayanAdi, tRtIyA) SaTsthAnAkhyaM SaSThamadhyayanaM samAptamiti // granthAgU 765 // SaTpradezikAdi // 674 // 0 gamanAgamanayorvihAre svapne vA svapnadarzane rAtrau / naunadIsaMtAre IryApathikIpratikramaNam // 1 // OM prANivadhe mRSAvAde'datte maithune parigrahe caiv| ucchrAsAnAmekaM zatamanUnaM bhvet||1|| Page #183 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 675 // gaNApakramaNa // atha saptamamadhyayanaM sptsthaanaakhym|| saptamamadhyayana saptasthAnam, vyAkhyAtaM SaSThamadhyayanamadhunA saptamamArabhyate, asya cAyamabhisambandhaH- ihAnantarAdhyayane SaTsaGkhayopetAH padArthAH sUtram 541 prarUpitAH, iha tu ta eva saptasaGkhyopetAH prarUpyanta ityevaMsambandhasyAsya caturanuyogadvArasyedamAdisUtraM___ sattavihe gaNAvakkamaNe paM0 taM0-savvadhammA rotemi 1 egatitA roemi egaiyA Noroemi ra savvadhammA vitigicchAmi 3 egatiyA kAraNAdIni, sarvadharmavitigicchAmi egatiyA no vitigicchAmi 4 savvadhammA juhuNAmi 5 egatiyA juhuNAmi egatiyA No juhuNAmI 6 icchAmiNaM bhaMte! rocanAdIni egallavihArapaDimaM uvasaMpajjittA NaM viharittate 7 // sUtram 541 // sattavihe tyAdi, asya ca pUrvasUtreNa sahAyamabhisambandho'nantarasUtre pudgalAH paryAyata uktAH, iha tu pudgalavizeSANAmeva kSayopazamato yo'nuSThAnavizeSo jIvasya bhavati tasya saptavidhatvamucyate ityevaMsambandhasyAsya vyAkhyA, saMhitAdistu tatkramaH pratIta eva, navaraMsaptavidhaM-saptaprakAraM prayojanabhedena bhedAdgaNAd-gacchAdapakramaNaM-nirgamo gaNApakramaNaM prjnypttiirthkraadibhiH| tadyathA-sarvAn dharmAn nirjarAhetUn zrutabhedAn-sUtrArthobhayaviSayAnapUrvagrahaNavismRtasandhAnapUrvAdhItaparAvarttanarUpAn cAritrabhedAMzca-kSapaNavaiyAvRttyarUpAn rocayAmiruciviSayIkaromi cikIrSAmi, te cAmutra paragaNesampadyante neha svagaNe, bahuzrutAdisAmagryabhAvAd, atastadarthaM svagaNAdapakrAmAmi bhadanta! ityevaM gurupRcchAdvAreNaikaM gaNApakramaNamuktaM 1, atha 'sarvadharmAn / rocayAmI'tyukte kathaM pRcchArtho'vagamyate iti?, ucyate, icchAmiNaM bhaMte! ekallavihArapaDima mityAdipRcchAvacanasAdhAditi, rucestu karaNecchArthatA pattiyAmi roemI'tyatra vyAkhyAtaiveti, kvacittu 'savvadhammaM jANAmi, evaMpi ege avakkameM' ityevaM pAThaH, tatra jJAnI ahamiti kiM gaNeneti madAdapakrAmati 1, tathA egaiya tti ekakAn kAMzcana zrutadharmAMzcAritradharmAn vA // 675 // Page #184 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 saptamamadhyayanaM saptasthAnam, sUtram 541 gaNApakramaNakAraNAdIni, sarvadharmarocanAdIni // 676 // rocayAmi- cikIrSAmi ekakAMzca zrutadhAzcAritradharmAn vA no rocayAmi- na cikIrSAmItyatazcikIrSitadharmANAM svagaNe karaNasAmagyabhAvAdapakramAmi bhadanta iti dvitIyaM 2, tathA sarvadharmAn-uktalakSaNAn vicikitsAmi-saMzayaviSayIkaromItyataH saMzayApanodArthaM svagaNAdapakramAmIti tRtIyaM 3, evamekakAn vicikitsAmi ekakAn no vicikitsAmIti caturthaM 4, tathA juhuNAmi tti juhomi- anyebhyo dadAmi, na ca svagaNe pAtramastyato'pakramAmIti paJcamaM 5, evaM SaSThamapi 6, tathA icchAmiNaM bhadanta!-dharmAcArya ekAkino gacchanirgatatvAjinakalpikAditayA yo vihAro-vicaraNaM tasya yA pratimApratipatti:- pratijJA sA ekAkivihArapratimA tAmupasampadya- aGgIkRtya vihartumiti saptamamiti 7 / athavA sarvadharmAnocayAmi-zraddadhe ahamiti teSAM sthirIkaraNArthamapakrAmAmi, tathA ekakAn rocayAmi zraddadhe ekakAMzca no rocayAmItyazraddhitAnAM zraddhAnArthamapakrAmAmItyanena padadvayena sarvaviSayAya dezaviSayAya ca samyagdarzanAya gaNApakramaNamuktaM 1 / evaM sarvadezaviSayasaMzayavinodasUcakena savvadhammA vicikicchAmI tyAdipadadvayena jJAnArthamapakramaNamuktamiti, tathA sarvadharmAn juhomI ti juhoteradanArthatvAdbhakSaNArthasya cAsevAvRttidarzanAdAcarAmyAsevAmyanutiSThAmItiyAvat tathA ekakAnAsevAmIti sarveSAmAsevyamAnAnAM vizeSArthamanAsevitAnAM ca kSapaNavaiyAvRttyAdInAM cAritradharmANAmAsevArthamapakrAmAmItyanena padadvayena tathaiva cAritrArthamapakramaNamuktamiti, uktaM canANaTTha daMsaNaTThA caraNaTThA evamAi saMkamaNaM / saMbhogaTThA va puNo AyariyaTThA va nnaayvvN||1||(nishiithbhaa0 5458) iti, tatra jJAnArthaMsuttassa va atthassa va ubhayassava kAraNA usNkmnnN| vIsajjiyassa gamaNaM bhIo ya niyattae koi||1||(nishiithbhaa0 5459) iti, - 0 jJAnArthaM darzanArthaM caraNArthamityAdyarthaM sNkrmnnm| saMbhogArthaM ca punarAcAyArthaM ca jJAtavyam // 1 // 0 sUtrasya vArthasya vobhayasya vA kAraNAt saMkramaNam / visarjitasya gamanaM bhIto vA nivarttate ko'pi||1|| Page #185 -------------------------------------------------------------------------- ________________ saptamamadhyayana saptasthAnam, sUtram 542 ekadiglokAbhigamAdIni vibhaGgajJAnAni // 677 // zrIsthAnAGgadarzanaprabhAvakazAstrArtha darzanArtham, cAritrArthaM yathA-caritaTTha desi duvihA, (deze dvividhA doSA ityarthaH) esaNadosA ya itthidosA zrIabhaya y| (tato gaNApakramaNaM bhavati) gacchami ya sIyaMte AyasamutthehiM dosehiN||1|| iti, sambhogArthaM nAma yatropasampannastato'pi vRttiyutam bhAga-2 visambhogakAraNe sadanalakSaNe satyapakrAmatIti, AcAryArthaM nAmAcAryasya mahAkalpazrutAdi zrutaM nAstyatastadadhyApanAya ziSyasya gaNAntarasaGkamobhavatIti, iha casvaguruM pRSdaiva visarjitenApakramitavyamiti sarvatra pRcchArtho vyAkhyeyaH, uktakAraNavazAt pakSAdikAlAtparato'visarjito'pigacchediti, niSkAraNaMgaNApakramaNaM tvavidheyam, yata-AyariyAINa bhayA pacchittabhayA na sevai akiccaM / veyAvaccajjhayaNesu sajjae tduvogennN||1|| (nizIthabhA0 5455) (sUtrArthopayogenetyarthaH) tathA- ego itthIgamo teNAdibhayA ya alliyayagAre (gRhasthAn) kohAdI ca udinne parinivvAvaMti se anne||1|| (nizIthabhA0 5456) tti, evaM zraddhAnasthairyAdyarthamanyathA vA gaNAdapakrAntasya kasyApi vibhaGgajJAnaM syAditi tasya bhedAnAha___ sattavihe vibhaMgaNANe paM0 taM0- egadisilogAbhigame 1 paMcadisilogAbhigame 2 kiriyAvaraNe jIve 3 mudagge jIve 4 amudagge jIve 5rUvI jIve 6savvamiNaMjIvA 7 / tattha khalu ime paDhame vibhaMgaNANe- jayA NaM tahArUvassasamaNassa vA mAhaNassa vA vibhaMgaNANe samuppajjati, seNaM teNaM vibhaMgaNANeNa samuppanneNaM pAsati pAtINaM vA paDiNaM vA dAhiNaM vA udINaM vA urlDa vA jAva sohamme kappe, tassa NamevaM bhavati-atthiNaM mama atisese NANadaMsaNe samuppanne egadisiM logAbhigame, saMtegatiyA samaNA vA mAhaNA vA evamAhaMsu paMcadisiM logAbhigame, je te evamAhaMsu micchaM te evamAhaMsu, paDhame vibhaMganANe 1 / ahAvare docce vibhaMganANe, jatANaM rucAritrArthaM deze doSeSu dvividhAste eSaNAdoSAH strIdoSAzca / AtmasamutthairdoSairgacche ca sIdati // 1 // O AcAryAdInAM bhayAt prAyazcittabhayAnna sevte'kaarym| vaiyAvRttyAdhyayanayoH sajyate tadupayogena // 1 // 0 ekaH strIgamyaH stenAdibhayAni cAzrayatyagAriNaH / krodhAdInudIrayantaM tamanye parinirvApayanti // 1 // 8 // 677 // Page #186 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 saptamamadhyayanaM saptasthAnam, sUtram 542 ekadiglokAbhigamAdIni vibhaGgajJAnAni // 678 // tahArUvassasamaNassa vA mAhaNassa vA vibhaMgaNANe samuppajjati, seNaM teNaM vibhaMgaNANeNaM samuppanneNaM pAsati pAtINaM vA paDiNaM vA dAhiNaMvA udINaMvA uDejAva sohamme kappe, tassa NamevaM bhavati-asthiNaM mama atisese NANadaMsaNe samuppanne paMcadisiM logAbhigame, saMtegatitA samaNA vA mAhaNA vA evamAhaMsu- egadisi loyAbhigame, jo te evamAhaMsu micchaM te evamAhaMsu, docce vibhaMgaNANe 2 / ahAvaretacce vibhaMgaNANe, jayANaMtahArUvassa samaNassa vA mAhaNassa vA vibhaMgaNANe samuppajjati, seNaM teNaM vibhaMgaNANeNaM samuppanneNaM pAsati pANe ativAtemANA musaMvatemANe adinnamAditamANe mehuNaM paDisevamANe pariggahaM parigiNhamANe rAibhoyaNaM bhuMjamANe vA pAvaM ca NaM kammaM kIramANaM No pAsati, tassa NamevaM bhavati- atthi NaM mama atisese NANadaMsaNe samuppanne, kiritAvaraNe jIve, saMtegatitA samaNA vA mAhaNA vA evamAhaMsu-no kiritAvaraNe jIve, je te evamAhaMsu micchaM te evamAhaMsu, tacce vibhaMgaNANe 3 / ahAvare cautthe vibhaMgaNANe jayANaM tathArUvassa samaNassa vA mAhaNassa vA jAva samuppajati, seNaM teNaM vibhaMgaNANeNaM samuppanneNaM devAmeva pAsati, bAhirabbhaMtarate poggale paritAditittA puDhegattaMNANattaM phusiyA phurettA phuTTittA vikubvittANaM vikuvvittANaM ciTTittae, tassa NamevaM bhavati-atthi NaM mama atisese NANadasaNasamuppanne, mudaggejIve, saMtegatitAsamaNA vA mAhaNAvA evamAhaMsu-amudagge jIve, je te evamAhaMsu micchaM te evamAhaMsu, cautthe vibhaMganANe 4 / ahAvare paMcame vibhaMgaNANe, jayANaM tadhArUvassa samaNassa jAva samuppajjati, se NaM teNaM vibhaMgaNANeNaM samuppanneNaM devAmeva pAsati, bAhirabbhaMtarae poggalae aparitAditittA puDhegattaMNANattaMjAva viuvvittANaM ciTThittate tassa NamevaM bhavati-atthi jAva samuppanne amudagge jIve, saMtegatitA samaNA vA mAhaNA vA evamAhaMsumudagge jIve, je te evamAhaMsumicchaM te evamAhaMsu, paMcame vibhaMgaNANe 5 / ahAvare chaTTe vibhaMgaNANe, jayA NaM tadhArUvassa samaNassa vA mAhaNassa vA jAva samuppajjati, se NaM teNaM vibhaMgaNANeNaM samuppanneNaM devAmeva pAsati, bAhirabbhaMtarate poggale paritAtittA vA // 678 // Page #187 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 saptamamadhyayana saptasthAnam, sUtram 542 ekadiglokAbhigamAdIni vibhaGgajJAnAni // 679 // apariyAditittA vA puDhegattaM NANattaM phusettA jAva vikugvittA ciTThittate, tassa NamevaM bhavati- atthi NaM mama atisese NANadasaNe samuppanne, rUvI jIve, saMtegatitA samaNA vA mAhaNA vA evamAhaMsu- arUvI jIve, je teevamAhaMsumicchaM te evamAhaMsu, chaTe vibhaMgaNANe 6|ahaavre sattame vibhaMgaNANe jayA NaM tahArUvassa samaNassa vA mAhaNassa vA vibhaMgaNANe samuppajati, se NaM teNaM vibhaMgaNANeNaM samuppanneNaM pAsai suhumeNaM vAyukAteNaM phuDaM poggalakAyaM etaMtaM vetaMtaM calaMtaM khubbhaMtaM phaMdaMtaM ghaTTataM udIreMtaM taM taM bhAvaM pariNamaMtaM, tassa NamevaM bhavati- asthi NaM mama atisese NANadaMsaNe samuppanne, savvamiNaM jIvA, saMtegatitA samaNA vA mAhaNA vA evamAhaMsu-jIvA ceva ajIvAceva, jete evamAhaMsumicchaM te evamAhaMsu, tassa Namime cattAri jIvanikAyA No sammamuvagatA bhavaMti, taM0- puDhavikAiyA AU teU vAukAiyA, iccetehiM cauhiM jIvanikAehi micchAdaMDaM pavattei sattame vibhaMgaNANe 7||suutrm 542 // sattavihe tyAdi, saptavidhaM saptaprakAra viruddho vitatho vA anyathA vastubhaGgo- vastuvikalpo yasmiMstadvibhaGgaMtacca tajjJAnaM ca sAkAratvAditi vibhaGgajJAnaM mithyAtvasahito'vadhirityarthaH, egadisaM ti ekasyAM dizi ekayA dizA pUrvAdikayetyarthaH lokAbhigamo lokAvabodha ityekaM vibhaGgajJAnam, vibhaGgatA cAsya zeSadikSu lokasyAnabhigamena tatpratiSedhanAditi 1, tathA paJcasu dikSu lokAbhigamo naikasyAM kasyAMciditi, ihApi vibhaGgatA ekadizi lokaniSedhAditi 2, kriyAmAtrasyaivaprANAtipAtAde vaiH kriyamANasya darzanAttaddhetukarmaNazcAdarzanAt kriyaivAvaraNaM-karma yasya sa kriyAvaraNaH, ko'sau?jIva ityavaSTambhaparaM yadvibhaGgaMtattRtIyam, vibhaGgatAcAsya karmaNo'darzanenAnabhyupagamAdevamuttaratrApi vibhaGgatA'vaseyeti 3, muyagge ti bAhyAbhyantarapudgalaracitazarIro jIva ityavaSTambhavad, bhavanapatyAdidevAnAM bAhyAbhyantarapudgalaparyAdAnato vaikriyakaraNadarzanAditi caturthaM 4, amudagge jIve tti devAnAM bAhyAbhyantarapudgalAdAnaviraheNa vaikriyavatAM darzanAdabAhyAbhyantarapudgala Page #188 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 680 // racitAvayavazarIrojIva ityavasAyavatpaJcamaM5, tathA rUvI jIvetti devAnAM vaikriyazarIravatAM darzanAdrUpyeva jIva ityevamavaSTambhavat saptamamadhyayanaM SaSThamiti 6, tathA savvamiNaM jIvatti vAyunA calataH pudgalakAyasya darzanAt sarvamevedaM vastu jIvA eva, calanadharmopetatvAdityevaM saptasthAnam, nizcayavatsaptamamiti saGgrahavacanametat / tatthe tyAdi tvetasyaiva vivaraNavacanamuttAnArthameva navaraM tattha'tti teSu saptasumadhye jayA sUtram 542 ekadiglokANaM ti yasmin kAle se NaM ti iha tadeti gamyate sa vibhaGgI pAsai tti upalakSaNatvAjjAnAtIti ca, anyathA jJAnatvaM vibhaGgasya bhigamAdIni na syAditi, pAINaM ve tyAdi, vA vikalpArthaH, uDDhe jAva sohammo kappo ityanena saudharmAt parataH kila prAyo bAlatapasvinona vibhaGgajJAnAni pazyantIti darzitam, tathA'vadhimato'pyadholoko duradhigamo vibhaGgajJAninastu sutarAmityadhodigdarzanamiha nAbhihitam, duradhigamyatA cAdholokasya tristhAnake'bhihiteti, evaM bhavai ti evaMvidho vikalpo bhavati, yaduta- asti me atizeSazeSANyatikrAntaM sAtizayamityartho jJAnaM ca darzanaM ca jJAnena vA darzanaM jJAnadarzanam, tatazcaikadizo darzanena tatraiva lokasyopalambhAdAha- ekadizi lokAbhigama iti, ekadigmAtra eva lokastathopalambhAditi bhAvaH, santi vidyante ekake zramaNA vA brAhmaNA vA, te caivamAhuranyAsvapi paJcasu dikSu lokAbhigamo bhavati, tAsvapi tasya vidyamAnatvAd, ye te evamAhuH, yaduta- paJcasvapi dikSu lokAbhigamo mithyA te evamAhuriti prathamaM vibhaGgajJAnamiti 1 / athAparaM dvitIyam, tatra pAINaM ve tyAdau, vAzabdazcakArArtho draSTavyo vikalpArthatve tu paJcAnAM dizAM pazyattA na gamyate, ekasyA eva ca gamyate, tathA ca prathamadvitIyayorvibhaGgayorbhedo na syAditi, kvacidvAzabdA na dRzyanta eveti 2, prANAnatipAtayamAnAnityAdiSu jIvAniti 8 // 680 // gamyate, no kiriyAvaraNe tti apitu karmAvaraNa iti 3, devAmeva tti devAneva bhavanavAsyAdIneva bAhirabhaMtare tti bAhyAn / zarIrAvagAhakSetrAdabhyantarAn- avagAhakSetrasthAn pudgalAn-vaikriyavargaNArUpAn paryAdAya pari-samantAdvaikriyasamudghAtenAdAya Page #189 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 681 // gRhItvA, puDhegattaM ti pRthakkAladezabhedena kadAcitkvacidityarthaH, ekatvaM ekarUpatvaM nAnAtvaM nAnArUpatvaM vikRtya uttaravaikriyatayA saptamamadhyayana citRRttae tti sthAtuM-AsituM pravRttAniti vAkyazeSa iti sambandhaH, kathaM vikRtyetyAha phusittA tAneva pudgalAnspaSTvA tathA''tmanA saptasthAnam, sUtram 542 sphuritvA vIryamullAsya pudgalAn vA sphorayitvA tathA sphuTitvA prakAzIbhUya, pudgalAn vA sphoTayitvA, vAcanAntare tu padadvaya- ekadiglokAmaparamupalabhyate, tatra saMvartya-sArAnekIkRtya nivartya- asArAn pRthakkRtyeti, athavA paryAptapudgalairuttaravaikriyazarIrasyaikatvaM bhigamAdIni vibhaGgajJAnAni nAnAtvaM ca karmatApannaM spRSThA- prArabhya tathA sphuratkRtvA- sphuTaM kRtvA saM- ekIbhAvena vartitaM- sAmAnyaniSpannaM kRtvAla nirvartitaM kRtvA-sarvathA parisamApya, kimuktaM bhavati?- vikuLa-vaikriyaM kRtvA na tvaudArikatayeti, tasyeti vibhaGgajJAnino bAhyAbhyantarapudgalaparyAdAnapravRttadevAn pazyata evaM bhavati- iti vikalpo jAyate, mudagge ti bAhyAbhyantarapudgalaracitazarIro jIva iti 4, athAparaMpaJcamam, tatra bAhyAbhyantarAn pudgalAn- aparyAdAyetyatra niSedhasya vaikriyasamuddhAtApekSitvAdutpattikSetrasthAMstUtpattikAle gRhItvA bhavadhAraNIyazarIrasyaikatvamekadevApekSayA kaNThAdyavayavApekSayA vA nAnAtvaM tvanekadevApekSayA hastAGgalyAdyavayavApekSayA vA vikuLasthAtuM pravRttAnityAdi, zeSaM prAgvad, bAhyapudgalaparyAdAnaM hi vinottaravaikriyaikatvanAnAtve kilana bhavata iti bhavadhAraNIyamihAdhikRtaM, tadevamabAhyAbhyantarapudgalaracitazarIradevadarzanAttasyaivaM vikalpo bhavati-amudagge tti abAhyAbhyantarapudgalaracitAvayavazarIrojIva iti 5,rUvI jIve tti pudgalAnAMparyAdAne'paryAdAneca vaikriyarUpasyaikAnekarUpasya deveSu darzanAdrUpavAneva jIva ityavasAyo jAyate, tasya arUpasya kadAcanApyadarzanAditi 6, suhume tyAdi sUkSmeNamandena na tu sUkSmanAmakarmodayavarttinA, tasya vastucalanAsamarthatvAt, phuDaM ti spRSTaM pudgalakAyaM pudgalarAziM eyaMta ti ejamAnaM kampamAnaM vyejamAnaM vizeSeNa kampamAnaM calantaM svasthAnAdanyatra gacchantaM kSubhyantaM adho nimajjantaM spandantaM ISaccalantaM ghaTyantaM Page #190 -------------------------------------------------------------------------- ________________ zrIsthAnAr3a zrIabhaya vRttiyutam bhAga-2 // 682 // vastvantaraM spRzantamudIrayantaM- vastvantaraM prerayantaM taM tamanAkhyeyamanekavidhaM bhAvaM paryAyaM pariNamantaM gacchantaM taM savvamiNaM ti saptamamadhyayanaM sarvamidaM calat pudgalajAtaM jIvAH spandanalakSaNajIvadharmopetatvAd, yacca caladapi zramaNAdayo jIvAzcAjIvAzceti / saptasthAnam, sUtram prAhustanmithyeti tadadhyavasAya iti, tassa NaM ti tasya vibhaGgajJAnavata ime tti vakSyamANA na samyagupagatA- acalanAvasthAyAM 543-545 jIvatvena na bodhaviSayIbhUtAH / tadyathA- pRthivyApastejo vAyavaH, calanadohadAdidharmavatAMtrasAnAmeva dohadAditrasadharmavatAM aNDajAdi yonisaMgrahavanaspatInAmeva ca jIvatayA prajJAnAt, pRthvyAdInAM tu vAyucalanena svatazcalanena ca trasatvenaiva prajJAnAt sthAvarajIvatayA tu tadgatyAgatayaH, teSAmanabhyupagamAJceti, icceehiM ti itihetoreteSu caturSu jIvanikAyeSu mithyAtvapUrvo daNDo- hiMsA mithyAdaNDastaM pravarttayati, gaNasaMgrahAtadrUpAnabhijJaH saMstAn hinasti nidbhute ceti bhAva iti saptamaM vibhaGgajJAnamiti 7 / mithyAdaNDaM pravarttayatItyuktam, daNDazca usaMgraha sthAnAni, jIveSu bhavatIti yonisaGgahato jIvAnAha piNDa-pAnasattavidhe joNisaMgadhe paM0 ta0- aMDajA potajA jarAujA rasajAsaMsattagA samucchimA ubbhigA, aMDagA sattagatitA sattAgatittA SaNA'vagraha pratimApaM0 taM0- aMDage aMDagesu uvavajamANe aMDatehiMto vA potajehiMtovA jAva ubhiehiMto vA uvavajjejjA, se cevaNaM se aMDate aMDagattaM vippajahamANe aMDagattAte vA potagatAte vAjAva ubbhiyattAte vA gacchejjA pottagAsattagatitA sattAgatittA, evaM ceva sattaNhavigatirAgatI bhANiyavvA, jAva ubbhiyatti // sUtram 543 // AyariyauvajjhAyassaNaM gaNaMsi satta saMgahaThANA paM0 taM0- AyariyauvajjhAegaNaMsi ANaMvA dhAraNaM vA samma pauMjittA bhavati, 8 // 682 // evaM jadhA paMcaTThANe jAva AyariyauvajjhAe gaNaMsi ApucchiyacAri yAvi bhavati no aNApucchiyacAri yAvi bhavati, AyariyauvajjhAegaNaMsi aNuppannAI uvagaraNAIsamma uppAittA bhavati, AyariyauvajjhAe gaNaMsi puvvuppannAI uvakaraNAiMsammaMsArakkhettA saptasaptakamahAdhyayanasampasanoma bhikSAmA Page #191 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 683 // sUtram 543-545 saMgovittA bhavati No asamma sArakkhettA saMgovittA bhavai / AyariyauvajjhAyassaNaMgaNaMsi satta asaMgahaThANA paM0 taM0-Ayariya saptamamadhyayanaM uvajjhAe gaNaMsi ANaM vA dhAraNaM vA no samma pauMjittA bhavati, evaM jAva uvagaraNANaM no sammaM sArakkhettA saMgovettA bhavati // saptasthAnam, sUtram 544 // satta piMDesaNAo pnnttaato|stt paannesnnaaopnnttaao| satta ugghpddimaatopnnttaato| sattasattikkayA pannattA / satta mahajjhayaNA aNDajAdi yonisaMgrahapaNNattA / sattasattamiyA NaM bhikkhupaDimA ekUNapaNNatAte rAtidiehimegeNa ya chaNNaueNaM bhikkhAsateNaM ahAsuttaM (ahA atthaM) tadgatyAgatayaH, jAva ArAhiyAvi bhavati // sUtram 545 // gaNasaMgrahAsattavihe ityAdi, yonibhirutpattisthAnavizeSairjIvAnAM saGgraho yonisaGgahaH, saca saptadhA, yonibhedAt saptadhA jIvA ityrthH| 'saMgraha sthAnAni, aNDajAH- pakSimatsyasarpAdayaH, potaM- vastraM tadvajjAtAH potAdiva vA bohitthAjjAtAH, ajarAyuveSTitA ityarthaH, potajA- piNDa-pAnahastivalgulIprabhRtayo, jarAyau- garbhaveSTane jAtAstadveSTitA ityartho jarAyujA:- manuSyA gavAdayazca, rase- tImanakAJjikAdau / SaNA'vagrahajAtA rasajAH, saMsvedAjjAtAH saMsvedajAH- yUkAdayaH, sammUrchana nirvRttAH sammUrchimAH- kRmyAdayaH, udbhido- bhUmibhedAjAtA udbhijjAH-khaJjanakAdayaH / athANDajAdInAmeva gatyAgatipratipAdanAya aMDaye tyAdi sUtrasaptakam, tatra mRtAnAM sapta gatayo'NDajAdiyonilakSaNA yeSAM tesaptagatayaH saptabhya evANDajAdiyonibhya AgatirutpattiryeSAM tesaptAgatayaH, evaM ceva tti yathA'NDajAnAM saptavidhe gatyAgatI bhaNite tathA potajAdibhiH saha saptAnAmapyaNDajAdijIvabhedAnAM gatirAgatizca bhaNitavyA jAva ubbhiya tti saptamasUtraM yAvaditi, zeSaM sugamam ||puurvN yonisaGgraha ukta iti saGgrahaprastAvAtsaGgrahasthAnasUtraM-Ayarie tyAdi, AcAryopAdhyAyasyeti samAhAradvandvaH karmadhArayo vA gaNe gacche saGghaho jJAnAdInAM ziSyANAM vA tasya sthAnAni hetavaH saGgrahasthAnAni, pratimAsaptasaptakamahAdhyayanasaptasaptamikAbhikSAmAnaMca // 603 Page #192 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 684 // AcAryopAdhyAyo gaNe AjJAM vA-vidhiviSayamAdezaM dhAraNAM vA-niSedhaviSayamAdezameva samyak prayoktA bhavati, evaM hi saptamamadhyayana jJAnAdisaGgrahaH ziSyasaGgraho vA syAd, anyathA taddhaMza eveti pratItam, yataH- jahi natthi sAraNA vAraNA ya paDicoyaNA yA saptasthAnam, sUtram gcchmi| so uagaccho gaccho mottavvo sNjmtthiihiN||1||(bRhtk0 4464) iti, evaM jahA paMcaThANe tti, tccedN-'aayriyuvjjhaae| 543-545 NaM gaNaMsi ahArAiNiyAe kitikammaM pauMjittA bhavati 2 AyariyauvajjhAe NaM gaNaMsi je suyapajjavajAte dhArei te kAle aNDajAdikAle sammaM aNuppavAittA bhavai 3 AyariyauvajjhAe NaMgaNaMsi gilANasehaveAvaccaM sammaM abbhuTTittA bhavai 4 Ayariya yonisaMgraha tadgatyAgataya:, uvajjhAe NaM gaNaMsi ApucchiyacArI yAvi havai, no aNApucchiyacArI 5' sthAnadvayaM tvihaiveti, vyAkhyA tu sukaraiva, gaNasaMgrahAnavaramApracchanaM gacchasya, yata uktaM- sIse jai AmaMte paDicchagA teNa bAhiraM bhaavN| aha iyare to sIsA te va samattami gcchti||1|| usaMgraha sthAnAni, taruNA bAhirabhAvaM na ya paDilehovahI Na kiikammaM / mUlagapattasarisagA paribhUyA vaccimo theraa||2|| (bRhatka0 1457-58) iti, tathA / piNDa-pAnaaNuppannAI ti anutpannAni- alabdhAni upakaraNAni vastrapAtrAdIni samyag- eSaNAdizuddhyA utpAdayitA sampAdanazIlo SaNA'vagraha pratimAbhavati, saMrakSayitA- upAyena caurAdibhyaH saGgopayitA alpasAgArikakaraNena malinatArakSaNena veti| evaM saGgahasthAnaviparyaya saptasaptakabhUtamasaGgahasUtramapi bhaavniiymiti| anantaramAjJAM na prayoktA bhavatItyuktamAjJA ca piNDaiSaNAdiviSayeti piNDaiSaNAdisUtraSaTka-satta piMDesaNAutti piNDa:- samayabhASayA bhaktaM tasyaiSaNA- grahaNaprakArAH piNDaiSaNAH / tAzcaitA:-saMsaTTha 1 masaMsaTThA 2 uddhaDa 3 taha appaleviyA ceva 4 / uggahiyA 5 pagNahiyA 6 ujjhiyadhammA ya 7 sttmiyaa||1|| atrAsaMsRSTA hastamAtrAbhyAM yatra gacche sAraNA vAraNA ca praticodanA ca naasti| sa gaccho'gaccha eva saMyamArthibhirmoktavyazca // 1 // 0 ziSyAn yadyAmantrayet pratIcchakAstena bAhyaM bhAvam / athetarAMstadA ziSyAste ca samApte vrajanti // 1 // taruNA bAhyabhAvaM na ca pratilekhanopadheH kRtikarma / mUlakapatrasadRzakAH paribhUtA vrajAmaH sthviraaH||2|| mahAdhyayanasaptasapta mekAbhikSAmAnaMca // 684 // Page #193 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 sUtram // 685 // cintanIyA asaMsaTTe hatthe asaMsaTTe matte' akkharaDiyatti vuttaM bhavai, evaM gRhNataH prathamA bhavati, gAthAyAM sukhamukhoccAraNArtho- saptamamadhyayana 'nyathA pAThaH, saMsRSTA tAbhyAmeva cintyA saMsaTe hatthe saMsaTTe matte' kharaDietti vuttaM bhavai, evaM gRhNato dvitIyA, uddhRtA nAma saptasthAnam, sthAlyAdau svayogena bhojanajAtamuddhRtam, tato asaMsaTTe hatthe asaMsaTTe matte saMsaTTe vA matte saMsaTTe vA hatthe, evaM gRhNatastRtIyA, alpalepAnAma alpazabdo'bhAvavAcako, nirlepaM- pRthukAdi gRhNatazcaturthI, avagRhItA nAma bhojanakAle zarAvAdiSUpahRtameva aNDajAdi yonisaMgrahabhojanajAtaM yat tato gRhNataH paJcamI, pragRhItA nAma bhojanavelAyAM dAtumabhyudyatena karAdinA pragRhItaM yadbhojanajAtaM bhoktuM vA tadgatyAgatayaH, svahastAdinA tad gRhNata iti SaSThI, ujjhitadhAnAma yatparityAgArha bhojanajAtamanye ca dvipadAdayo nAvakAGkanti tadarddhatyaktaM gaNasaMgrahAvA gRhNata iti hRdayaM saptamIti / pAnakaiSaNA etA eva, navaraM caturthyAM nAnAtvam, tatra hyAyAmasauvIrakAdi nirlepaM vijnyeymiti| usaMgraha sthAnAni, uggahapaDima tti avagRhyata ityavagraho- vasatistatpratimA:- abhigrahA avgrhprtimaaH| tatra pUrvameva vicintyaivaMbhUtaH pratizrayo piNDa-pAnamayA grAhyo nAnyathAbhUta iti tameva yAcitvA gRhNataH prathamA, tathA yasya bhikSorevaMbhUto'bhigraho bhavati, tadyathA-ahaM ca SaNA'vagraha pratimAkhalveSAM sAdhUnAM kRte avagrahaM grahISyAmi, anyeSAM cAvagrahe gRhIte sati vatsyAmIti tasya dvitIyA, prathamA sAmAnyena iyaM tu gacchAntargatAnAM sambhogikAnAmasambhogikAnAMcoyuktavihAriNAm, yataste'nyo'nyArthaM yAcanta iti, tRtIyA tviyaM-anyArthamavagrahaM yAciSye anyAvagRhItAyAM tu na sthAsyAmIti, eSA tvahAlandikAnAm, yataste sUtrAvazeSamAcAryAdabhikAsanta AcAryArtha tAM yAcanta iti, caturthI punarahamanyeSAM kRte avagrahaM na yAciSye anyAvagRhIte tu vatsyAmIti, iyaM tu gaccha eva abhyudyatavihAriNAM jinakalpAdyarthaM parikarma kurvatAm, paJcamI tu ahamAtmakRte avagrahamavagrahISyAmi na cApareSAM dvitricatuHpaJcAnAmiti, iyaM tu jinakalpikasyeti, SaSThI punaryadIyamavagrahaMgrahISyAmi tadIyameva cetkaTAdisaMstArakaM grahISyAmi, saptasaptaka mahAdhyayana kA naMca 2 // 685 // Page #194 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 686 // itarathotkuTuko vA niSaNNa upaviSTo vA rajanIM gamayiSyAmItyeSA'pi jinakalpikAderiti, saptamI eSaiva pUrvoktA, navaraM saptamamadhyayana yathA''stRtameva zilAdikaM grahISyAmi netaraditi / ayaM ca sUtratrayArthaH kvacitsUtrapustaka eva dRzyata iti / sattasattikkaya tti saptasthAnam, sUtram anuddezakatayaikasaratvena ekakAH- adhyayanavizeSA AcArAGgasya dvitIyazrutaskandhe dvitIyacUDArUpAste ca samudAyataH 543-545 saptetikRtvA saptakakA abhidhIyante, teSAmeko'pi saptaikaka iti vyapadizyate, tathaiva nAmatvAd, evaM ca te sapteti, tatra prthmH| aNDajAdi yonisaMgrahasthAnasaptakako, dvitIyo naiSedhikIsaptaikakastRtIya uccAraprazravaNavidhisaptakakazcaturthaHzabdasappaikakaH, paJcamo rUpasaptaikakaH, tadgatyAgatayaH, SaSThaH parakriyAsaptaikakaH, saptamo'nyo'nyakriyAsaptaikaka iti / satta mahajjhayaNa tti sUtrakRtAGgasya dvitIyazrutaskandhe mahAnti- gaNasaMgrahAprathamazrutaskandhAdhyayanebhyaH sakAzAd granthato bRhanti adhyayanAni mahAdhyayanAni, tAni ca- puNDarIkaM 1 kriyAsthAnaM 2 'saMgraha sthAnAni, AhAraparijJA 3 pratyAkhyAnakriyA 4 anAcArazrutaM 5 ArdrakakumArIyaM 6 nAlandIyaM 7 ceti / sattasattamiya tti saptasaptamAni piNDa-pAnadinAni yasyAM sA saptasaptamikA, sA hi saptabhirdinasaptakairyathottaraM varddhamAnadattibhirbhavati, tatra prathame saptake pratidinamekA bhaktasya pAnakasya caikA dattiryAvatsaptame sapta dattayaH, bhikSupratimA-sAdhvabhigrahavizeSaH, sAcaikonapaJcAzatA rAtrindivairahorAtrairbhavati, yataH sapta saptakAnyekonapaJcAzadeva tathA ekena ca SaNNavatyadhikena bhikSAzatena, yataHprathame saptake saptaiva dvitIyAdiSu / tadviguNAdyA: yAvatsaptame ekonapaJcAzaditi, sarvAH saGkalitAH zataM SaNNavatyadhikaM bhavati, bhaktabhikSAzcaitAH pAnakabhikSA bhikSAmAnaMca apyetAvatyo na ceha gaNitA iti, etatsvarUpamevaM- paDimAsu sattagA satta, paDhame tattha stte| ekkekkaM giNhae bhikkhaM, biie donni 8 // 686 // 0 saptasaptabhi0 (mu0)10 pratimAH saptasaptikAH prathame tatra sptke| ekaikAM bhikSAM gRhNAti dvitIye dve, SaNA'vagrahapratimAsaptasaptakamahAdhyayanasaptasaptamikA Page #195 -------------------------------------------------------------------------- ________________ bhAga-2 // 687 // zrIsthAnAGgadonni uu||1|| evamekkakkiyaM bhikkhaM, chubhejekkekkstte| giNhaI aMtime jAva, satta satta diNe diNe // 2 // ahavA ekkakkiyaM dattiM, jA zrIabhaya0 vRttiyutam sttekvekkstte| Aeso atthi esovi, siMhavikkamasanniho // 3 // ityAdi, ahAsuttaM ti yathAsUtraM- sUtrAnatikrameNa yAvatkaraNAt ahAatthaM yathArtha-niryuktyAdivyAkhyAnAnatikrameNetyarthaH / ahAtacaM yathAtattvaMsaptasaptamiketyabhidhAnArthAnatikrameNa anvarthasatyApanenetyarthaH / ahAmaggaMmArga:-kSAyopazamiko bhAvastadanatikrameNa, audayikabhAvApagamenetyarthaH / ahAkappaM yathAkalpaMkalpanIyAnatikrameNa pratimAsamAcArAnatikrameNa vA sammaM kAeNaM kAyapravRttyA na manomAtreNetyarthaH, phAsiyA spRSTA pratipattikAle vidhinA prAptA, pAliya tti punaH punarupayogapratijAgaraNena rakSitA, sohiya tti zobhitA tatsamAptau gurvAdipradAnazeSabhojanAsevanena zodhitA vA-aticAravarjanena tadAlocanena vA, tIriya tti tIraM-pAraM nItA, pUrNe'pikAlAvadhau kiJcitkAlAvasthAnena, kiTTiya tti kIrttitA pAraNakadine ayamayaM cAbhigrahavizeSaH kRta AsId asyAM pratimAyAM sa cArAdhita evAdhunA mutkalo'hamiti gurusamakSaM kIrtanAditi, ArAhiya tti ebhireva prakAraiH sampUrNaniSThAM nItA bhavatIti, pratyAkhyAnApekSayA anyatra vyAkhyAnameSAmevaM-ucie kAle vihiNA pattaM jaM phAsiyaM tayaM bhnniyN| taha pAliyaM tu asaI samma uvaogapaDiyariyaM // 1 // gurudANasesabhoyaNasevaNayAe u sohiyaM jANa / punnevi thevakAlAvatthANA tIriyaM hoi|| 2 // bhoyaNakAle amugaM paccakkhAyaMti bhuMja kittttiyyN| ArAhiyaM payArehiM saMmameehiM niTThaviyaM // 3 // iti / saptasaptamikAdipratimAzca pRthivyAmeva vidhIyanta iti pRthvIprati- dve eva // 1 // evamekaikAM bhikSAM kSipedyAvadekaikasaptake'ntime dine sapta sapta gRhNAti // 2 // athavaikaikAM dattim (hApayet) ekaikasaptake yAvat sapta / eSo'pyAdezo'sti siNhgtisdRshH|| 3 / / 0 bhAvAgamanenetyarthaH (mu0)| 0 vidhinA yaducite kAle prAptaM tatspRSTaM bhnnitm| asakRtsamyagupayogapraticaritaM pAlitaM tathaiva // 1 // gurudAnazeSabhojanasevanatayA zodhitaM jaaniihi| pUrNe'pi stokakAlAvasthAnAttIrNaM bhavati // 2 // bhojanakAle'mukaM pratyAkhyAtamityupayujya - saptamamadhyayanaM saptasthAnam, sUtram 543-545 aNDajAdiyonisaMgrahatadgatyAgatayaH, gaNasaMgrahA'saMgrahasthAnAni, piNDa-pAnaSaNA'vagrahapratimAsaptasaptakamahAdhyayanasaptasaptamikAbhikSAmAnaMca // 687 Page #196 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 688 // saptamamadhyayanaM saptasthAnam, sUtram 546 pRthvIghanodadhyAditannAmagotrANi pAdanAyAha___ aheloge NaM satta puDhavIo paM0, satta ghaNodadhIto paM0, satta ghaNavAtA satta taNuvAtA paM0 satta uvAsaMtarA paM0, etesuNaM sattasu uvAsaMtaresu satta taNuvAyA paiTThiyA, etesuNaM sattasu taNuvAtesu satta ghaNavAtA paiTThiyA, eesuNaM sattasughaNavAtesu satta ghaNodadhI patiTThitA, etesuNaM sattasu ghaNodadhIsu piMDalagapihuNasaMThANasaMThiAo satta puDhavIo paM0 saM0- paDhamA jAva sattamA, etAsi NaM sattaNDaM puDhavINaM sattaNAmadhejA paM0 taM0- ghammA vaMsA selA aMjaNA riTThA maghA mAghavatI, etAsiNaM sattaNhaM puDhavINaM satta gottApaM0 taM0- rayaNappabhA sakkarappabhA vAluappabhA paMkappabhA dhUmappabhA tamA tmtmaa||suutrm 546 // N aheloe ityAdi, adholokagrahaNAdUrdhvaloke'pi pRthivIsattA'vagamyate, tatra caikA ISatprAgbhArAkhyA pRthivyastIti, iha ca yadyapi prathamapRthivyA uparitanAni nava yojanazatAni tiryagloke bhavanti tathApi dezonA'pi pRthivItikRtvA na doSAyeti, etAzca krameNa bAhalyato yojanalakSamazItyAdisahasrAdhikaM bhavanti, uktaMca-paDhamA asIisahassA 1 battIsA 2 aTThavIsa 3 vIsA ya4/ aTThAra 5 sola 6 aTThaya 7 sahassa lkkhovriNkujjaa||1|| (bRhatsaM0 241) iti / adholokAdhikArAttadgatavastusUtrANyA-8 bAdarasUtrAt, sugamAni caitAni, navaraM ghanodadhInAM bAhalyaM viMzatiryojanasahasrANi ghanatanuvAtAkAzAntarANAmasaGghayAtAni tAni, Aha ca-savve vIsasahassA bAhalleNaM ghanodadhI neyaa| sesANaM tu asaMkhA aho 2 jAva sttmiyaa||1|| (bRhatsaM0 242) iti, tathA chatramatikramya chatraM chatrAticchatraM tasya saMsthAnaM-AkAro'dhastanaM chatraM mahaduparitanaM ladhviti tena saMsthitAH chatrAticchatra bhunakti kIrtitam / samyagebhiH prakArairniSThitamArAdhitam // 3 // 0 viMzatiH sahasrANi bAhalyena sarvatra ghanodadhayaH jnyeyaaH| zeSANAmasaGkhyeyAni eva adho'dho yAvatsaptamyAM ghntnuvaataantraannaam|| 1 // Page #197 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 tayutama bhAga-2 // 689 // saMsthAnasaMsthitAH, idamuktaM bhavati-saptamI saptarajjuvistRtA SaSThyAdayastvekaikarajjuhInA iti, kvacitpAThaH piMDalagapihulasaMThANa- saptamamadhyayana saMThiyA tatra piNDalagaM-paTalakaM puSpabhAjanaM tadvatpRthulasaMsthAnasaMsthitA iti paTalakapRthulasaMsthAnasaMsthitAH, pRthulapRthulasaMsthAna saptasthAnam, sUtram saMsthitA iti kvacitpAThaH, sa ca vyakta eva, nAmadheja tti nAmAnyeva nAmadheyAni, gotta tti gotrANi tAnyapi nAmAnyeva, 547-550 kevalamanvarthayuktAni gotrANi itarANi tvitarANi, anvarthazca sukhoneyaH / saptAvakAzAntarANi prAk prarUpitAni, teSu c| bAdaravAtA:, dIrghAdibAdarA vAyavaH santIti tatprarUpaNAyAha saMsthAnAni, sattavihA bAyaravAukAiyA paM0 saM0- pAtINavAtepaDINavAte dAhiNavAte udINavAte uDDavAte ahovAte vidisivaate||suutrm 547 // bhayasthAnAni, satta saMThANA paM00-dIhe rahasse vaTTetaMse cauraMse pihale parimaMDale ||suutrm 548 // chadmastha kevalino satta bhayaTThANA paM0 taM0- ihalogabhate paralogabhate AdANabhate akamhAbhate veyaNabhate maraNabhate asilogabhate // sUtram 549 // cihnAni sattahiM ThANehiM chaumatthaM jANejA, taM0- pANe aivAettA bhavati musaM vaittA bhavati adinamAdittA bhavati saddapharisarasarUvagaMdhe AsAdettA bhavati pUtAsakkAramaNuvUhettA bhavati imaM sAvajaMti paNNavettA paDisevettA bhavati NojadhAvAdI tadhAkArI yaavibhvti| sattahiM ThANehiM kevalI jANejA, taM0- No pANe aivAittA bhavati jAva jadhAvAtI tadhAkArI yAvi bhavati // sUtram 550 // sattavihA bAyare tyAdi, sUkSmANAM na bhedo'sti tato bAdaragrahaNam, bhedazca digvidigbhedAt pratIta eveti / vAyavo hyadRzyAstathApi saMsthAnavanto bhayavantazceti saMsthAnabhayasUtre, saMsthAnAni ca pratItAni, tadvizeSAH prataraghanAdayo'nyato jnyeyaaH| sattabhayaTThANe tyAdi, bhayaM- mohanIyaprakRtisamuttha AtmapariNAmastasya sthAnAni-AzrayA bhayasthAnAni, tatra manuSyAdikasya sajAtIyAdanyasmAnmanuSyAdereva sakAzAdyadbhayaM tadihalokabhayam, ihAdhikRtabhItimato jAtau loka ihalokastato bhayamiti // 689 // Page #198 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 690 // vyutpattiH / tathA vijAtIyAt- tiryagdevAdeH sakAzAnmanuSyAdInAM yadbhayaM tatparalokabhayam, AdIyata ityAdAnaM-dhanaM tadarthaM / saptamamadhyayana caurAdibhyo yadbhayaMtadAdAnabhayam, akasmAdeva- bAhyanimittAnapekSaM gRhAdiSveva sthitasya rAtryAdau bhayamakasmAdbhayam, vedanA- saptasthAnam, pIDA tadbhayaM vedanAbhayam, maraNabhayaM pratItam, azlokabhayaM- akIrttibhayam, evaM hi kriyamANe mahadayazo bhavatIti tadbhayAnna sUtram 551 saprabhedapravartata iti / bhayaMca chadmasthasyaiva bhavati, saca yaiH sthAnaiAyate tAnyAha-sattahiM ThANehI tyAdi, saptabhiH sthAnairhetubhUtaizchadmasthaM mUlagotra bhedAH jAnIyAt, tadyathA- prANAnatipAtayitA, teSAM kadAcid vyApAdanazIlo bhavati, iha ca prANAtipAtanamiti vaktavye'pi kAzyapAdyAH dharmadharmiNorabhedAdatipAtayiteti dharmI nirdiSTaH, prANAtipAtanAcchadmastho'yamityavasIyate, kevalI hi kSINacAritrAvaraNatvAnniraticArasaMyamatvAdapratiSevitvAnna kadAcidapi prANAnAmatipAtayitA bhavatItyevaM sarvatra bhAvanA jJeyA, tathA mRSA vaditA bhavati, adattamAdAtA- gRhItA bhavati, zabdAdInAsvAdayitA bhavati, pUjAsatkAraM- puSpArcanavastrAdyarcane anubaMhayitApareNa svasya kriyamANasya tasyAnumodayitA, tadbhAve hrsskaariityrthH| tathedamAdhAkarmAdisAvadhaM-sapApamityevaM prajJApya tadeva pratiSevitA bhavati, tathA sAmAnyato no yathAvAdI tathAkArI anyathAbhidhAyAnyathA kartA bhavati cApI ti samuccaye / etAnyeva / viparyastAni kevaligamakAni bhavantItyetatpratipAdanaparaM kevalisUtram, sugamameva / kevalinazca prAyo gotravizeSavanta eva / bhavanti pravrajyAyogyatvAnnAbheyAdivaditi 'satta mUlagotte'tyAdinA granthena gotravibhAgamAha satta mUlagottApaM020- kAsavA gotamA vacchA kocchA kositA maMDavA vAsiTThA, je kAsavA te sattavidhA paM0 taM0- te kAsavA te saMDellA te gollA te vAlA te muMjatiNo te pavvapecchatiNote varisakaNhA, je goyamA te sattavidhA paM0 taM0- te goyamA te gaggA te bhAraddA te aMgirasA te sakkarAbhA te bhakkharAbhA te udagattAbhA, je vacchA te sattavidhA paM0 taM0- te vacchA te aggeyA te mittiyA te sAmiliNo // 690 // Page #199 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 691 // te selatatA te aTThiseNA te vIyakamhA, je kocchA te sattavidhA paM0 taM0- te kocchA te moggalAyaNA te piMgalAyaNA te koDINA te maMDaliNo te hAritA te somayA, je kosiA te sattavidhA paM0 taM0- te kositA te kaccAtaNA te sAlaMkAtaNA te golikAtaNA te pakkhikAyaNA te aggiccA te lohiyA, je maMDavA te sattavihApaM0 taM0- te maMDavA te ariTThA te samutA te telA te elAvaccA te kaMDillA tekhArAtaNA, je vAsiTThA te sattavihA paM0 taM0- te vAsiTThA te uMjAyaNA te jArekaNhA te vagyAvaccA te koDinnA te saNNI te paaraasraa|| sUtram 551 // sugamazcAyam, navaraMgotrANi tathAvidhaikaikapuruSaprabhavA manuSyasantAnA uttaragotrApekSayA mUlabhUtAni-AdibhUtAni gotrANi mUlagotrANi, kAze bhavaHkAzyo- rasastaM pItavAniti kAzyapastadapatyAni kAzyapAH, munisuvratanemivarjA jinAcakravartyAdayazca kSatriyAH saptamagaNadharAdayo dvijAH jambUsvAmyAdayo gRhapatayazceti, iha ca gotrasya gotravadbhyo'bhedAdevaM nirdezaH, anyathA kAzyapamiti vAcyaM syAdevaM sarvatra, tathA gotamasyApatyAni gautamAH- kSatriyAdayo yathA suvratanemI jinau nArAyaNapadmavarjavAsudevabaladevA indrabhUtyAdigaNanAthatrayaM vairasvAmI ca, tathA vatsasyApatyAni vatsA:- zayyambhavAdayaH, evaM kutsAzivabhUtyAdayaH kocchaM sivabhUI piya iti vacanAdevaM kauzikAHSaDulUkAdayaH, maNDorapatyAni maNDavAH, vaziSTasyApatyAni vAziSTA:- SaSThagaNadharAryasuhastyAdayaH, tathA ye te kAzyapAste saptavidhAH, eke kAzyapazabdavyapadezyatvena kAzyapA evAnye tu kAzyapagotravizeSabhUtazaNDilyAdipuruSApatyarUpAH zANDilyAdayo'vagantavyAH / ayaM ca mUlagotrapratigotravibhAgo nayavizeSamatAdbhavatIti nayavibhAgamAha satta mUlanayA paM0 taM0- negame saMgahe vavahAre ujjusute sadde samabhirUDhe evaMbhUte // sUtram 552 / / saptamamadhyayanaM saptasthAnam, sUtram 551 saprabhedamUlagotrabhedA: kAzyapAdyA: sUtram 552 naigamAdyA nayA:, (nayasvarUpam) 162 Page #200 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 | // 692 // saptamamadhyayana saptasthAnam, sUtram 552 nayA:,(nayasvarUpam) satta mUle tyAdi, mUlabhUtA nayA mUlanayAste ca sapta, uttaranayA hi sapta zatAni, yadAha-ekkakko ya sayaviho satta nayasayA havaMti evaM tu / anno'viya Aeso paMceva sayA nayANaM tu||1|| (Ava0ni0542, vizeSAva0 2264) tathA- jAvaiyA vayaNapahA tAvaiyA ceva huMti nyvaayaa| jAvaiyA nayavAyA tAvaiyA ceva parasamaya // 2 // (sammati0 3/47) tti, tatrAnantadharmAdhyAsite vastunyekadharmasamarthanapravaNo bodhavizeSo naya iti, tatra 'Negame'tti naikairmAnairmahAsattAsAmAnyavizeSavizeSajJAnaimimIte minoti vA naikmH| Aha ca-NegAimANAiM saamnnobhyvisesnaannaaii| jaM tehiM miNai to Negamo Nao NegamANotti // 1 // (vizeSAva0 2186) iti, nigameSuvA- arthabodheSu kuzalobhavo vAgamaH, athavA naikegamAH- panthAno yasya sa naikagamaH, Aha ca-logatthanibohA vA nigamA tesu kusalo bhavo vaa'yN| ahavA jaMNegagamo NegapahA Negamo tennN|| 1 // (vizeSAva0 2187) iti, tatrAyaM sarvatra sadityevamanugatAkArAvabodhahetubhUtAM mahAsattAmicchati anuvRttavyAvRttAvabodhahetubhUtaM ca sAmAnyavizeSaM dravyatvAdi vyAvRttAvabodhahetubhUtaM ca nityadravyavRttimantyaM vizeSamiti, Aha- itthaM tahayaM naigamaH samyagdRSTirevAstu sAmAnyavizeSAbhyupagamaparatvAt sAdhuvaditi, naitadevam, sAmAnyavizeSavastUnAmatyantabhedAbhyupagamaparatvAttasyeti, Aha ca bhASyakAra:- jaMsAmanavisese paroppara vatthuo ya so bhinne / mannai accatamao micchAdiTThI kaNAdovva // 1 // dohivi naehiM nIyaM satthamulUeNa tahavi micchattaM / jaba ekaikaH zatavidha evaM saptanayazatAni bhavanti anyo'pi / cAdezo nayAnAM paJcaiva shtaani||1|| yAvanto vacanapanthAnastAvantazcaiva bhavanti nyvaadaa| yAvanto nayavAdAstAvantazcaiva parasamayA iti||1|| 0 naikAni mAnAni sAmAnyobhayavizeSajJAnAni / yatairminoti tato naigamo nayo naikamAna iti // 1 // lokArthanibodhA vA nigamAsteSu kuzalo bhavo vaa'ym| athavA yad naikagamo'nekapatho naigamastena // 1 // yatparasparaM vastunazca sAmAnyavizeSau bhinnau| atyantaM manute'to mithyAdRSTiH kaNAda iva // 1 // ulUkena zAstraM dvAbhyAM nayAbhyAM nItamapi mithyAtvam / yatsvaviSayapradhAnatvenAnyo'nyanirapekSau (anggiikRtau)| Page #201 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 693 // saptamamadhyayana saptasthAnam, sUtram 552 naigamAdyA nayA:, (nayasvarUpam) savisayapahANattaNeNa annonnaniravekkhA // 1 // (vizeSAva0 2194-95) iti, tathA saGgrahaNaM bhedAnAM saGgahnAti vA bhedaan| vA bhedA yena sa saGgrahaH / uktaJca- saMgahaNaM saMgiNhai saMgijhaMte va teNa jaM bheyaa| to saMgahotti etaduktaM bhavati- sAmAnyapratipAdanaparaH khalvayaM sadityukte sAmAnyameva pratipadyate na vizeSam, tathA ca manyate-vizeSAH sAmAnyato'rthAntarabhUtAH syuranAntarabhUtA vA?, yadyarthAntarabhUtAna santi te, sAmAnyAdarthAntaratvAt khapuSpavad, athAnAntarabhUtAH sAmAnyamAnaM te, tadavyatiriktatvAt, tatsvarUpavaditi, Aha ca-saditi bhaNiyaMmi jamhA savvatthANuppavattae buddhii| to savvaM tammattaM natthi tadatthaMtaraM kiNci||1|| kuNbho| bhAvA'Nanno jai to bhAvo ah'nnhaa'bhaavo| evaM paDAdao'vihu bhAvA'nannatti tammattaM // 2 // (vizeSAva0 2207-8) iti, tathA vyavaharaNaM vyavaharatIti vA vyavahriyate vA- apalapyate sAmAnyamanena vizeSAn vA''zritya vyavahAraparo vyvhaarH| Aha cavavaharaNaM vavaharae sa teNa vavahIrae va sAmannaM / vavahAraparo ya jao visesao teNa vvhaaro||1|| (vizeSAva0 2212) iti, ayaM hi vizeSapratipAdanaparaH sadityukte vizeSAneva ghaTAdIn pratipadyate, teSAmeva vyavahArahetutvAd, na tadatiriktaM sAmAnyam, tasya vyavahArApetatvAt, tathAca-sAmAnyaM vizeSebhyo bhinnamabhinnaMvA syAt?, yadi bhinnaM vizeSavyatirekeNopalabhyeta, nacopalabhyate, athAbhinnaM vizeSamAtraMtattadavyatiriktatvAttatsvarUpavaditi, Aha ca-uvalaMbhavvavahArAbhAvAo t(ni)vvisesbhaavaao| taM natthi khapupphaMpiva saMti visesA spnyckkhN||1|| (vizeSAva0 2214) iti, tathA lokasaMvyavahAraparo vyvhaarH| tathAhi- asau 0saMgrahaNaM saMgRhNAti saMgRhyante vA tena yasmAdbhedAstataH snggrhH|| 0 saditi bhaNite yasmAtsarvatrAnupravarttate buddhiH / tataH sarvaM tanmAtraM nAsti tadarthAntaraM kiMcit // 1 // kumbho bhAvAdananyo yadi tato bhAvo'thAnyathA'bhAvaH / evaM paTAdayo'pi bhAvAdananyA iti tanmAtraM (srv)||2|| vyavaharaNaM vyavaharati vyapaharati (vyavahiyate) vA 8 sAmAnyam / vyavahAraparo yatazca vizeSatastena vyvhaarH||1||0 uplmbhvyvhaaraabhaavaattdvi(nirvi)shessbhaavaat| tannAsti khapuSpamiva vizeSAH santi svapratyakSam // 1 // 8 // 69 Page #202 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 694 // saptamamadhyayanaM saptasthAnam, sUtram 552 naigamAdyA nayA:, (nayasvarUpama) paJcavarNe'pi bhramarAdivastuni bahutaratvAt kRSNatvameva manyate, Aha ca-bahutaraottiya taM ciya gamei saMtevi sesae muyi| saMvavahAraparatayA vavahAro logmicchto||1|| (vizeSAva0 2221) iti 3, tathA Rju-vakraviparyayAdabhimukhaM zrutaM-jJAnaM yasyAsau / RjuzrutaH, Rju vA-vartamAnamatItAnAgatavakraparityAgAdvastu sUtrayati-gamayatIti RjusUtraH, uktaM ca- ujju riuM suyaM nANamujju suyamassa so'ymujusuo| suttayai vA jamujjuMvatthu teNujjusuttoti // 1 // (vizeSAva0 2222) ayaM hi vartamAnaM nijakaM liGgavacananAmAdibhinnamapyekaM vastu pratipadyate,zeSamavastviti, tathAhi-atItameSyadvAna bhAvo, vinaSTAnutpannatvAdadRzyatvAtkhapuSpavat, tathA parakIyamapyavastu niSphalatvAt khakusumavat, tasmAdvarttamAnaM svaM vastu, tacca na liGgAdibhinnamapi svarUpamujjhati, liGgabhinnaM taTastaTI taTamiti vacanabhinnamApojalaM nAmAdibhinnaM nAmasthApanAdravyabhAvabhinnam, Aha ca- tamhA nijagaM saMpayakAlIyaM liMgavayaNabhinnapi / nAmAdibheyavihiyaM paDivajai vtthumujjusuy||1|| (vizeSAva0 2226) tti 4, tathA zapanaM zapati vA asauzapyate vA tena vastviti zabdastasyArthaparigrahAdabhedopacArAnnayo'pi zabda eva, yathA kRtakatvAdilakSaNahetvarthapratipAdaka padaM heturevocyata iti, Aha ca-savaNaM savai sa teNaM va sappae vatthu jaMtao sddo| tassa'tthapariggahao naovi saddotti hetuvv||1|| (vizeSAva0 2227) iti, ayaMca nAmasthApanAdravyakumbhA na santyeveti manyate, tatkAryAkaraNAt khapuSpavad, naca bhinnaliGgavacanamekam, liGgavacanabhedAdeva, strIpuruSavat kuTA vRkSa ityAdivad, ato ghaTaH kuTaH kumbha iti svaparyAyadhvanivAcyameka saMvyavahAraparatayA lokamicchan vyavahAro bahutaratvAdeva taM gamayati sato'pi zeSakAnmuJcatyeva ||1||AUM Rju- avakraM zrutaM- jJAnam, Rju zrutamasya so'yamRjuzrutaH / sUtrayati vA yaju vastu tena RjusUtra iti // 1 // 0 tasmAnijakaM sAmpratakAlInaM liGgavacanabhinnamapi / nAmAdibhedavadapi pratipadyate RjusUtro vastu // 1 // 0 zapanaM zapati sa tena vA zapyate vastu yattataH shbdH| tasyArthaparigrahAd nayo'pi zabda iti heturiva hetvarthapratipAdakaH // 1 // // 694 // Page #203 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 / / 695 // saptamamadhyayanaM saptasthAnam, sUtram 552 naigamAdyA nayAH , (nayasvarUpam) meveti, Aha ca-taM ciya riusuttamayaM paccuppannaM visesiyataraM so| icchai bhAvaghaDaM ciya jaM na u nAmAdao tinni||1|| (vizeSAva 2228) 5, tathA nAnArtheSu nAnAsaMjJAsamabhirohaNAt samabhirUDhaH, uktaM ca-jaM jaM sannaM bhAsai taM taM ciya samabhirohae jmhaa| sannaMtaratthavimuho tao ka(na)o samabhirUDhotti // 1 // (vizeSAva0 2236) ayaM hi manyate- ghaTakuTAdayaH zabdA bhinnapravRttinimittatvAdbhinnArthagocarAH, ghaTapaTAdizabdavat, tathA ca ghaTanAt ghaTo viziSTaceSTAvAnartho ghaTa iti, tathA 'kuTa kauTilye kuTanAt kuTaH, kauTilyayogyAt kuTa iti, ghaTo'nyaH kuTo'pyanya eveti 6, tathA yathAzabdArtha evaM padArtho bhUtaH sannityartho'nyathAbhUto'sannitipratipattipara evaMbhUto nayaH, Aha ca-evaM jahasaddattho saMto bhUo ty'nnhaa'bhuuo| teNevaMbhUyanao saddatthaparo viseseNaM // 1 // (vizeSAva0 2251) iti, ayaM hi yoSinmastakavyavasthitaM ceSTAvantamevArthaM ghaTazabdavAcyaM manyate, na sthAnabharaNAdikriyAntarApannamiti, bhavanti cAtra zlokAH- zuddhaM dravyaM samAzritya, sngghhstdshuddhitH| naigamavyavahArau staH, shessaaH| pryaaymaashritaaH||1|| anyadeva hi sAmAnyamabhinnajJAnakAraNam / vizeSo'pyanya eveti, manyate naigamo nyH|| 2 // sadrUpatAnatikrAntasvasvabhAvamidaM jagat / sattArUpatayA sarvaM, saGgahnan saGgraho mtH||3||vyvhaarstu tAmeva, prativastu vyavasthitAm / tathaiva dRzyamAnatvAd, vyavahArayati dehinH||4|| tatrarjusUtranItiH syAt, zuddhaparyAyasaMsthitA / nazvarasyaiva bhAvasya, bhAvAt sthitiviyogtH||5|| atItA-1 nAgatAkArakAlasaMsparzavarjitam / vartamAnatayA sarvamajusUtreNa sUtryate // 6 // virodhiliGgasaGkhyAdibhedAdbhinnasvabhAvatAm / tasyaivala manyamAno'yaM, zabdaH prtyvtisstthte||7|| tathAvidhasya tasyApi, vastunaH kssnnvRttitH| brUte samabhirUDhastu, saMjJAbhedena bhinntaam||8|| 0tadeva RjusUtramataM pratyutpannaM vizeSitataraM saH / icchati bhAvaghaTameva (manute) naiva nAmAdIMstrIn yt||1||0yaaN yAM saMjJA bhASate tAM tAM samabhirohatyeva ysmaat| saMjJAntarArthavimukhastato nayaH samabhirUDha iti // 1 // 0 evaM yathAzabdArthastathA bhUtaH sannanyathA'bhUtastata:(asan) / tenaivaMbhUtanayo vizeSeNa shbdaarthprH|| 1 // 8 Page #204 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 696 // saptamamadhyayanaM saptasthAnam, sUtram 553 svarabhedAH, jIvAjIvanizritatvalakSaNa-grAmamUrcchanAyoni-geyAdisvaramaNDalam ekasyApi dhvanervAcya, sadA tannopapadyate / kriyAbhedena bhinntvaadevNbhuuto'bhimnyte||9||ath kathaM sapta nayazatAnyasaGkhyA vA nayAH saptasunayeSvantarbhavantIti?, ucyate, yathA vaktRvizeSAdasaGkhayeyA apisvarAH saptasusvareSviti svarANAmeva svarUpapratipAdanAya satta saretyAdi svaraprakaraNamAha sattasarA paM0 taM0- sajje risabhe gaMdhAre, majjhime paMcame sare / dhevate ceva NisAte, sarA satta viyaahitaa||1|| eesiNaM sattaNhaM sarANaM satta saraTThANA paM0 ta0- sakhkhaM tu aggajinbhAte, ureNa risabhaMsaraM / kaMThuggateNa gaMdhAraM, majjhajibbhAte mjjhimN||2||nnaasaae paMcama bUyA, daMtoTTeNa ya dhevataM / muddhANeNa yaNesAtaM, saraThANA viyAhitA ||3||sttsraa jIvanissitA paM0 taM0- sallaM ravati mayUro, kukkuDo risahaM srN| haMso Nadati gaMdhAraM, majjhimaM tu gvelgaa||4|| aha kusumasaMbhave kAle, koilA paMcamaM srN| chaTuM ca sArasA koMcA, NisAyaM sttmNgtaa||5||stt sarA ajIvanissitA paM0 taM0- sajaM ravati muiMgo, gomuhI risabhaMsaraM / saMkho Nadati gaMdhAraM, majjhimaM puNa jhllrii||6||cuclnnptitttthaannaa, gohiyA paMcamaM saraM / ADaMbaro revatitaM, mahAbherI yasattamaM // 7 // etesiNaM sattasarANaM satta saralakkhaNA paM0 taM0- sajjeNa labhati vittiM, kataMca Na viNassati / gAvo mittAya puttA ya, NArINaM ceva vllbho||8||risbhenn u esana, seNAvaccaMdhaNANi ya / vatthagaMdhamalaMkAraM, ithio sayaNANi v||9||gNdhaare gItajuttiNNA, vajjavittI kalAhitA / bhavaMti katiNo pannA, je anne stthpaargaa||10||mjjhimsrsNpnnaa, bhavaMti suhjiivinno|khaaytii pIyatI detI, majjhimaM srmssito|| 11 // paMcamasarasaMpannA, bhavaMti puDhavIpatI / sUrA saMgahakattAro, anneggnnnnaatgaa||12|| revatasarasaMpannA, bhavaMti klhppiyaa| sAuNitA vagguriyA, soyariyA mcchbNdhaay||13||cNddaalaa muTThiyA seyA, je anne pAvakammiNo / goghAtagAya je corA, NisAyaM srmssitaa||14||etesiN sattaNhaMsarANaM taogAmA paNNattA, taM0-sajjagAme majjhimagAme gaMdhAragAme, sajjagAmassaNaMsatta mucchaNAto // 696 // Page #205 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 697 // saptamamadhyayana saptasthAnam, sUtram 553 svarabhedAH, jIvAjIvanizritatvalakSaNa-grAmamUrcchanAyoni-geyAdisvaramaNDalam ROCRORRRRBUDDRU886080 paM0 taM0- maMgI koravvIyA harI ya rayataNI ya sArakaMtA ya / chaTThIya sArasINAma suddhasajjAya sttmaa||15||mjjhimgaamssnnN satta mucchaNAtopaM0 taM0- uttaramaMdArayaNI, uttarA uttraasmaa| AsokaMtA yasovIrA, abhiru havati sttmaa||16|| gaMdhAragAmassaNaM satta mucchaNAtopaM0 taM0-NaMdI takhuddimA pUrimA ya cautthI ysuddhgNdhaaraa| uttaragaMdhArAvita, paMcamitA havati mucchA u||17||suttutrmaayaamaa sA chaTThI Niyamaso uNAyavvA / aha uttarAyatA koDImAtasA sattamI mucchA ||18||stt sarAo kaosaMbhavaMti geyassa kA bhavaMti joNI? / katisamatA ussAsA kati vA geyassa AgArA? // 19 // satta sarANAbhIto bhavaMti gItaM caruyajoNItaM / pAdasamA UsAsA tinni ya gIyassa aagaaraa||20||aaimiu ArabhaMtA samuvvahatA ya majjhagAraMmi / avasANe tajjavito tinni ya geyassa aagaaraa|| 21||chddose aTThaguNe tinni ya vittAiMdoya bhnnitiio|jaannaahiti sogAhii susikkhioraMgamajjhammi // 22 // bhItaMdutaM rahassaM gAyaMto mA ta gAhi uttAlaM / kAkassaramaNunAsaMca hoMti geyassa chaddosA // 23 // punnaM 1 rattaM 2 ca alaMkiyaM 3 ca vattaM 4 tahA avighuTuM 5|mdhurN 6 sama 7 sukumAraM 8 aTTha guNA hoMti geyassa // 24 // urakaMThasirapasatthaM ca gejaMte mauribhiapadabaddhaM / samatAlapaDukkhevaM sattasarasIharaMgIyaM // 25 // nihosaMsAravaMtaMca, heujuttamalaMkiyaM / uvaNIya sovayAraMca, miyaM madhurameva y||26||smmddhsmNcev, savvattha vismNcjN| tinni vittappayArAI,cautthaM nopalanbhatI ||27||skvtaa pAgatA ceva, duhA bhaNitIo AhiyA / saramaMDalaMmi gijaMte, pasatthA isibhAsitA // 28 // kesI gAtati ya madhuraM kesI gAtati kharaMca rukkhaM ca / kesI gAyati cauraM kesi vilaMbaM dutaM kesI // 29 // vissaraM puNa kerisii?|| sAmA gAyai madhuraM kAlI gAyai kharaM ca rukkhaM ca / gorI gAtati cauraM kANa vilaMbaM dutaM aMdhA // 30 // vissaraM puNa piMgalA // taMtisamaMtAlasamaM pAdasamaMlayasamaM gahasamaMca / nIsasiUsasiyasamaM saMcArasamA sarA stt|| 31 // satta sarA ya tato gAmA, mucchaNA ekavIsatI / tANA egUNapaNNAsA, samattaM saramaMDalaM / / 32 / / sUtram 553 // iti saramaMDalaM Page #206 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 698 // samattaM // saptamamadhyayana sugamaMcedam, navaraMsvaraNAni svarAH- zabdavizeSAH, sajje tyAdizlokAH,SaDbhyo jAtaH SaDjaH / uktaM hi-nAsAM kaNThamurastAlu, saptasthAnam, sUtram 553 jihvAM dantAMzca sNshritH| SaDbhiH saJjAyate yasmAttasmAt SaDja iti smRtH||1|| tathA RSabho- vRSabhastadvayo varttate sa RSabha iti, svarabhedAH, Aha ca- vAyuH samutthito nAbheH, knntthshiirsssmaahtH| naItyUSabhavad yasmAt, tasmAdRSabha ucyte|| tathA gandho vidyate yatra sa jIvAjIva nizritatvagandhAraH sa eva gAndhAro, gandhavAhavizeSa ityarthaH, abhANi hi- vAyuH samutthito nAbheH, knntthshiirsssmaahtH| nAnAgandhAvahaH lakSaNa-grAmapuNyo, gAndhArastena hetunA ||1||tthaa madhye kAyasya bhavo madhyamaH, yadavAci- vAyuH samutthito nAbherurohRdi samAhataH / nAbhiM prApto murchanA yoni-geyAdimahAnAdo, madhyamatvaM smshnute||1||tthaa paJcAnAMSaDjAdisvarANAM nirdezakramamAzritya pUraNaH paJcamo'thavA paJcasunAbhyAdisthAneSu svaramaNDalam mAtIti paJcamaH svaraH / yadabhyadhAyi- vAyuH samutthito naabherurohtknntthshirohtH| paJcasthAnotthitasyAsya, paJcamatvaM vidhiiyte||1|| tathA abhisandhayate- anusandhayati zeSasvarAniti niruktivazAdhaivataH, yaduktaM- abhisandhayate yasmAdetAn pUrvotthitAn svarAn / tasmAdasya svarasyApi, dhaivatatvaM vidhiiyte||1||paatthaantrenn revatazcaiveti, tathA niSIdanti svarA yasminsa niSAdaH / yato'bhihitaMniSIdanti svarA yasmAnniSAdastena hetunaa| sarvAMzcAbhibhavatyeSa, yadAdityo'sya daivatam // 1 // iti, tadevaM svarAH sapta viyAhiya tti vyAkhyAtA, nanu kAryaM hi kAraNAyattaM jihvA ca svarasya kAraNaM sA cAsaGkhyeyarUpA tataH kathaM svarANAM saGkhyAtatvamiti, ucyate, asaGkhyAtA api vizeSataH svarAH sAmAnyataH sarve'pi saptasvantarbhavanti, athavA sthUlasvarAn gItaM cAzritya sapta uktA, Aha ca- kajaM karaNAyattaM jIhA ya sarassa tA asaMkhejjA / sarasaMkhamasaMkhejjA krnnssaasNkhyttaao||1||stt ya suttanibaddhA kh| (r) kArya kAraNAyattaM svarasya ca jihvA tA asaGkhyeyAH / svarAH saGkhyeyA asaGkhyAtAH kAraNasyAsaGkhyatvAt // 1 / / sapta ca sUtre nibaddhAH kathaM - Page #207 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 | // 699 // na viroho? tao gurU aah| sattaNuvAI sabve bAyaragahaNaM ca geyaM vA // 2 // iti / svarAnnAmato'bhidhAya kAraNatastannirUpaNAyo saptamamadhyayana pakramate- eesi Na mityAdi, tatra nAbhisamutthaH svaro'vikArI Abhogena anAbhogena vA yaM pradezaM prApya vizeSamAsAdayati saptasthAnam, sUtram 553 tatsvarasyopakArakamiti svarasthAnamucyate, sajja mityAdizlokadvayam, brUyAditi sarvatra kriyA, SaDjaMtu prathamasvarameva agrabhUtA svarabhedAH, jihvA agrajihvA jihvAgramityarthastayA, yadyapi SaDjabhaNane sthAnAntarANyapi vyApriyante agrajihvA vA svarAntareSu vyApriyate jIvAjIva nizritatvatathApi sA tatra bahutaravyApAravatItikRtvA tayA tameva brUyAdityabhihitam, uro- vakSastena RSabhasvaram, kaMThuggaeNaM tila lakSaNa-grAmakaNThazcAsAvugrakazca- utkaTaH kaNThograkastena kaNThasya vogratvaM yattena kaNThogratvena kaNThAdvA yadudgataM- udgatiH svarodgamalakSaNA mUrcchanA yoni-geyAdikriyA tena kaNThodgatena gandhAram, jihvAyA madhyo bhAgo madhyajihvA tayA madhyamam, tathA dantAzca oSThau ca dantoSThaM tena dhaivataM svaramaNDalam raivataM veti / jIvanissiya tti jIvAzritA jIvebhyo vA niHsRtA- nirgatAH, sajja mityAdizlokaH / nadati rauti gavelaga tti| gAvazca elakAca- UraNakA gavelakA athavA gavelakA- UraNakA eva iti, aha kusuma ityAdirUpakaM gAthAbhidhAnam, viSamAkSarapAdaM vA pAdairasamaM dazadharmavat / tantre'smin yadasiddhaM, gAtheti tat paNDitai yam // 1 // iti vacanAd, athe ti vizeSArthaH, vizeSArthatA caivaM- yathA gavelakA avizeSeNa madhyama svaraM nadanti na tathA kokilAH paJcamam, api tu kusumasambhave kAla iti, kusumAnAMbAhulyatovanaspatiSu sambhavo yasminsa tathA tatra, madhAvityarthaH |ajiivnissiy tti tathaiva navaraMjIvaprayogAdeta iti / sajja mityAdi zlokaH / mRdaGgo- mardalo gomukhI- kAhalA yatastasyA mukhe gozRGgamanyadvA kriyata iti, cau ityAdizlokAzcaturbhizcaraNaiH pratiSThAnaM bhuvi yasyAH sA tathA, godhAcarmaNA avanaddheti godhikA- vAdyavizeSo daIriketi yatparyAyaH, na virodhastato gururaah| sarve'pi saptAnupAtinaH sthUlagrahaNamAzritya geyaM vA // 2 // // 22 // Page #208 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 700 // ADambaraH- paTahaH saptamamiti- niSAdam / eesi Na mityAdi, satta tti svarabhedAt sapta svaralakSaNAni yathAsvaM phalaM prati saptamamadhyayanaM prApaNAvyabhicArINi svararUpANi bhavanti, tAnyeva phalata Aha-sajjeNe'tyAdi zlokAH sapta,SaDjena labhate vRttim, ayamarthaH saptasthAnam, sUtram 553 SaDjasyedaM lakSaNaM-svarUpamasti yena vRttiM- jIvanaM labhate SaDjasvarayuktaH prANI, etacca manuSyApekSayA lakSyate, manuSyalakSaNa- svarabhedAH, * tvAdasyeti, kRtaM ca na vinazyati tasyeti zeSaH / niSphalArambho na bhavatItyarthaH / gAvo mitrANi ca putrAzca bhavantIti shessH| jIvAjIva nizritatvaesajjaMti aizvaryaM gandhAre gItayuktijJAH varyavRttayaH-pradhAnajIvikAH kalAbhiradhikAH kavayaH-kAvyakAriNaH prAjJAH- sadbodhAH, lakSaNa-grAmaye ca uktebhyo gItayuktijJAdibhyo'nye zAstrapAragAH- dhanurvedAdipAragAminaste bhavantIti, zakunena- zyenalakSaNena caranti- mUrcchanA yoni-geyAdipApaddhiM kurvanti zakunAn vA ghnanti zAkunikAH, vAgurA- mRgabandhanaM tayA carantIti vAgurikAH, zUkareNa zUkaravadhArtha ) svaramaNDalam carantIti zUkarAn vA ghnantIti zaukarikAH, mauSTikA-mallA iti, eteSA mityAdi, tatra vyAkhyAnagAthA- sajjAi tihA gAmo sasamUho mucchanANa vinneo| tA satta ekkamekke to satta sarANa igviisaa||1|| annannasaravisese uppAyaMtassa mucchaNA bhnniyaa| kattA va mucchio iva kuNaI mucchaMva so vatti ||2||krtaa vA mUrcchita iva karoti, mUrcchanniva vAsakartetyarthaH, iha ca maGgIprabhRtInAmeka-2 viMzatimUrcchanAnAM svaravizeSAH pUrvagate svaraprAbhRte bhaNitAH, adhunA tu tadvinirgatebhyo bharatavaizAkhilAdizAstrebhyo vijJeyA iti / sattassarA kao gAhA, iha catvAraH praznAH, tatra kuta iti sthAnAt kA yoniriti-kA jAtistathA kati samayA yeSu te katisamayAH, ucchrAsAH kiMparimANakAlA ityarthastathA''kArA:-AkRtayaH svarUpANItyarthaH, satta sarA gAhA praznanirvacanArthA spaSTA, navaraM ruditaM yoni-rjAtiH samAnarUpatayA yasya tad ruditayonikam, pAdasamayA ucchrAsA- yAvadbhiH samayaiH paado| vRttasya nIyate tAvatsamayA ucchrAsA gIte bhavantItyarthaH, AkArAnAha- AI gAhA, Adau- prAthamye mRdu- komalamAdimRdu Page #209 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 | // 701 // saptamamadhyayanaM saptasthAnam, sUtram 553 svarabhedAH, jIvAjIvanizritatvalakSaNa-grAmamUrcchanAyoni-geyAdisvaramaNDalam gItamiti gamyate, ArabhamANAH, iha samuditatrayApekSaM bahuvacanamanyathA eka eva AkAro dvayamanyadvakSyamANalakSaNamiti, tathA samudvahantazca mahattAMgItadhvaneriti gamyate, madhyakAre-madhyabhAge, tathA avasAne ca kSapayanto-gItadhvaniM mandrIkurvantastrayo gItasyAkArA bhavanti, AdimadhyAvasAneSu gItadhvanirmudutAramandrasvabhAvaH krameNa bhavatIti bhAvaH, kiM cAnyat- cha dose dAragAhA, SaT doSA varjanIyAstAnAha-bhIyaM gAhA, bhItaM- trastamAnasaM 1 drutaM- tvaritaM 2 rahassaM ti hrasvasvaraM laghuzabdamityarthaH, pAThAntareNa uppicchaMzvAsayuktaM tvaritaM ceti uttAlaM- utprAbalyArthe ityatitAlamasthAnatAlaMvA, tAlastu kaMzikAdizabdavizeSa iti 4, kAkasvaraM zlakSNAzravyasvaram, anunAsaMca-sAnunAsikaM nAsikAkRtasvaramityarthaH, kimityAha-gAyan gAnapravRttastvaM he gAyana! mA gAsIH, kimiti?, yata ete geyasya SaT doSA iti| aSTau guNAnAha- punnaM gAhA, pUrNa svarakalAbhiH 1 raktaM geyarAgeNAnuraktasya 2 alaGkatamanyAnyasvaravizeSANAM sphuTazubhAnAM karaNAt 3 vyaktamakSarasvarasphuTakaraNatvAt 4 avighuTuM vikrozanamiva yanna visvaraM5 madhuraM-madhurasvaraM kokilArutavat 6samaM-tAlavaMzasvarAdisamanugataM7 sukumAraM-lalitaMlalatIva yat svaragholanAprakAreNa zabdasparzanena zrotrendriyasya sukhotpAdanAdveti 8, ebhiraSTAbhirguNairyuktaM geyaM bhavati, anyathA viddmbnaa| kiJcAnyat- ura gAhA, uraHkaNThaziraHsu prazastaM- vizuddham, ayamoM- yadhurasi svaro vizAlastata urovizuddham, kaNThe yadi svarovartito'sphuTitazca tataH kaNThavizuddham, zirasi prApto yadi nAnunAsikastataH zirovizuddham, athavA uraHkaNThaziraHsu zleSmaNA avyAkuleSu vizuddheSu- prazasteSu yattattatheti, cakAro geyaguNAntarasamuccaye gIyate- uccAryate geyamiti sambadhyate, kiMviziSTamityAha?- mRdukaM madhurasvaraM ribhitaM yatrAkSareSu gholanayA saMcaran svaro raGgatIva gholanAbahulamityarthaH, padabaddhaM geyapadairnibaddhamiti, padatrayasya karmadhArayaH, samatAlapaDukkhevaM ti samazabdaH pratyekaM sambadhyate tena samAstAlA- hastatAlA // 701 Page #210 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 702 // saptamamadhyayanaM saptasthAnam, sUtram 553 svarabhedAH, jIvAjIvanizritatvalakSaNa-grAmamUrcchanA-yonigeyAdisvaramaNDalam upacArAt tadravo yasmiMstatsamatAlaM tathA samaH pratyutkSepaH pratikSepo vA- murajakaMzikAdyAtodyAnAM yo dhvanistallakSaNo nRtyatpAdakSepalakSaNo vA yasmiMstatsamapratyutkSepaM samapratikSepaM veti, tathA sattasarasIbharaM ti sapta svarAH sIbhara nti akSarAdibhiH samA yatra tatsaptasvarasIbharam, te cAmI-'akkharasama1payasamaMtAlasamaM3layasamaM 4 gahasamaMca 5|niissiuussiysmNd saJcArasamaM7 sarA satta ||1||'tti, iyaM ca gAthA svaraprakaraNopAnte taMtisama mityAdiradhItApiihAkSarasamamityAdivyAkhyAyate, anuyogadvAraTIkAyAmevameva darzanAditi, tatra dIrgha akSare dIrghaHsvaraH kriyate hrasve hrasva: pluteplutaHsAnunAsike sAnunAsika usasAnA stadakSarasamam, tathA yad geyapadaM- nAmikAdikamanyatarabandhena baddhaM yatra svare anupAti bhavati tattatraiva yatra gIte gIyate tatpadasamamiti, yatparasparAhatahastatAlasvarAnuvarti bhavati tattAlasamam, zRGgadAdyanyataramayenAGgalikozakenAhatAyAstantryAH svaraprakAro layastamanusaratogAturyaneyaM tallayasamam, prathamatovaMzatantryAdibhiryaH svarogRhItastatsamaMgIyamAnaM grahasamam, niHzvasitocchrasitamAnamanatikrAmato yaneyaM tanniHzvasitocchrasitasamam, taireva vaMzatantryAdibhiryadaGgalisaJcArasamaM gIyate tatsaJcArasamam, geyaM ca sapta svarAstadAtmakamityarthaH / yo geye sUtrabandhaH sa evamaSTaguNa eva kArya ityAha- niddosaM silogo, tatra nirdoSa- aliyamuvaghAyajaNayaM (Ava0ni0881-84, bRhatka0 278-81) ityAdidvAtriMzatsUtradoSarahitaM 1sAravad-arthena yuktaM 2 hetuyuktaM- arthagamakakAraNayuktaM 3 alaGkataM-kAvyAlaGkArayuktaM 4 upanItaM- upasaMhArayuktaM 5 sopacAraM- aniSThurAviruddhAlajjanIyAbhidhAnaM sotprAsaMvA 6 mitaM padapAdAkSarai parimitamityartho 7 madhuraM tridhA zabdArthAbhidhAnato 8 geyaM bhavatIti zeSaH / tinni ya vittAI ti yaduktaM tadvyAkhyA- samaM silogo, tatra samaM pAdairakSaraizca, tatra paadaishcturbhirkssraistu-gurulghubhiH| arddhasamaMtvekatarasamam, viSamaMtu sarvatra paadaakssraapekssyetyrthH| anye tu vyAcakSate-sama-yatra caturdhvapi pAdeSu samAnyakSarANi, Page #211 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 703 // parArddhavarSa arddhasamaM yatra prathamatRtIyayordvitIyacaturthayozca samatvam, tathA sarvatra- sarvapAdeSu viSamaMca-viSamAkSaraM yad yasmAdvRttaM bhavati tatastrINi vRttaprajAtAni- padyaprakArAH / ata eva caturthaM nopalabhyata iti, donni ya bhaNiio tti asya vyAkhyA- sakkayA silogo, bhaNitirbhASA AhiyA AkhyAtA svaramaNDale-SaDjAdisvarasamUhe, zeSaM kaNThyam / kIdRzI strI kIzahaMgAyatIti / praznamAha- kesI gAhA, kesi tti kIdRzI khara nti kharasthAnaM rUkSaM- prasiddhaM caturaM- dakSaM vilambaM- parimantharaM drutaM- zIghramiti, vissaraM puNa kerisi tti vissaraM puNa kerisitti gAthAdhikamiti, uttaramAha- sAmA gAhA kaNThyA, piMgala tti kapilA, taMti gAhA tantrIsama-vINAditantrIzabdena tulyaM militaMca, zeSaM prAgvat, navaraMpAdovRttapAdaH, tantrIsamamityAdiSugeyaM sambandhanIyam, tathA geyasya svarAnarthAntaratvAduktaM saMcArasamA sarA satta tti, anyathA saJcArasamamiti vAcyaM syAt, taMtisamA tAlasametyAdi veti, ayaMcasvaramaNDalasaGkepArthaH, satta sarA silogo, tatA tantrI tAno bhaNyate, tatra SaDjAdiH svaraH pratyekaM saptabhistAnairgIyata ityevamekonapaJcAzattAnAH saptatantrIkAyAM vINAyAM bhavantIti, evamekatantrIkAyAM tritantrIkAyAM ca, kaNThenApi gIyamAnA ekonapaJcAzadeveti / anantaraM gAnato laukikaH kAyakleza ukto'dhunA lokottaraM tamevAha sattavidhe kAyakilese paNNatte, taM0- ThANAtite ukkuDuyAsaNite paDimaThAtI vIrAsaNite Nesajjite daMDAtite lagaMDasAtI // sUtram 554 // jaMbuddIve ra satta vAsA paM0 ta0-bharahe eravate hemavate herannavate harivAse rammagavAse mahAvidehe / jaMbuddIve 2 satta vAsaharapavvatApaM0 taM0-cullahimavaMte mahAhimavaMte nisabhenIlavaMte ruppI siharI mNdre|jNbuddiive 2 satta mahAnadIo puratthAbhimuhIo lavaNasamudaMsamappeMti, taM0- gaMgA rohitA hirI sItA NarakaMtA suvaNNakUlA rattA / jaMbuddIve 2 satta mahAnatIo paccatthAbhimuhIo lavaNasamudaM samuppeMti, saptamamadhyayana saptasthAnam, sUtram 554-559 sthAnAtigAdikAyaklezAH, jambUdhAtakIpuSkarapUrvAvarSadharapUrvapazcimAbhimukhanadyaH, atItotsapiNyAdikulakarAH, hakArAdidaNDanItayaH, cakryekendriyapaJcendriyaratnAni, duSyamAsuSamAcihnAni // 703 // Page #212 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam saptamamadhyayana saptasthAnam, sUtram bhAga-2 // 704 // 554-559 sthAnAtigAdikAyaklezA:, jambUdhAtakI puSkarapUrvAparArddhavarSa taM0- siMdhUrohitaMsA harikaMtA sItodA NArIkaMtA ruppakUlA rattavatI |dhaayisNdddiivpurcchimddhe NaM satta vAsA paM0 taM0-bharahe jAva mahAvidehe, dhAyaisaMDadIvapuracchime NaM satta vAsaharapavvatA paM0 taM0- cullahimavaMte jAva maMdare, dhAyaisaMDadIvapura0 satta mahAnatIo puracchAbhimuhIto kAloyasamudaM samappeMti, taM0- gaMgA jAva rattA, dhAyaisaMDadIvapuracchimajheNaM satta mahAnatIo paJcatthAbhimuhIo lavaNasamudaMsamapyeti, taM0-siMdhUjAva rattavatI, dhAyaisaMDadIve paJcatthimaddheNaMsatta vAsA evaM ceva,NavaraMpuratthAbhimuhIolavaNasamuI samapyati paJcatthAbhimuhAo kAlodaM, sesaMtaMceva, pukkharavaradIvaDpuracchimaddhe NaM satta vAsA taheva, NavaraMpuratthAbhimuhIo pukkharodaM samudaM samapyati paccatthAbhimuhIto kAlodaM samudaM samappeMti, sesaMtaM ceva, evaM paJcatthimaddhevi, NavaraM puratthAbhimuhIo kAlodaM samudaM sama0 paccatthAbhimuhIo pukkharodaMsamappeMti, savvattha vAsA vAsaharapavvatA NatIto ya bhANitavvANi ||suutrm 555 // ___ jaMbuddIve 2 bhArahe vAse tItAte ussappiNIte satta kulagarA hutthA, taM0- mittadAme sudAme ya, supAse ya syNpbhe| vimalaghose sughose ta, mahAghose ya sattame ||1||jNbuddiive 2 bhArahe vAse imIse osappiNIe satta kulagarA hutthA- paDhamittha vimalavAhaNa 1 cakkhuma 2 jasamaM 3 cautthamabhicaMde 4 / tatto ya paseNai 5 puNa marudeve ceva 6 nAbhI y7||1|| eesiNaM sattaNhaM kulagarANaM satta bhAriyAo hutthA, taM0-caMdajasA 1caMdakAMtA 2 surUva 3 paDirUva 4 cakkhukaMtA 5y| sirikaMtA 6 marudevI 7 kulakaraitthINa naamaaii||2|| jaMbuddIve 2 bhArahe vAse AgamissAe ussappiNIe satta kulakarA bhavissaMti-mittavAhaNa subhome ya, suppabhe ya sayaMpabhe / datte suhume (suhe surUveya) subaMdhUya, AgamessiNa hokkhtii||1||vimlvaahnne NaM kulakare sattavidhA rukkhA uvabhogattAte havvamAgacchiMsu, taM0- mattaMgatA ta bhiMgA cittaMgA ceva hoMti cittrsaa| maNiyaMgA ta aNiyaNA sattamagA kapparukkhA ya 1 // sUtram 556 // sattavidhA daMDanItI paM0 taM0- hakkAre makkAre dhikkAre paribhAse maMDalabaMdhe cArate chavicchede // sUtram 557 / / varSadharapUrvapazcimAbhimukhanadyaH, atItotsapiNyAdikulakarA:, hakArAdidaNDanItayaH, cakryekendriyapaJcendriyaratnAni, duSSamAsuSamAcihnAni // 704 // Page #213 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 705 // puSkarapUrvAparArddhavarSa egamegassaNaM ranno cAuraMtacakkavaTTissaNaM satta egidiyarataNA paM0 ta0-cakkarayaNe 1 chattarayaNe 2 cammarayaNe 3 daMDarayaNe 4 asirayaNe saptamamadhyayana 5 maNirayaNe 6 kaaknnirynne7| egamegassaNaM ranno cAuraMtacakkavaTTissa satta paMciMdiyarataNA paM0 20-seNAvatIrayaNe 1gAhAvatirayaNe saptasthAnam, sUtram / 2 vaDatirayaNe 3 purohitarayaNe 4 itthirayaNe 5 AsarayaNe 6 hatthirayaNe 7||suutrm 558 // 554-559 sthAnAtigAdisattahiM ThANehiM ogADhaM dussamaM jANejjA, taM0- akAle varisai 1 kAle Na varisai 2 asAdhU pujaMti 3 sAdhUNa pujaMti 4 gurUhiM kAyaklezAH, jambUdhAtakIjaNo micchaM paDivanno 5 maNoduhatA 6vatiduhatA 7 / sattahiM ThANehiM ogADhaM susamaMjANejjA, taM0- akAle na varasai 1kAle varasai 2 asAdhUNa pujaMti 3 sAdhU pujaMti 4 gurUhi jaNo samma paDivanno 5maNosuhatA 6 vatisuhatA 7 // sUtram 559 // varSadharasattavihe tyAdi, prAyaH prAgeva vyAkhyAtamidaMtathApi kiJcillikhyate, kAyasya-zarIrasya klezaH-khedaH pIDA kAyaklezo pUrvapazcimA bhimukhanadyaH, bAhyatapovizeSaH, sthAnAyatikaH sthAnAtigaH sthAnAtido vA- kAyotsargakArI, iha ca dharmadharmiNorabhedAdevamupanyAsaH, atItotsa piNyAdikulaanyathA kAyaklezasya prakrAntatvAt sa eva vAcyaH syAt, na tadvAn, iha tu tadvAnirdiSTa iti, evaM sarvatra, utkaTukAsanikaH- karAH,hakArA didaNDanItayaH, prtiitH| tathA pratimAsthAyI-bhikSupratimAkArI vIrAsaniko- yaH siMhAsananiviSTa imivAste, naiSadhikaH-samapadaputAdiniSa cakryekendriyadyopavezI daNDAyatikaH- prasAritadeho lagaNDazAyI- bhUmyalagnapRSThaH / idaM ca kAyaklezarUpaM tapo manuSyaloka evAstIti / / paJcendriya ratnAni, tatpratipAdanaparaM jambuddIve tyAdi prakaraNam, gatArthaM caitat / manuSyakSetrAdhikArAttadgatakulakarakalpavRkSanItiratnaduSSamAdiliGga suSamAcihnAni sUtrANi pAThasiddhAni caitAni, navaraM AgamisseNa hokkhai tti AgamiSyatA kAlena hetunA bhaviSyatItyarthaH / tathA vimalavAhane prathamakulakare sati saptavidhA iti pUrvaM dazavidhA abhUvan rukkha tti kalpavRkSAH / uvabhogattAe tti upabhogyatayA havvaMzIghramAgatavanto, bhojanAdisampAdanenopabhogaM tatkAlInamanuSyANAmAgatA ityarthaH, mattaMgayA ya gAhA, mattaMgayA iti mattaM- madastasya duSyamA 8 // 705 // Page #214 -------------------------------------------------------------------------- ________________ kAraNa zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 706 // kAraNatvAnmadyamiha mattazabdenocyate tasyAGgabhUtA:-kAraNabhUtAstadeva vA'GgaM-avayavo yeSAM te mattAGgakAH, sukhapeyamadya- saptamamadhyayana dAyina ityarthaH / cakAraH pUraNe, bhiMga tti saMjJAzabdatvAd bhRGgArAdivividhabhAjanasampAdakA bhRnggaaH| cittaMga tti citrasya saptasthAnam, sUtram anekavidhasya mAlyasya kaarnntvaaccitraanggaaH| cittarasa tti citrA-vicitrA rasA- madhurAdayo manohAriNo yebhyaH sakAzAt / 554-559 sthAnAtigAdisampadyante te citrarasAH, maNiyaMga tti maNInAM- AbharaNabhUtAnAmaGgabhUtAH- kAraNabhUtA maNayo vA aGgAni- avayavA yeSAMka kAyaklezAH, jambUdhAtakIte maNyaGgAH, bhUSaNasampAdakA ityarthaH / aNiyaNa tti anagnakArakatvAdanagnA-viziSTavastradAyinaH, saMjJAzabdo vA'yamiti, puSkarapUrvAkapparukkhatti uktavyatiriktasAmAnyakalpitaphaladAyitvena kalpanA kalpastatpradhAnA vRkSAH kalpavRkSA iti / daMDanIi tti daNDanaM parArddhavarSa varSadharadaNDo'parAdhinAmanuzAsanam, tatra tasya vA sa eva vA nIti-nayo dnnddniitiH| hakkAre tti ha ityadhikSepArthastasya karaNaM pUrvapazcimA bhimukhanadyaH, hakkAraH, ayamarthaH- prathamadvitIyakulakarakAle'parAdhino daNDo hakkAramAtram, tenaivAsau hRtasarvasvamivAtmAnaM manyamAnaH atItotsa piNyAdikulapunaraparAdhasthAne na pravartata iti tasya daNDanItitA, evaM mA ityasya niSedhArthasya karaNaM- abhidhAnaM mAkArastRtIyacaturtha- karAH, hakArAkulakarakAle mahatyaparAdhe mAkAro daNDaH itaratra tu pUrva eveti, tathA dhigadhikSepArtha eva tasya karaNaM- uccAraNaM dhikkAraH, didaNDanItayaH, cakryekendriyapaJcamaSaSThasaptamakulakarakAle mahAparAdhe dhikkAro daNDo jaghanyamadhyamAparAdhayostu krameNa hakkAramAkArAviti, Aha ca-8 pazcendriya ratnAni, paDhamabIyANa paDhamA taiyacautthANa abhinavA biiyaa| paMcamachaTThassa ya sattamassa taiyA abhiNavA u||1|| (Ava0ni0 168) iti, duSyamA suSamAcihnAni tathA paribhASaNaM paribhASA- aparAdhinaM prati kopAviSkAreNa mA yAsIrityabhidhAnam, tathA maNDalabandho maNDalaM- iGgitaM kSetraM tatra bandho- nAsmAt pradezAd gantavyamityevaM vacanalakSaNam, puruSamaNDalaparivAraNalakSaNovA, cArakaM guptigRhaM chavicchedo * prathamadvitIyayoH prathamA tRtIyacaturthayorabhinavA dvitIyA / paJcamaSaSThasaptamAnAM tRtIyA'bhinavA tu|| 1 // // 706 // Page #215 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 707 // hastapAdanAsikAdicchedaH, iyamanantarA caturvidhA bharatakAle babhUva, catasRNAmantyAnAmAdyadvayamRSabhakAle anye tu bharatakAle saptamamadhyayana ityanye, Aha ca- paribhAsaNA u paDhamA maMDalibaMdhami hoi bIyA u| cAraga chavichedAdI bharahassa cauvvihA niiii||1|| (Ava0bhA0 saptasthAnam, sUtram 3) iti / cakkarayaNe tyAdi, 'ratnaM nigadyate tad jAtau jAtau yadutkRSTa'miti vacanAt cakrAdijAtiSu yAni vIryata utkRSTAni 560-562 tAni cakraratnAdIni mantavyAni, tatra cakrAdIni sappaikendriyANi-pRthivIpariNAmarUpANi, teSAM ca pramANaM-cakkaM chattaM daMDo saMsArajIvAH, adhyavasAnAtinnivi eyAI vaamtullaaii| cammaMduhatthadIhaM battIsaM aMgulAI asii||1|| cauraMgulo maNI puNa tassaddhaM ceva hoi vicchinno| cauraMgulappamANA dhupakramAH, suvannavarakAgaNI neyaa|| 2 // (bRhatsaM0 301-2) senApati:- sainyanAyako gRhapatiH- koSThAgAraniyukto varddhakI-sUtradhAraH sarvajIvAH purohitaH- zAntikarmakArIti, caturdazApyetAni pratyekaM yakSasahasrAdhiSThitAnIti / ogADhaM ti avatIrNAmavagADhAM vA prakarSaprAptAmiti, akAlo'varSA, asAdhavo'saMyatA guruSu- mAtApitRdharmAcAryeSu micchaM mithyAbhAvaM vinybhrNshmityrthH| pratipanna AzritaH / maNoduhaya tti manaso manasA vA duHkhitA-duHkhitatvaM duHkhakAritvaM vA drohakatvaM vA, evaM vayaduhaye tyapi vyAkhyeyamiti |smm ti samyagbhAvaM vinayamityarthaH / ete ca duSSamAsuSame saMsAriNAM duHkhAya sukhAya ceti saMsAriprarUpaNAyAha sattavihA saMsArasamAvannagA jIvA paM0 taM0- neratitA tirikkhajoNitA tirikkhajoNiNito maNussA maNussIo devA devIo // sUtram 560 // ___ sattavidhe Aubhede paM0 taM0- 'ajjhavasANanimitte AhAre veyaNA parAghAte / phAse ANApANU sattavidhaM bhijae aauN||1||' 0 prathamA paribhASaNaiva dezanirvAse dvitiiyaa| cArakaM chavicchedAdizva bharatasya caturvidhA niitiH|| 1 // OM cakraM chatraM daNDastrINyapyetAni vaamtulyaani| carma dvihastadIrgha dvaatriNshdngglaanysiH|| 1 // maNiH punaH caturaGgalastadarddhameva vistIrNo bhvti| suvarNavarakAkiNI caturaGgulapramANA jnyeyaa|| 2 // // 707 // Page #216 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 saptamamadhyayana saptasthAnam, sUtram 560-562 saMsArajIvA:, adhyavasAnAdhupakramA:, sarvajIvA: // 708 // // sUtram 561 // ___ sattavidhA savvajIvApaM0 taM0-puDhavikAiyA Au0 teu0 vAu0 vaNassati0 tasakAtitA akAtitA, ahavA sattavihA savvajIvA paM0 taM0- kaNhalesA jAva sukkalesA alesA // sUtram 562 // satte tyAdi kaNThyam, saMsAriNAM ca saMsaraNaM AyudhaMde sati bhavatIti tadarzayannAha- sattetyAdi, tatra Auyabhede tti AyuSojIvitavyasya bhedaH- upakramaH AyurbhedaH, sa ca saptavidhanimittaprApitatvAt saptavidha eveti, ajjhavasANa gAhA, adhyavasAnaMrAgasnehabhayAtmako'dhyavasAyo nimittaM-daNDakazAzastrAdIni samAhAradvandvastatra sati Ayurbhidyata iti smbndhH| tathA AhArebhojane'dhike sati, tathA vedanA- nayanAdipIDA parAghAto gartapAtAdisamutthaH, ihApi samAhAradvandva eva tatra sati, tathA sparzetathAvidhabhujaGgAdisambandhini sati, tathA ANApANu tti ucchAsaniHzvAsau niruddhAvAzrityeti, evaM ca saptavidhaM yathA bhavati tathA bhidyate Ayuriti, athavA adhyavasAnamAyurupakramakAraNamiti zeSaH, evaM nimittamityAdi, yAvadANApANutti vyAkhyeyam, prathamaikavacanAntatvAdadhyavasAnAdipadAnAm, evaM saptavidhatvAdAyurbhedahetUnAM saptavidhaM yathA bhavati tathA bhidyate Ayuriti, ayaM cAyurbhedaH sopakramAyuSAmeva netareSAmiti, Aha- yadyevaM bhidyate AyustataH kRtanAzo'kRtAbhyAgamazca syAt, kathaM?, saMvatsarazatamupanibaddhamAyustasya apAntarAla eva vyapagamAtkRtanAzo yena ca karmaNA tadbhidyate tasyAkRtasyaivAbhyAgamaH, evaM ca mokSAnAzvAsastatazcAritrApravRttyAdayo doSA iti, Aha ca-kammovakkAmijjai apattakAlaMpi jai tao pattA / akayAgamakayanAsA mAtA mokkhANAsAsao dosaa||1||(vishessaav0 2047) atrocyate-yathA varSazatabhogyabhaktamapyagnikavyAdhitasyAlpenApikAlenopa 0 aprAptakAle yadi karma upakramyate tataH prAptAH / akRtAgamakRtanAzAnmokSe'nAzvAsato doSAH // 1 // // 708 // Page #217 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 709 // bhuJjAnasya na kRtanAzo nApyakRtAbhyAgamastadvadihApIti, Aha ca-na hi dIhakAliyassavi NAso tassANubhUio khippaM / / bahukAlAhArassa va duyamaggiyarogiNo bhogo||1||svvN ca paesatayA bhujai kammamaNubhAgao bhaiyaM / teNAvassANubhave ke kayanAsAdao tassa? // 2 // (vizeSAva0 2048-49) kiMcidakAlevi phalaM pAijjai paccae ya kaalennN| taha kammaM pAijjai kAleNa vi paccae ann| 3 // (vizeSAva0 2058) jaha vA dIhA rajjU Dajjhai kAleNa puMjiyA khippaM / vitao paDo u sussai piMDIbhUo u kaalennN|| 4 // (vizeSAva0 2061) ityAdi ayaM cAyurbhedaH kathaJcitsarvajIvAnAmastIti tAnAha- satte tyAdi, sUtradvayaM kaNThyam, navaraM sarve ca te jIvAzceti sarvajIvAH, saMsArimuktA ityrthH| tathA 'akAiya'tti siddhAH Sar3idhakAyAvyapadezyatvAditi, alezyA:siddhAH ayogino veti ||anntrN kRSNalezyAdayo jIvabhedA uktAH / tatra ca kRSNalezyaH sannArako'pyutpadyate brahmadattavaditi brahmadattasvarUpAbhidhAnAyAha baMbhadatte NaM rAyA cAuraMtacakkavaTTI satta dhaNUI uddhaM uccatteNaM satta ya vAsasayAI paramAuM pAlaittA kAlamAse kAlaM kiccA adhe sattamAe puDhavIe appatiTThANe NaraeNeratitattAe uvavanne / sUtram 563 // mallINaM arahA appasattame muMDe bhavittA agArAto aNagAriyaM pavvaie, taM0- mallI videharAyavarakannagA1paDibuddhI ikkhAgarAyA 2caMdacchAye aMgarAyA 3ruppI kuNAlAdhipatI 4 saMkhe kAsIrAyA 5 adINasattU kururAtA 6 jitasattUpaMcAlarAyA 7||suutrm 564 // 0 agnirogiNo bahukAlAhArasya bhoga iva dIrghakAlikasyApi tasya kSipramanubhUtito nokto nAzalakSaNo dossH|| 1 // sarvaM ca karma pradezatayA bhujyate'nubhAgato bhaktam / tenAvazyAnubhave karmaNaH ke kRtanAzAdayastasya? // 2 // kiMcitphalamakAle'pi pAcyate'nyatkAlena pcyte| tathA karma pAcyate'nyatkAlenApi pAcyate // 3 // yathA dIrghA rajjuH kAlena dahyate puJjitA kssiprm| kSipraM vitataH paTaH zuSyati piNDIbhUtastu kAlena // 4 // saptamamadhyayana saptasthAnam, sUtram | 563-564 brahmadattatanumAnAyurgatayaH, mallidIkSAparivAranRpAH (mallikathAnakam) // 709 // Page #218 -------------------------------------------------------------------------- ________________ sammamama dhyayana zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 saptasthAnama. // 710 // bNbhdttetyaadisugmm||brhmdtt uttamapuruSa iti tadadhikArAduttamapuruSavizeSasthAnotpannamallivaktavyatAmAha-mallI NamityAdi, mallirahan appasattame tti AtmanA saptamaH-saptAnAMpUraNa: AtmA vAsaptamo yasyAsAvAtmasaptamo, mallizabdasya strIliGgatve'pyaIcchabdApekSayA punnirdezaH / videhajanapadarAjasya varakanyA videharAjavarakanyA 1, tathA pratibuddhirnAmnA ikSvAkurAjaH sAketanivAsI2,candracchAyo nAma aGgajanapadarAjazcampAnivAsI 3,rukmI nAma kuNAlajanapadAdhipatiH zrAvastIvAstavyaH4, zaGkho nAma kAzIjanapadarAjo vArANasInivAsI 5, adInazatrurnAmnA kurudezanAtho hastinAgapuravAstavyaH 6, jitazatrurnAma paJcAlajanapadarAjaH kAmpilyanagaranAyaka iti 7, AtmasaptamatvaM ca bhagavataHpravrajyAyAmabhihitapradhAnapuruSapravrajyAgrahaNAbhyupagamApekSayA'vagantavyam, yataHpravrajitena tena tepravAjitAH, tathA tribhiH puruSazataiH bAhyapariSadA tribhizcastrIzatairabhyantarapariSadA'sau saMparivRtaH parivrajita iti jJAteSu zrUyata iti, uktaMca-pAso mallI ya tihiM tihiMsaehiM(Ava0ni0224)ti, evamanyeSvapi virodhAbhAseSu viSayavibhAgAH sambhavantIti nipuNairgaveSaNIyAH,zeSaMsugamamiti, itthaM caitaccaritaM mallijJAtAdhyayane zrUyate- jambUdvIpeDaparavidehe salilAvatIvijaye vItazokAyAM rAjadhAnyAM mahAbalAbhidhAnorAjA SaDbhirbAlavayasyaiH saha pravrajyAMpratipede, tatra mahAbalastairvayasyAnagArerUce-yadbhavAMstapastapasyati tadvayamapItyevaM pratipanneSu teSu yadA te tamanusarantazcaturthAdi vidadhustadA'sAvaSTamAdivyadhAsId, evaM castrInAmagotrakarmAsau babandha arhadAdivAtsalyAdibhizca hetubhistIrthakaranAmeti,tataste jIvitakSayAjayantAbhidhAnavimAne anuttarasuratvenotpedire, tatazcyutvA mahAbalo videheSu janapadeSu mithilAyAMrAjadhAnyAM kumbhakarAjasya prabhAvatyA devyAstIrthakarItvena samajani, malliriti nAma ca pitarau ckrtuH| tadanye tu yathokteSu sAketAdiSu saJjajJire, tato 0 pArtho mallI ca tribhistribhiH zataiH / sUtram 563-564 brahmadattatanumAnAyurgatayaH, mallidIkSAparivAranRpAH (mallikathAnakam) // 71 Page #219 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 711 // mallI dezonavarSazatajAtA avadhinA tAnAbhogayAJcakAra, tatpratibodhanArthaM ca gRhopavane SagarbhagRhopetaM bhavanaM tanmadhyabhAge ca kanakamayIM zuSirAMmastakacchidrAM padmapidhAnAMsvapratimAMkArayAmAsa, tasyAM cAnudivasaM svakIyabhojanakavalaM prakSepayAmAsa, itazca sAkete pratibuddhirAjaH padmAvatyA devyA kArite nAgayajJe jalajAdibhAsvarapaJcavarNakusumanirmitaM zrIdAmagaNDakaM dRSTrA aho'pUrvabhaktikamidamiti vismayAdamAtyamuvAca-dRSTa kvApIdamIdRzamiti?,so'vocat-mallividehavararAjakanyAsatkazrIdAmagaNDApekSayedaMlakSAMze'pizobhayAna varttate, tatorAjJA'vAci-sA punaH kIdRzI?, mantrI jagAda-anyA nAsti tAdRzI-8 tyupazrutya sajAtAnurAgo'sau mallivaraNArthaM dUtaM vissrj1| tathA campAyAMcandracchAyarAjaH kadAcidarhannakAbhidhAnena zrAvakeNa potavaNijA campAvAstavyena yAtrApratinivRttena divye kuNDalayugme kauzalikatayopanIte sati papraccha, yaduta- yUyaM bahuzaH samudra laDyatha,tatra ca kiJcidAzcaryamapazyata?,so'vocat-svAminnasyAM yAtrAyAMsamudramadhye'smAkaM dharmacAlanArthaM devaH kazcidupasarga cakAra, avicalane cAsmAkaM tuSTena tena kuNDalayugaladvitayamadAyi, tadekaM kumbhakasya asmAbhirupaninye, tenApi mallikanyAyAH karNayoH svakareNa vinyAsi, sA ca kanyA tribhuvanAzcaryabhUtA dRSTA, iti zrutvA tathaiva dUtaM preSayAmAsa 2 / tathA zrAvastyAM rukmirAjaH subAhvabhidhAnAyAH svaduhituzcAturmAsikamajjanamahotsave nagarIcatuSpathanivezitamahAmaNDape vibhUtyA majjitAM tAM tatraivopaviSTasya pituH pAdavandanArthamAgatAmaGke nivezya tallAvaNyamavalokayan vyAjahAra, yaduta bho varSadhara dRSTa iidRsho'nysyaaH|| kasyAzcidapi kanyAyAH majjanakamahotsavaH?, so'vocad-deva! videhavararAjakanyAsatkamajjanotsavApekSayA ayaM lakSAMze'pi ramaNIyatayA na vartata ityupazrutya tathaiva dUtaM preSayati smeti 3|tthaa anyadA mallisatkadivyakuNDalayugmasandhirvijaghaTe, (r) gRhopetaM tanma0 (mu0)| saptamama mAnasthAnamA sUtram 563-564 brahmadattatanumAnAyurgatayaH, mallidIkSAparivAranRpAH (mallikathAnakama) Page #220 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 712 // saptamamadhyayana saptasthAnam, sUtram 563-564 brahmadattatanumAnAyu rgatayaH, tatsaGghaTanArthaM kumbhakena suvarNAkArAH samAdiSTAstathaiva kartuM tamazaknuvantazca nagaryA niSkAsitAH / bANArasyAM zaGkharAjamAzritA, bhaNitAzca te tena- kena kAraNena kumbhena niSkAzitA yUyaM?, te'bhidadhurmallikanyAsatkavighaTitakarNakuNDalasandhAnAzakaneneti, tataH kIdRzI seti pRSTebhyastebhyo mallirUpamupazrutya tathaiva dUtaM prAhiNot 4 / tathA kadAcinmallayA malladinnAbhidhAno'nujo bhrAtA sabhAM citrakazcitrayAmAsa, tatraikena citrakarayUnA labdhivizeSavatA yamanikAntaritAyA mallikanyAyAH pAdAGgaSThamupalabhya tadanusAreNa mallisadRzamiva tadrUpaM nirvartitam, tatazca malladinnakumAraH sAntaHpurazcitrasabhAyAM praviveza, vicitrANi ca citrarUpANyavalokayan mallirUpaM dadarza, sAkSAnmallIyamiti manyamAno jyeSThAyA bhaginyA gurudevabhUtAyA , mallidIkSAahamagrato'vinayenAyAta iti bhAvayan paramavrIDAM jagAma, tatastaddhAtrI citramidamiti nyavedayat, tato'sAvasthAne tenedaM parivAranRpAH (mallilikhitamiti kupitastaM vadhyamAjJApitavAn, citrakarazreNI tu taM tato mocayAmAsa, tathApi kumAraH sandazakaM chedayitvA taM nirviSayamAdideza, sa ca hastinAgapure adInazatrurAjamupAzritastato rAjA tannirgamakAraNaM papraccha, tena ca tathaiva kathite dUtaM prahiNoti smeti 5 / tathA kadAciccokSAbhidhAnA parivrAjikA mallibhavanaM praviveza, tAM ca dAnadharmaM ca zaucadharmaM codvAhayantI mallisvAminI nirjigAya, nirjitA ca satI sA kupitA kAmpilyapure jitazatrurAjamupAzritA, bhaNitaM ca narapatinA-cokSe! bahutra tvaM saMcarasyato'drAkSI: kAJcitkvacidasmadantaHpurapurandhrIsadRzIM?,sAvyAjahAra-videhavararAjakanyApekSayA yuSmatpurandhrayo lakSAMze'pi rUpasaubhAgyAdibhirguNairna vartanta iti zrutvA tathaiva dUtaM visarjitavAniti 6 / evamete SaDapi dUtAH kumbhakaM kanyAM yAcitavantaH, sa ca tAnapadvAreNa niSkAzitavAn, dUtavacanAkarNanAjAtakopAH SaDapi avikSepeNa mithilAMprati prtsthuH| (r) tatsaGghaTTanArthaM (mu0)| kathAnakam) // 71 Page #221 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 713 // Agacchatazca tAnupazrutya kumbhakaH sabalavAhano dezasImAnte gatvA raNaraGgarasikatayA tAn pratIkSamANastasthau, AyAteSu teSu saptamamadhyayanaM lagnamAyodhanam, bahutvAt parabalasya nihatakatipayapradhAnapuruSamatinizitazarazatajarjaritajayakuJjaramatikharakSurapraprahArotplu saptasthAnam, sUtram tavaoNjivisaravikSiptAzvavAramuttuGgamattamataGgajacUrNitacakricakramullUnacchatraM patatpatAkaM kAndizIkakAtaraM kumbhakasainyaM 563-564 bhaGgamagamat, tato'sau nivRtya rodhakasajjaHsannAsAmAse, tatastajjayopAyamalabhamAnamativyAkulamAnasaMjanakamavalokya mallI brahmadatta tanumAnAyusamAzvAsayantI samAdideza, yaduta-bhavate dIyate kanyetyevaM pratipAdanaparaparasparapracchannapuruSapratyekapreSaNopAyena puri pArthivAH rgatayaH, SaDapi pravezyantAm, tathaiva kRtam, pravezitAste, pUrvaracitagarbhagRheSu mallipratimAmavalokya ca te seyaM mallIti manyamAnAstadrUpa- mallidIkSAyauvanalAvaNyeSu mUrcchitA nirnimeSadRSTyA tAmevAvalokayantastiSThanti sma, tato mallI tatrAjagAma, pratimAyAH pidhAnaM parivAranRpAH (mallicApasasAra, tatastasyA gandhaH sarpAdikamRtakagandhAtirikta uddadhAva, tataste nAsikAM pidadhuH parAmakhAzca tsthuH| mallI cala kathAnakam) tAnevamavAdIt- kinnu bho bhUpA! yUyamevaM pihitanAsikAH parAGgakhIbhUtAH?, te UcuH- gandhenAbhibhUtatvAt, punaH sA'vocatyadi bho devAnAMpriyAH! pratidinamatimanojJAhArakavalakSepeNaivaMrUpaH pudgalapariNAmaH pravarttate kIdRzaH punarasyaudArikasya zarIrasya khelavAntapittazukrazoNitapUyAzravasya durantocchrAsanizvAsasya pUtipurISapUrNasya cayApacayikasya zaTanapatanavidhvaMsanadharmakasya pariNAmo bhaviSyatIti?, tato mA yUyaM mAnuSyakakAmeSu sajata, kiM ca-kiM tha tayaM pamhuDhaM jaM tha tayA bho jyNtpvrNmi| vucchA samayanibaddhaM devA! taM saMbharaha jaaii||1||iti bhaNite sarveSAmutpannaM jAtismaraNam, atha malliravAdId- ahaM bhoH! saMsArabhayAt / pravrajiSyAmi, yUyaM kiM kariSyatha?, te Ucurvayamapyevam, tato malliravocad- yadyevaM tato gacchata svanagareSu sthApayata putrAn / 0 prahAropapluta0 (mu0)| 7 kiJca tadvismRtaM yattadA jayantapravare vimaane| vyuSitAH samayanibaddhaM tAM jAtiM devA bho saMsmarata // 1 // // 713 // Page #222 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 714 // rAjyeSu tataH prAdurbhavata mamAntikamiti, te'pi tathaiva pratipedire, tatastAn mallI gRhItvA kumbhakarAjAntikamAjagAma, tasya tAn pAdayoH pAtayAmAsa, kumbhakarAjo'pi tAn mahatA pramodenApUpujat svasthAneSu ca visasarjeti, mallI casAMvatsarikamahAdAnAnantaraM pauSazuddhaikAdazyAmaSTamabhaktenAzvinInakSatre'STabhinandanandimitrAdibhirnAgavaMzyakumAraistathA bAhyaparSadA puruSANAM tribhiH zatairabhyantaraparSadA ca strINAM tribhiH zataiH saha pravavrAja, utpannakevalazca tAn pravAjitavAniti / ete ca samyagdarzane sati pravrajitA iti sAmAnyato darzananirUpaNAyAha sattavihe daMsaNe paM0 taM0- sammaiMsaNe micchadasaNe sammAmicchadaMsaNe cakkhudaMsaNe acakhudasaNe ohidaMsaNe kevaladasaNe // sUtram 565 // chaumatthavIyarAgeNaMmohaNijjavajAo satta kammapayaDIo veyeti, taMjahA-NANAvaraNijjaM daMsaNAvaraNicaM veyaNiyaM AuyaM nAma gotmNtraatitN|suutrm 566 // __ sattaThANAiMchaumatthesavvabhAveNaMna yANatinapAsati, taM0-dhammatthikAyaM adhammatthikArya AgAsasthikAyaMjIvaM asarIrapaDibaddhaM / paramANupoggalaMsadaMgaMdha, eyANi ceva uppannaNANe jAva jANati pAsati, taM0-dhammatthigAtaMjAva gaMdhaM |suutrm 567 // samaNe bhagavaM mahAvIre vayarosabhaNArAyasaMghayaNe samacauraMsasaMThANasaMThite satta rayaNIo udauccatteNaM hutthaa|| sUtram 568 // satta vikahAopaM0 ta0- itthikahA bhattakahA desakahA rAyakahA miukAlaNitA daMsaNabheyaNI crittbheynnii||suutrm 569 // AyariyauvajjhAyassa NaM gaNaMsi satta aisesA paM0 taM0-AyariyauvajjhAe aMto uvassagassa pAte Nigijjhiya 2 papphoDemANe nakSatrai te: ssddbhirnRptibhinnd....vNsh...(mu0)| saptamamadhyayana saptasthAnam, sUtram 565-571 samyagdarzanAdIni darzanAni, amohaprakRtayaH, chadyasthasarvabhAvAjJeyAH kevalijJeyAH padArthAH, vIroccatvam, vikathAH, AcAryAti zeSAH , saMyamA'saMyamA''rambhAnArambhAdyAH 8 // 714 // Page #223 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 715 // vA pamajjamANe vA NAtikkamati, evaMjadhApaMcaTThANejAva bAhiM uvassagassa egarAtaM vA durAtaM vA vasamANe nAtikkamati, uvakaraNAtisese bhattapANAtisese // sUtram 570 // __sattavidhe saMjame paM020- puDhavikAtitasaMjame jAva tasakAtitasaMjame ajiivkaaysNjme|sttvidhe asaMjame paM0 taM0- puDhavikAtitaasaMjame jAva tasakAtitaasaMjame ajiivkaayasNjme|sttvihe AraMbhepaM0 taM0- puDhavikAtitaAraMbhejAva ajiivkaataarNbhe| evamaNAraMbhevi, evaM sAraMbhevi, evamasAraMbhevi, evaM samAraMbhevi, evaM asamAraMbhevi, jAva ajIvakAyaasamAraMbhe ||suutrm 571 // dasaNe tyAdi sugamam, paraM samyagdarzanaM- samyaktvaM mithyAdarzanaM-mithyAtvaM samyagmithyAdarzanaM-mizramiti, etacca trividhamapi darzanamohanIyabhedAnAM kSayakSayopazamopazamodayebhyoM jAyate tathAvidharucisvabhAvaM ceti, cakSurdarzanAditu darzanAvaraNIyabhedacatuSTayasya yathAsambhavaM kSayopazamakSayAbhyAMjAyatesAmAnyagrahaNasvabhAvaM ceti, tadevaM zraddhAnasAmAnyagrahaNayordarzanazabdavAcyatvAddarzanaM saptadhoktamiti / anantaraM kevaladarzanamuktam, tacca chadmasthAvasthAyA anantaraM bhavatIti chadmasthapratibaddhaM sUtradvayam, viparyayasUtraM ca chaumatthe tyAdisugamam, navaraM chadmani-AvaraNadvayarUpe antarAye ca karmaNi tiSThatIti chadmastho'nutpannakevalajJAnadarzanaH sa cAsau vItarAgazca- upazAntamohatvAt kSINamohatvAdvA vigatarAgodaya ityarthaH, satta tti mohasya kSayAdupazamAdvA nASTAvityarthaH / ata evAha- mohaNijjavajAu tti| etAnyeva ca jino jAnAtItyuktam, sa ca varttamAnatIrthe mahAvIra iti tatsvarUpaM tatpratiSiddhavikathAbhedAMzcAha- samaNe ityAdi sUtradvayaM sugamam, navaraM vikahAu tti catasraH prasiddhA vyAkhyAtAzceti miukAluNiya tti zrotRhRdayamAIvajananAd mRdvI sA cAsau kAruNikI ca- kAruNyavatI mRdukAruNikI- putrAdiviyoga__0 ayaayopazamodayebhyo (mu0)| saptamamadhyayanaM saptasthAnam, sUtram 565-571 samyagdarzanAdIni darzanAni, amohaprakRtayaH, chadmasthasarvabhAvAjJeyAH kevalijJeyAH padArthAH, vIroccatvam, vikathA:, AcAoti. zeSA: saMyama ''rambhAnArambhAdhA: / / 715 // Page #224 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 716 // duHkhaduHkhitamAtrAdikRtakAruNyarasagarbhapralApapradhAnetyarthaH, tadyathA- hA putta putta hA vaccha! vaccha mukkAmi kahamaNAhAhaM? / evaM saptamamadhyayana kaluNavilAvA jalaMtajalaNe'ja sA pddiyaa||1||iti, darzanabhedinI jJAnAdyatizayitakutIrthikaprazaMsAdirUpA, tadyathA-sUkSmayukti saptasthAnam, sUtram zatopetaM, sUkSmabuddhikaraM param / sUkSmArthadarzibhidRSTaM, zrotavyaM bauddhazAsanam ||1||ityaadi, evaM hi zrotRNAMtadanurAgAt samyagdarzanabhedaH 565-571 samyagdarzanAsyAditi, cAritrabhedinI na sambhavantIdAnIM mahAvratAni sAdhUnAM pramAdabahulatvAdaticArapracuratvAdaticArazodhakAcArya dInidarzanAni, tatkArakasAdhuzuddhInAmabhAvAditi jJAnadarzanAbhyAM tIrthaM varttata iti jJAnadarzanakarttavyeSveva yatno vidheya iti, bhaNitaM ca-8 amohaprakRta yaH, chadyasthasohI ya natthi navi dita kareMtA naviya kei diisNti| titthaM ca nANadaMsaNa nijjavagA ceva vocchinnA // 1 // ityAdi, anayA hi sarvabhAvAjJeyAH pratipannacAritrasyApi tadvaimukhyamupajAyate kiM punastadabhimukhasyeti cAritrabhedinIti / vikathAsu ca vartamAnAn sAdhUnAcAryA kevalijJeyAH padArthAH, niSedhayanti sAtizayatvAtteSAmiti tadatizayapratipAdanAyAha-Ayarie tyAdi, paJcasthAnake vyAkhyAtaprAyaM tathApi kizcidu vIroccatvam, cyate- AcAryopAdhyAyo nigRhya nigRhya- antarbhUtakAritArthatvena pAdadhUlyAH prasarantyA nigrahaM kArayitvA 2 prasphoTayan vikathA:, AcAryAtipAdaproJchanena vaiyAvRttyakarAdinA prasphoTanaM kArayan pramArjayan- pramArjanaM kArayannAjJAmatikrAmati, zeSasAdhava upAzrayAhiridaM / zeSAH, kurvantItyAcAryAderatizayaH / eva mityAdinedaM sUcitaM AyariyauvajjhAe aMto uvassayassa uccArapAsavaNaM vigiMcemANe vA visohemANe vANAikkamai 2 AyariyauvajjhAe pabhU icchA veyAvaDiyaM karejA icchA no karejA 3, AyariyauvajjhAe aMto uvassayassa egarAyaM vA durAyaM vA saMvasamANe nAikkamai 4 AyariyauvajjhAe bAhiM uvassayassa egarAyaM vA durAyaM vA saMvasamANe NAikkamai 5 etavyAkhyAtameveti, // 716 // OhA putra putra hA vatsa! vatsa kathamanAthA'haM muktA'smi? / evaM kAruNikapralApA jvalajvalane sA'dya ptitaa||1|| 0 nAsti ca zodhirnApi dAtAraH nApi ca / kecidapi kartAro dRshynte| jJAnadarzanAbhyAM tIrthaM ca niyAmakA vyucchinnaaH||1|| saMyamA'saMyamA ''rambhAunArambhAdyAH Page #225 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 idamadhikaM- upakaraNAtizeSa:- zeSasAdhubhyaH sakAzAt pradhAnojvalavastrAdyupakaraNatA, uktaM ca-AyariyagilANANaM mailA saptamamadhyayanaM mailA punnovidhovNti| mAhugurUNa avanno logammi ajIraNaM iyre||1|| (oghani0352) iti, (glAna ityarthaH) bhaktapAnAtizeSa: saptasthAnam, sUtram pUjyatarabhaktapAnateti, uktaM ca-kalamoyaNo u payasA parihANI jAva koddvubbhjjii| tattha u miu tuppataraM jattha ya jaM acciyaM dosuM565-571 ||1||(oghni0 bhA0 307)('koddavubbhajitti koddavajAulayaM dosutti kSetrakAlayoriti) guNAzcaite-suttatthathirIkaraNaM viNao guNAcata-sutatyAmarAkaraNAvaNadIni darzanAni, gurupUya sehbhumaanno| dANavaisaddhavuddhI buddhIbalavaddhaNaM ceva ||1||(oghni0609) iti // ete cAcAryAtizayAH saMyamopakArAyaiva amohaprakRta yaH, chadmasthavidhIyante na rAgAdineti saMyamaM tadvipakSabhUtamasaMyamaM cAsaMyamabhedabhUtArambhAditrayaM ca savipakSaM pratipAdayan sUtrASTakaM sAti sarvabhAvAjJeyAH dezamAha-sattavihe ityAdi, sugamam, navaraMsaMyamaH- pRthivyAdiviSayebhyaH saGghaTTaparitApopadravaNebhya uparamaH |ajiivkaaysNjme kevalijJeyAH padArthAH, tti ajIvakAyAnAM-pustakAdInAM grhnnpribhogoprmo'sNymstvnuprmH,aarmbhaadyo'sNymbhedaaH| tallakSaNamidaMprAgabhihitaMAraMbho uddavao paritAvakaro bhvesmaarNbho| saraMbho saMkappoM suddhanayANaM tu svvesiN||1||iti, nanvArambhAdayo'padrAvaNaparitApAdirUpA AcAryAtiuktAste cAjIvakAyAnAmacetanatayA na yuktAstadayogAdajIvakAyAnArambhAdayo'pIti, atrocyate, ajIveSu pustakAdiSu ye zeSAH samAzritA jIvAstadapekSayA ajIvakAyaprAdhAnyAdajIvakAyArambhAdayo na viruddhyanta iti / anantaraM saMyamAdaya uktAste cala jIvaviSayA iti jIvavizeSAn sthititaH pratipAdayan sUtracatuSTayamAha OAcAryANAM glAnAnAM ca malinAni 2 punaH 2 kSAlayanti / gurUNAmavajJA mA bhUt loke glAnAnAmajINaM ca // 1 // 0 payasA kalamaudano yAvat parihAnyA 8 kodravodbhAjI / tatrApi mRdu snigdhataraM yatra kSetrakAlayoryadarcitaM ca // 1 // 0 sUtrArthasthirIkaraNaM vinayo gurupUjA shaikssbhumaano| dAnapatizraddhAvRddhirbuddhibalavarddhanaM caiva // 1 // 80Arambha upadravataH paritApakaro bhavet smaarmbhH| saMrambhaH saMkalpaH zuddhanayAnAM ca sarveSAm // 1 // * saMkappo saMrabho (mu0)| vikathAH, ''rambhA'nArambhAdhA: // 717 // Page #226 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 718 // atha bhaMte! adasikusuMbhakoddavakaMgurAlaga(varAkodUsagA) saNasarisavamUlAbIyANaM etesi NaM dhannANaM koTThAuttANaM pallAuttANaM jAva pihiyANaM kevatitaM kAlaM joNI saMciTThati?, go0! jahaNNeNaM aMtomuhattaM ukkoseNaM satta saMvaccharAI, teNa paraM joNI pamilAyati jAva joNIvocchede paNNatte 1 // sUtram 572 // bAyaraAukAiyANaM ukkoseNaM satta vAsasahassAI ThitI pannattA 2 / taccAe NaM vAluyappabhAte puDhavIe ukkoseNaM neraiyANaM satta sAgarovamAiMThitI paNNattA 3, cautthIteNaM paMkappabhAte puDhavIte jaha0 neraiyANaM satta sAgarovamAiMThitI pN04||suutrm 573 // sakkassa NaM deviMdassa devaranno varuNassa mahAranno satta aggamahisIto paM0, IsANassa NaM deviMdassa devaranno somassa mahAranno satta aggamahisItopaM0, IsANassaNaM deviMdassa devarannojamassa mahAranno satta aggmhisiiopN0||suutrm 574 // IsANassaNaM deviMdassa devaranno abhiMtaraparisAte devANaM satta paliovamAiMThitI paM0, sakkassaNaM deviMdassa devaranno aggamahisINaM devINaM satta paliovamAI ThitI paM0, sohamme kappe pariggahiyANaM devINaM ukkoseNaM satta paliovamAiM ThitI pN0|| sUtram 575 // sArassayamAiccANaM satta devA satta devasatA paM0, gaddatoyatusiyANaM devANaM satta devA satta devasahassA pN0|| sUtram 576 // saNaMkumAre kappe ukkoseNaM devANaM satta sAgarovamAiM ThitI paM0, mAhiMde kappe ukkoseNaM devANaM sAtiregAiM satta sAgarovamAiMThitI paM0, baMbhaloge kappe jahaNNeNaM devANaM satta sAgarovamAiM ThitI pN0||suutrm 577 // baMbhaloyalaMtatesuNaM kappesu vimANA satta joyaNasatAI uI uccatteNaM paM0 // sUtram 578 // bhavaNavAsINaM devANaM bhavadhAraNijjA sarIragA ukkoseNaM satta rayaNIo uhuM uccatteNaM, evaM vANamaMtarANaM evaM joisiyANaM, sohammIsANesuNaM kappesu devANaM bhavadhAraNijjagA sarIrA satta rayaNIo urlDa uccatteNaM pN0||suutrm 579 // saptamamadhyayana sArasthAnam, sUtram 572-583 atasIkusumbhAdiyonikAla: apkAyatRtIya-caturthanarakasthitiH,zakra-varuNezAna-somayamAgrama-hiSyaH, IzAnAbhyantaraparava-zakrAnamahiSI-saudharmaparigahIta-dekhInAM sthitiH,sArasvatAaditya-gardatoyatuSitadevA, sanatkumAra-mAhendrabrahmalokasthitiH, brahmaloka-lAntakavimAnozcatvama bhavanapatyAditanUcatvam, nandIzvaradvIpAntIpasamudrAH, RjvAyatAyAH zreNaya: asurendrAdhanIkAni, camarAdipadAtyanIkAdhipakakSA-tahevasaMkhyA: // 718 // Page #227 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 719 // ___NaMdissaravarassaNaMdIvassa aMto satta dIvA paM0 taM0-jaMbuddIvedIve1dhAyaisaMDe dIve 2 pokkharavare 3 varuNavare 4 khIravare 5 ghayavare 6 kSoyavare 7 / NaMdIsaravarassa NaM dIvassa aMto satta samuddA paM0 taM0- lavaNe kAlote pukkharode varuNoe khIrode ghaode khotode // sUtram 580 // __ satta seDhIo paM0 taM0- ujjuAyatA egatovaMkA duhatovaMkA egatokhuhA duhatokhuhA cakkavAlA addhacakkavAlA // sUtram 581 // camarassa NaM asuriMdassa asurakumAraranno satta aNitA satta aNitAdhipatI paM0 saM0- pAyattANIe 1 pIDhANie 2 kuMjarANie 3 mahisANie 4 rahANie 5 naTTANie 6 gaMdhavvANie 7 dume pAyattANitAdhipatI evaM jahA paMcaTThANe jAva kiMnare radhANitAdhipatI riDhe NaTTANiyAhivatI gItaratI gaMdhavvANitAdhipatI / balissa NaM vairoyaNiMdassa vairoyaNaraNNo sattANIyA satta aNIyAdhipatI paM0 taM0- pAyattANite jAva gaMdhavvANite, maha me pAyattANitAdhipatI jAva kiMpurise radhANitAdhipatI mahAriTeNaTTANitAdhipatI gItajase gNdhvvaannitaadhiptii| dharaNassa NaM nAgakumAriMdassa nAgakumAraraNNo satta aNItA satta aNitAdhipatI paM0 taM0- pAyattANite jAva gaMdhavvANieruddaseNe pAyattANitAdhipatI jAva ANaMderadhANitAdhipati naMdaNeNaTTANiyAdhipatI tetalI gNdhvvaanniyaadhiptii| bhUtANaMdassa satta aNiyA satta aNiyAhivaI paM0 taM0- pAyattANite jAva gaMdhavvANIe dakkhe pAyattANIyAhivatI jAvaNaMduttare rahANika ratI NaTTANi0 mANase gaMdhavvANiyAhivaI, evaM jAva ghosamahAghosANaMneyavvaM / sakkassaNaMdeviMdassadevarannosatta aNiyA satta aNiyAhivatI paM0 taM0- pAyattANie jAva gaMdhavvANie, hariNegamesI pAyattANIyAdhipatI jAva mADhare radhANitAdhipatI sete NaTTANitAhivatI tuMburU gNdhvvaannitaadhiptii| IsANassa NaM deviMdassa devaranno satta aNIyA satta aNiyAhivaINo paM0 taM0- pAyattANite jAva gaMdhavvANitelahuparakkame pAyattANiyAhivatI jAva mahAseteNaTTANikarate gaMdhavvANitAdhipatI sesaMjahA paMcaTThANe, evaMjAva accutassavi saptamamadhyayana samasthAnama. sUtram 572-583 atasIkasambhAdiyonikAlaH.apkAcatatIya-caturthanarakasthitiH,zaMka-varuNezAna-somayamAgrama-hiSyaH, IzAnAbhyantaraparava-zakrAyamahiSI-saudharmaparigRhIta-devInAM sthitiH, sArasvatAaditya-gardatoyatuSitadevA, sanatkumAra-mAhendrabrahmalokasthitiH, brahmaloka-lAntakavimAnocatvam, bhavanapatyAditanUcatvam nandIzvaradIpAntadvIpasamudrAH, RjavAyatAyAH aNayaH asurendrAdhanIkAni, camarAdipadAtyanIkAdhipakakSA-tahevasaMkhyA: // 719 // Page #228 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 / / 720 // netavvaM // sUtram 582 // camarassa NaM asuriMdassa asurakumAraranno dumassa pAyattANitAhivatissa satta kacchAo paM0 taM0- paDhamA kacchA jAva sattamA kacchA, camarassa NamasuriMdassa asurakumAraranno dumassa pAyattANitAdhipatissa paDhamAe kacchAe causaTThidevasahassA paM0 jAvatitA paDhamA kacchA tabbiguNA doccA kacchA tabbiguNA taccA kacchA evaM jAva jAvatitA chaTThA kacchA, tabbiguNA sattamA kacchA / evaM balissavi, NavaraM mahahume saTThidevasAhassito, sesaMtaMceva, dharaNassa evaM ceva, NavaramaTThAvIsaM devasahassA, sesaMtaMceva, jadhA dharaNassa evaM jAva mahAghosassa, navaraM pAyattANitAdhipatI anne te puvvabhaNitA / sakkassaNaM deviMdassa devaranno hariNegamesissa satta kacchAo pannattAopaM0 taM0- paDhamA kacchA evaM jahA camarassa tahA jAva accutassa, NANattaM pAyattANitAdhipatINaMtepuvvabhaNitA, devaparImANamimaMsakkassacaurAsItiM devasahassA, IsANassa asItI devasahassAI, devA imAtegAthAte aNugaMtavvA- 'caurAsIti asIti bAvattari sattarI ya saTThIyA / pannA cattAlIsA tIsA vIsA dasasahassA // 1 // ' jAva acutassa lahuparakkamassa dasadevasahassA jAva jAvatitA chaTThA kacchA tabbiguNA sattamA kacchA // sUtram 583 // ahe tyAdi sUtrasiddham, navaramatheti paripraznArthaH, bhadanteti gurvAmantraNaM ayasI ti atasI kusuMbho- laTTA rAlakaHkaGgavizeSaH sanastvakpradhAnodhAnyavizeSaH sarSapA:-siddhArthakAH mUlakaH-zAkavizeSastasya bIjAnimUlakabIjAni, kakAralopasandhibhyAM mUlAbIyatti pratipAditamiti, zeSANAM paryAyA lokarUDhito jJeyA iti, yAvadhaNAd maMcAuttANaM mAlAuttANaM olittANaM littANaM laMchiyANaM muddiyANaM ti draSTavyaM vyAkhyA'sya prAgiveti, punaryAvatkaraNAt 'paviddhaMsai viddhaMsai se bIe abIe bhavai, teNa paraM'ti dRzyam ||baadraaukaaiyaannN ti sUkSmANAMtvantarmuhUrtameveti, evamuttaratrApi vizeSaNaphalaM yathAsambhavaM saptamamadhyayana samasthAnama. sUtram 572-583 atasIkusumbhAdiyonikAla:, apkAyatRtIya-caturdhanarakasthitiH, zakra-varuNezAna-somayamAgrama-hiSyaH, izAnAbhyanatarapahiva-zakAnamahiSI-saudharmaparigrahIta-devInAM sthitiH, sArasvatA ditya-gardatoyatuSitadevA, sanatkumAra-mAhendrabrahmalokasthitiH, brahmaloka-lAntakavimAnocatvam, bhavanapatyAditanUzcatvam nandIzvaradvIpAntadvIpasamudrAH, RjvAyatAdhAH zreNayaH asurendrAdhanIkAni, camarAdipadAtvanIkAdhipakakSA-taddevasaMkhyA: // 720 // Page #229 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 721 // svadhiyA yojanIyam / anantaraM nArakA uktA iti sthitizarIrAdibhistatsAdhAddevAnAMvaktavyatAmabhidhitsuH sUtraprapaJcamAhasakkasse tyAdi sugamazcAyam, navaraM varuNassa mahAranno tti lokapAlasya pazcimadigvartinaH somasya pUrvadiglokapAlasya yamasya dakSiNadiglokapAlasya / anantaraM devAnAmadhikAra ukto devAvAsAzca dvIpasamudrA iti tadarthaM naMdIsare tyAdi sUtradvayam, kaNThyam / / ete ca pradezazreNIsamUhAtmakakSetrAdhArAH zreNyA'vasthitA iti zreNiprarUpaNAyAha- satta seDhI tyAdi zreNayaH- pradezapapaGktayaH RjvI-saralA sA cAsAvAyatA ca-dIrghA RjvAyatA, sthApanA- ekaovaMkA ekasyAM dizi vakrA duhaovaMkA ubhayato vakrA, sthApanA egaokhahA- ekasyAM dizyakazAkArA duhao khahA- ubhayato'GkazAkArA cakravAlA- valayAkRtiH / / arddhacakravAlA- arddhavalayAkAreti etAzcaikatovakrAdyA lokaparyantapradezApekSAH sambhAvyante / cakravAlArddhacakravAlAdinA gativizeSeNa bhramaNayuktAni darpitatvAddevasainyAni bhavantIti tatpratipAdanAya camare tyAdi prakaraNaM, sugamam, navaraM pIThAnIkaM- azvasainyam, nATyAnIkaM- nartakasamUho gandharvAnIkaM- gAyanasamUha evaM jahA paMcaTThANae tti atidezAt some AsarAyA pIDhANIyAhivaI 2 vekuMthUhatthirAyA kuMjarANiyAhivaI 3lohiyakkhe mahisANiyAhivaI4iti draSTavyamevamuttarasUtreSvapIti |tthaa dharaNasyeva sakaladAkSiNAtyAnAM bhavanapatIndrANAM senA senAdhipatayaH, audIcyAnAMtu bhUtAnandasyeveti, kacchatti samUho, yathA dharaNasya tathA sarveSAM bhavanapatIndrANAM mahAghoSAntAnAm, kevalaM pAdAtAnIkAdhipatayo'nye jJeyAH, te ca pUrvamanantarasUtre bhaNitA: nANattaM ti zakrAdInAmAnataprANatendrAntAnAmekAntaritAnAM harinegameSI pAdAtAnIkAdhipatirIzAnAdInAmAraNAcyutendrAntAnAmekAntaritAnAM laghuparAkrama iti, deve tyAdi, devAH prathamakacchAsambandhino'nayA gaathyaa'vgntvyaaH| caturAsI gAhA, caturazItyAdIni padAni saudharmAdiSu krameNa yojanIyAni, navaraM viMzatipadamAnataprANatayoryojanIyam, sAmamamadhyayana sAptasthAnama. sUtram 572-583 atasIkumambhAdiyonikAlaH,aSkAyatRtIya-caturthanarakasthiti:, zakra-varuNezAna-somayamAgrama-hiSyaH, IzAnAbhyantarapaSatva-kAnamahiSI-saudharmaparigrahIta-devInAM sthitiH, sArasvatAaditya-gardatIyatuSitadevA, sanatkumAra-mAhendrabrahmalokasthitiH, brahmaloka-lAntakavimAnoccatvam, bhavanapatyAditanaJcatvam nandIzvaradvIpAntadvIpasamudrAH, RjavAyatAdhAH zreNaya: asurendrArAtrIkAni. camarAdipadAtyanIkAdhipakakSA-taddevasaMkhyA: 721 // Page #230 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 722 // tayorhi prANatAbhidhAnasyendrasyaikatvAd, dazeti padaM tvAraNAcyutayoryojanIyam, acyutAbhidhAnasyendrasyaikatvAditi / sakalamidamanantaroditaM vacanapratyAyyamiti vacanabhedAnAha sattavihe vayaNavikappe paM0 taM0- AlAve aNAlAve ullAve aNulAve saMlAve palAve vippalAve // sUtram 584 // sattavihe viNae paM0 taM0-NANaviNae daMsaNaviNae carittaviNae maNaviNae vativiNae kAyaviNae logovyaarvinne| pasatthamaNaviNae sattavidhe paM0 taM0- apAvate asAvajje akirite niruvakkese aNaNhakare acchavikare abhUtAbhisaMkamaNe, appasatthamaNaviNae sattavidhe paM0 taM0- pAvate sAvakhne sakirite sauvakkese aNhakare chavikare bhUtAbhisaMkaNe, pasatthavaiviNae sattavidhe paM0 taM0- apAvate asAvaje jAva abhUtAbhisaMkaNe, apasatthavaiviNatesattavidhepaM0 taM0- pAvatejAva bhUtAbhisaMkaNe, pasatthakAtaviNae sattavidhe paM0 taM0-AuttaMgamaNaM AuttaM ThANaM AuttaM nisIyaNaM AuttaM tuaTTaNaM AuttaM ullaMghaNaM AuttaM pallaMghaNaM AuttaM savviMditajogajhuMjaNatA, apasatthakAtaviNate sattavidhe paM0 taM0- aNAuttaM gamaNaM jAva aNAuttaM svviNditjogjuNjnntaa| logovatAraviNate sattavidhe paM0 taM0- abbhAsavattitaM paracchaMdANuvattitaM kaheuM katapaDikititA attagavesaNatA desakAlaNNutA savvatthesu yApaDilomatA / / sUtram 585 // a sattavihe tyAdi, saptavidho vacanasya- bhASaNasya vikalpo-bhedo vacanavikalpaH prajJaptastadyathA- AGa ISadarthatvAdISallapanamAlApo, naJaH kutsArthatvAdazIletyAdivat kutsita AlApo'nAlApa iti, ullApa:- kAkvAvarNanaM 'kAkvA varNanamullApa' iti vacanAt sa eva kutsito'nullApaH, kvacitpunaranulApa iti pAThastatrAnulApa:- pauna:punyabhASaNaM anulApo muhurbhASA iti vacanAt, sa~llApaH- parasparabhASaNaM saMlApo bhASaNaM mitha iti vacanAt, pralApo-nirarthakaM vacanaM pralApo'narthakaM vaca iti vacanAt saptamamadhyayanaM saptasthAnam, sUtram 584-585 vacanavikalpAH, vinayaprazastAprazastamanovAkkAyalokopacAravinayabhedAH // 722 // Page #231 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 723 // sUtram sa eva vividho vipralApa iti // eteSAM vacanavikalpAnAM madhye kecidvikalpA vinayArthA api syuriti vinayabhedaprati- saptamamadhyayanaM pAdanAyAha- sattavihe tyAdi, saptavidho vinIyate'STaprakAraM karmAneneti vinayaH prajJaptastadyathA- jJAnaM- AbhinibodhikAdi saptasthAnam, paJcadhA tadeva vinayo jJAnavinayo jJAnasya vA vinayo- bhaktyAdikaraNaM jJAnavinayaH, uktaMca-bhattI 1 taha bahumANo 2 taddidvatthANa | 584-585 saMmabhAvaNayA 3 / vihigahaNa 4 bbhAso'viya 5 eso viNao jinnaabhihio||1||drshnN- samyaktvaM tadeva vinayo darzanavinayo vacana vikalpAH, darzanasya vA-tadavyatirekAddarzanaguNAdhikAnAMzuzrUSaNA'nAzAtanArUpo vinayo darzanavinayaH, uktaMca-sussUsaNA aNAsAyaNA | vinayaya viNao u daMsaNe duviho| dasaNaguNAhieK kajjai sussuusnnaavinno||1|| sakkAra 1 bbhuTThANe 2 sammANA 3 saNaabhiggaho taha yA | prazastA prshst4| AsaNamaNuppayANaM 5 kIkamma 6 aMjaligaho y7||2|| iMtassa'NugacchaNayA 8 Thiyassa taha pajjuvAsaNA bhaNiyA 9 / gacchaMtANuvvayaNaM manovAkkAya10 eso sussuusnnaavinno||3||iti, iha ca satkAraH-stavanavandanAdiabhyutthAnaM-vinayAhasya darzanAdevAsanatyajanaMsanmAno-8 lokopacAra vinayabhedAH vastrapAtrAdipUjanam, AsanAbhigrahaH punastiSThata AdareNa AsanAnayanapUrvakamupavizatAtreti bhaNanam, AsanAnupradAnaM tuAsanasya sthAnAtsthAnAntarasaJcAraNaM kRtikarma- dvAdazAvarttavandanakam, zeSaM prakaTamiti / ucitakriyAkaraNarUpo'yaM darzane zuzrUSaNAvinayaH, anAzAtanAvinayastu anucitakriyAvinivRttirUpaH / ayaM paJcadazavidhaH, Ahaca titthagara 1 dhamma 2 Ayariya 3 vAyage 4 thera 5 kula 6gaNe 7 saMghe 8 / saMbhogiya 9 kiriyAe 10 mainANAINa 15 ya thev||1|| sAmbhogikA- ekasAmAcArIkAH 0 bhaktistathA bahumAnaM taddaSTArthAnAM smygbhaavnaa| vidhinA grahaNamabhyAso'pi ca eSa vinayo jinaakhyaatH||1|| zuzrUSaNA'nAzAtanA ca vinayastu darzane // 723 // dvividhaH / darzanaguNAdhikeSu kriyate shushruussnnaavinyH||1|| satkAro'bhyutthAnaM sanmAna AsananimantraNA tathA c|aasnsNkraamnnN kRtikarma aJjaligrahazca / / 2 / / Agacchato'bhivrajanaM sthitasya tathA paryupAsanA bhnnitaa| gacchato'nuvrajanameSa zuzrUSaNAvinayaH // 30 tIrthaMkarAcAryadharmavAcakasthavirakulagaNasaMghAnAM sAMbhogikAnAM - Page #232 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyatama bhAga-2 saptamamadhyayana saptasthAnam, sUtram 584-585 | // 724 // vacanavikalpAH vinaya prazasta kriyA-AstikatA, atra bhAvanA-tIrthakarANAmanAzAtanAyAMtIrthakaraprajJaptadharmasyAnAzAtanAyAm, vartitavyamityevaM sarvatra draSTavyamiti, kAyavvA puNa bhattI bahumANo tahaya vannavAo y| arahatamAiyANaM kevlnaannaavsaannaannN||1|| ukto darzanavinayaH, sAmprataM cAritravinaya ucyate, tatra cAritrameva vinayazcAritrasya vA zraddhAnAdirUpo vinayazcAritravinayaH, Aha ca- sAmAiyAdicaraNassa saddahaNayA 1 taheva kaarnnN| saMphAsaNaM 2 parUvaNa 3 maha purao bhavvasattANaM ||1||iti, manovAkkAyavinayAstu manaHprabhRtInAM vinayAheSu kuzalapravRttyAdiH, uktaM ca-maNavaikAiyaviNao AyariyAINa svvkaalNpi| akusalANa niroho kusalANamuIraNaM thy||1||lokaanaamupcaaro-vyvhaarsten sa eva vA vinayo lokopacAravinayaH / manovAkkAyavinayAn prazastAprazastabhedAn pratyekaM saptaprakArAn lokopacAravinayaM ca saptadhaivAha- pasatthamaNe tyAdi, sUtrasaptakaM sugamam, navaraM prazasta:- zubho manaso vinayanaM vinayaH pravarttanamityarthaH prazastamanovinayaH, tatra apApaka:- zubhacintArUpo'sAvadyazcauryAdigarhitakarmAnAlambanaH, akriyaH- kAyikyAdhikaraNikyAdikriyAvarjito nirupaklezaH- zokAdibAdhAvarjitaH snu prazravaNa (pA0dhA0 1038) iti vacanAd, Asnava:- AzravaH karmopAdAnaM tatkaraNazIla AsnavakarastaniSedhAdanAsnavakara:-prANAtipAtAdyAzravavarjita ityarthaH, akSayikara:- prANinAM na kSaye- yathAvizeSasya kArakaH / abhUtAbhizaGkano-na bhUtAnyabhizaGkante-bibhyati yasmAt sa tathA, abhayaGkara ityarthaH, eteSAMca prAyaH sadRzArthatve'pizabdanayAbhiprAyeNa bhedo'vagantavyo'nyathA veti, evaM zeSamapi / - kriyAvAdinAM matyAdijJAnAnAM ca tathaiva // 1 // 0 arhadAdInAM kevalajJAnAvasAnAnAM paJcadazAnAM bhaktiH karttavyA punarbahumAnastathA ca varNavAdazca / / 1 / / 0 sAmAyikAdicAritrasya zraddhAnaM tathaiva kAyena / sparzanA atho bhavyAnAM purataH prarUpaNA sattvAnAm ||1||srvkaalmpi AcAryANAM manovAkkAyikavinayaH / yadakuzalAnAM8 nirodhaH kuzalAnAmudIraNaM ca tathA // 1 // prazasta yalokopacAravinayabhedAH // 72 Page #233 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya vRttiyutam bhAga-2 // 725 // samuddhAtA: AyuktaM gamanamAyuktasya- upayuktasya sa~llInayogasya yaditi, evaM sarvatra, navaraM sthAnaM- UrddhasthAnaM kAyotsargAdi nisIyaNaM tila saptamamadhyayanaM niSadanaM- upavezanaM tuyaTTaNaM zayanaM ullaGghanaM DevanaM dehalyAdeH, pralaGghanaM-argalAdeH sarveSAmindriyANAM yogA- vyApArAH sarve vA saptasthAnam, sUtram 586 ye indriyayogAsteSAM yojanatA- karaNaM srvendriyyogyojntaa| abbhAsavattiyaM ti pratyAsattivarttitvam, zrutAdyarthinA hi AcAryAdisamIpe AsitavyamityarthaH, paracchaMdANuvattiya nti parAbhiprAyAnuvartitvam, kajjaheuM ti kaaryhetoH| ayamartha:kArya-zrutaprApaNAdikaM hetuM kRtvA, zrutaM prApito'hamaneneti hetorityartho, vizeSeNa vinaye tasya vartitavyaM tadanuSThAnaM ca karttavyamiti, tathA 'kRtapratikRtitA' kRte bhaktAdinopacAre prasannA guravaH pratikRti-pratyupakaraNaMsUtrAdidAnataH kariSyantIti bhaktAdidAnaM prati yatitavyamiti, Arttasya duHkhArtasya gaveSaNamauSadhAderityArttagaveSaNaM tadevArtagaveSaNateti, pIDitasyopakAra ityartho'thavA AtmanA Aptena vA bhUtvA gaveSaNaM-susthaduHsthatayoranveSaNaM kAryamiti, dezakAlajJatA- avasarajJatA, sarvArtheSvapratilomatA-AnukUlyamiti / vinayAtkarmaghAto bhavati, sa ca samuddhAte viziSTatara iti samuddhAtaprarUpaNAyAha sattasamugdhAtA paM0 taM0- veyaNAsamugghAe kasAyasamugghAe mAraNaMtiyasamugghAeveuvviyasamugdhAte tejasasamugghAe AhAragasamugghAte kevalisamugghAte, maNussANaM satta samugdhAtA paM0 evaM ceva ||suutrm 586 // + satta samugghAe tyAdi, han hiMsAgatyoH(pA0dhA0 1062) hananaM ghAtaH samityekIbhAve ut-prAbalye tata ekIbhAvena prAbalyena ca ghAto-nirjarA samuddhAtaH, kasya kena sahakIbhAvagamanaM?, ucyate, Atmano vedanAkaSAyAdyanubhavapariNAmena, yadA hyAtmA / vedanAdyanubhavajJAnapariNato bhavati tadA nAnyajJAnapariNata iti, prAbalyena ghAtaH kathaM?, yasmAdvedanAdisamuddhAtapariNato bahUn / vedanIyAdikarmapradezAn kAlAntarAnubhavayogyAnudIraNAkaraNenAkRSya udaye prakSipyAnubhUya nirjarayati, AtmapradezaiH saha // 725 // Page #234 -------------------------------------------------------------------------- ________________ saptamama zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 / / 726 // dhyayana saptasthAnam, sUtram 587 nilavataddharmAcAryotpattinagarANi (nihnavavAdaH) saMzliSTAnzAtayatItyarthaH, uktaM ca-puvvakayakammasADaNaM tu nijjarAiti saca vedanAdibhedena saptadhA bhavatItyAha- sapta samuddhAtAH prajJaptAH / tadyathA-vedanAsamuddhAta ityAdi, tatra vedanAsamuddhAto'sadvedyakazriyaH, kaSAyasamuddhAtaH kaSAyAkhyacAritramohanIyakarmAzrayaH, mAraNAntikasamuddhAto'ntarmuhUrtazeSAyuSkakarmAzrayaH, vaikurvikataijasAhArakasamudghAtAH zarIranAmakarmAzrayAH kevalisamuddhAtastusadasadvedhazubhAzubhanAmoccanIcairgotrakarmAzraya iti, tatra vedanAsamuddhAtasamuddhata AtmA vedanIyakarmapudgalazAtaM karoti, kaSAyasamuddhAtasamuddhataH kaSAyapudgalazAtaM mAraNAntikasamuddhAtasamuddhata AyuSkakarmapudgalaghAtaM vaikurvikasamuddhAtasamuddhatastu jIvapradezAn zarIrAbahiniSkAzya zarIraviSkambhabAhalyamAtramAyAmatazca saGkhayeyAni yojanAni daNDaM nisRjati nisRjya ca yathAsthUlAn vaikriyazarIranAmakarmapudgalAn prAgbaddhAn zAtayati, yathoktaM-veubviyasamugghAeNaM samohannai samohaNittA saMkhejjAI joyaNAiMdaMDaM nisarai 2 tA ahAbAyare puggale parisADeitti, evaM taijasAhArakasamuddhAtAvapi vyAkhyeyau, kevalisamuddhAtena samuddhataH kevalI vedanIyAdikarmapudgalAn zAtayatIti, ihAntyo'STasAmayikaH zeSAstvasaGkhyAtasAmayikA iti / caturviMzatidaNDakacintAyAM saptApi samuddhAtA manuSyANAmeva bhavantItyAha-'maNussANaM satte'tyAdi, 'evaM ceva'tti sAmAnyasUtra iva saptApi samuccAraNIyA iti / etaccasamuddhAtAdikaM jinAbhihitaM vastvanyathA prarUpayan pravacanabAhyo bhavati yathA nihnavA iti tadvaktavyatAM sUtratrayeNAha samaNassaNaM bhagavaomahAvIrassa titthaMsi satta pavataNaniNhagA paM0 taM0- bahuratA jIvapatesitA avattitA sAmuccheitA dokiritA terAsitA abaddhitA eesi NaM sattaNhaM pavayaNaniNhagANaM satta dhammAtaritA hutthA, taM0- jamAli tIsagutte AsADhe Asamitte gaMge pUrvakRtakarmazATanaM tu nirjarA // vaikriyasamuddhAtena samavahanti samavahatya saGgyeyayojanapramANaM daNDaM nisRjati nisRjya prArabaddhAn yathAsthUlAn pudgalAn prishaattyti|| // 726 // Page #235 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 saptamamadhyayana saptasthAnam, sUtram 587 | nilavataddharmAcAryotpattinagarANi (nihnavavAdaH) // 727 // chalue goTThAmAhile, etesiMNaM sattaNhaM pavayaNanihagANaM sattuppattinagarA hotthA, taM0-sAvatthI usabhapura setavitA mihilmullgaatiirN| purimaMtaraMji dasapura nninnhguppttingraaii||1|| sUtram 587 // samaNe tyAdi kaNThyam, navaraM pravacanaM-AgamaM nihnavate- apalapantyanyathA prarUpayantIti pravacananihravAH prajJaptA jinaiH, tatra 'bahuraya'tti ekena samayena kriyAdhyAsitarUpeNa vastuno'nutpatteH prabhUtasamayaizcotpatterbahuSu samayeSu ratA:- saktA bahuratA dIrghakAladravyaprasUtiprarUpiNa ityarthaH / tathA jIvaH pradeza eva yeSAM te jIvapradezAsta eva jIvaprAdezikA athavA jIvapradezo jIvAbhyupagamato vidyate yeSAM te tathA, caramapradezajIvaprarUpiNa iti hRdayam, tathA avyaktaM- asphuTaM vastu abhyupagamato vidyate yeSAM te'vyaktikAH, saMyatAdyavagame sandigdhabuddhaya iti bhAvanA, tathA samucchedaH- prasUtyanantaraM sAmastyena prakarSeNa ca chedaH samucchedo-vinAzaH samucchedaM bruvata iti sAmucchedikAH, kSaNakSayikabhAvaprarUpakA ityarthaH / tathA dve kriye samudite dvikriyaM tadadhIyate tadvedino vA dvaikriyAH, kAlAbhedena kriyAdvayAnubhavaprarUpiNa ityrthH| tathA jIvAjIvanojIvabhedAstrayo rAzayaH samAhRtAstrirAzi tatprayojanaM yeSAM te trairAzikAH,rAziyakhyApakA ityarthaH / tathAspRSTaM jIvena karmanaskandhabandhavadvaddhamabaddhaM tadeSAmastItyabaddhikAH, spRSTakarmavipAkaprarUpakA iti hRdayam, dhammAyariya tti dharma:- uktaprarUpaNAdilakSaNaH zrutadharmastatpradhAnAH praNAyakatvenAcAryA dharmAcAryAstanmatopadeSTAra ityarthaH, tatra jamAlI kSatriyakumAro, yo hi zramaNasya bhagavato mahAvIrasya bhAgineyo bhagavadduhituH sudarzanAbhidhAnAyA bhartA puruSapaJcazatIparivAro bhagavatpravAjita AcAryatvaM prAptaH zrAvastyAM nagaryAM tenduke caitye viharannanucitAhArAdutpannarogo vedanAbhibhUtatayA zayanArthaM samAdiSTasaMstArakasaMstaraNaH kRtaH saMstArakaH? itivihitaparipraznaH saMstArakakArisAdhunA saMstriyamANatve'pi saMstRta itidattaprativacanogatvA ca dRSTakriya // 727 // Page #236 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 728 // saptamamadhyayanaM saptasthAnam, sUtram 587 nihnavataddharmAcAryotpattinagarANi (nihnavavAdaH) mANasaMstArakaH karmodayAdviparyastabuddhiH prarUpayAmAsa- yat kriyamANaM kRtamiti bhagavAn dideza tadasat pratyakSaviruddhatvAd azrAvaNazabdavat, pratyakSaviruddhatA cAsyArddhasaMstRtasaMstArakAsaMstRtatvadarzanAt, tatazca kriyamANatvena pratyakSasiddhena kRtatvadharmo'panIyata iti bhAvanA, Aha ca-sakkhaM ciya saMthAro Na kajjamANo kaDotti me jmhaa| bei jamAlI saccaM na kajjamANaM kayaM tmhaa||1|| (vizeSAva0 2308) iti, yazcaivaM prarUpayan sthavirairevamukto- he AcArya! kriyamANaM kRtamiti nAdhyakSaviruddham, yadi hi kriyamANaM-kriyAviSTaM kRtaM neSyate tataH kriyAnArambhasamaya iva pazcAdapi kriyA'bhAve kathaM tadiSyata iti sadA prasaGgaH, kriyA'bhAvasyAviziSTatvAd, yadapyuktaM 'arddhasaMstRtasaMstArakAsaMstRtatvadarzanAt' tadapyayuktam, yato yadyadA yatrAkAzadeze vastramAstIryate tattadA tatrAstIrNameva, evaM pAzcAtyavastrAstaraNasamaye khalvasAvAstIrNa eveti, Aha ca-ja jattha nabhodese atthuvvai jattha jattha smyNmi| taM tattha tatthamatthuyamatthuvvaMtapitaM cev||1|| (vizeSAva0 2321) iti, tadevaM viziSTasamayApekSINi bhagavadvacanAnIti, evamapi pratyukto yona tat pratipannavAn, so'yaM bhurtdhrmaacaaryH1| tathA tiSyaguptovasunAmadheyAcAryasya caturdazapUrvadharasya ziSyo, yo hi rAjagRhe viharannAtmapravAdAbhidhAnapUrvasya eMge bhaMte! jIvappaese jIvetti vattavvaM siyA?, no iNamaDhe samaDhe, evaM do tinni saMkhejjA asaMkhejjA vA jAva ekkeNAvi paeseNa UNe no jIvetti vattavvaM siA, jamhA kasiNe paDipunne logAgAsapaesatullappaese jIveti vattavvaM siyA ityevamAdikamAlApakamadhIyAnaH karmodayAdutthitaH sannitthamabhihitavAn Omama saMstArakaH kriyamANaH sAkSAnna kRta eveti ysmaad| jamAlibravIti tasmAt kriyamANaM kRtaM na stym|| 1 // 0 yatra nabhodeze yasmin yasmin samaye yadAstIryate tasmiMstasmiMstadAstIrNamAstIryamAnamapi tadeva // 1 // 0 eko bhadanta! jIvapradezo jIva iti vaktavyaH syAt?, naiSo'rthaH samarthaH, evaM dvau trayaH saGkhyeyA asaGkhyeyA vA yAvadekenApi pradezenono jIva iti no vaktavyaH syAt, yasmAt kRtsnaH pratipUrNo lokAkAzapradezatulyapradezo jIva iti vaktavyaH syAt / / // 728 // Page #237 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 729 // yadyekAdayo jIvapradezAH khalvekapradezahInA api na jIvAkhyAM labhante kintu caramapradezayuktA eva labhanta iti, tataH sa saptamamadhyayana evaikaH pradezo jIva iti, tadbhAvabhAvitvAjjIvatvasyeti, Aha ca-egAdao paesA na ya jIvo na ya peshiinnovi| jaM to sa jeNa saptasthAnam, sUtram 587 puno sa eva jIvo pesotti||1|| (vizeSAva0 2336) yazcaivamabhidadhAno guruNokto- naitadevam, jIvAbhAvaprasaGgAt, kathaM?, bhavadabhimato'ntyapradezo'pyajIvaH, AdyapradezatulyapariNAmatvAt, prathamAdipradezavat, prathamAdipradezo vA jIvaH zeSapradeza- taddharmAcAryotulyapariNAmatvAdantyapradezavat, na ca pUraNa itikRtvA tasya jIvatvaM yujyate, ekaikasya pUraNatvAvizeSAd, ekamapi vinA tpattinagarANi | (nihnavavAdaH) tasyAsampUrNatvamiti, Aha ca-guruNA'bhihio jai te paDhamapaeso na saMmao jiivo| to tatpariNAmo cciya jIvo khmNtimpeso?|| 1 // (vizeSAva0 2337) ityAdi, evamukto'pi na pratipannavAn, tataH saGghAhiSkRto, yazcAmalakalpAyAM mitrazrInAmnA zramaNopAsakena saMsaDyAM bhaktAdigrahaNArthaM gRhamAnIyAgratazca vividhAni khAdyakAdidravyANyupanidhAya tata ekaikamavayavaM dattvA pAdeSu nipatyAho dhanyo'haM mayA sAdhavaH pratilambhitA ityabhidadhAnenAho ahaM bhavatA dharSita iti vadanbhavatsiddhAntena bhavAn pratilambhito mayA yadi paraM varddhamAnasvAmisiddhAntena neti pratibhaNatA pratibodhitaH, so'yaM jIvapradezikAnAM dharmAcArya iti / / tathA ASADhaH- yena hi zvetavyAM nagaryAM polAse udyAne svaziSyANAM pratipannAgADhayogAnAM rAtrau hRdayazUlena maraNamAsAdya devena bhUtvA tadanukampayA svakIyameva kaDevaramadhiSThAya sarvAM sAmAcArImanupravarttayatA yogasamAptiH zIghraM kRtA, vanditvA / tAnabhihitaM ca- kSamaNIyaM bhadantAH! yanmayA yUyaM vandanaM kAritAH, yasya ca ziSyA iyacciramasaMyato vandito'smAbhiriti OekAdayaH pradezA jIvo na na ca prdeshhiino'pi| yattatsa yena pUrNaH sa eva pradezo jIva iti // OguruNA'bhihitaH sa yadi te prathamapradezo jIva iti na saMmatastatpariNAma evAntyapradezaH kathaM jIvaH? // 1 // B Page #238 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 saptamamadhyayana saptasthAnam, sUtram 587 nilavataddharmAcAryotpattinagarANi (nihavavAdaH) // 730 // vicintyAvyaktamatamAzritAH / tathAhi-ko jANai kiM sAhU devo vA to na vNdnnijjotti| hojjA'saMjayanamaNaM hoja musAvAyamamugo tti||1|| (vizeSAva0 2359) iti, yacchiSyAMzca prati-theravayaNaM jai pare saMdeho kiM surotti sAhutti / deve kahanna saMkA? kiM so devo adevotti // 2 // teNa kahiyanti va maI devo'haM devadarisaNAo y| sAhutti ahaM kahie samANarUvaMmi kiM saMkA? // 3 // devassa va kiM vayaNaM saccaMti na saahuruuvdhaariss| na paropparaMpi vaMdaha jaM jANaMtA'vi jyotti||4|| (vizeSAva0 2360-62) evaM cocyamAnA apyapratipadyamAnA yadvineyA sAhiSkRtA viharantazca rAjagRhe balabhadrAbhidhAnarAjena kaTakamaddena mAraNamAdizya kathamasmAn yatIn zrAvaka tvaM mArayasIti bruvANA na vayaM jAnImaH ke yUyaM caurA vA cArikA veti pratyuttaradAnataH pratibodhitAH, so'yamavyaktamatadharmAcAryo, na cAyaM tanmataprarUpakatvena kintu prAgavasthAyAmiti 3 tathA azvamitro, yo himahAgiriziSyasya koNDinyAbhidhAnasya ziSyo mithilAyAM nagaryAM lakSmIgRhe caitye anupravAdAbhidhAne pUrve naipuNike vastuni chinnacchedanayavaktavyatAyAM paDuppannasamayaneraiyA vocchijissaMti, evaM jAva vemANiyatti, evaM biIyAisamaesuvattavva' mityevaMrUpamAlApakamadhIyAno mithyAtvamupagataH,babhANa ca-yadi sarva eva varttamAnasamayasaJjAtA vyavacchetsyanti tadA kutaH karmaNAM vedanamiti, Aha ca-evaM ca kao kammANa veyaNaM sukayadukkayANati? / uppAyANaMtarao savvassa vinnaassbbhaavaa||1|| yazcaivaM prarUpayan guruNA ko jAnAti kimayaM sAdhurdevo vA'to na vandanIya iti / bhavedasaMyatanamanaM bhavedvA mRssaavaado'muko'ymiti||1|| sthaviravacanaM yadi paraM kimayaM suraH sAdhuriti parasmina saMdehaH deve na kathaM zaDA kiM sa devo'devo veti // 2 // tena devo'hamiti kathitaM darzanAcca deva iti matirahaM sAdhuriti kathite samAnarUpe kA zaGkA? // 3 // devasya vA vacanaM kiM satyamiti sAdhurUpadhAriNo na / yatparasparaM yatayo'pi jAnanto na vnddhve||4||shraavkstvN (mu0)|00cchednny (mu0)| evaM ca sukRtaduSkRtakarmaNAM kuto vedanamiti, utpAdAnantaraM sarvasyApi nAzasadbhAvAt // 1 // // 730 Page #239 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 731 // bhaNitaH- eganayamaeNamidaM suttaM vaccAhi mA hu micchattaM / niravekkho sesANavi nayANa hiyayaM viyaarehi||1|| na hi savvahA viNAso saptamamadhyayanaM addhaapjjaaymettaanaasNmi| (addhAparyAyAH- kAlakRtadharmAH) saparapajjAyANaMtadhammiNo vatthuNo jutto||2|| (vizeSAva0 2393)aha saptasthAnam, sUtram 587 suttAutti maI naNu sutte sAsayaMpi nidditttt| vatthu davvaTThAe asAsayaM pjjytttthaae||3|| tatthavina savvanAso smyaadivisesnnNjo'bhihiyN| | nivaiharA na savvaNAse samayAdivisesaNaM jutt||4|| (vizeSAva0 2394-95) nti, idaM cApratipadyamAna udghATito, yazca kAmpilye taddharmAcAryozulkapAlazrAvakAryamANo'smAbhiyUyaM zrAvakAH zrutAH tatkathaMsAdhUna mArayatheti vadan yuSmatsiddhAntena pravrajitAH zrAvakAca tpattinagarANi (nihnavavAdaH) ye te vyavacchinnA yUyaM vayaM cAnye iti dattapratyuttaraH samyaktvaM pratipannaH, so'yaM sAmucchedikAnAM dharmAcArya iti 4 / tathA gNg| iti, yo hi AryamahAgiriziSyasya dhanaguptasya ziSyaH ullukAtIrAbhidhAnanagarAccharadyAcAryavandanArthaM prasthita ullakA nadImuttaran khalatinA zirasA dinakarakaranikarasampAtasaJjAtamuSNaM pAdAbhyAMcazItalajalajanitanitAntazItaM vedayaMzcintayAmAsa-sUtre'bhihitamekA kriyaikadA vedyate zItA voSNA vA, ahaM ca dve kriye vedayAmi ato dve kriye samayenaikena vedyate iti, gatvA ca gurvantike vanditvA'bhidadhAvabhiprAyamAtmIyamAcAryAya, tena cAvAci- maivaM vocaH, yato nAstyekadA kriyAdvayavedanam, kevalaMsamayamanasoratisUkSmatayA bhedona lakSyate, utpalapatrazatavyatibhedavad, evaM ca pratipAditaH sannapratipadyamAno bhisskRtH| anyadA rAjagRhe mahAtapastIraprabhAbhidhAne nadavizeSe maNinAganAmno nAgasya caitye parSanmadhye svamatamAvedayan maNinAgena 0 idamekanayamatena sUtraM mA vrajIrmithyAtvam / nirapekSaH zeSANAmapi nayAnAM (mataM) hitadaM hRdayaM vA vicaary||1||svprpryaayairnntdhrminno vastuno'ddhAparyAyamAtranAze // 731 // sarvathA vinAzo na yuktaH // 2 // atha sUtrAditimatiH nanu sUtre zAzvatamapi nirdiSTam / vastu dravyArthatayA paryAyArthatayA azAzvatam / / 3 // tatrApi na sarvathA nAzaH samayAdivizeSaNaM yato'bhihitam / itarathA sarvanAze samayAdivizeSaNaM na yuktam // 4 // Page #240 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 732 // visarpadarpagarbhayA bhAratyA'bhihito-rere duSTazaikSa! kasmAdasmAsu satsvevamaprajJApanIyaM prajJApayasi?, yata ihaiva sthAne sthitena saptamamadhyayana bhagavatA varddhamAnasvAminA praNinye- yathaikadaikaiva kriyA vedyata iti, tatastvaM tato'pilaSTataro jAtaH? / chaIyainaM vAdam, mA te saptasthAnam, sUtram 587 doSAd nAzayiSyAmIti bhayamApannaHpratibuddhaH, so'yaM dvaikriyANAM dharmAcArya iti 5 / tathA chalue tti, dravyaguNakarmasAmAnya nihnavavizeSasamavAyalakSaNaSaTpadArthaprarUpakatvAd gotreNa ca kauzikatvAt SaDuluko, yo hi nAmAntareNa rohagupto, yazcAntara yAM taddharmAcAryopuryAM bhUtaguhAbhidhAnavyantarAyatane vyavasthitAnAM zrIguptAbhidhAnAnAmAcAryANAMvandanArthaM grAmAntarAdAgacchan pravAdipradApita tpattinagarANi | (nihnavavAdaH) paTahakadhvanimAkarNya sadarthaM ca taM niSedhyAcAryasya tannivedya tato mAyUryAdividyA upAdAya rAjakulamatigatya balazrInAmno naranAyakasyAgrataH pozAlAbhidhAnaparivrAjakapravAdinamAhUya tena ca jIvAjIvalakSaNe rAzidvaye sthApite tatpratibhApratighAtAya nojIvalakSaNaM tRtIyaM rAziM vyavasthApya tadvidyAnAM svavidyAbhiH pratighAtakaraNena taM nigRhya gurusamIpamAgatya tanniveditavAn, yazca guruNA abhihito, yathA-gaccha rAjasabhAmanupravizya brUhi rAziyaprarUpaNamapasiddhAntarUpaMvAdiparibhavAya mayA kRtamiti, tato yo'bhimAnAdAcAryaM pratyavAdIt-yathA rAzitrayamevAsti, tathAhi- jIvA:- saMsArasthAdayo'jIvA-ghaTAdayo nojIvAstu dRSTAntasiddhAH / yathA hi daNDasyAdimadhyAgrANi bhavantItyevaM sarvabhAvAnAM traividhyamiti, yazca rAjasamakSamAcAryeNa kutrikApaNe jIvayAcane pRthivyAdijIvalAbhAdajIvayAcane acetanaleSTvAdilAbhAdnojIvayAcane'cetanaleSTvAdilAbhAcca nigRhItaH, so'yaM trairAzikadharmAcArya iti 6 / tathA goSThAmAhila iti, yo hi dazapuranagare AryarakSitasvAmini divaM gate AcAryazrIdurbalikApuSpamitre gaNaM paripAlayati vindhyAbhidhAnasAdhoraSTamaM karmapravAdAbhidhAnaM pUrvamAcAryAdupazrutya pratyuccArayata: karmabandhAdhikAre / kizcitkarma jIvapradezaiH spRSTamAtraM kAlAntarasthitimaprApya vighaTate zuSkakuDyApatitacUrNamuSTivat kiJcitpunaH spRSTaM baddhaM ca // 732 // Page #241 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 733 // kAlAntareNa vighaTate ArdralepakuDye sasnehacUrNavat kiJcit punaH spRSTaM baddhaM nikAcitaM jIvena sahakatvamApannaM kAlAntareNa saptamamadhyayana vedyate ityevamAkaryoktavAn- nanvevaM mokSAbhAvaH prasajati, kathaM?, jIvAt karma na viyujyate, anyo'nyAvibhAgabaddhatvAt, saptasthAnam, sUtram 587 svapradezavad, uktaM ca-souM bhaNai sadosaM vakkhANamiNati pAvai jao te| mokkhAbhAvo jiivppeskmmaavibhaagaao||1|| nahi nivakamma jIvAo avei avibhAgao pesvv| tadaNavagamAdamokkho juttamiNaM teNa vkkhaannN||2|| (vizeSAva02515-16) iti taddharmAcAryo tpattinagarANi tathA- jIvaH karmaNA spRSTo na tu baddhyate, viyujyamAnatvAt, kaJcukeneva tadvAniti, tato vindhyasAdhunaitasminnAcAryAyArthe / (nilavavAdaH) nivedite yastenAbhihito- AcAryAdavadhAryArthaM goSThAmAhilo vindhyenoktaH, bhadra! yaduktaM tvayA jIvAt karma na viyujyata iti, tatra pratyakSabAdhitA pratijJA AyuHkarmaviyogAtmakasya maraNasya pratyakSatvAd, heturapyanaikAntiko'nyo'nyAvibhAga-2 sambaddhAnAmapi kSIrodakAdInAmupAyato viyogadarzanAd, dRSTAnto'pi na sAdhanadharmAnugataH, svapradezasya viyutatvAsiddhestadrUpeNAnAdirUpatvAd bhinnaM ca jIvAt karmeti, yaccoktaM- jIvaH karmaNA spRSTo na badhyate ityAdi, tatra kiM pratipradezaM spRSTo nabhasevota tvaGmAtre kaJcukeneva?, yadyAdyaH pakSastadA dRSTAntadAntikayovaiSamyaM kaJcakena pratipradezamaspRSTatvAd, atha dvitIyastatonApAntarAlagatyanuyAyikarma, paryantavarttitvAd, bAhyAGgamalavad, evaM sarvo mokSabhAkkarmAnugamarahitatvAmuktavad, ityAdi pratipAdyamAno yo naitatpratipannavAnudghATitazceti so'yamabaddhikadharmAcArya iti / utpattinagarANi saptAnAM krameNa saptaiva Bhottha'tti sAmAnyena vartamAnatve'pi nagarANAM tadvizeSaguNAtItatvenAtItanirdezaH, sAvatthI gAhA, RSabhapuraM- rAjagRham, ullukA 0 zrutvA bhaNati idaM vyAkhyAnaM sadoSamiti yato bhavatAM praapnoti| mokSAbhAvo jIvapradezakarmaNoravibhAgAt // 1 // naiva karma jIvAdapaiti pradeza ivAvibhAgAt / tadanapagamAdamokSastenedaM vyAkhyAnaM yuktam (spRSTamAtratArUpam) // 2 // // 733 // Page #242 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 / / 734 // nadI tattIravartinagaramullakAtIraM purI ti nagarI antarajIti tannAma, iha ca makAro'lAkSaNikaH / dasapura tti anusvaarlopaaditi| ete ca nihnavAH saMsAre paryaTantaH sAtAsAtabhogino bhaviSyantIti tatsvarUpaM sUtradvayenAha sAtAveyaNijjassa kammassa sattavidhe aNubhAvapaM0 taM0- maNunnA saddA maNuNNArUvA jAva maNunA phAsA maNosuhatA vtisuhtaa| asAtAveyaNijjassaNaM kammassa sattavidhe aNubhAve paM0 taM0- amaNunnA saddA jAva vtiduhtaa| sUtram 588 // mahANakkhatte sattatAre paM0 abhitIyAditA sattaNakkhattA puvvadAritA paM020- abhitI savaNo dhaNiTThA satabhisatA puvvA bhaddavatA uttarA bhaddavatA revatI, assaNitAditANaM sattaNakkhattA dAhiNadAritA paM0 taM0- assiNI bharaNI kittitA rohiNI migasire addA puNavvasU, pussAditA NaM satta NakkhattA avaradAritA paM0 taM0- pusso asilesA maghA puvvA phagguNI uttarA phagguNI hattho cittA, sAtitAtiyA NaM sattaNakkhattA uttaradAritA paM0 taM0- sAti visAhA aNurAhA jeTThA mUlo puvvAsADhA uttarAsADhA // sUtram 589 // ___ jaMbUdIve 2 somaNase vakkhArapavvate satta kUDApaM0 20-siddhe 1 somaNase 2 taha boddhavve maMgalAvatIkUDe 3 / devakuru 4 vimala 5 kaMcaNa 6 visiTThakUDe 7 ta boddhavve ||1||jNbuudiive 2 gaMdhamAyaNe vakkhArapavvate satta kUDA paM0 taM0- siddhe ta gaMdhamAtaNa boddhavve gaMdhilAvatIkUDe / uttarakurU phalihe lohitakkha ANaMdaNe cev||1||suutrm 590 // bitiMditANaM satta jAtIkulakoDijoNIpamuhasayasahassA pannattA / / sUtram 591 // jIvA NaM sattaTThANanivvattite poggale pAvakammattAte ciNiMsu vA ciNaMti vA ciNissaMti vA taM0- neratiyanivvattite jAva devanivvattie evaM ciNa jAva NijjarAceva ||suutrm 592 // sattapatesitA khaMdhA aNaMtA paNNattA sattapatesogADhA poggalA jAva sattaguNalukkhA poggalA aNaMtA paNNattA // sUtram 593 // saptamamadhyayanaM saptasthAnam, sUtram 588-593 sAtAsAtavedanIyAnubhAvAH, abhijidAdikAni pUrvAdidvArANi nakSatrANi, saumanasagandha-mAdanakUTAH, dvIndriyakulakoTayaH, pudralacayanAdisthAnAni, saptapradezikAdhA: pudgalAH // 734 // Page #243 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 735 // * sattamaTThANaM sattamaM ajjhayaNaM sammattaM / / saptamamadhyayana saptasthAnam, sAye tyAdi kaNThyam, navaraM aNubhAve tti vipAka udaya ityarthaH / manojJAH zabdAdayaH sAtodayakAraNatvAdanubhAvA evocyante, sUtram tathA manasaH zubhatA manaHzubhatA, sA'pi sAtAnubhAvakAraNatvAtsAtAnubhAva ucyate, evaM vacaHzubhatA'pi, manaHsukhatA vA 588-593 sAtAsAtavedasAtAnubhAvaH, tatsvarUpatvAt tasyAH,evaMvAksukhatA'pIti, evmsaataanubhaavo'pi||saataasaataadhikaaraat tadvatAM devavizeSANAM nIyAnubhAvAH, prarUpaNAya sUtrapaJcakamAha-mahe tyAdisugamam, navaraM pUrvaM dvAraM yeSAmasti tAni pUrvadvArikANi, pUrvasyAM dizigamyate yeSvityarthaH, abhijidAdi kAni pUrvAdievaM zeSANyapi sapta sapteti, iha cArthe paJca matAni santi, yata Aha candraprajJaptyAM- tattha khalu imAo paMca paDivattIo pannattAo, dvArANi tatthege evamAhaMsu-kattiAiA satta nakkhattA puvvadAriyA pannattA evamanye maghAdInyapare dhaniSThAdIni itare'zvinyAdIni apare / nakSatrANi, saumanasabharaNyAdIni, dakSiNAparottaradvArANi ca sapta sapta yathAmataM krameNaiva samavaseyAnIti, 'vayaM puNa evaM vayAmo- abhiyAiyA NaM gandha-mAdana kUTAH, satta nakkhattA puvvadAriyA pannattA, evaM dakSiNadvArikAdInyapi krameNaiveti, tadiha SaSThaM matamAzritya sUtrANi pravRttAni, loke dvIndriyakulatu prathamaM matamAzrityaitadabhidhIyate, yaduta-dahanAdyamRkSasaptakamainDrAM tu maghAdikaM ca yAmyAyAm / aparasyAM maitrAdikamatha saumyAM dizi koTayaH, dhnisstthaadi||1|| bhavati gamane narANAmabhimukhamupasarpatAM zubhaprAptau / atha pUrvamRkSasaptakamuddiSTaM madhyamamudIcyAm // 2 // pUrvAyAmaudIcyA disthAnAni, prAtIcyaM dakSiNAbhidhAnAyAm / yAmyaM tu bhavati madhyamamaparasyAM yaaturaashaayaam||3|| ye'tItya yAnti mUDhAH prighaakhyaamnildhndigrekhaam| saptapradezikA dyAH pudgalAH nipatanti te'cirAdapi durvyasane nissphlaarmbhaaH||4||iti // devAdhikArAddevanivAsakUTasUtradvayaM-jaMbU ityAdi kaNThyam, kevalaM somaNase tti saumanase gajadantake devakurUNAM prAcIne kUTAni zikharANi, siddhe gAhA, siddhAyatanopalakSitaM siddhakUTa udayo rasa i0 (mu0)| 0 zubhaprAptiH (mu0)| padalacayanA // 735 // Page #244 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 736 // merupratyAsannamevaM savaMgajadantakeSu siddhAyatanAni, zeSANi tataH paramparayeti, somaNase tti, saumanasakUTaM tatsamAnanAmakatadadhiSThAtRdevabhavanopalakSitam, maGgalAvatIvijayasamanAmadevasya maGgalAvatIkUTam, evaM devakurudevanivAso devakurukUTamiti, vimalakAJcanakUTe yathArthe krameNa ca vatsAvatsamitrAbhidhAnAdholokavAsidikkumArIdvayanivAsabhUte, vaziSTakUTaM tannAmadevanivAsa, evamuttaratrApi, gandhamAdano gajadantaka evottarakurUNAM pratIcInaH / tatra siddhe gAhA, kaNThyA, navaraM sphATikakUTe lohitAkSakUTe adholokanivAsibhogaGkarAbhogavatyabhidhAnadikkumArIdvayanivAsabhUte iti ||kuuttessvpi puSkariNIjale dvIndriyAH santIti dvIndriyasUtraM beiMdiyANa mityAdi, jAtau- dvIndriyajAtau yAH kulakoTayastAstathA tAzca tA yonipramukhAzcadvilakSasaGkhyadvIndriyotpattisthAnadvArakAstA jAtikulakoTiyonipramukhAH / iha ca vizeSaNaM parapadaMprAkRtatvAt, tAsAMzatasahasrANilakSANIti, idamuktaM bhavati- dvIndriyajAtau yA yonayastatprabhavA yAH kulakoTayastAsAM lakSANi sapta prajJaptAnIti, tatra yoniryathA gomayastatra caikasyAmapi kulAni vicitrAkArAH kRmyAdaya iti|shessaa dhruvagaNDikA sasambandhA puurvvdvyaakhyeyeti|| iti zrImadabhayadevAcAryaviracite sthAnAkhyatRtIyAGgavivaraNe saptasthAnakAbhidhAnaM saptamamadhyayanaM smaaptm|| saptamamadhyayana saptasthAnam, sUtram 588-593 sAtAsAtavedanIyAnubhAvAH, abhijidAdikAni pUrvAdi| dvArANi nakSatrANi, | saumanasa gandha-mAdana| kUTAH , dvIndriyakulakoTayaH, pudgalacayanAdisthAnAni, saptapradezikAdyA: pudgalAH // 736 // ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye tRtIyAGge saptasthAnAkhyaM saptamamadhyayanaM samAptamiti // Page #245 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 aSTamamadhyayana aSTasthAnam, sUtram // 737 // ||ath aSTamamadhyayanamaSTasthAnAkhyam // vyAkhyAtaM saptamamadhyayanamadhunA saGkhyAkramasambaddhamevASTasthAnakAkhyamaSTamamadhyayanamArabhyate, tasya cedamAdisUtra___ aTThahiM ThANehiM saMpanne aNagAre arihati egallavihArapaDimaM uvasaMpajjittANaM viharittate, taM0- saDDI purisajAte sacce purisajAe 594-596 mehAvI purisajAte bahussute purisajAte sattimaM appAhikaraNe dhitimaMvIritasaMpanne // sUtram 594 // ekAki vihAraaTThavidhe joNisaMgahe paM0 taM0- aMDagA potagAjAva ubbhigA uvavAtitA, aMDagA aTThagatitA aTThAgaiApaM0 taM0- aMDae aMDaesu pratimAguNAH, uvavajamANe aMDaehitovA potatehiMto vAjAva uvavAtitehiMtovAuvavajjejjA,secevaNaM se aMDate aMDagattaM vippajahamANe aMDagattAte yonisaMgrahaH, aNDajAdivA potagattAte vA jAva uvavAtitattAte vA gacchejjA, evaM potagAvi, jarAujAvi, sesANaM gatIrAgatI Natthi ||suutrm 595 // gatyAgatI, ___jIvANamaTTha kammapagaDIto ciNiMsuvA ciNaMti vA ciNissaMti vA, taM0- NANAvaraNijjaM darisaNAvaraNicaM veyaNijjaM mohaNijjeM karmaprakRtayaH AuyaM nAmaMgottaM aMtarAtitaM, neraiyA NaM aTTa kammapagaDIo ciNiMsuvA 3, evaM ceva, evaM niraMtaraMjAva vemANiyANaM 24, jIvA NamaTTha kammapagaDIo uvaciNiMsuvA 3 evaM ceva, 'evaM ciNa 1uvaciNa 2baMdha 3udIra 4 veya 5 taha NijjarA 6cev| ete cha cauvIsA daMDagA bhANiyavvA / / sUtram 596 // aTThahI tyAdi, asya ca pUrvasUtreNa sahAyaMsambandho'nantaraM pudgalA uktAste ca kArmaNAH pratimAvizeSapratipattimato vizeSeNa nirjIryanta ityekAkivihArapratimAyogyaH puruSo nirUpyate, ityevaMsambandhasyAsya vyAkhyA, saMhitAdicarcastu prasiddha eva, navaramaSTAbhiH sthAnairguNavizeSaiH sampanno-yukto'nagAra:- sAdhurarhati-yogyo bhavati egalla tti ekAkino vihAro-grAmAdicaryA sa eva pratimA- abhigrahaH ekAkivihArapratimA jinakalpapratimA mAsikyAdikA vA bhikSupratimA tAmupasampadya-Azritya / // 737 // Page #246 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 738 // NamityalaGkAre vihartuM grAmAdiSu caritum, tadyathA- saddhi tti zraddhA- tattveSu zraddhAnamAstikyamityartho'nuSThAneSu vA nijo'bhi- aSTamamadhyayanaM lASastadvat sakalanAkinAyakairapyacalanIyasamyaktvacAritramityarthaH, puruSajAtaM- puruSaprakAraH 1 / tathA satyaM- satyavAdi, aSTasthAnam, pratijJAzUratvAt, sadbhyo hitatvAdvA satyaM 2, tathA medhA- zrutagrahaNazaktistadvad medhAvi, athavA merAe dhAvatitti medhAvi-8 594-596 maryAdAvartti 3, tathA medhAvitvAdbahu-pracuraM zrutaM- AgamaH sUtrato'rthatazca yasya tadbahuzrutam, taccotkRSTato'sampUrNadazapUrvadharaM ekAki vihArajaghanyato navamasya tRtIyavastuvedIti 4, tathA zaktimat- samarthaM paJcavidhakRtatulanamityarthaH, tathAhi-taveNa satteNa sutteNa, pratimAguNAH, egatteNa baleNa y| tulaNA paMcahA vuttA, jiNakappaM pddivjjo||1|| (bRhatka0 1328) 5, alpAdhikaraNaM niSkalahaM 6 dhRtimat yonisaMgrahaH, aNDajAdicittasvAsthyayuktamaratiratyanulomapratilomopasargasahamityarthaH 7, vIrya- utsAhAtirekastena saMpannamiti 8, ihAdyAnAmeva caturNAM na gatyAgatI, padAnAMpratyekamante puruSajAtazabdo dRzyate tato'ntyAnAmapyayaMsambandhanIya iti / ayaM caivaMvidho'nagAraH sarvaprANinAMrakSaNakSamo. karmaprakRtayaH bhavatIti teSAmeva yonyAH saGgrahaM gatyAgatI cAha-aTThavihe tyAdi sUtracatuSTayaM sugamam, navaramaupapAtikA devanArakAH, sesANaM ti aNDajapotajajarAyujavarjitAnAM rasajAdInAM gatirAgatizca nAstItyaSTaprakAreti zeSaH, yato rasajAdayo naupapAtikeSu sarveSUtpadyante, paJcendriyANAmeva tatrotpatteH, nApyaupapAtikA rasajAdiSu sarveSvapyupapadyante, paJcendriyaikendriyeSveva teSAmupapatteriti aNDajapotajajarAyujasUtrANi trINyeva bhavantIti / aNDajAdayazca jIvA aSTavidhakarmacayAderbhavantIti cayAdIn SaT kriyA* vizeSAn sAmAnyato nArakAdipadeSu ca pratipAdayannAha-jIvANa mityAdi, prAgiva vyAkhyeyam, navaraMcayanaM vyAkhyAnAntareNA // 738 // sakalanamupacayanaM- paripoSaNaM bandhanaM-nirmApaNamudIraNaM- karaNenAkRSya dalikasyodaye dAnaM vedanaM- anubhava udaya ityarthaH, (r) tapasA sattvena sUtreNaikatvena balena c| paJcadhA tulanA uktA jinakalpaM pratipadyamAnasya / / 1 / / Page #247 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 739 // tatpratyA nirjarA-pradezebhyaH zaTanamiti, lAghavArthamatidizannAha- evaM ceva tti yathA cayanArthaH kAlatrayavizeSitaH sAmAnyena nArakAdiSu / aSTamamadhyayana coktaH evamupacayArtho'pIti bhAvaH / evaM ciNetyAdigAthottarArddha prAgvat 'ee che'tyAdi, yatazcayanAdipadAni SaDataHsAmAnya aSTasthAnam, sUtrapUrvakAH SaDeva daNDakA iti / aSTavidhakarmaNaH punazcayAdihetumAsevya tadvipAkaMjAnannapi karmagurutvAt kazcinnAlocayatIti sUtram 597 aparAdhAnAdarzayannAha locanA ''locana___ aTThahiM ThANehiM mAtI mAyaM kaTTa no AlotejA no paDikkamejA jAva no paDivajjejjA, taM0- karisuvA'haM 1 karemi vA'haM 2 kari kAraNAni, jassAmi vA'haM 3 akittIvA me siyA 4 avaNNevA me siyA 5avaNae vA me siyA 6 kittI vA me parihAissai 7 jasevA me parihAissai 8 / aTThahi ThANehiM mAI mAyaM kaTu AloejA jAvapaDivajjejjA, taMjahA-mAtissa NaM assiMloe garahite bhavati 1 uvavAe jAti varNanAnica garahite bhavati 2 AjAtI garahitA bhavati 3 egamavi mAtI mAtaM kaTTano AloejA jAva nopaDivajejANatthi tassa ArAhaNA 4 egamavi mAyI mAyaM kaTu AloejjA jAva paDivajjejjA atthi tassa ArAhaNA 5 bahutovi mAtI mAyaM kaTThano AloejjA jAva no paDivajejA natthi tassa ArAdhaNA 6bahuovimAtI mAyaM kuTuAloejAjAva atthi tassa ArAhaNA7 AyariyauvajjhAyassa vA me atisese nANadaMsaNe samuppajejA, se taMmamamAloejAmAtINaM ese 8|maatiinnN mAtaMkaTuse jahA nAmae ayAgareti vA taMbAgareti vAtauAgareti vA sIsAgareti vAruppAgareti vAsuvannAgareti vA tilAgaNIti vA tusAgaNIti vA busAgaNIti vANalAgaNIti vA dalAgaNIti vAsoMDitAlicchANi vA bhaMDitAlicchANivA goliyAlicchANi vA kuMbhArAvAteti vA kavelluvAvAteti vA iTAvAteti vAjaMtavADacullIti vA lohAraMbarisANi vA tattANi samajotibhUtANi kiMsukaphullasamANANi ukkAsahassAI viNimmutamANAI 2 jAlAsahassAI pamuMcamANAI iMgAlasahassAI parikiramANAI aMto 2 jhiyAyaMti evAmeva mAtI mAyaM kaTThaaMto 2 jhiyAyai jativita // 739 Page #248 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 740 // aSTamamadhyayana aSTasthAnam, sUtram 597 aparAdhAnAlocanA locanakAraNAni, tatpratyAjAtivarNanAnica NaM anne keti vadati taMpi taNaM mAtI jANati ahamese abhisaGkijAmi 2, mAtINaM mAtaM kuTuaNAlotitapaDikvaMte kAlamAse kAlaM kiccA aNNataresudevalogesudevadattAte uvavattAro bhavaMti, taM0- no mahiDiesujAva no dUraMgatitesuno ciraTTitIesu, seNaM tattha deve bhavati No mahiddhie jAva no ciraThitIte, jAvita se tattha bAhirabbhaMtariyA parisA bhavati sAviyaNaMno ADhAti no pariyANAtiNo mahariheNamAsaNeNaM uvanimaMteti, bhAsaMpiya se bhAsamANassa jAva cattAripaMca devA avuttA ceva abbhuTuMti-mA bahuM deve! bhAsau, se NaM tato devalogAo AukkhaeNaM bhavakkhaeNaM ThitikkhaeNaM aNaMtaraM cayaM caittA iheva mANussae bhave jAI imAiMkulAI bhavaMti, taM0- aMtakulANi vA paMtakulANi vA tucchakulANi vA dariddakulANi vA bhikkhAgakulANi vA kivaNakulANi vA tahappagAresu kulesu pumattAte paccAyAti, se NaM tattha pume bhavati durUve duvanne duggaMdhe durase duphAse aNiDhe akaMte appite amaNuNNe amaNAme hINassaredINassare aNi?sare akaMtasare apitassare amaNuNNassare amaNAmassare aNAejavayaNapaJcAyAte, jAviya setattha bAhirabbhaMtaritA parisA bhavati sAvitaNaMNo ADhAti No paritANati no mahariheNaM AsaNeNaM uvaNimaMteti, bhAsaMpita se bhAsamANassa jAva cattAri paMca jaNA avuttA ceva abbhuDheMti-mA bahuM ajautto! bhAsau 2 / mAtI NaM mAtaM kaTu AlocitapaDikaMte kAlamAse kAlaM kiccA aNNataresu devalogesu devattAe uvavattAro bhavaMti, taM0- mahiDDiesu jAva cirahitIsu, seNaM tattha deve bhavati mahiDDIe jAva ciraTThitIte hAravirAtitavacche kaDakatuDitathaMbhitabhute aMgadakuMDalamauDagaMDatalakannapIDhadhArI vicittahatthAbharaNe vicittavatthAbharaNe vicittamAlAmaulI kallANagapavaravatthaparihite kallANagapavaragaMdhamallANulevaNadhare bhAsuraboMdI palaMbavaNamAladhare divveNaM vanneNaM divveNaM gaMdheNaM divveNaM raseNaM divveNaM phAseNaM divveNaM saMghAteNaM divveNaM saMThANeNaM divvAe iDDIte divvAte jUtIte divvAte pabhAte divvAte chAyAte divvAe accIe divveNaM teeNaM divvAte lessAe dasa disAo ujjovemANA pabhAsemANA mahayA'hataNaTTa // 740 // Page #249 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 741 // aSTamamadhyayana aSTasthAnam, sUtram 597 aparAdhAnAlocanA''locanakAraNAni, tatpratyAjAtivarNanAni ca gItavAtitataMtItalatAlatuDitaghaNamutiMgapaDuppavAtitaraveNaM divvAiMbhogabhogAiM jamANe viharai jAvita se tattha bAhirabbhaMtaratA parisA bhavati sAvita NamADAi pariyANAti mahAriheNa AsaNeNaM uvanimaMteti bhAsaMpita se bhAsamANassa jAva cattAri paMca devA avuttA ceva abbhuTiMti-bahuM deve! bhAsau 2, seNaM tao devalogAto AukkhaeNaM 3 jAva caittA iheva mANussae bhave jAiMimAI kulAI bhavaMti, iDvAiMjAva bahujaNassa aparibhUtAItahappagAresukulesupumattAte paccAtAti, seNaM tattha pume bhavati surUve suvanne sugaMdhe surase suphAse iTTe kaMte jAva maNAme ahINassare jAva maNAmassare AdejjavataNe paJcAyAte, jA'viya se tattha bAhirabbhaMtaritA parisA bhavati sAvitaNaM ADhAti jAva bahumajjautte! bhAsau 2 // sUtram 597 // aTThahI tyAdi, mAyIti mAyAvAn mAyaM ti guptatvena mAyApradhAno'ticAro mAyaiva tAM kRtvA vidhAya no Alocayed gurave na nivedayed, no pratikramed-na mithyAduSkRtaM dadyAd jAvakaraNAd no niMdejjA-svasamakSaM no garahejA-gurusamakSaM no viuTTellAnavyAvartetAticArAdno visohejA-na vizodhayedaticArakalaGkaMzubhabhAvajalena no akaraNatayA- apunaHkaraNenAbhyuttiSThedabhyutthAnaM kuryAd no yathArha tapaHkarma-prAyazcittaM pratipadyateti, tadyathA- karesuM vA'haM ti kRtavAMzcAhamaparAdham, kRtatvAcca kathaM tasya nindAdi yujyate, tathA karemi vA'haM ti sAmpratamapi tamahamaticAraM karomIti kIdRzyanivRttasyAlocanAdikriyA?, tathA kariSyAmi vA'hamiti na yuktamAlocanAdIti 3, zeSaM spaSTam, navaramakIrttiH- ekadiggAminyaprasiddhiravarNo'yazaH sarvadiggAminyaprasiddhireva, etaddyamavidyamAnaM me bhaviSyatIti, apanayovA-pUjAsatkArAderapanayanaM mesyAditi, tathA kIrtiryazo vA vidyamAnaM me parihAsyatIti / uktArthasya viparyayamAha- aTThahI tyAdi sugamam, navaraMmAyItyAsevAvasara eva nAlocanAdyavasare'pi, mAyina AlocanAdyapravRtteH / mAyAM- aparAdhalakSaNAM kRtvA AlocayedityAdi, mAyino hyanAlocanAdAvayamanarthaH, // 741 // Page #250 -------------------------------------------------------------------------- ________________ zrIsthAnADU zrIabhaya0 vRttiyutam bhAga-2 // 742 // yaduta- assiM ti ayaM loko- janma garhito bhavati, sAticAratayA ninditatvAdityuktaM ca-bhIubvigNanilukko pAyaDapacchanna- aSTamamadhyayanaM dossykaarii| appaccayaM jaNaMto jaDassa dhI jIviyaM jiyi||1|| (upa0mAlA 478) iti, ityekaM 1, tathA upapAto devajanma aSTasthAnam, sUtram 597 garhitaH kilbiSikAditveneti, uktaMca-tavateNe vaiteNe, rUvateNe yjenre|aayaarbhaavtenne ya, kuvvaI devkibbisN||1||(dshvai0ni0 | aparAdhAnA5/2/46) iti dvitIyam, AjAtistatazca tasya manuSyajanma garhitA jAtyaizvaryarUpAdirahitatayeti, uktaMca-tattovi se caittANaM, locanA ulocanalabbhihI elmuuagN| naragaM tirikkhajoNiM vA, bohI jattha sudullhaa||1|| (dazavai0ni05/2/48) tRtIyam, tathA ekAmapi mAyI kAraNAni, mAyAM- aticArarUpAM kRtvA yo nAlocayedityAdi, nAsti tasyArAdhanA jJAnAdimokSamArgasyetyanartha iti, uktaM ca-lajjAe tatpratyA jAtigAraveNa ya bahussuyamaeNa vAvi ducriyN| je na kahiMti gurUNaM na hu te ArAhagA hoNti||1|| (uttarA0ni0 217) tathA-navi taM satthaM va varNanAnica visaM va duppautto va kuNai veyaalo| jaMtaM va duppauttaM sappo va pamAio kuddho||2|| jaMkuNai bhAvasallaM aNuddhiyaM uttmtttthkaalNmi| dullahabohIattaM aNaMtasaMsAriyattaM vaa||3|| (oghani0803-4) iti caturtham, tathA ekAmapItyAdinA tvarthaprAptikteti, yadAhauddhariyasavvasallo bhattaparinnAe~ dhnniymaautto| maraNArAhaNajutto caMdagavejhaM smaannei||1|| (oghani0807) iti, paJcamamapi, evaM ObhItodvigno gopAyan prakaTaM pracchannaM ca dossshtkaarkH| apratyayaM jaDasya janayan dhig jIvitaM jiivti|| 1 // OM tapaHsteno vacassteno rUpastenazca yaH naraH / AcArabhAvastenazva karoti devkilbissm||1|| tato'pi sa cyutvA prApsyatyeDakamakatAm / narakaM tiryagyoniM ca yatra sudurlabhA bodhiH|| 1 // 0 lajjayA gauravena ca bahuzrutatvamadena vA dushcritmpi| ye gurubhyo na kathayanti te naivArAdhakA bhnnitaaH||1|| zastraM vA viSaM vA duSprayukto vetAlo vA naiva tatkaroti / duSprayuktaM yantraM vA pramAdinaH kruddhaH sarpo vA // 1 // yadanuddhRtaM bhAvazalyamuttamArthakAle karoti / durlabhabodhikatvamanantasaMsArikatvaM ca // 2 // 0 uddhRtasarvazalyo bhaktaparijJAyAM gADhamAyuktaH / maraNArAdhanAyuktozcandrakavedhyaM saMpUrayati // 1 // Page #251 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 743 // aSTamamadhyayana aSTasthAnam, sUtram 597 aparAdhAnAlocanA''locanakAraNAni, tatpratyAjAtivarNanAnica bahutvenApianAlocanAdAvAlocanAdau vA'nartho'rthazcaSaSThasaptame, tathA''cAryopAdhyAyasya vA me atizeSaM jJAnadarzanaMsamutpadyeta, saca mAmAlokayet mAI NameSa ityullekhenetyevaM bhayAdAlocayatItyaSTamam, zeSaM sUtraM ayaM loka upapAta AjAtizca garhite tyasya padatrayasya vivaraNatayA avagantavyam, tatra mAyI mAyAM kRtveti, iha kIdRzo bhaveducyata iti vAkyazeSo dRzyaH, sa iti yo bhavato'pi prasiddho yatheti dRSTAntopanyAse nAmae tti sambhAvanAyAmalaGkAre vA ayaAkaro- lohAkaro yatra lohaM dhyAyate itirupadarzane vA vikalpe tilA- dhAnyavizeSAsteSAmavayavA api tilAsteSAmagni:- taddahanapravRtto vahnistilAgniH / evaM zeSA apyagnivizeSAH, navaraMtuSAH kodravAdInAMbusaM-yavAdInAMkaDaGgaronala:- zuSirasarAkAro dalAni-patrANi suNDikA:piTakAkArANi surApiSTasvedanabhAjanAni kavellyo vA sambhAvyante tAsAM liJchANi-cullIsthAnAni sambhAvyante, uktaM ca vRddhaiH-goliyasoMDiyabhaMDiyalicchANi agnerAzrayAH anyaistu dezabhedarUDhyA ete piSTapAcakAgnyAdibhedA ityuktam, mayA'pyetadupajIvyaiva sambhAvitamiti, tathA bhaNDikA-sthAlyastA eva mahatyo golikAH, pratItaM caitacchabdadvayam, liJchAni tAnyeveti, kumbhakArasyApAko- bhANDapacanasthAnaM kavellakAni- pratItAni teSAmApAka:- pratIta eva jaMtavADacullI ikSuyantrapATacullI lohAraMbarisANi va tti lohakArasyAmbarISA- bhrASTrA AkaraNAnIti lohakArAmbarISA iti, taptAni- uSNAni samAnitulyAni jAjvalyamAnatvAd jyotiSA-vahninA bhUtAni-jAtAni yAni tAnisamajyotirbhUtAni, kiMzukaphullaM-palAsakusumaM tatsamAnAni raktatayA ulkA iva ulkA- agnipiNDAstatsahasrANIti prAcuryakhyApakaM vinirmuzcanti vinirmuJcantIti bhRzArthe dvivacanam, aGgArA- laghutarAgnikaNAstatsahasrANi pravikiranti 2 aMto aMto antarantaH jhiyAyaMti dhmAyanti indhanairdIpyanta iti dRSTAnto, dArTAntikastvevamevetyAdi, pazcAttApAgninAdhmAyati- jAjvalyate, ahamesetti ahameSo'bhizaGkaye ahameSo'bhi // 743 // Page #252 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 744 // zaGkaya iti- ebhirahaM doSakAritayA AzaGkatye- sambhAvye iti, uktaM hi-niccaM saMkiyabhIo gammo savvassa khliycaaritto| aSTamamadhyayana sAhujaNassa avamao mao'vipuNa duggiNjaai||1|| (upanmAlA 226) anenAnAlocakasyAyaM loko garhito bhavatIti darzitam, aSTasthAnam, sUtram 597 se NaM tasse tyAdinA pAThAntareNa mAyI NaM mAyaM kaTTa ityAdinA vA upapAto garhito bhavatIti darzyate, kAlamAse tti maraNamAse aparAdhAnAupalakSaNatvAnmaraNadivase maraNamuhUrte kAlaM kiccA maraNaM kRtvA anyatareSu vyantarAdInAM devalokeSu devajaneSu madhye uvavattAro tti locanA ''locanavacanavyatyayAdupapattA bhavatIti, no maharddhikeSu parivArAdikraddhyA no mahAdyutiSu zarIrAbharaNAdidIptyA no mahAnubhAgeSu / kAraNAni, vaikriyAdizaktito no mahAbaleSu- prANavatsu no mahAsaukhyeSu no mahezAkhyeSu vA no dUraMgatikeSu- na saudharmAdigatiSu no tatpratyAcirasthitikeSu- ekadvyAdisAgaropamasthitikeSu yApi ca se tasya tatra devalokeSu bAhyA apratyAsannA dAsAdivad abhyantarAla jAti varNanAni ca pratyAsannA putrakalatrAdivat pariSat parivAro bhavati sApi no Adriyate nAdaraM karoti, no parijAnAti svAmitayA nAbhimanyate | no naiva mahacca tadarha ca- yogyaM mahAhaM tenAsanenopanimantrayate, kiM bahunA?, daurbhAgyAtizayAttasya yAvaccatuHpaJcAH devA bhASaNaniSedhAyAbhyuttiSThanti-prayatante, kathaM?, mA bahu mityAdi, anenopapAtaga)ktA, AjAtigarhitatvaM tu se Na mityAdinA caSTe, se tti so'nAlocakastato- vyantarAdirUpAd devalokAdavadherAyuHkSayeNAyuHkarmapudgalanirjaraNena bhavakSayeNaAyuHkarmAdinibandhanadevaparyAyanAzena sthitikSayeNa- AyuHsthitibandhakSayeNa devabhavanibandhanazeSakarmaNAM vA, anantaraMAyuHkSayAdeH samanantarameva cyavaM cyavanaM cyutvA kRtvA ihaiva pratyakSe mAnuSyake bhave puMstayA pratyAjAyata iti sambandhaH, keSu kuleSu kuTumbakeSu anvayeSu vA kiMvidheSu?- yAni imAni vakSyamANatayA ca pratyakSANi bhavanti, tadyathA- antakulANi (c) nityaM zaGkitabhIto gamyaH sarvasya skhlitcaaritrH| sAdhujanenAvamataH mRto'pi punardurgatiM yAti // 1 // 70dherAyuHkarma0 (mu0)| // 7 Page #253 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 745 // aSTamamadhyayana aSTasthAnam, sUtram 597 aparAdhAnAlocanA''locanakAraNAni, tatpratyAjAtivarNanAnica varuTachiMpakAdInAM prAntakulAni- caNDAlAdInAM tucchakulAni- alpamAnuSANi agambhIrAzayAni vA daridrakulAnianIzvarANi kRpaNakulAni- taLaNavRttIni naTanagnAcAryAdInAM bhikSAkakulAni- bhikSaNavRttIni tathAvidhaliGgikAnAM ca tathAprakAreSvantakulAdiSvityarthaH, pratyAyAti pratyAjAyate vA pumi tti pumAn aNiDhe tyAdi iSyate sma prayojanavazAditISTaH kAntaH- kAntiyogAt priyaH- premaviSayo manojJaH- zubhasvabhAvo manasA amyate-gamyate saubhAgyato'nusmaryata iti mano'maH etaniSedhAt prakRtavizeSaNAni tathA hInasvaro- hrasvasvarastathA dIno- dainyavAn puruSastatsambandhitvAtsvaro'pi dInaH sa svaro yasya sa tathA, anAdeyavacanazcAsau pratyAjAtazceti athavA prathamaikavacanalopAdanAdeyavacano bhavati pratyAjAtaH sanniti, zeSaM kaNThyaM yAvadbhAsautti, anena pratyAjAtigarhitatvamuktamiti, mAyI tyAdinA AlocakasyehalokAdisthAnatrayAgarhitatvamuktaviparyayasvarUpamAha- hAreNa virAjitaM vakSaH- uro yasya sa tathA kaTakAni pratItAni tuTitAni-bAhvAbharaNavizeSAstaiH stambhitau stabdhIkRtau bhujau- bAhU yasya sa tthaa| aMgade tyAdi, karNAveva pIThe- Asane kuNDalAdhAratvAtkarNapIThe, mRSTeghRSTe gaNDatale ca-kapolataleca karNapIThe yakAbhyAM te mRSTagaNDatalakarNapIThe teca te kuNDale ceti vizeSaNottarapadaH prAkRtatvA-8 karmadhArayaH / aGgade ca-keyUre bAhvAbharaNavizeSAvityarthaH, kuNDalamRSTagaNDatalakarNapIThe ca dhArayati yaH sa tathA, athavA aGgade ca kuNDale ca mRSTagaNDatale karNapIThe ca-karNAbharaNavizeSabhUte dhArayati yaH sa tathA, tathA vicitrANi- vividhAni hastAbharaNAni-aGgalIyakAdIni yasya sa tathA, tathA vicitrANi vastrANi cAbharaNAni ca yasya vastrANyeva vA''bharaNAnibhUSaNAni avasthAbharaNAni vA- avasthocitAnItyartho yasya sa tathA, vicitrA mAlAzca- puSpamAlA maulizca-zekharo yasya vicitramAlAnAMvA mauliryasya sa tathA, kalyANakAni-maGgalyAni pravarANi-mUlyAdinA vastrANi parihitAni-nivasitAni // 745 // Page #254 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 aparAdhAnA // 746 // yena tAnyeva vA parihito- nivasito yaH sa tathA, kalyANakaM pravaraM ca pAThAntareNa pravaragandhaM ca mAlyaM- mAlAyAM sAdhu aSTamamadhyayanaM puSpamityarthaH, anulepanaMca-zrIkhaNDAdivilepanaM yo dhArayati sa tathA, bhAsvarA-dIprA bondI-zarIraM yasya sa tathA, pralambA / aSTasthAnam, sUtram 597 yA vanamAlA-AbharaNavizeSastAM dhArayati yaH sa tathA, divyena-svargasambandhinA pradhAnenetyartho varNAdinA yukta iti gamyate, saGghAtena saMhananena-vajrarSabhanArAcalakSaNena saMsthAnena-samacaturasralakSaNena RddhyA-vimAnAdirUpayA yuktyA-anyAnyabhakti- locanA |''locanabhistathAvidhadravyayojanena prabhayA-prabhAvena mAhAtmyenetyarthaH, chAyayA-pratibimbarUpayA arciSA-zarIranirgatatejojvAlayA kAraNAni, tejasA-zarIrasthakAntyA lezyayA-antaHpariNAmarUpayA zuklAdikayA udyotayamAnaH- sthUlavastUpadarzanataH prabhAsayamAnastu- tatpratyAsUkSmavastUpadarzanata iti, ekArthikatve'pi caiteSAM na doSaH, utkarSapratipAdakatvenAbhihitatvAditi, mahatA- pradhAnena bRhatA jAti varNanAnica vA raveNeti sambandhaH, ahato'nubaddho ravasyaitadvizeSaNaM nATya-nRttaM tena yuktaM gItaM nATyagItaM tacca vAditAni ca- tAni zabdavanti kRtAni tantrI ca-vINA talauca- hastau tAlAzca-kaMzikAH, tuDiya tti tUryANi ca-paTahAdInivAditatantrItalatAlatUryANi tAni ca tathA ghano- meghastadAkAro yo mRdaGgo dhvanigAmbhIryasAdhAt sa cAsau paTunA-dakSeNa pravAditazca yaH saghanamRdaGgapaTupravAditaHsaceti dvandve teSAMravaH-zabdastena karaNabhUtena, athavA Ahaya tti AkhyAnakapratibaddhaM yannATyaM tena yuktaM yad gItam, zeSaM tathaiva, iha ca mRdaGgagrahaNaM tUryeSu madhye tasya pradhAnatvAd, yata ucyate- maddalasArAI tUrAI ti, bhogArhA bhogA:-zabdAdayo bhogabhogAstAn bhuJjAno'nubhava viharati-krIDati tiSThati veti,bhASAmapi casetasya bhASamANasyAstAmeko dvau vA saubhAgyAtizayAd yAvaccatvAraH paJca vA devA anuktA eva-kenApyapreritA eva bhASaNapravarttanAya bahorapi bhASitasya svabahumatatvakhyApanAya cAbhyuttiSThanti, bruvate ca bahu mityAdi, abhimatamidaM bhavadIyaM bhASaNamiti hRdayam, anenAlocakasyo Page #255 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 747 // aSTamamadhyayanaM aSTasthAnam, sUtram 597 aparAdhAnAlocanA''locanakAraNAni, tatpratyAjAtivarNanAnica papAtAgarhitatvamuktam, etadbhaNanAdihalokAgarhitatvamapi laghutAhAdAdiAlocanAguNasadbhAvena vAcyam, AlocanAguNAcaite-lahuyAlhAiyajaNaNaM appaparaniyatti ajjavaM sohii| dukkarakaraNaM ADhA nissallattaM ca sohigunnaa||1|| (vyava0bhA0 1/317) idAnIM tasyaiva pratyAjAtyagarhitatvamAha- se Na mityAdinA, aDDhAI ti dhanavanti yAvatkaraNAd dittAI-dIptAni prasiddhAni haptAni vA-darpavanti vicchinnaviulabhavaNasayaNAsaNajANavAhaNAI tatra vistIrNAni-vistAravanti vipulAni- bahUni bhavanAni gRhANi zayanAni-paryAdIni AsanAni-siMhAsanAdIni yAnAni-rathAdIni vAhanAni ca-vegasarAdIni yeSu kuleSu tAni tathA, kvacid vAhaNAinnAI ti pAThastatra vistIrNavipulairbhavanAdibhirAkIrNAni-saGkIrNAni yuktAnItyarthaH iti vyAkhyeyam, tathA bahudhaNabahujAyarUvarayayAI bahu dhanaM- gaNimadharimAdi yeSu tAni tathA bahu jAtarUpaM ca- suvarNa rajataM ca- rUpyaM yeSu tAni tathA, pshcaatkrmdhaaryH|aaogpogsNputtaaii Ayogena-dviguNAdilAbhena dravyasya prayogo'dhamarNAnAMdAnaMtatra samprayuktAnivyApRtAni tena vAsaMprayuktAni-saMgatAni yAni tAni tathA, vicchaDDiyapaurabhattapANAiM vicchardite- tyakte bahujanabhojanAvazeSatayA vicchavatI vA-vibhUtimatI vividhabhakSyabhojyacUSyalehyapeyAdyAhArabhedayuktatayA pracure bhaktapAne yeSu tAni tathA, bahudAsIdAsagomahisagavelayappabhUyAI bahavo dAsIdAsA yeSu tAni tathA gAvo mahiSyazca pratItA gavelakA- urabhrAste prabhUtAH- pracurA yeSu tAni tathA pazcAtkarmadhArayaH / athavA bahavo dAsyAdayaH prabhUtA jAtA yeSu tAni tathA, bahujanasyApyaribhUtAni aparibhavanIyAnItyarthastRtIyArthe vA SaSThI, tato bahujanenAparibhUtAni- atiraskRtAni ajjauttetti AryayorapApakarmavato: pitroH putro yaHsa pacAsa tathA, anenAlocakasyAnAlocakapratyAjAtiviparyaya uktH||kRtaalocnaadynusstthaanaashc saMvaravantobhavantIti saMvaraMtadviparyastama 0 laghutA''hlAditAjananamAtmaparaniyantRtA''rjavaM zodhiH / duSkarakaraNamAdaro niHzalyatvaM ca shodhigunnaaH|| 1 // (r) saMgatAni tAni (mu0)| // 747 // Page #256 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 748 // sUtram saMvaraM cAha aSTamamadhyayanaM aTThavihe saMvarepaM0 20-soiMdiyasaMvarejAva phAsiMdiyasaMvare maNasaMvarevatisaMvare kAyasaMvare, aTThavihe asaMvare paM0 taM0- sotiMdia aSTasthAnam, sUtram asaMvare jAva kaayasNvre||suutrm 598 // 598-600 aTThaphAsA paM0 ta0- kakkaDe maute garute lahute sIte usiNe niddhe lukkhe ||suutrm 599 // saMvarAsaMvarau, sparzAH, aTThavidhA logaThitI paM0 taM0-AgAsapatiTThitevAte 1 vAtapatiTThite udahI 2 evaM jadhA chaTThANe jAvajIvA kammapatiTTitA ajIvA lokasthitiH jIvasaMgahItA jIvA kmmsNghiitaa|suutrm 600 // aTThavihe tyAdi sUtradvayaM kaNThyam, anantaraM kAyasaMvara uktaH, kAyazcASTasparzo bhavatIti sparzasUtram, kaNThyaM ceti, sparzA 601-603 gaNisampadaH, cASTAveveti lokasthitiriyamato lokasthitivizeSamAha- aTThavihe tyAdi, kaNThyam, evaM jahA chaTThANe tyAdi, tatra caivaM-- mahAnidhyuudadhipaiTThiyA puhavI, ghanodadhAvityarthaH 3 puDhavipaiTThiyA tasA thAvarA pANA manuSyAdaya ityartho 4 'jIvA jIvapaiTThiyA, samitayaH zarIrAdipudgalA ityartho 5 jIvA kammapaiTThiyA karmavazavarttitvAditi 6 ajIvAH pudgalAkAzAdayo jIvaiH saGgahItAHsvIkRtA ajIvAn vinA jIvAnAM sarvavyavahArAbhAvAd 7 jIvAH karmabhi-AnAvaraNAdibhiH saGgahItA-baddhAH 8, SaSThapade jIvopagrAhakatvena karmaNa AdhAratA vivakSiteha tu tasyaiva jIvabandhanateti vizeSaH // idaM ca lokasthityAdi svasampadupetagaNivacanAd jJAyata iti gaNisampadamAha__ aTThavihAgaNisaMpatApaM0 taM0- AcArasaMpayA 1suyasaMpatA 2sarIrasaMpatA 3vataNasaMpatA 4 vAtaNAsaMpatA5matisaMpatA 6 patogasaMpatA (r)riyamito (mu0)| 8 // 748 // Page #257 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 749 // 7 saMgahapariNANAma aTThamA 8||suutrm 601 // aSTamamadhyayana egamegeNaM mahAnihI aTThacakkavAlapatiTThANe aTThaTThajoyaNAI urlDa uccatteNaM pannatte / / sUtram 602 // aSTasthAnam, sUtram aTThasamitItopaM0 taM0- IriyAsamiti bhAsAsamiti esaNA0 AyANabhaMDamatta0 uccArapAsavaNa maNasa0 vaisa0 kAyasamitI 601-603 // sUtram 603 // gaNisampadaH, mahAnidhyuaTThavihA gaNisaMpaye tyAdi gaNaH- samudAyo bhUyAnatizayavAn vA guNAnAM sAdhUnAM vA yasyAsti sa gaNI- AcAryastasya / catvam, sampat- samRddhirbhAvarUpA gaNisampat tatrAcaraNamAcAro'nuSThAnaM sa eva sampad-vibhUtistasya vA sampat- sampattiH prApti- samitayaH rAcArasampat, sA ca caturdA, tadyathA-saMyamadhruvayogayuktatA, caraNe nityaM samAdhyupayuktatetyartho1'saMpragrahaH Atmano jAtyAdhutsekarUpagrAhavarjanamiti bhAvaH 2 aniyatavRttiraniyatavihAra iti yo'rtho 3 vRddhazIlatA vapurmanaso nirvikArateti yAvad 4, evaM zrutasampat, sA'pi caturddhA, tadyathA- bahuzrutatA yugapradhAnAgamatetyarthaH 1 paricitasUtratA 2 vicitrasUtratA svasamayAdibhedAd 3ghoSavizuddhikaratAca udAttAdivijJAnAditi 4,zarIrasampaccatu , tadyathA-ArohapariNAhayuktatA ucitadairghyavistaratetyartho 1'navatrapatA alajjanIyAGgatetyarthaH 2 paripUrNendriyatA 3 sthirasaMhananatA ceti 4, vacanasampaccaturddhA, tadyathA-AdeyavacanatA1madhuravacanatA 2 anizritavacanatA madhyasthavacanatetyartho3'sandigdhavacanatA ceti 4, vAcanAsampaccaturddhA, tadyathAviditvoddezanaM1viditvA samuddezanaM pAriNAmikAdikaM ziSyaM jJAtvetyarthaH 2 parinirvApya vAcanA, pUrvadattAlApakAnadhigamayya ziSyaM punaH sUtradAnamityartho3'rthaniryApaNA, arthasya pUrvAparasAGgatyena gamaniketyarthaH 4 / matisampaccaturddhA, avagrahahApAya pri0| // 749 // Page #258 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 750 // dhAraNAbhedAditi, prayogasampaccaturkI, iha prayogo vAdaviSayastatrAtmaparijJAnaM vAdAdisAmarthyaviSaye 1 puruSaparijJAnaM kiMnayo'yaM vAdyAdiH 2 kSetraparijJAnaM 3 vastuparijJAnaM vastviha vAdakAle rAjAmAtyAdi 4, saGgrahaparijJA saGgrahaH- svIkaraNaMtatra parijJAjJAnaM nAma- abhidhAnamaSTamIsampat, sA ca caturvidhA, tadyathA- bAlAdiyogyakSetraviSayA1pIThaphalakAdiviSayA 2 yathAsamaya svAdhyAyabhikSAdiviSayA 3 yathocitavinayaviSayAceti 4||aacaaryaa higuNaratnanidhAnamiti nidhAnaprastAvAnnidhivyatikaramAha- eke tyAdi, ekaiko mahAnidhizcakravartisambandhI aSTacakravAlapratiSThAna:- aSTacakrapratiSThito, maJjUSAvat, tatsvarUpaM cedaM- navajoyaNavicchinnA bArasadIhA samUsiyA atttth| jakkhasahassaparivuDA cakkaTThapaiTThiyA nvvi||1|| dravyanidhAnavaktavyatoktA, bhAvanidhAnabhUtasamitisvarUpamAha- aTTha samiI tyAdi, samyagitiH- pravRttiH smitiH| IryAyAMgamane samitizcakSurvyApArapUrvatayetIryAsamitiH, evaM bhASAyAM niravadyabhASaNataH, eSaNAyAmudgamAdidoSavarjanataH, AdAne-grahaNe bhANDamAtrAyAH- upakaraNamAtrAyA bhANDasya vA- vastrAyupakaraNasya mRnmayAdipAtrasya vA mAtrasya ca-sAdhubhAjanavizeSasya nikSepaNAyAM ca samitiH supratyupekSitasupramArjitakrameNeti, uccAraprazravaNakhelasiGghAnajallAnAM pariSThApanikAyAM samitiH sthaNDilavizuddhyAdikrameNa, khelo-niSThIvanaM siMghAno- nAsikAzleSmeti, manasaH kuzalatAyAMsamiti, co'kuzalatvanirodhesamitiH, kAyasya sthAnAdiSu samitiriti // samitiSvaticArAdAvAlocanA deyetyAlocanAcAryasyAlocakasAdhoH prAyazcittasya ca svarUpAbhidhAnAya sUtratrayamAha__ aTThahiM ThANehiM saMpanne aNagAre arihati AlotaNA paDicchittae, taM0- AtAravaM AhAravaM vavahAravaM ovIlae pakuvvate 0navApi navayojanavistIrNAni dvAdazadIrghAni aSTasamucchritAni / yakSasahasraparivRtAni cakrASTakapratiSThitAni / / 1 / / 0 pAri0 (mu0)| aSTamamadhyayana aSTasthAnam, sUtram 601-603 gaNisampadaH, mahAnidhyucatvam, samitayaH sUtram 604-606 AlocanApratIcchakadAyakaguNAH, prAyazcittAni, madasthAnAni // 750 // Page #259 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 751 // aparissAtI nijAvate avaatdNsii| aTThahiM ThANehiM saMpanne aNagAre arihati attadosamAloittate, taM0- jAtisaMpanne kulasaMpanne aSTamamadhyayanaM viNayasaMpanne NANasaMpanne daMsaNasaMpanne carittasaMpanne khaMte daMte // sUtram 604 // aSTasthAnam, sUtram aTThavihe pAyacchitte paM0 taM0- AloyaNArihe paDikkamaNArihe tadubhayArihe vivegArihe viussaggArihe tavArihe cheyArihe mUlarihe 604-606 / sUtram 605 // AlocanA pratIcchakaaTTha mataTThANA paM0 taM0- jAtimate kulamate balamate rUvamate tava0 suta0 lAbha0 issritmte||suutrm 606 // dAyakaguNAH, aTThahI tyAdi sugamam, navaraM AyAravaM ti jJAnAdipaJcaprakArAcAravAn jJAnAsevanAbhyAm, AhArava nti avadhAraNAvAn / prAyazcittAni, AlocakenAlocyamAnAnAmatIcArANAmiti, Aha ca-AyAravamAyAraM paMcavihaM muNai jo aaayri| AhAravamavahAre AloiM madasthAnAni tassa svvNti||1||vvhaarvN ti AgamazrutAjJAdhAraNAjItalakSaNAnAM paJcAnAmuktarUpANAM vyavahArANAM jJAteti, ovIlae tti apavrIDayati-vilajIkaroti yo lajjayA samyaganAlocayantaM sarvaM yathA samyagAlocayati tathA karotItyapravIDakaH / abhihitaM ca-vavahAravaM vavahAraM AgamamAI u muNai pNcvihN| ovIluvagRhataM jaha Aloei taM svvN||1||ti pakuvvae tti Alocite sati yaH zuddhiM prakarSaNa kArayati sa prakArIti, bhaNitaM ca-AloiyaMmi sohiM jo kArAvei so pkuvviio||1||iti, aparissAi tti na parizravati-nAlocakadoSAnupazrutyAnyasmai pratipAdayati ya evaMzIlaH so'parizrAvIti, yadAha-jo annassa u dose na kaheIka kaya aparisAI so hoi||1||iti, nijjavae tti niryApayati tathA karoti yathA guvapi prAyazcittaM ziSyo nirvAhayatIti niryApaka OAcAravAnAcAraM paJcavidhaM jAnAti yazcAcarati / AdhAravAnavadhArayatyAlocayataH sarvamapi // 1 // 0 vyavahAravAn vyavahAramAgamAdipaJcavidhaM jAnAti apavrIDayatyanAlocayantamAlocayati yathA tat srvm||1|| 0 Alocite yaH zodhiM kArayati sa prkaarii| 0 yo'nyasya doSAn na kathayati eSo'parizrAvI bhavati // 1 // // 751 // Page #260 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 752 // iti, nyagAdica-nijavao taha kuNaI nivahaI jeNa pacchittanti, avAyadaMsi tti apAyAn- anarthAn ziSyacittabhaGgAnirvAhAdIn / aSTamamadhyayanaM durbhikSadaurbalyAdikRtAn pazyatItyevaMzIlaH, samyaganAlocanAyAM vA durlabhabodhikatvAdInapAyAn ziSyasya darzayatIti aSTasthAnam, sUtram apAyadarzIti, bhaNitaM ca-dubbhikkhadubbalAI ihaloe jANae avAe u| daMsei ya paraloe dullahabohitti saMsAre // 1 // iti, 604-606 attadosa tti AtmAparAdhamiti, jAtikule mAtApitRpakSau, tatsampannaH prAyo'kRtyaM na karoti, kRtvApi pazcAttApAdAlocayatIti AlocanA pratIcchakatadvahaNam, yadAha-jAIkulasaMpanno pAyamakiccaM na sevaI kiNci| AseviuMca pacchA taguNao sNmmaaloe||1||iti, vinayasampannaH dAyakaguNA: sukhenaivAlocayati, tathA jJAnasampanno doSavipAkaM prAyazcittaM vA'vagacchati, yato'vAci-nANeNa u saMpanno dosavivAgaM viyANi prAyazcittAni, ghoraM Aloei suhaM ciya pAyacchittaM ca avgcche||1||iti, darzanasampannaHzuddho'hamityevaM zraddhatte, cAritrasampanno bhUyastamaparAdhaM / | madasthAnAni na karoti samyagAlocayati prAyazcittaM ca nirvAhayatIti, uktaM ca- suddho tahatti sammaM saddahaI daMsaNeNa sNpnno| caraNeNa u saMpanno na kuNai bhujjo tmvraahN||1|| iti, kSAntaH paruSaM bhaNito'pyAcAryairna ruSyatIti, Aha ca-khaMto AyariehiM pharusaM bhaNio'vi navi rUse tti, dAntaH prAyazcittaM dattaM voDhuM samartho bhavatIti, Aha ca-dato samattho voDhuM pacchittaM jamiha dijjae tassa iti, AloyaNe tyAdi, vyAkhyAtaM prAyaH, jAtyAdimadeSu satsvAlocanAyAM na pravarttata iti madasthAnasUtram, gatArtham, navaraM mada-8 niryApakastathA karoti nirvAhayati yena praayshcittm| 0 durbhikSadurbalatvAdikAniha loke'pAyAn jJApayed darzayati ca paraloke ca saMsAre durlbhbodhitvmiti|| 1 // jAtikulasampannaH prAyaH kiMcidakRtyaM na sevte| Asevya ca pazcAt tadguNataH smygaalocyet||1|| jJAnasaMpannastu ghoraM doSavipAkaM vijJAya / sukhamevAlocayati prAyazcittaM vA'gacchati // 1 // 7 tathA zuddha iti samyak zraddhatte darzanasampannazcaraNasaMpannastu bhUyastamaparAdhaM na karoti // 1 // 0 kSAnta AcAryaiH paruSaM bhaNito'pi naiva ruSyet / / 0 dAnto voDhuM samarthaH prAyazcittaM yadihAparAdhe dattaM tasya / / // 752 // Page #261 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 753 // aSTamamadhyayana aSTasthAnam, sUtram 607 ekAtmavAdyAdyA akriyAvAdinaH sthAnAni-madabhedAH, iha ca doSAH jAtyAdimadonmattaH pizAcavadbhavati duHkhitshceh| jAtyAdihInatAM parabhave ca niHsaMzayaM lbhte|| 1 // (prazama0 98) iti // vAdinAM hi prAyaH zrutamado bhavatIti vAdivizeSAn darzayannAha aTTha akiriyAvAtI paM0 taM0- egAvAtI 1 aNegAvAtI 2 mitavAdI 3nimmitavAdI 4sAyavAtI 5 samucchedavAtI 6 NitAvAdI 7Na saMti paralogavAtI 8||suutrm 607 // aTTha akirie tyAdi, kriyA-astItirUpA sakalapadArthasArthavyApinI saivAyathAvastuviSayatayA kutsitA akriyA naJaH kutsArthatvAttAmakriyAM vadantItyevaMzIlAH akriyAvAdino, yathAvasthitaM hi vastvanekAntAtmakaM tannAstyekAntAtmakameva cAstIti pratipattimanta ityartho, nAstikA iti bhAvaH, evaMvAditvAccaite paralokasAdhakakriyAmapi paramArthato na vadanti, tanmatavastusattve hi paralokasAdhakakriyAyA ayogAdityakriyAvAdina eva te iti, tatraika evAtmAdirartha ityevaM vadatItyekavAdI, dIrghatvaM ca prAkRtatvAditi, uktaM caitanmatAnusAribhiH- eka eva hi bhUtAtmA, bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva, dRzyate jlcndrvt||1||iti,aprstvaatmaivaasti nAnyaditi prtipnnH| taduktaM-puruSa evedaM gniM sarvaM yadbhUtaM yacca bhAvyam, utAmRtatvasyezAno yadannenAdhirohati (zuklya ju0 31/2) yadejati yannaijati yahre yadu antike yadantarasya sarvasya yadu sarvasyAsya bAhyata (IzAvAsya05) iti, tathA nityajJAnavivarto'yaM, kSititejojalAdikaH / AtmA tadAtmakazceti, saGgirante pare punH||1||iti, zabdAdvaitavAdI tu sarvaM zabdAtmakamidamityekatvaM pratipannaH, uktaMca-anAdinidhanaM brahma, zabdatattvaM yadakSaram / vivarttate'rthabhAvena, prakriyA jagato ytH||1|| iti, athavA sAmAnyavAdI sarvamevaikaM pratipadyate, sAmAnyasyaikatvAdityevamanekadhaikavAdI, akriyAvAditA cAsya sadbhUtasyApi tadanyasya nAstIti pratipAdanAdAtmAdvaitapuruSAdvaitazabdAdvaitAdInAM yuktibhiraghaTamAnAnAmastitvAbhyupagamAcca, evamuttaratrApIti // 753 // Page #262 -------------------------------------------------------------------------- ________________ zrIsthAnAGgA zrIabhaya0 vRttiyutam bhAga-2 ekAtmavAdyAdyA / / 754 // 1, tathA satyapi kathaJcidekatve bhAvAnAM sarvathA anekatvaM vadatItyanekavAdI, parasparavilakSaNA eva bhAvAstathaiva pramIyamANa- aSTamamadhyayanaM tvAd, yathA rUpaMrUpatayeti, abhede tu bhAvAnAM jIvAjIvabaddhamuktasukhitaduHkhitAdInAmekatvaprasaGgAddIkSAdivaiyarthyamiti, aSTasthAnam, sUtram 607 kiJca-sAmAnyamaGgIkRtyaikatvaM vivakSitaM paraiH, sAmAnyaM ca bhedebhyo bhinnAbhinnatayA cintyamAnaMna yujyate, evamavayavebhyo'vayavI dharmebhyazca dharmItyevamanekavAdI, asyApyakriyAvAditvaMsAmAnyAdirUpatayaikatvesatyapi bhAvAnAMsAmAnyAdiniSedhena tanniSedha akriyAnAditi, naca sAmAnyaM sarvathA nAsti, abhinnajJAnAbhidhAnAbhAvaprasaGgAt, sarvathA vailakSaNye caikaparamANumantareNa sarveSAma-8 vAdinaH paramANutvaprasaGgAt, tathA avayavinaM dharmiNaM ca vinA na pratiniyatAvayavadharmavyavasthA syAd, bhedAbhedavikalpadUSaNaM cana kathaJcidvAdAbhyupagamena niravakAzamiti 2, tathA anantAnantatve'pijIvAnAM mitAn-parimitAn vadati utsannabhavyakaM bhaviSyati bhuvana'mityabhyupagamAd, mitaM vA jIvaM- aGgaSThaparvamAnaM zyAmAkatandulamAtraM vA vadati na tvaparimitamasaGkhayeyapradezAtmakatayA aGgalAsaGkhayeyabhAgAdArabhya yAvallokamApUrayatItyevamaniyatapramANatayA vA, athavA mitaM saptadvIpasamudrAtmakatayA lokaM vadatyanyathAbhUtamapIti mitavAdIti, tasyApyakriyAvAditvaM vastutattvaniSedhanAdeveti 3, tathA nirmitaM- IzvarabrahmapuruSAdinA kRtaM lokaM vadatIti nirmitavAdI, tathA cAhaH- AsIdidaM tamobhUtamaprajJAtamalakSaNam / aprataya'mavijJeyaM, prasuptamiva srvtH||1|| (manusmR0 1/5) tasminnekArNavIbhUte, nssttsthaavrjnggme| naSTAmaranare caiva, prnnssttorgraakssse||2|| kevalaM gahvarIbhUte, mahAbhUtavivarjite / acintyAtmA vibhustatra, zayAnastapyate tapaH // 3 // tatra tasya zayAnasya, nAbheH padmaM vinirgatam / taruNaravimaNDalanibhaM, hRdyaM kAJcanakarNikam // 4 // tasmin padme tu bhagavAn daNDIyajJopavItasaMyuktaH / brahmA tatrotpannastena jaganmAtaraH sRssttaaH|| 5 // aditiH surasaGghAnAM 0pagamanena (mu0)| / 754 // Page #263 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 aSTasthAnam, // 755 // ekAtmavAdyAdyA ditirasurANAM manurmanuSyANAm / vinatA vihaGgamAnAM mAtA vizvaprakArANAm // 6 // kadruH sarIsRpANAM sulasA mAtA tu nAgajAtInAm / / aSTamamadhyayana surabhizcatuSpadAnAmilA punaH srvbiijaanaam||7||iti, pramANayati cAsau-buddhimatkAraNakRtaMbhuvanaM saMsthAnavattvAt ghaTavadityAdi, sUtram 607 akriyAvAditA cAsya na kadAcidanIdRzaMjagaditi vacanAdakRtrimabhuvanasyAkRtrimatAniSedhAd, na cezvarAdikartRkatvaM jagato'sti, kulAlAdikArakavaiyarthyaprasaGgAt kulAlAdivaJcezvarAderbuddhimatkAraNasyAnIzvaratAprasaGgAt, kiJca- IzvarasyAzarIratayA / akriyAkaraNAbhAvAt kriyAsvapravRttiH syAt, sazarIratve ca tatzarIrasyApi karjantareNa bhAvyam, evaM cAnavasthAprasaGga iti 4, tathA : vAdinaH sAtaM- sukhamabhyasanIyamiti vadatIti sAtavAdI, tathAhi- bhavatyevaMvAdI kazcit- sukhamevAnuzIlanIyaM sukhArthinA, na tvasAtarUpaM taponiyamabrahmacaryAdi, kAraNAnurUpatvAt kAryasya, nahi zuklaistantubhirArabdhaH paTo rakto bhavati api tu zukla eva, evaM sukhAsevanAt sukhameveti, uktaM ca-mRdvI zayyA prAtarutthAya peyA, bhaktaM madhye pAnakaM caapraahne| drAkSAkhaNDaM zarkarAcArddharAtre, mokSazcAnte zAkyaputreNa dRssttH||1|| akriyAvAditA cAsya saMyamatapasoH pAramArthikaprazamasukharUpayorduHkhatvenAbhyupagamAt kAraNAnurUpakAryAbhyupagamasya ca viSayasukhAdananurUpasya nirvANasukhasyAbhyupagamena bAdhitatvAditi 5, tathA samucchedaMpratikSaNaM niranvayanAzaM vadati yaH samucchedavAdI, tathAhi- vastunaH sattvaM kAryakAritvam, kAryAkAriNo'pi vastutve kharaviSANasyApi sattvaprasaGgAt, kAryaM ca nityaM vastu krameNa na karoti, nityasyaikasvabhAvatayA kAlAntarabhAvisakalakAryabhAvaprasaGgAd, na cedevaM pratikSaNaM svabhAvAntarotpattyA nityatvahAniriti, yaugapadyenApi na karoti adhyakSasiddhatvAdyaugapadyAkaraNasya, tasmAt kSaNikameva vastu kAryaM karotIti, evaM ca arthakriyAkAritvAt kSaNikaM vastviti, akriyAvAdI cAyamitthamavaseyoniranvayanAzAbhyupagame hi paralokAbhAvaH prasajati, phalArthinAM ca kriyAsvapravRttiriti, tathA sakalakriyAsu pravartakasyA // 755 // Page #264 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 aSTasthAnam, // 756 // vacana saGkhayeyasamayasambhavyanekavarNollekhavato vikalpasya pratisamayakSayitve ekAbhisandhipratyayAbhAvAt sakalavyavahArocchedaH aSTamamadhyayana syAdata evaikAntakSaNikAt kulAlAdeH sakAzAdarthakriyA na ghaTata iti, tasmAt paryAyato vastusamucchedavad dravyatastu na tatheti 6, tathA niyataM-nityaM vastu vadati yaHsa tathA, tathAhi-nityo lokaH AvirbhAvatirobhAvamAtratvAdutpAdavinAzayostathA / sUtram 608-611 asato'nutpAdAcchazaviSANasyeva satazcAvinAzAdghaTavad, nahi sarvathA ghaTo vinaSTaH, kapAlAdyavasthAbhistasya pariNatatvAt, bhaumAditAsAMcApAramArthikatvAd, mRtsAmAnyasyaiva pAramArthikatvAt, tasya cAvinaSTatvAditi, akriyAvAdI cAyamekAntanityasya nimittAni, sthiraikarUpatayA sakalakriyAvilopAbhyupagamAditi 7, tathA'na santi paraloge vA' iti neti-na vidyate zAntizca- mokSaH | vibhaktayaH, paralokazca-janmAntaramityevaMyovadati satathA, tathAhi-nAstyAtmA pratyakSAdipramANAviSayatvAt kharaviSANavat, tadabhAvAnna chadmasthAjJeyAH kevalijJeyA: puNyapApalakSaNaM karma, tadabhAvAnna paraloko nApi mokSa iti, yaccaitaccaitanyaM tadbhUtadharma iti, asyAkriyAvAditA sphuTaiva, na padArthAH, caitasya mataM saGgacchate, pratyakSAdyapravRttyA''tmAdInAM nirAkartumazakyatvAt, satyapi vastuni pramANApravRttidarzanAdAgama- kumArabhRtyA dyAyurvedAH vizeSasiddhatvAcca, bhUtadharmatApi na caitanyasya, (avikRtapittAdyAdhArabhUtabhUtA iti bhAvaH) vivakSitabhUtAbhAve'pi jAtismaraNAdidarzanAditi, eSAM ceha vAdinAmaSTAnAmapi digmAtramupadarzitam, vizeSastvanyato jJeya Uhyo veti // ete ca vAdinaH zAstrAbhisaMskRtabuddhayo bhavantItyaSTasthAnakAvatArINi zAstrANyAha aTThavihe mahAnimitte paM0 taM0- bhome uppAte suviNe aMtalikkhe aMge sare lakkhaNe vaMjaNe ||suutrm 608 // aTThavidhA vayaNavibhattI paM0 taM0- niddese paDhamA hotI, bItiyA uvtesnne| tatitA karaNaMmi katA, cautthI sNpdaavnne||1|| paMcamIta avAtANe, chaTThI sassAmivAdaNe / sattamI sannihANatthe, aTThamI AmaMtaNI bhave // 2 // tattha paDhamA vibhattI niddese so imo // 756 Page #265 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 88888888888888 / / 757 // ahaM vatti 1 / bitItA uNa uvatese bhaNa kuNa va timaMvataM vtti||3||ttitaa karaNaMmi kayA NItaM ca kataMca teNa va mate vA 3 / haMdi aSTamamadhyayana Namo sAhAte havati cautthI pdaannNmi||4|| avaNe giNhasu tatto ittotti va paMcamI avAdANe / chaTThI tassa imassa va gatassa vA aSTasthAnam, sUtram sAmisaMbaMdhe ||5||hvi puNa sattamI tamimaMmi AhArakAlabhAveta / AmaMtaNI bhave aTThamI ujaha he juvaannttii||6||suutrm 609 // 608-611 aTTha ThANAI chaumattheNaM savvabhAveNaMNa yANati na pAsati, taM0- dhammatthigAtaMjAva gaMdhaM vAtaM, etANi ceva uppannanANadasaNadhare bhaumAdi nimittAni, arahA jiNe kevalI jANai pAsai jAva gaMdhaM vAtaM ||suutrm 610 // | vacanaaTThavidhe Auvede paM0 saM0- kumArabhicce kAyatigicchA sAlAtI sallahattA jaMgolI bhUtavejjA khArataMte rasAtaNe ||suutrm 611 // vibhaktayaH, aTTha mahAnimitte tyAdi, atItAnAgatavartamAnAnAmatIndriyabhAvAnAmadhigame nimittaM- heturyadvastujAtaM tannimittam, tadabhidhA chadmasthAjJeyAH kevalijJeyAH yakazAstrANyapi nimittAnItyucyante, tAni ca pratyekaM sUtravRttivArttikataH krameNa sahasralakSakoTIpramANAnItikRtvA mahAnti padArthAH, ca tAni nimittAni ceti mahAnimittAni, tatra bhUmivikAro bhaumaM- bhUkampAdi tadarthaM zAstramapi bhaumamevamanyAnyapi vAcyAni kumArabhRtyA dyAyurvedAH 1, navaramudAharaNamiha- zabdena mahatA bhUmiryadA rasati kampate / senApatiramAtyazca, rAjA rAjyaM ca piiddyte||1|| ityAdi, utpAdaH-8 sahajarudhiravRSTyAdiH 2,svapno yathA mUtraM vA kurute svapne, purISaM vA'tilohitam / pratibuddhyet tadA kazcillabhate so'rthanAzanam // 1 // iti 3, antarikSaM- AkAzaM tatra bhavamAntarikSaM- gandhaddhanagarAdi, yathA kapilaM sasyaghAtAya, mAJjiSTaM haraNaM gavAm / avyaktavarNaM kurute, balakSobhaM na sNshyH||1||gndhrvngrN snigdhaM, saprAkAraM stornnm| saumyAM dizaM samAzritya, raajnystdvijyngkrm||2|| ityAdi // // 4, aGgaM- zarIrAvayavastadvikAra AGga-ziraHsphuraNAdi, yathA dakSiNapArzve spandanamabhidhAsye tatphalaM striyA vaame| pRthivIlAbhaH / zirasi sthAnavivRddhirlalATe syAd // 1 // ityAdi 5, svara:- zabdaH SaDjAdiH, sa ca nimittaM yathA- sajjeNa labhaI vittiM, kayaM ca Page #266 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 758 // naviNassai / gAvo mittA ya puttA ya, nArINaM ceva vllbho||1||(sthaanaangg sU0553 gA054) ityAdi,zakunarutaM vA yathA- vivicivisaddo punno, sAmAe sUlisUli dhanno u| cerI cerI ditto cikkuttI lAbhaheutti // 1 // ityAdi 6, lakSaNaM strIpuruSAdInAm, yathAasthiSvarthAH sukhaM mAMse, tvaci bhogAH striyo'kssissu|gtau yAnaM svare cAjJA, sarvaM sattve prtisstthitm||1||ityaadi7, vyaJjanaM- maSAdi, yathA-'lalATakezaH prabhutvAye'tyAdi 8||etaani ca zAstrANi vacanavibhaktiyogenAbhidheyapratipAdakAnIti vacanavibhaktisvarUpamAha- aTThavihA vayaNavibhattI tyAdi, ucyate ekatvadvitvabahutvalakSaNo'rtho yaistAni vacanAni vibhajyate kartRtvakarmatvAdilakSaNo'rtho yayA sA vibhaktirvacanAtmikA vibhaktirvacanavibhaktiH, suau jasi (pA04/1/2) tyAdi, niddese silogo, nirdezanaM nirdeza:-karmAdikArakazaktibhiranadhikasya liGgArthamAtrasya pratipAdanaM tatra prathamA bhavati, yathA sa vA ayaM vA''ste ahaMvA Ase 1,tathA upadizyata ityupadezanaM- upadezakriyAyA vyApyamupalakSaNatvAdasya kriyAyA yadvyApyaM tat karmetyarthastatra dvitIyA, yathA bhaNa imaM zlokaM kuru vA taM ghaTaM dadAti taM yAti grAmaM 2, tathA kriyate yena tatkaraNaM- kriyAM prati sAdhakatama karotIti vA karaNaH-kartA kRtyalyuTo bahula (pA0 3/3/113) miti vacanAditi, tatra karaNe tRtIyA kRtA-vihitA, yathA nItaM sasyaM tena zakaTena kRtaM kuNDaM mayeti 3, tathA 'saMpadAvaNe'tti satkRtya pradApyate yasmai upalakSaNatvAt sampradIyate vA yasmai sa sampradApanaM sampradAnaM vA, tatra caturthI, yathA bhikSave bhikSAM dApayati dadAti veti, sampradApanasyopalakSaNatvAdeva namaHsvastisvAhAsvadhA'laMvaSaDyuktAcca caturthI bhavati, namaH zAkhAyai- vairAdikAyai, namaH prabhRtiyogo'pi kaizcitsampradAnamabhyupagamyate iti caturthI 4, paJcamI ti zlokaH, apAdIyate apAyato- vizleSata A- maryAdayA dIyate do avakhaNDana iti vacanAt khaNDyate-bhidyate AdIyate vA-gRhAte yasmAttadapAdAnamavadhimAtramityarthastatra paJcamI bhavati, yathA- apanaya tato aSTamamadhyayana aSTasthAnam, sUtram 608-611 | bhaumAdinimittAni, vacanavibhaktayaH, chadmasthAjJeyAH kevalijJeyAH padArthAH, kumArabhRtyAdyAyurvedAH // 758 // Page #267 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam // 759 // vacana chadmasthAjJeyA: gRhAddhAnyamito vA kuzUlAgRhANeti 5, chaTThI sassAmivAyaNe tti svazca svAmI ca svasvAminI tayorvacanaM- pratipAdanaM tatra aSTamamadhyayanaM svasvAmivacane-svasvAmisambandhe ityarthaH, SaSThI bhavati, yathA- tasyAsya vA gatasya vA'yaM bhRtyaH / vAyaNe ttIha prAkRtatvAd aSTasthAnam, sUtram dIrghatvaM 6, sannidhIyate kriyA asminniti sannidhAnaM-AdhArastadevArthaH sannidhAnArthastatra saptamI, viSayopalakSaNatvAccAsya 608-611 kAle bhAveca kriyAvizeSaNe, tatra sannidhAne tadbhaktamiha pAtre, tatsaptacchadavanamiha zaradipuSyati, puSyanakriyA zaradA vizeSitA, bhaumAdi nimittAni, tat kuTumbakamiha gavi duhyamAnAyAM gatam, iha gamanakriyA godohanabhAvena vizeSiteti 7, aSTamyAmantraNI bhavediti, su aula jasiti, prathamA'pIyaM vibhaktirAmantraNalakSaNasyArthasya karmAkaraNAdiva liGgArthamAtrAtiriktasya pratipAdakatvenASTamyuktA, vibhaktayaH, yathA he yuvaniti zlokadvayArthaH / udAharaNagAthAstu vyAkhyAtAnusAreNa bhAvanIyAH / tattha gAhA taiyA gAhA, iha haMdI tyupadarzane / kevalijJeyAH payANami tti sampradAne, avaNe gAhA avaNe tti apanayetyarthaH / idaM cAnuyogadvArAnusAreNa vyAkhyAtam, AdarzeSu tu amaNe iti / padArthAH, dRzyate, tatra ca stryAmantraNatayA gamanIyam, he amanaske ityrthH|| atha vacanavibhaktiyuktazAstrasaMskArAt kiM chadmasthAH kumArabhRtyA dyAyurvedAH sAkSAdadRzyArthAn vidanti?, ucyate, netyAha- aTThaTThANe tyAdi vyAkhyAtaM prAk, navaraM yAvatkaraNAd 'adhammatthikAyaM 2 AgAsatthikAyaM 3 jIvamasarIrapaDibaddhaM 4 paramANupoggalaM 5 sadda6 miti draSTavyamiti, etAnyeva jino jAnAtItyAha caeyANI tyAdi, sugamam // yathA dharmAstikAyAdIn jino jAnAti tathA''yurvedamapi jAnAti, sa cAyaM- aTThavihe Auvvee / ityAdi, AyuH- jIvitaM tadvidanti vArakSitumanubhavanti copakramarakSaNena vindanti vA-labhante yathAkAlaM tena tasmAttasmin / vetyAyurvedazcikitsAzAstraM tadaSTavidham, tadyathA- kumArANAM- bAlakAnAM bhRtau- poSaNe sAdhu kumArabhRtyam, taddhi tantraM (r)svaM ca svAmI (mu0)| 0 tadvidanti rakSi0...copakramarakSaNe vidanti (mu0)| // 759 Page #268 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 760 // aSTasthAnam, sUtram gramAhiSya:, mahAgrahAH, kumArabharaNakSIradoSasaMzodhanArthaM duSTazUnyanimittAnAM vyAdhInAmupazamanArthaM ceti 1 kAyasya jvarAdirogagrastasya cikitsAprati- aSTamamadhyayana pAdakaM tantraM kAyacikitsA, tattantraM hi madhyAGgasamAzritAnAM jvarAtIsAraraktazoSonmAdapramehakuSThAdInAM zamanArthamiti 2 zalAkAyAH karma zAlAkyaM tatpratipAdakaM tantraM zAlAkyam, etaddhi UrddhajatragatAnAM rogANAM zravaNavadananayanaghrANAdi- |612-617 zakrezAnasaMzritAnAmupazamanArthamiti 3zalyasya hatyA- hananamuddhAraH zalyahatyA tatpratipAdakatantramapizalyahatyetyucyate, tadvividhatRNa- zakrasomezAkASThapASANapAMsulohaloSThAsthinakhaprAyA'GgAntargatazalyoddharaNArthamiti 4 jaGgolI ti viSavighAtatantramagadatantramityarthaH, navaizramaNAtaddhi sarpakITalUtAdaSTaviSanAzanArthaM vividhaviSasaMyogopazamanArthaM ceti 5 bhUtAdInAM nigrahArthaM vidyAtantraM bhUtavidyA, sA hi devAsuragandharvayakSarakSaHpitRpizAcanAgagrahAdyupasRSTacetasAMzAntikarmabalikaraNAdigrahopazamanArtheti 6 kSAratantra miti kSaraNaM tRNa vanaspatayaH, kSAraH zukrasya tadviSayaM tantraM yatra tattathA, idaM hi suzrutAdiSu vAjIkaraNatantramucyate, avAjino vAjIkaraNaM retovRddhyA azvasyevala | caturindriyAkaraNamityanayoHzabdArthaH sama eveti, tat tantraM hi alpakSINavizuSkaretasAmApyAyanaprasAdopajanananimittaM praharSajananArthamiti raso'mRtarasastasyAyanaM- prAptiH rasAyanam, taddhi vayaHsthApanamAyurmedhAkaraNaM rogApaharaNasamarthaM ca tatpratipAdakaM zAstraM prANAdi sUkSmANi, rasAyanatantramiti 8 // kRtarasAyanazca devavannirupakramAyurbhavatIti devaprastAvAddevAnAmaSTakAnyAha bharatavaMzasakkassaNaM deviMdassa devaranno aTThaggamahisIo paM0 taM0-paumA sivA satI aMjU amalA accharANavamiyA rohiNI 1 IsANassa | pArzvagaNadharAH NaM deviMdassa devaranno aTThaggamahisIo paM0 taM0- kaNhA kaNharAtI rAmA rAmarakkhitA vasU vasuguttA vasumittA vasuMdharA 2 sakkassaNaM deviMdassa devarannosomassa mahAranno aTThaggamahisIopaM03 IsANassa NaM deviMdassa devaranno vesamaNassa mahAranno aTThaggamahisIopaM0 (c) zophonmAda0 (mu0)| (c) UrddhacakragatA0 (mu0)| nArambhArambha|saMyamAsaMyamAH, // 760 // Page #269 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 761 // 4 aTTha mahaggahA paM0 taM0- caMde sUre sukke buhe bahassatI aMgAre sarNicare keuu5||suutrm 612 // aTThavidhA taNavaNassatikAtiyA paM0 saM0- mUle kaMde khaMdhe tayA sAle pavAle patte pupphe||suutrm 613 // cauriMdiyA NaM jIvA asamArabhamANassa aTThavidhe saMjamekajati, taM0- cakkhumAtosokkhAto avavarovittA bhavati, cakkhumateNaM dukkheNaM asaMjoettA bhavati, evaM jAva phAsAmAto sokkhAto avavarovettA bhavati phAsAmaeNaM dukkheNaM asaMjogettA bhavati / cariMdiyA NaM jIvA samArabhamANassa aTThavidhe asaMjame kajjati, taM0- cakkhumAto sokkhAo vavarovettA bhavati, cakkhumateNaM dukkheNaM saMjogettA bhavati, evaM jAvaphAsAmAto sokkhaato|suutrm 614 // aTTha suhumA paM0 taM0- pANasuhume 1 paNagasuhume 2 bIyasuhume 3 haritasuhame 4 pupphasuhume 5 aMDasuhame 6 leNasuhame 7 siNehasuhame 8||suutrm 615 // bharahassa NaM ranno cAuraMtacakkavaTTissa aTTha purisajugAiM aNubaddhaM siddhAiM jAva savvadukkhappahINAI, taM0- Adicajase mahAjase atibale mahAbale tetavIrite kittavIrite daMDavIrite jlviirite||suutrm 616 // __ pAsassa NaM arahao purisAdANitassa aTTha gaNA aTTa gaNaharA hotthA, taM0- subhe ajaghose vasiDhe baMbhacArI some siridharite vIrite bhddjse||suutrm 617 // tatra sakkasse tyAdi sUtrapaJcakaM sugamam, navaraM mahAgrahA- mahAnarthasAdhakatvAditi / mahAgrahAzca manuSyatirazcAmupaghAtAnugrahakAriNo bAdaravanaspatyupaghAtAdikAritveneti bAdaravanaspatInAha-aTThavihe tyAdisugamam, navaraMtaNavaNassai tti bAdaravanaspatiH, kandaH-skandhasyAdhaH skandhaH sthuDamiti pratItaM tvak-challI zAlA-zAkhA pravAlaM- aGkaraH patrapuSpe pratIte / etadAzrayAzcatu aSTamamadhyayana aSTasthAnam, sUtram 612-617 zakrezAnazakrasomezAnavaizramaNAgramahiSyaH, mahAgrahAH, tRNavanaspatayaH, caturindriyA| nArambhArambha| saMyamAsaMyamAH, | prANAdi| sUkSmANi, | bharatavaMzasiddhAH, pArzvagaNadharAH // 761 // Page #270 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 762 // rindriyAdayo jIvA bhavantIti caturindriyAnAzritya saMyamAsaMyamasUtre, te ca prAgiveti / sUkSmANyapyAzritya saMyamAsaMyamau sta aSTamamadhyayanaM iti tAnyAha- aTTha suhume tyAdi, sUkSmANi zlakSNatvAdalpAdhAratayA ca, tatra prANasUkSma- anuddhariH kunthuH sa hi clnnev| aSTasthAnam, sUtram vibhAvyate na sthitaH sUkSmatvAditi 1 panakasUkSmaM panakaH- ullI, sa ca prAyaH prAvRTkAle bhUmikASThAdiSu paJcavarNastavyalIno 612-617 zakrezAnabhavati, sa eva sUkSmamiti evaM sarvatra 2 tathA bIjasUkSma-zAlyAdibIjasya mukhamUle kaNikA loke yA tuSamukhamityucyate 3 zakrasomezAharitasUkSma-atyantAbhinavodbhinnapRthivIsamAnavarNaM haritameveti 4 puSpasUkSma-vaTodumbarANAMpuSpANi tAni tadvarNAni sUkSmANI navaizramaNA gramahiSyaH, tina lakSyante 5 aNDasUkSma-makSikAkITikAgRhakokilAbrAhmaNIkRkalAsyAdyaNDakamiti 6 layanasUkSmaMlayanaM- AzrayaH mahAgrahAH, sattvAnAm, tacca kITikAnagarakAdi, tatra kITikAzcAnye ca sUkSmAH sattvA bhavantIti 7 snehasUkSmamavazyAyahimamahikAkara tRNa vanaspatayaH, kaharatanurUpamiti 8 / anantaroktasUkSmaviSayasaMyamamAsevya ye aSTakatayA siddhAstAnAha- bharahasse tyAdi kaNThyam, kintu caturindriyA nArambhArambhapurisajugAI ti puruSA yugAnIva- kAlavizeSA iva kramavRttitvAt puruSayugAni anubaddhaM santataM yAvatkaraNAd buddhAI mukkAI saMyamAsaMyamAH, parinivvuDAiMti, eteSAMcAdityayazaH- prabhRtInAmihoktakramasyAnyathAtvamapyupalabhyate, tathAhi-rAyA Aicajase mahAjase aibale prANAdi sUkSmANi, abalabhadde / balaviriyakattavirie jalavirie daMDavirie y||1||(aav0ni0363) iti iha cAnyathAtvamekasyApi nAmAntarabhAvAd bharatavaMzagAthAnulomyAccasambhAvyata iti / saMyamavadadhikArAt saMyamavatAmevASTakAntaramAha-pAse tyAdi vyaktam, kintu purisAdANIyassa siddhAH, pArzvagaNadharA: tti puruSANAMmadhye AdIyata ityAdAnIya upAdeya ityartho gaNA- ekakriyAvAcanAnAMsAdhUnAMsamudAyAH gaNadharA:- tannAyakA // 762 // AcAryAH bhagavataH sAtizayAnantaraziSyAH, Avazyake tUbhaye'pi daza zrUyante, dasa navagaM gaNANa mANaM jiNiMdANaM (Ava0ni0 (r)AdityayazA rAjA mahAyazA atibalazca balabhadraH / balavIryo kArtavIryo jalavIryo daNDavIryazca // 1 // O "daza "nava jinendrANAM gaNAnAM mAnam / / Page #271 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 763 // 268) iti vacanAt jAvaiyA jassa gaNA tAvaiyA gaNaharA tasse (Ava0ni0 269) ti vacanAcca, tadihAlpAyuSkatvAdikaM kAraNamapekSya dvayoravivakSaNamitisambhAvyate, nacASTasthAnakAnurodha iha samAdhAnaM vaktuM zakyate, paryuSaNAkalpe'pyaSTAnAmevAbhidhAnAditi / gaNadharAzca darzanavanta iti darzanaM nirUpayannAha aTThavidhe daMsaNe paM00-sammaiMsaNe micchaiMsaNe sammAmicchadasaNe cakkhudaMsaNe jAva kevaladasaNe suvinndNsnne||suutrm 618 // aTThavidhe addhovamite paM0 taM0- palitovame sAgarovame ussappiNI osappiNI poggalapariyaTTe tItaddhA aNAgataddhA savvaddhA // sUtram 619 // __ arahatoNaM ariTThanemissa jAva aTThamAto purisajugAto jugaMtakarabhUmI duvAsapariyAte aNtmkaasii||suutrm 620 // samaNeNaM bhagavatA mahAvIreNaM aTTha rAyANo muMDe bhavettA agArAto aNagAritaM pavvAvitA, taM0- vIraMgaya vIrajase saMjayaeNijjate ya raayrisii| seyasive udAyaNe (taha saMkhe kaasitvddhnne)||suutrm 621 // aTThavihe daMsaNe ityAdi kaNThyam, kevalaM svapnadarzanasyAcakSurdarzanAntarbhAve'pi suptAvasthopAdhito bhedo vivakSita iti|| samyagdarzanAdezca sthitipramANamaupamyAddhayA bhavatIti tAMprarUpayannAha- aTThavihe addhovamie ityAdi sugamam, navaramaupamyamupamA / palyasAgararUpA tatpradhAnA addhA- kAlo'ddhaupamyaM rAjadantAdidarzanAt palyenopamA yatra kAle parimANataH sa palyopamam, rUDhito napuMsakaliGgatA, evaM sAgaropamam, avasarpiNyAdInAMtusAgaropamaniSpannatvAdupamAkAlatvaM bhAvanIyam, samayAdistu zIrSaprahelikAntaH kAlo'nupamAkAla iti|kaalaadhikaaraadidmprmaah-arho ityAdi, jAva aTThamAutti aSTamaM puruSayuga-8 0yasya yAvanto gaNAstAvanta eva gnndhraastsy||| 1 // aSTamamadhyayanaM aSTasthAnam, sUtram 618-621 samyagdarzanAdIni, upamitAddhAH, nemiyugAntakRbhUmiH, vIrapravAjitanRpAH // 763 Page #272 -------------------------------------------------------------------------- ________________ aSTamamadhyayanaM aSTasthAnam, zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 764 // | aSTapuruSakAlaM yAvad yugAntakarabhUmiH puruSalakSaNayugApekSayA'ntakarANAM- bhavakSayakAriNAM bhUmi:- kAlaH sA AsIditi, idamuktaM bhavati-neminAthasya ziSyapraziSyakrameNASTau puruSAn yAvanirvANaM gatavantona parata iti, tathA paryAyApekSayA'pyantakarabhUmiH prasaGgAducyate-duvAsa tti dvivarSamAtre kevaliparyAye neminAthasya jAte sati sAdhavobhavAntamakArSuriti / tIrthakaravaktavyatAdhikArAdidamAha- samaNeNa mityAdi sugamam, navaraM bhavitta tti antarbhUtakAritArthatvAd muNDAn bhAvayitveti dRzyam, vIraMgae ityAdi taha saMkhe kAsivaddhaNae ityevaM caturthapAde sati gAthA bhavati, na caivaM dRzyate pustakeSviti, ete ca yathA pravAjitAstathocyate, tatra vIrAGgako vIrayazAH saMjaya ityete prtiitaaH| eNeyako gotrataH,saca ketakArddhajanapadazvetavInagarIrAjasya pradezinAmnaH zramaNopAsakasya nijakaH kazcidrAjarSiH, tathA seye AmalakalpAnagaryAH svAmI, yasyAM hi sUryakAbho devaH saudharmAd devalokAd bhagavato mahAvIrasya vandanArthamavatatAra nATyavidhiM copadarzayAmAsa, yatra ca pradezirAjacaritaM bhagavatA pratyapAdIti, tathA zivo hastinAgapurarAjo, yo hokadA cintayAmAsa- ahamanudinaM hiraNyAdinA vRddhimupagacchAmi yatastato'sti purAkRtakarmaNAM phalamato'dhunApi tadarthamudyacchAmIti, tato vyavasthApya rAjye putraM kRtvocitamakhilakarttavyaM dikprokSakatApasatayA pravavrAja, tataH SaSThaMSaSThena tapasyatastathocitamAtApayataH parizaTitapatrAdinA pArayato vibhaGgajJAnamutpede, tena ca vilokayAJcakAra sapta dvIpAn sapta samudrAniti, utpannaM ca me divyajJAnamityavaSTambhAdAgatya nagare bahujanasya yathopalabdha tattvamupadideza, tadA ca tatra bhagavAn vijahAra gautamazca bhikSAM bhrAmyan janAcchivaprarUpaNAMzuzrAva, gatvA ca bhagavantaM prapaccha, bhagavAMstvasaGkhayeyAn dvIpasamudrAn prajJApayAmAsa, bhagavadvacanaM ca janAt zrutvA zivaH zaGkitastatastasya vibhaGgaHpratipapAta, (r) kAsitava0 (mu0)| 7 zvetambI (mu0)| 9 dikprokSitatA0 (mu0)| 618-621 samyagdarzanAdIni, | upamitAddhAH, nemiyugAntakRbhUmiH, vIrapravAjitanRpAH 764 // Page #273 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 765 // AhArA: kRSNarAjI nAmatatstha tato'sau bhagavati jAtabhaktirbhagavatsamIpaMjagAma, sa bhagavatA prakaTitAkUto jAtasarvajJapratyayaH pravavrAja, ekAdaza cAGgAni aSTamamadhyayana papATha siddhazceti, tathA udAyanaH sindhusauvIrAdInAM SoDazAnAM janapadAnAM vItabhayapramukhAnAM trayANAM triSaSTyadhikAnAM nagara-8 aSTasthAnam, sUtram zatAnAM dazAnAM ca mukuTabaddhAnAM rAjJAM svAmI zramaNopAsako, yena caNDapradyotamahArAja ujjayanIM gatvA ubhayabalasamakSaM 622-624 raNAGgaNe raNakarmakuzalena karivaragirernipAtya baddho mayUrapicchena lalATapaTTe aGkitaca, tathA'bhijinnAmAnaM snehAnugatAnu-8 kampayA rAjyagRddho'yaM mA durgatiM yAsIditi bhAvayatA svaputraM rAjye avyavasthApya kezinAmAnaM ca bhAgineyaM rAjAnaM vidhAya tatsaMsthAnamahAvIrasamIpepravavrAja, yazcaikadA tatraiva nagare vijahAra, utpannarogazca vaidyopadezAddadhi bubhuje rAjyApahArAzakinAca kezirAjena vimAnaviSamizradadhidApanena paJcatvaM gamito yadguNapakSapAtinyA ca kupitadevatayA pASANavarSeNa kumbhakArazayyAtaravarjaM sarvaM tannagara taddevasthitayaH, nyaghAtIti, tathA zaGkaHkAzIvarddhanovANArasInagarIsambandhijanapadavRddhikara ityarthaH, ayaMcana pratItaH, kevalamalakAbhi- dharmAstikAyAdhAnorAjA vArANasyAM bhagavatA pravrAjito'ntakRddazAsu zrUyate sa yadiparaMnAmAntareNAyaM bhavatIti ||ete cAhArAdau manojJAmanojJe dimadhyapradezA: samavRttaya iti prastAvAdAhArasvarUpamAha aTThavihe AhAre paM0 taM0- maNuNNe asaNe pANe khAime sAime amaNuNNe jAva saaime|suutrm 622 // uppiM saNaMkumAramAhiMdANaM kappANaM heTiM baMbhaloge kappe riTThavimANe patthaDe ettha NamakkhADagasamacauraMsasaMThANasaMThitAto aTTha kaNharAtIto paM0 20-puracchimeNaM do kaNharAtIto dAhiNeNaM do kaNharAio paccacchimeNaM do kaNharAio uttareNaM do kaNharAio, 2 // 765 // puracchimA anbhaMtarA kaNharAtI dAhiNaM bAhiraM kaNharAI puTThA, dAhiNA anbhaMtarA kaNharAtI paJcacchimagaM bAhiraM kaNharAiM puTThA, paccacchimA abbhaMtarA kaNharAtI uttaraM bAhiraM kaNharAiM puTThA, uttarA abbhaMtarA kaNharAtI puracchimaM bAhiraM kaNharAtIM puTThA, puracchima Page #274 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 766 // paJcacchimillAo bAhirAo do kaNharAtIto chalasAto, uttaradAhiNAo bAhirAo do kaNharAtIto taMsAo, savvAo'viNaM anbhaMtarakaNharAtIto cauraMsAo1etAsi NaM aTThaNhaM kaNharAtINaM aTTha nAmadhejA paM0 taM0- kaNharAtIti vA meharAtIti vA maghAti vA mAghavatIti vA vAtaphaliheti vA vAtapalikkhobheti vA devapalihe vA devapalikkhobheti vA 2 etAsiNaM aTThaNhaM kaNharAtINaM aTThasu uvAsaMtaresu aTTha logaMtitavimANA paM0 taM0- accI accimAlI vatiroaNe pabhaMkare caMdAbhesUrAbhe supaiTThAbhe aggiccAbhe 3 etesu NaM aTThasu logaMtitavimANesu aTThavidhA logaMtitA devA paM0 taM0-sArasatamAiccA vaNhI varuNAya gahatoyA ya / tusitA avvAbAhA aggiccAcevaboddhavvA // 1 // 4 etesiNamaTThaNhaMlogaMtitadevANaM ajahaNNamaNukkoseNaM aTThasAgarovamAiMThitI pnnnnttaa5|| sUtram 623 // __ aTTha dhammatthigAtamajjhapatesA paM0 aTTha adhammatthigAta evaM ceva aTTha AgAsatthigA evaM ceva aTTha jIvamajjhapaesA paM0 // sUtram 624 // aTThavihe tyAdisugamam / AhAradravyANi rasapariNAmavizeSavantyamanojJAnyanantaramuktAnyatha kSetravizeSAn pudgalagatavarNapariNAmavizeSavattvenAmanojJAn kRSNarAjyabhidhAnAn pratipAdayan sUtrapaJcakamAha- uppiM ityAdi sugamam, navaraM uppiM ti upari heTThi ti adhastAd brahmalokasya riSThAkhyo yo vimAnaprastaTastasyeti bhAvaH, AkhATakavatsama-tulyaM sarvAsu dikSu caturasraMcatuSkoNaM yatsaMsthAnaM-AkArastena saMsthitAH AkhATakasamacaturasrasaMsthAnasaMsthitAH kRSNarAjayaH-kAlakapudgalapaGktayastadhuktakSetravizeSA api tathocyanta iti, yathA ca tA vyavasthitAstathA-darzyate-puracchimeNaM ti purastAt pUrvasyAM dizItyarthaH, dve kRSNarAjI, evamanyAsvapi dve dve, tatra prAktanI yakA'bhyantarA kRSNarAjI sA dAkSiNAtyAMbAhyAM tAM spRSTA spRSTavatI, evaM sarvA OhaviMti (pr0)| aSTamamadhyayana aSTasthAnam, sUtram 622-624 AhArAH, kRSNarAjItatsaMsthAnanAmatatsthavimAnataddevasthitayaH, dharmAstikAyAdimadhyapradezA: Page #275 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 767 // AhArAH, tatsaMsthAnanAmatatsthavimAna api vaacyaaH| tathA paurastyapAzcAtye dve bAhye kRSNarAjI SaDane- SaTkoTike auttaradAkSiNAtye dve bAhye kRSNarAjyau tryo aSTamamadhyayanaM sarvAzcatasro'pItyartho'bhyantarAzcaturasrAH, nAmAnyeva nAmadheyAni, kRSNarAjI kRSNapudgalapaGktirUpatvAd itirupapradarzane vAle aSTasthAnam, sUtram vikalpe megharAjIva yA sA megharAjIti cAbhidhIyate kRSNatvAt tathA maghA- SaSThapRthivI tadvadatikRSNatayA sA magheti vA 622-624 mAghavatI-saptamapRthivI tadvadyA sAmAghavatIti vAtaparighAdIni tu tamaskAyasUtravavyAkhyeyAnIti / etAsAmaSTAnAM kRSNarAjI kRSNarAjInAmaSTasvavakAzAntareSu- rAjIdvayamadhyalakSaNeSvaSTau lokAntikavimAnAni bhavanti, etAni caivaM prajJaptyAmucyante- abhyantarapUrvAyA agre arjirvimAnaMtatra sArasvatA devAH, pUrvayoH kRSNarAjyormadhye arciAlIvimAne AdityA devAH, abhyantaradakSiNAyA agrevairocane vimAne vahnayo, dakSiNayormadhye zubhakare vimAne varuNAH, abhyantarapazcimAyA agre candrAbhegatoyoH, aparayormadhye taddevasthitayaH, sUrAbhe tuSitAH, abhyantarottarAyA agre aGkAbhe'vyAbAdhAH, uttarayormadhye supratiSThAbhe dharmAstikAyAAgneyAH, bahumadhyabhAge riSThAbhe vimAne riSThA devA iti, sthApanA ceym| ajahannu dimadhyapradezAH koseNaM ti jaghanyatvotkarSAbhAvenetyarthaH, brahmaloke hi jaghanyataH sapta sAgaropamANyutkRSTatastu dazeti lokAntikAnAMtvaSTAviti / kRSNarAjayo hyU lokasya madhyabhAgavRttaya iti dharmAdInAmapi madhyabhAgavRttikasyASTakacatuSTayasyAviSkaraNAya sUtracatuSTayaM-aTTha dhamme tyAdi, sphuTam, navaraM dharmAdharmAkAzAnAM madhyapradezAste ye rucakarUpA iti, jIvasyApi kevalisamuddhAterucakasthA eva te anyadA tvaSTAvavicalA yete madhyapradezAH, zeSAstvAvarttamAnajalamivAnavaratamudvartanaparivartanaparA 2 arciAli 8 supratiSThAbhaM 1 arci 3 vairocanaM uttarA 9 riSTaM dakSiNA 5 candrAbhaM 4 prabhaDkara Halka // 767 // 6 sUrAbha th Page #276 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 | aSTamamadhyayanaM aSTasthAnam, sUtram 625-627 mahApadmapravrAjyanRpAH, siddhAH, kRSNAna // 768 // mahiSyaH, vIryapravAda statsvabhAvAdye te amadhyapradezA iti| jIvamadhyapradezAdipadArthapratipAdakAstIrthakarA bhavantIti prakRtAdhyayanAvatAriNI tIrthaGkaravaktavyatAMsUtradvayenAha arahaMtA NaM mahApaume aTTha rAyANo muMDA bhavittA agArAto aNagAritaM pavvAvessati, taM0- paumaM paumagummaM naliNaM nalinagumma paumaddhataM dhaNuddhataM kaNagarahaM bharahaM 1 // sUtram 625 // kaNhassa NaM vAsudevassa aTTha aggamahisIo arahato NaM ariTThanemissa aMtite muMDA bhavettA agArAto aNagAritaM pavvatitA siddhAo jAva savvadukkhappahINAo, taM0- paumAvatI gorI gaMdhArI lakkhaNA susImA jaMbavatI saccabhAmA ruppiNI knnhaggmhisiio2||suutrm 626 // vIritapuvvassa NaM aTTha vatthU aTTha cUliAvatthUpaM0 // sUtram 627 // arahA Na mityAdi sugamam, navaraM mahApaume tti mahApadmo bhaviSyadutsarpiNyAM prathamatIrthakaraH zreNikarAjajIva iti ihaiva navasthAnake vakSyamANavyatikara iti, muMDA bhavitta tti muNDAn bhAvayitveti / kRSNAgramahiSIvaktavyatA tvantakRddazAGgAdavaseyA, sA ceyaM-kila dvArakAvatyAM kRSNo vAsudevo babhUva, padmAvatyAdikAstasya bhAryA abhUvan, ariSThanemistatra viharati sma, kRSNaH saparivAraH padmAvatIpramukhAzca devyo bhagavantaM paryupAsAmAsire, bhagavAMstu teSAM dharmamAcakhyau, tataH kRSNo vanditvA'bhyadhAt-asyA bhadanta! dvArakAvatyA dvAdazanavayojanAyAmavistArAyA dhanapatinirmitAyAH pratyakSadevalokabhUtAyAH kiMmUlako vinAzo bhaviSyati?, bhagavAn tribhuvanagururjagAda- surAgnidvIpAyanamunimUlako vinAzo bhaviSyatIti nizamya madhumathano manasyevaM vibhAvitavAn-dhanyAste pradyumnAdayo ye niSkrAntAH ahamadhanyo bhogamUrcchito na zaknomi pravrajitumiti, tatastamahanna vastucUlavastUni // 768 // Page #277 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 769 // sUtram nArakAdyA: prAgbhArAntA gatayaH gaMgAdidrIpa mAnamA vAdId-bhoH! kRSNa na bhavatyayamartho yadvAsudevAH pravrajanti, kRtanidAnatvAtteSAm, athAha bhadanta! kvotpatsye?, bhuvanavibhurAha- aSTamamadhyayana dagdhAyAM puri pANDumathurAM prati calitaH kauzAmbakAnane nyagrodhasyAdhaH supto jarAkumArAbhidhAnabhrAtrA kANDena pAde viddhH| aSTasthAnam, kAlaM kRtvA vAlukAprabhAyAmutpatsyase, evaM nizamya yadunandano dInamanovRttirabhavat, tato jagadguragAdIt- mA dainyaM vraja 628-634 yatastatastvamudvatyA''gAminyAmutsarpiNyAM bhArate varSe'mamAbhidhAno dvAdazo'rhan bhaviSyasIti zrutvA jaharSa siMhanAdAdi cala cakAra, tato janAIno nagarI gatvA ghoSaNAM kArayAJcakAra yadutArhatA neminAthenAsyA nagaryA vinAzaH samAdiSTastato yaH ko'pi tatsamIpe pravrajati tasyAhaM niSkramaNamahimAnaM vitanomIti nizamya padmAvatIprabhRtikA devyo'vAdiSuH- vayaM yuSmAbhiranujJAtAH pravrajAmaH / tatastA mahAntaM niSkramaNamahimAnaM kRtvA nemijinanAyakasya ziSyikAtvena dattavAn, bhagavAMstu tAH pravAjitavAn tAzca viMzativarSANi pravrajyAparyAyaM paripAlya mAsikyA saMlekhanayA caramocchAsaniHzvAsAbhyAM siddhA iti| etAzca siddhA vIryAditi vIryAbhidhAyinaH pUrvasya svarUpamAha-vIriyapuvve tyAdi, vIryapravAdAkhyasya tRtIyapUrvasya vastUnimUlavastUni adhyayanavizeSA AcAre brahmacaryAdhyayanavat cUlAvastUni tvAcArAgravaditi ||vstuviiryaadevgtyo'pi bhavantIti tA darzayannAha yojanadhanUMSi aTTha gatito paM0 taM0-NiratagatI tiriyagaI jAva siddhigatI gurugatI paNollaNagatI pbbhaargtii| sUtram 628 // gaMgAsiMdhurattArattavatidevINaM dIvA aTTa 2 joyaNAI AyAmavikkhaMbheNaM pN0|| sUtram 629 / / ukkAmuhamehamuhavijumuhavijudaMtadIvANaM dIvA aTTha 2 joyaNasayAI AyAmavikkhaMbheNaM pN0||suutrm 630 // kAlote NaM samudde aTTha joyaNasayasahassAiMcakvAlavikkhaMbheNaM pannatte // sUtram 631 // ulkAmukhAdyAyAma kAloda viSkambhaH, abhyantarabArapuSkarA - viSkambhaH, kAkiNiratnamAnam, mAgadha // 769 // Page #278 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 aSTamamadhyayana aSTasthAnam, sUtram 628-634 nArakAdyAH prAgabhArAntA gatayaH gagAdidIpa // 770 // mAnam abbhaMtarapukkharaddheNaM aTThajoyaNasayasahassAiMcakkavAlavikhaMbheNaM paM0, evaM bAhirapukkharaddhevi // sUtram 632 // egamegassaNaM ranno cAuraMtacakkavaTTissa aTThasovannite kAkiNirayaNe chattale duvAlasaMsite aTThakaNNite adhikaraNisaMThite pN0|| sUtram 633 // mAgadhassaNaM joyaNassa aTThadhaNusahassAiM nidhatte pN0||suutrm 634 // 9 aTTha gaIo ityAdi, sugamam, navaraM gurugai tti bhAvapradhAnatvAnnirdezasya gauraveNa- UrdhvAdhastiryaggamanasvabhAvena yA paramANvAdInAM svabhAvatogatiH sA gurugatiriti, yA tu parapreraNAt sA praNodanagatirbANAdInAmiva, yA tu dravyAntarAkrAntasya sAprAgbhAragatiryathA nAvAderadhogatiriti / anantaraM gatirukteti gatimatInAM gaGgAdinadInAmadhiSThAtRdevIdvIpasvarUpamAha- gaMge tyAdi kaNThyam, navaraMgaGgAdyA bharatairavatanadyastadadhiSThAtRdevInAM nivAsadvIpA gnggaadiprpaatkunnddmdhyvrtinH| dvIpAdhikArAdantaradvIpasUtram, tata eva dvIpavataH kAlodasamudrasya pramANasUtram, tadanantarabhAvinaH puSkarAbhyantarArddhasya bAhyArddhasya ca sUtre, sugamAni caitAni, navaramulkAmukhameghamukhavidyunmukhavidyuddantazabdeSu pratyekaM dvIpazabdaH sambadhyate, tatazcolkAmukhadvIpAdayo NamityalaGkAre dvIpA himavataH zikhariNazcavarSadharaparvatasya pUrvayordaSTrayoraparayozca saptAnAMsaptAnAmantaradvIpAnAMmadhye ssssttho'ntrdviipH| aSTAvaSTau yojanazatAni AyAmaviSkambhena prajJaptaH / puSkarArddha ca cakriNo bhavantIti tatsatkaratnavizeSasyASTasthAnake'vatAra kurvannAha- egamege ityAdi, ekaikasya rAjJazcaturantacakravarttina ityatrAnyAnyakAlotpannAnAmapitulyakAkaNIratnapratipAdanArthamekaikagrahaNaM nirupacaritarAjazabdaviSayajJApanArtha rAjagrahaNaMSaTkhaNDabharatAdibhoktRtvapratipAdanArthaM caturantacakravartigrahaNamiti, aSTasauvarNikaM kAkaNiratnam, suvarNamAnaM tu catvAri madhuratRNaphalAnyeka: zvetasarSapaH SoDaza zvetasarSapA ekaM dhAnyamASakaphalaM ulkAmukhAdyAyAmaH kAladiviSkambhaH, abhyantarabAApuSkarA - viSkambhaH, kAkiNiratnamAnam,mAgadhayojanadhaSi // 770 // Page #279 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 771 // aSTamamadhyayana aSThasthAnam, sUtram 635-64 jamkhyAdhucatvAdi, timisaguhAdhucatvam, jambUpUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdayaH, dvedhAnyamASaphale ekA guJjA paJca guJjAH ekaH karmamASaka: SoDaza karmamASakAH ekaH suvarNaH, etAni ca madhuratRNaphalAdIni bharatakAlabhAvIni gRhyante, yataH sarvacakravarttinAM tulyameva kAkaNiratnamiti, SaTtalaM dvAdazAmri aSTakarNikamadhikaraNIsaMsthitaM prajJaptamiti, tatra talAni-madhyakhaNDAni azrayaH- koTayaH karNikA:-koNavibhAgA adhikaraNikaM-suvarNakAropakaraNaM pratItameveti, idazca caturaGgalapramANaM cauraMgulappamANA suvannavarakAgaNI neyatti vacanAditi / aGgalapramANaniSpannaM yojana-2 mAnamAha-mAgahe tyAdi, magadheSu bhavaMmAgadhaM- magadhadezavyavahRtaM tasya yojanasya-adhvamAnavizeSasyASTa dhanuHsahasrANi nihaaro| nirgamaH pramANamitiyAvad nihatte tti kvacitpAThastatra nidhattaM-nikAcitaM nizcitaM pramANamiti gamyate, idaM ca pramANaM paramANvA- dIvaitAdayatimi sAdiguhAprabhRtayaH, dinA krameNAvaseyam, tathAhi-paramANU tasareNU rahareNU aggayaM ca vaalss| likkhA jUyA ya javo aTThaguNavivaddhiyA kmso||1|| tatra paramANuranantAnAM nizcayaparamANUnAM samudayarUpaH, UrdhvareNvAdi(utzlakSNazlakSNikA)bhedA anuyogadvArAbhihitA anenaivala vRkSocatvAdi, saGgahItA dRshyaaH| tathA paurastyAdivAyupreritastrasyati-gacchatIti trasareNuH, rathagamanotkhAto rathareNuriti, evaM cASTau yavamadhyAnyaGgalam, caturviMzatiraGgalAni hastaH, catvAro hastA dhanuH, dvesahasre dhanuSAM gavyUtam, catvAri gavyUtAni yojanamiti, mAgadhagrahaNAt kvacidanyadapi yojanaM syAditi pratipAditam, tatra yasmin dezeSoDazabhirdhanuHzatairgavyUtaM syAttatra SaDbhiH sahasracaturbhiHzatairdhanuSAM yojanaM bhavatIti ||yojnprmaannmbhidhaayaassttyojnto jambvAdInAM pramANapratipAdanAya sUtracatuSTayamAha jaMbU NaM sudaMsaNA aTTha joyaNAI uddhaM uccatteNaM bahumajjhadesabhAe aTTha joyaNAI vikkhaMbheNaM sAtiregAiM aTTha joyaNAiMsavvaggeNaM paM01, kUDasAmalI NaM aTThajoyaNAI evaM ceva 2 // sUtram 635 / / 0 paramANustrasareNU rathareNurvAlasyAgraM c| likSA yUkA ca yavo'STaguNavivarddhitAH krmshH|| 1 // merucUlAmadhyaviSkambhaH, dhAtakI dighastikUTAni, jagatyA uccatvam mahAhimavad-rukmirucakAdi-kUTAni, dikamAryaH, timmizrotpannakalpatadindrapArivAnikavimAnAni // 771 // 2 Page #280 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 772 // timisaguhA NamaTTha joyaNAI uddhaM uccatteNaM 3 khaMDappavAtaguhA NaM aTTha joyaNAI uddhaM uccatteNaM evaM ceva 4 // sUtram 636 // jaMbUmaMdarassa pavvayassa puracchimeNaM sItAte mahAnatIte ubhatokUle aTTha vakkhArapavvayA paM0 taM0- cittakUDe pamhakUDe naliNakUDe egasele tikUDe vesamaNakUDe aMjaNe mAyaMjaNe 1 / jaMbUmaMdarapaccacchimeNaM sItotAte mahAnatIte ubhatokUle aTTha vakkhArapavvatA paM0 taM0-aMkAvatI pamhAvatI AsIvise suhAvahe caMdapavvate sUrapavvate NAgapavvate devapavvate 2|jNbuumNdrpurcchimennN sItAte mahAnatIte uttareNaM aTTha cakkavaTTivijayA paM0 taM0- kacche sukacche mahAkacche kacchagAvatI Avatte jAva pukkhalAvatI 3, jaMbUmaMdarapuracchimeNaM sItAte mahAnatIte dAhiNeNamaTTha cakkavaTTivijayA paM0 ta0-vacche suvacche jAva maMgalAvatI 4, jaMbUmaMdarapaJcacchimeNa sItotAmahAnadIte dAhiNeNaM aTTha cakkavaTTivijayA paM0 taM0- pamhe jAva salilAvatI 5, jaMbUmaMdarapaJcatthimeNaM sItotAe mahAnadIe uttareNaM aTTha cakkavaTTivijayA paM0 taM0- vappe suvappe jAvagaMdhilAvatI 6|jNbuumNdrpurcchimennN sItAte mahAnatIte uttareNamaTTarAyahANItopaM0 taM0 khemA khemapurIceva jAva puMDarIgiNI 7, jaMbUmaMdarapaccacchimeNaM sItAe mahANaIe dAhiNeNaM aTTha rAyahANItopaM0 taM0-susImA kuMDalA cevajAvarayaNasaMcayA 8 / jaMbUmaMdarapaJcacchimeNaM sIodAte mahANadIte dAhiNeNaM aTTha rAyahANIo paM0 20- AsapurA jAva vItasogA 9, jaMbUmaMdarapacca0 sItotAte mahAnatIte uttareNamaTTarAyahANIopaM0 taM0-vijayA vejayaMtI jAva aujjhA 10||suutrm 637 // jaMbUmaMdarapura0 sItAte mahANadIe uttareNaM ukkosapae aTTha arahaMtA aTTa cakkavaTTI aTTha baladevA aTTha vAsudevA uppajiMsuvA uppajaMti vA uppajissaMti vA 11, jaMbUmaMdarapuracchi0 sItAe dAhiNeNaM ukkosapae evaM ceva 12 jaMbUmaMdarapaJcatthi0 sIoyAte mahANadIe dAhiNeNaM ukkosapae evaM ceva 13, evaM uttareNavi 14 // sUtram 638 / jaMbUmaMdarapura0 sItAte mahAnaIe uttareNaM aTTha dIhaveyaDDA aTTha timisaguhAo aTTa khaMDagappavAtaguhA aTTha kayamAlagA devA aTTha ahamamadhyayana sthAnama. sUtram 635-644 jamvyAdhuJcatvAdi, timistraguhAyucatvam, jambUpUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdayaH, dIrghavaitAdayatimisAdiguhAprabhRtayaH, merucUlAmadhyaviSkambhaH, dhAtakIvRkSocatvAdi, dighastikUTAni, jagatyA uccatvam mahAhimavada-rukmirucakAdi-kUTAni, dikamArya:, tigmiznotpannakalpatadindrapAriyAnikavimAnAni // 772 // Page #281 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 773 // NamAlagA devA aTTha gaMgAkuMDA aTTa siMdhukuMDA aTTha gaMgAto aTTha siMdhUo aTTha usabhakUDA pavvatA aTTa usabhakUDA devA paM0 15, jaMbUmaMdarapuracchimeNaM sItAte mahAnatIte dAhiNeNaM aTTha dIhaveaDDA evaM ceva jAva aTTha usabhakUDA devA paM0, navaramettha rattArattAvatIto tAsiM ceva kuMDA 16, jaMbUmaMdarapaJcacchimeNaM sItotAe mahAnadIte dAhiNeNaM aTTha dIhaveyaDDA jAva aTTha naTTamAlagA devA aTTha gaMgAkuMDA aTTha siMdhukuMDA aTTha gaMgAto aTTha siMdhUo aTTha usabhakUDapavvatA aTTha usabhakUDA devA paNNattA 17, jaMbUmaMdarapaJcatthi0 sIotAte mahAnatIte uttareNaM aTTha dIhaveyaDDA jAva aTTha naTTamAlagA devA aTTha rattakuMDA aTTha rattAvatikuMDA aTTha rattAo jAva aTTha usabhakUDA devA pN018||suutrm 639 // maMdaracUliyA NaM bahumajjhadesabhAte aTTha joyaNAI vikkhaMbheNaM pN019|| sUtram 640 // dhAyaisaMDadIve purathimaddheNaMdhAyatirukkhe aTThajoyaNAI uI uccatteNaM pa0 bahumajjhadesabhAe aTThajoyaNAI vikkhaMbheNaM sAiregAI aTTha joyaNAI savvaggeNaM paM0 evaM dhAyairukkhAto ADhavettA sacceva jaMbUdIvavattavvatA bhANiyavvA jAva maMdaracUliyatti evaM paJcacchimaddhevi mahAdhAtatirukkhAto ADhavettA jAva maMdaracUliyatti evaM pukkharavaradIvaDdapuracchimaddhevi paumarukkhAo ADhavettA jAva maMdaracUliyatti evaM pukkharavaradIvapaJcatthi0 mahApaumarukkhAto jAva maMdaracUlitatti // sUtram 641 // jaMbUdIve 2 maMdare pavvate bhaddasAlavaNe aTTa disAhatthikUDA paM0 taM0- paumuttara nIlavaMte suhatthi aMjaNAgirI kumute ya / palAsate vaDiMse (aTThamae) roynnaagirii||1||1jNbuudiivssnnNdiivss jagatI aTTha joyaNAI uI uccatteNaM bahumajjhadesabhAte aTTha joyaNAI vikkhaMbheNaM 2||suutrm 642 // jaMbUdIve 2 maMdarassa pavvayassa dAhiNeNaM mahAhimavaMte vAsaharapavvate aTTha kUDApaM0 taM0- siddhe mahahimavaMte himavaMte rohitA hriikuudde| ASTamamadhyayana ASThasthAnama. sUtram 635-644 jamyAdhuzcatvAdi, timisaguhAdhuzcatvam, jambUpUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdayaH, dIrghavaitAbyatimisAdiguhAprabhRtayaH, merucUlAmadhyaviSkambhaH, dhAtakIvRkSoccatvAdi, dighastikaTAni, jagatyA uccatvam mahAhimavad-rukmirucakAdi-kUTAni, dikumAryaH, tiryagmizrotpatrakalpatadindrapAriyAnikavimAnAni // 773 // Page #282 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 774 // harikaMtA harivAse verulite ceva kUDA u||1||3jNbuumNdruttrennNruppiNmi vAsaharapavvate aTTha kUDA paM0 20-siddhe ya ruppI rammaga narakaMtA buddhi ruppakUDe yaa| hiraNNavate maNikaMcaNe taruppiMmi kUDA u||1||4jNbuumNdrpurcchimennN ruyagavare pavvate aTTha kUDA paM0 taM0- riDhe tavaNija kaMcaNa rayata disAsotthite palaMbe y|aNjnn aMjaNapulate ruyagassa puracchime kuuddaa||1||1ttth NaM aTTha disAkumArimahattaritAto mahiDDiyAto jAva paliovamaTTitItAto parivasaMti taM0- NaMduttarA ya NaMdA, ANaMdA nnNdivddhnnaa| vijayA ya vejayaMtI, jayaMtI apraajiyaa||1||2 jaMbUmaMdaradAhiNeNaM rutagavare pavvate aTTha kUDA paM0 taM0- kaNate kaMcaNe paume naliNe sasi divAyareceva / vesamaNe veruliteruyagassa udAhiNe kuuddaa||1||3ttthnnN aTThadisAkumArimahattariyAto mahiDDiyAtojAva paliovamaTTitItAtoparivasaMtitaM0-samAhArA suppatiNNA, suppabuddhA jsohraa| lacchivatI sesavatI, cittaguttA vasuMdharA ||1||4jNbuumNdrpnyc0 ruyagavare pavvate aTTha kUDA paM0 taM0- sotthite ta amohe ya, himavaM maMdare tahA / ruagerutaguttame caMde, aTThameta sudNsnne||1||5 tattha NamaTTha disAkumArimahattariyAo mahiDDiyAto jAva paliovamaTTitItAto parivasaMti taM0- ilAdevI surAdevI, puDhavI pumaavtii| eganAsA NavamitA, sItA bhaddA ta atttthmaa||1||6jNbuumNdruttrruagvre pavvate aTThakUDA paM0 taM0- rayaNe rayaNuccate tA, savvarayaNa rayaNasaMcate ceva / vijaye ya vijayaMte jayaMte apraajite||1||7ttthnnN aTTha disAkumArimahattariyAto mahaDDitAojAvapaliovamaTTitItAo parivasaMti taM0- alaMbusA mitakesI poMDari giitvaarunnii| AsA yasavvagAceva, sirI hirIceva uttrto||1||8 aTTha ahelogavatthavvAto disAkumArimahattaritAtopaM0 20-bhogaMkarA bhogavatI, subhogA bhogmaalinnii| suvacchA vacchamittAya, vAriseNA blaahgaa||1||1atttth uDalogavatthavvAo disAkumArimahattaritAtopaM0 taM0- meghaMkarA meghavatI, sumeghA meghmaalinnii| toyadhArA vicittA ya, puSphamAlA anniNditaa||1||2||suutrm 643 // ahamamadhyayana aSTasthAnama, sUtram 635-644 jambyAdhucatvAdi, timisaguhApucatvam, jambUpUrva-pakSimasItAsItodottaradakSiNavijayatadvAjadhAnyaH, utkRSTapadajinAdayaH, dIrghavetAmyatimikhAdiguhAprabhRtayaH, merucUlAmadhyaviSkambhaH, dhAtakIvRkSocatvAdi, dighastikaTAni, jagatyA uccatvam mahAhimavad-rukmirucakAdi-kUTAni, dimArya: tigminotpannakalpatadinApArivAnikavimAnAni // 774 // Page #283 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 775 // aSTamamadhyayana aSTasthAnam, sutrama 635-644 jamvvApacatvAdi. timisaguhAyucatvam, jambUpUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdaya:, dIrghavaitAbyatimisAdiguhAprabhRtayaH, merucUlAmadhyaviSkammaH, aTTha kappA tiritamissovavannagApaM0 taM0-sohamme jAva sahassAre 3, etesuNamaTThasukappesu aTTaiMdApaM0 taM0-sakke jAva sahassAre 4, etesi NaM aTThaNhamiMdANaM aTTha pariyANiyA vimANA paM0 taM0- pAlate pupphate somaNase sirivacche NaMdAvatte kAmakame pItimaNe vimale 5||suutrm 644 // jaMbU Na mityAdi, jambUH- vRkSavizeSastadAkArA sarvaratnamayI yA sA jambUH, yayA ayaM jambUdvIpo'bhidhIyate, sudarzaneti tasyA nAma, sA cottarakurUNAMpUrvArddhazItAyA mahAnadyAH pUrveNa jAmbUnadamayayojanazatapaJcakAyAmaviSkambhasya dvAdazayojanamadhyabhAgapiNDasya kramaparihANito dvigavyUtocchritaparyantasya dvigavyUtocchritapaJcadhanuHzatavistIrNapadmavaravedikAparikSiptasya dvigavyUtocchritasacchatratoraNacaturasya pIThasya madhyabhAgavyavasthitAyAM caturyojanocchritAyAmaSTayojanAyAmaviSkambhAyAM maNipIThikAyAM pratiSThitA dvAdazavedikAguptAH, aTTha joyaNAi mityAdi aSTa yojanAnyUoccatvena bahumadhyadezabhAge- zAkhAvistAradeze aSTa yojanAni viSkambheNa sAtirekANi- atirekayuktAnyudvedhagavyUtidvayenAdhikAnIti bhAvaH sarvAgreNa-sarvvaparimANeneti,tasyAzcacatamraH pUrvAdidikSuzAkhAstatra pUrvazAkhAyAM bhavaNaM kosapamANaM synnijjNttth'nnaaddhiysurss| tisu pAsAyA / sAlesu tesu sIhAsaNA rammA // 1 // te pAsAyA kosaMsamUsiyA kosmddhvicchinnaa| viDimovari jiNabhavaNaM kosaddha hoi vicchinnaM / / 2 // desUNakosamuccaM jaMbU aTThassaeNa jNbuunnN| parivAriyA virAyai tatto addhppmaannaahiN||3|| (bRhatka0 288-90) tathA tribhiryojanazatapramANairvanaiH saMparikSiptA-jaMbUo pannAsaM disi vidisiM gaMtu paDhama vnnsNddN| cauro disAsu bhavaNA vidisAsu ya hoMti paasaayaa|| ObhavanaM krozapramANaM zayanIyaM tatrAnAdRtasurasya / triSu zAleSu prAsAdAsteSu siMhAsanAni ramyANi // 1|| te prAsAdAH krozasamucchritA ardhakrozavistIrNA / viDimopari jinabhavanaM krozArddhavistIrNaM bhavati / / 2 / / dezonakrozocca jambUnAmaSTazatena / parivRtA jambUrvirAjate tto'rdhprmaannaabhiH||3||7jmbuutH paJcAzaddikSu vidikSu gatvA - dhAtakI vRkSozcatvAdi, dighastikUTAni, jagatyA uccatvam mahAhimavad-rukmirucakAdi-kUTAni, dimAryaH, timmizrotpannakalpatadindrapArivAnikavimAnAni // 775 // Page #284 -------------------------------------------------------------------------- ________________ ahamamadhyayana zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 / / 776 // ArasthAnama. sUtram 635-644 jambyAdhucatvAdi, timisraguhAdhuJcatvam, jambapUrva-pazimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdayaH, dIrghavetALyatimisAdiguhAprabhRtayaH, merucUlAmadhya 1 // kosapamANA bhavaNA cauvAvIparigayA ya paasaayaa| kosaddhavittharA kosmuusiyaa'nnaaddhiysurss||2|| paMceva dhaNusayAiM oveheNaM havaMti vaaviio| kosaddhavitthaDAo kosAyAmAu svvaau||3||(bRhtk0 293-95) iti pAsAyANa cauNhaM bhavaNANa ya aMtare kuuddaa| (bRhatka0 298) tAni cASTau, yadAha- aTThasabhakUDatullA savve jaMbUNayAmayA bhnniyaa| tesuvariM jiNabhavaNA kosapamANA paramarammA // 1 // (bRhatka0 299) iti kUTazAlmalI jambUtulyavaktavyatA, yadAha- devakurupacchimaddhe garulAvAsassa saamlidumss| eseva gamo navaraM peDhaM kUDA ya ryymyaa||1|| (bRhatka0 300) iti ata eva evaM ceve tyuktam, guhAsUtre vyakte / jambvAdIni ca vastUni / jambUdvIpe bhavantIti jambUdvIpAdhikArAttadgatavastuprarUpaNAya kSetrasAdhAddhAtakIkhaNDapuSkarArddhagatavastuprarUpaNAya ca jambU ityAdikaM sUtraprapaJcamAha- sUtrasiddhazcAyam, navaraM sUtrANAmayaM vibhAgo- dve Adye vakSaskArANAM 2 catvAri ca pratyeka vijayanagarItIrthakarAdidIrghavaitADhyAdInA 18 mekaM cUlikAyAH 19, evaM dhAtakISaNDAdau dhAtakyAdisUtrapUrvANyetAnyeva dviddhirbhavantIti, tathA mAlavacchaila meroH pUrvottaravidigvyavasthitaM lakSaNIkRtya pradakSiNayA vakSArA vijayAzca vyavasthApyanta dighastikUTAni, iti, tatra cakravarttino vijayante yeSu yAnvA te cakravartivijayA:-kSetravibhAgA iti, jAva pukkhalAvai tti bhaNanAd naMgalAvatte mahAhimavad-rukmi rucakAdi-kUTAni, pukkhale tti draSTavyam, jAva maMgalAvaittikaraNAmahAvacche vacchAvaI rammerammae ramaNijje iti dRzyam, 'jAva salilAvaIttikaraNAt prathamavanakhaNDam / catasRSu dikSu catvAri bhavanAni vidikSu prAsAdAzca bhavanti ||1||kroshprmaannaani bhavanAni caturvApIparigatAzca praasaadaaH| krozArddhavistarAH krozocchritA anAdRtasurasya ||2||vaapy udvedhena paJcadhanuHzatAni bhavanti / krozArdhavistRtAH krozAyAmA eva sarvAH / / 3 / / caturNAM prAsAdAnAM bhavanAnAM cAntare kuuttaaH|| RSabhakUTatulyA 8 aSTau sarve jAmbUnadamayA bhnnitaaH| teSAmupari jinabhavanAni krozapramANAni paramaramyANi // 1 // OM devakurupazcimArddha garuDAvAsasya zAlmalidrumasya / eSa eva gamo navaraM pIThaM kUTAzca rjtmyaaH||1|| 0 maMgalA0 (mu0)| dhAtakIvRkSoccatvAdi, jagatyA uccatvam dilamAryaH, timmizrotpannakalpatadindrapArivAnikavimAnAni // 776 // Page #285 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 777 // 'supamhe mahApamhe pamhAvaI saMkhe naliNe kumue'tti dRzyam, 'jAva gaMdhilAvaI'ttikaraNAd 'mahAvappe vappAvaI vaggU suvaggU gaMdhile'tti dRzyam 'khemapurA ceva jAva'ttikaraNAd 'ariTThA riTThAvaI khaggI maMjUsA osahipurI'ti dRzyam, 'susImA kuNDalA ceva jAva'ttikaraNAd 'aparAjiyA pahaMkarA aMkAvaI pamhAvaI subhA' iti dRzyam, 'AsapurA jAva'ttikaraNAt 'sIhapurA mahApurA vijayapurA avarAjiyA avarA asoga'tti dRzyam, vaijayantI jAvattikaraNAd 'jayantI avarAjiyA cakkapurA khaggapurA avajjha'tti dRzyam, etAzca kSemAdirAjadhAnyaH kacchAdivijayAnAM zItAdinadIsamAsannakhaNDatrayamadhyamakhaNDe bhavanti navayojanavistArA dvaadshyojnaayaamaaH| Asu ca tIrthakarAdayo bhavantIti aTTha arahaMta tti utkRSTato'STAvarhanto bhavantIti, pratyekaM vijayeSu bhAvAd, evaM cakravartyAdayo'pi, evaM ca caturdhvapi mahAnadIkUleSu dvAtriMzattIrthakarA bhavantIti, cakravartinastu yadyapizItAzItodAnadyorekaikasmin kUle aSTAvaSTAvutpadyanta ityucyate tathApi sarvavijayApekSayA naikadA te dvAtriMzadbhavanti, jaghanyato'pivAsudevacatuSTayAvirahitatvAnmahAvidehasya, yatra ca vAsudevastatra cakravartI na bhavatIti, tasmAdutkRSTato'pyaSTAviMzatireva cakravarttino bhavanti, evaM jaghanyato'picakravartticatuSTayasambhavAdvAsudevA apyaSTAviMzatireva, vAsudevasahacaratvAdUladevA apyevamiti / dIhaveyada tti dIrghagrahaNaM vartulavaitADhyavyavacchedArtham, guhASTakayoryathAkramaM devASTake iti, gaGgAkuNDAni nIlavadvarSadharaparvatadakSiNanitambasthitAni SaSTiyojanAyAmaviSkambhANi madhyavartigaGgAdevIsabhavanadvIpAni tridiksatoraNadvArANi yebhyaH pratyekaM dakSiNatoraNena gaGgA vinirgatya vijayAni vibhajantyo bharatagaGgAvacchItAmanupravizantIti, evaM sindhukunnddaanypi|atttth usabhakUDa tti aSTau RSabhakUTaparvatA aSTAsvapi vijayeSu tadbhAvAt te ca varSadharaparvatapratyAsannAmleccha usahapurI (mu0)| ASTamamadhyayana aSTasthAnam, sUtram 635-644 jambAdhuJcatvAdi, timisagRhAcatvam, jampapUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRspadajinAdayaH, dIrghavetAzyatimisvAdiguhAprabhRtayaH, merucUlAmadhyaviSkambhaH, dhAtakIvRkSocatvAdi, dighastikUTAni, jagatyA uccatvam mahAhimavad-rukmirucakAvi-kUTAni, dikamArthaH, tiryagmitrotpannakalpatadindrapAriyAnikavimAnAni / / 777 // Page #286 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 778 // khaNDanayamadhyakhaNDavartinaH sarvavijayabharatairavateSu bhavanti, tatpramANaM cedaM- savvevi usabhakUDA uviddhA aTTha joyaNA hoMti / / bArasa aTTha ya cauro mUle majjhuvari vicchinnA ||1||(bRhtkssetr0 193) iti, devAstannivAsina eveti, navaraM ettha rattArattAvaIo tAsiM ceva kuMDa tti, zItAyA dakSiNato'pi aSTau dIrghavaitADhyA ityAdi sarvaM samAnaM kevalaM gaMgAsindhusthAne raktAraktavatyau / vAcye, gaGgAdikuNDasthAne'pi raktAdikuNDAni vAcyAnIti, tathAhi- aTTha rattAkuNDA pannattA aTTha rattavaIkuNDA aTTha rattAo aTTha rattavaIo tathA niSadhavarSadharapaLatottaranitambavartIni SaSTiyojanapramANAni raktAraktavatIkuNDAni yebhya uttaratoraNena vinirgatya tA:zItAmanupatantIti, tathA dhAtakImahAdhAtakIpadmamahApadmavRkSAH jmbuuvRksssmaanvktvyaaH| yadAha- jo bhaNio jaMbUe vihI u so ceva hoi eesiN| devakurAsuM sAmalirukkhA jaha jNbuudiivmmi||1|| (bRhatkSetra0 3/55) iti kSetrAdhikArAd jaMbUddIve tyAdi sUtracatuSTayaM, sugamam, navaraM bhaddasAlavaNe tti meruparikSepato bhUmyAM bhadrazAlavanamasti, tatrASTauzItAzItodayorubhayakUlavartIni pUrvAdiSu dikSu hastyAkArANi kUTAni dizAhastikUTAni prajJaptAni, tadyathA- paume silogo, kaNThyo navaramasyA dighastikUTAni, saprasaMgo vibhAgo'yaM- meruo pannAsaM disi vidisiM gaMtu bhddsaalvnnN| cauro siddhAyayaNA disAsu vidisAsu paasaayaa||1||chttiisuccaa| mahAhimavad-rukmi rucakAdi-kUyAni, paNavIsavitthaDA duguNamAyatAyayaNA / cauvAviparikkhittA pAsAyA pNcsyuccaa||2|| (bRhatkSetra0 321-22) IsANassuttarimA pAsAyA hai| timmizrotyanadAhiNA ya skkss| aTTha ya havaMti kUDA siitaasiitodubhykuule||3|| do do cauddisiM maMdarassa himvNtkuuddsmkppaa| paumuttaro'ttha kalpatavindra0 sarve'pi RSabhakUTA aSTayojanAnyudviddhA bhavanti / mUle madhye upari ca dvAdazASTau catvAri vistIrNAH // 1 // 0 ya eva vidhirjambvA bhaNitaH sa eva eteSAMka (dhAtakyAdInAM) bhavati / devakuruSu zAlmalI vRkSA yathA jmbuudviipe|| 1 / / 0 meruto dikSu vidikSu ca paJcAzadyojanIM gatvA bhadrazAlavanam / dikSu catvAri siddhAyatanAni vidikSu praasaadaaH||1| SajhiMzaducAni paJcaviMzativistRtAni dviguNAyatAnyAyatanAni / paJcazatoccA vApIcatuSkaparikSiptAH prAsAdAH / / 2 / / uttaratyA IzAnasya dAkSiNAtyAzca | zakrasya prAsAdAH / zItAzItodobhayakUlayoraSTau kUTAni bhavanti // 3 // merozvatasRSu dikSu dvau dvau himavatkUTasamAH / atra prathamaH padmottaraH aSTamamadhyayana aSTasthAnam, sUtram 635-644 jambyAAcatvAdi, timisaguhAdhucatvam, jambUpUrva-pazcimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSTapadajinAdayaH, dIvaitALayatimisAdiguhAprabhRtayaH, merucUlAmadhya|viSkambhaH, dhAtakIvakSoccatvAdi, jagatyA uccatvam dikamArya:, pArivAnikavimAnAni // 778 // Page #287 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 779 // paDhamo pubvima sIuttare kuule||4|| tatto ya nelavaMte suhatthi taha aMjaNAgirI kumue| tahaya palAsavaDase aTThamae royaNagirI yaa||5|| (bRhatkSetra0 324-26) iti jagatI vedikAdhArabhUtA paalii| siddha gAhA, siddhAyatanopalakSitaM kUTaM siddhakUTam, tacca prAcyAm, tataH krameNAparataH zeSANi, mahAhimavatkUTaM tadvirinAyakadevabhavanAdhiSThitam, haimavatakUTaM haimavadarSanAyakadevAvAsabhUtam, rohitakUTaM rohitAkhyanadIdevatAsatkaM hrIkUTaM mahApadmAkhyatadvadanivAsihInAmakadevatAsatkam, harikAntAkUTaM tanAmanadIdevatAsatkam, harivarSakUTaM harivarSanAyakadevasatkam, vaiDUryakUTaM tadratnamayatvAditi, anenaiva krameNa rukmikUTAnyapyUhyAni, tagAthA siddhe rUppI tyAdi, kaNThyam, jaMbUdIve tyAdi, kSetrAdhikArAd rucakAzritaM sUtrASTakaM kaNThyam, navaraM jambUdvIpe yo mandarastadapekSayA prAcyAM dizi rucakavare rucakadvIpavartini prAgvarNitasvarUpe cakravAlAkAre aSTau kUTAni, tatra riDhe tyAdi gAthA spaSTA teSu ca nandottarAdyA dikkumAryo vasanti bhagavato'rhatoyA janmanyAdarzahastA gAyantyastaM paryupAsate, evaMdAkSiNAtyA bhRGgArahastA gAyanti, evaM pratIcyAstAlavRntahastAH, evamaudIcyAzcAmarahastA, devAdhikArAdeva aTTha ahe ityAdipaJcasUtrI kaNThyA , navaraM ahelogavatthavvAo tti, somnnsgNdhmaaynnvijuppbhmaalvNtvaasiio| aTTha disidevayAo vatthavvAo ahe loe|| 1||iti, bhogaGkarAdhA aSTau yA arhato janmabhavanasaMvartakapavanAdi vidadhatIti uurdhvlokvaastvyaaH| tathA ca-naMdaNavaNakUDesuja eyAo uDaloyavatthavvAutti, yA abhrviilkaadikurvntiiti| tiriyamissovavannaga tti aSTasutiryaJco'pyutpadyante iti bhUtabhavApekSayA tiryagbhirmizrAstiryaGgizrAste manuSyA upapannA- devatayA jAtA yeSu te tiryamizropapannakA iti, pariyAyate- gamyate 8- paurastye zItAyA uttarakUle // 4 // tatazca nIlavAn suhastI tathAJjanagiriH kumudastathA palAzAvataMsako'STamo rocanagirizca // 5 // 0 saumanasagandhamAdanavidyutprabhamAlyavadvAsinyaH / aSTau digdevyo'dholokvaastvyaaH||1|| 0 nandanavanakUTeSu etA uurdhvlokvaastvyaaH|| aSTamamadhyayana aSTasthAnama, sUtram 635-644 jammavyAdhuJcatvAdi, timisaguhApucatvam, jambapUrva-pakSimasItAsItodottaradakSiNavijayatadrAjadhAnyaH, utkRSpadajinAdayaH, dIrghavaitAbyatimisAdiguhAprabhRtayaH, merucUlAmadhyaviSkambhaH, dhAtakIvRkSocatvAdi.. dighastikUTAni, jagatyA uccatvam mahAhimavad-rukmirucakAdi-kUTAni, dikumAryaH, tigmiyotpannakalpatadindrapAriyAnikavimAnAni // 779 // Page #288 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 8 // 780 // aSTamamadhyayana aSTasthAnam, sUtram 645-648 aSTASTamikAbhikSAH, saMsArasamApanna-sarvajIvabhedAH, prathamasamayA yastAni pariyAnAni tAnyeva pariyAnikAni pariyAnaM vA- gamanaM prayojanaM yeSAM tAni pariyAnikAni yAnakArakAbhiyogikapAlakAdidevakRtAni pAlakAdInyaSTau krameNa zakrAdInAmindrANAmiti / devatvaM ca tapazcaraNAditi tadvizeSamAha aTThaTThamiyANaM bhikkhupaDimANaMcausaTThIte rAiMdiehiM dohi ya aTThAsItehiM bhikkhAsatehiM ahAsuttA jAva aNupAlitAvi bhavati // sUtram 645 // ___ aTThavidhA saMsArasamAvannagA jIvA paM0 taM0- paDhamasamayaneratitA apaDhamasamayaneratitA evaM jAva apaDhamasamayadevA 1 aTThavidhA savvajIvA paM0 taM0- neratitA tirikkhajoNitA tirikkhajoNiNIo maNussA maNussIo devA devIo siddhA 2 athavA aTThavidhA savvajIvApaM0 taM0-AbhiNibohitanANI jAva kevalanANI matiannANI sutaaNNANI vibhaMgaNANI 3 // sUtram 646 // ___ aTThavidhe saMjame paM0 taM0- paDhamasamayasuhamasaMparAgasarAgasaMjame apaDhamasamayasuhamasaMparAyasarAgasaMjame paDhamasamayabAdarasaMjame apaDhamasamayabAdarasaMyame paDhamasamayauvasaMtakasAyavItarAyasaMjame apaDhamasamayauvasaMtakasAyavItarAgasaMjame paDhamasamayakhINakasAyavItarAgasaMjame apddhmsmykhiinn0||suutrm 647 // ___ aTTha puDhavIo paM0 taM0- rayaNappabhA jAva ahe sattamA IsipabbhArA 1 IsIpabbhArAte NaM puDhavIte bahumajjhadesabhAge aTThajoyaNie khete aTTha joyaNAI bAhalleNaM paNNatte 2 IsipabbhArAte NaM puDhavIte aTTha nAmadhejA paM0 taM0-Isiti vA IsipabbhArAti vA taNUti vA taNutaNUi vA siddhIti vA siddhAlateti vA muttIti vA muttAlateti vA 3 // sUtram 648 // aTThaTThamie tyAdi, aSTAvaSTamAni dinAni yasyAMsA tathA, yA hyaSTAbhirdinAnAmaSTakaiH pUryate tasyAmaSTAvaSTamadinAni bhavantyeva, 0 dazame sthAnake vakSyanti yadAbhiyogikA vimaaniibhvntiiti| disaMyamAH, ratnaprabhAdi pRthvI siddhizilAmadhyaviSkambhamAnAni // 780 // Page #289 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 781 // tatra cASTAvaSTakAni catuHSaSTirbhavatyeva, tathA prathamASTake ekA dattirbhojanasya pAnakasya ca evaM dvitIye dve evamaSTame'STI, tato dveSa aSTamamadhyayanaM zate aSTAzItyadhike bhikSANAM sarvAgrato bhavata iti, ahAsuttA 'ahAkappA ahAmaggA ahAtaccA sammaM kAeNa phAsiyA aSTasthAnam, pAliyA sohiyA tIriyA kiTTiyA ArAhiyA' iti yAvatkaraNAd dRzyam, aNupAliya tti AtmasaMyamAnukUlatayA paalitaa| sUtram 645-648 iti / tapazca na sarveSAmapi saMsAriNAmiti sambandhAt saMsAriNo jIvAdhikArAt sarvajIvAMzca pratipAdayan aTThavihe tyAdi aSTASTamisUtratrayamAha, kaNThyaM cedam, navaraM prathamasamayanairayikA narakAyuHprathamasamayodaye itare tvitarasmin evaM sarve'pi 1, anantaraM kAbhikSAH, saMsArajJAnina uktAste ca saMyamino'pi bhavantItisambandhAt saMyamasUtram, tatra saMyame tti cAritram, sa ceha tAvad dvidhA-sarAgavItarAga- samApanna-sarvabhedAt, tatra sarAgo dvidhA-sUkSmabAdarakaSAyabhedAt, punastau prathamAprathamasamayabhedAd dvidhA, evaM caturkI sarAgasaMyama iti, tatra jIvabhedAH, prathamasamayAprathamaH samayaH prAptau yasya sa tathA, sUkSmaH- kiTTIkRtaH samparAyaH- kaSAyaH sajvalanalobhalakSaNo vedyamAno yasmin sadisaMyamAH, tathA, saha rAgeNa- abhiSvaGgalakSaNena yaH sa sarAgaH sa eva saMyamaH sarAgasya vA sAdhoH saMyamo yaH sa tathA pazcAtkarmadhAraya ratnaprabhAdiityekaH, dvitIyo'yameva aprathamasamayavizeSita iti, ayaMca dvividho'pi zreNidvayApekSayA punadvaividhyaM labhamAno'pina vivakSita siddhizilAiti caturddhA noktH| tathA bAdarA- akiTTIkRtAH samparAyAH- sajvalanakrodhAdayo yasmin sa tathA, vItarAgasaMyamastu zreNidvayAzrayaNAd dvividhaH, punaH prathamAprathamasamayabhedenaikaiko dvividha iti caturdA, sAmastyena cASTadheti / saMyaminazca pRthivyAM bhavantIti pRthivIsUtratrayaM kaNThyam, navaramaSTayojanika kSetramAyAmaviSkambhAbhyAmiti gmyte| ISatprAgbhArAyA ISaditi vA nAma ratnaprabhAdyapekSayA hrasvatvAt tasyA 1 evaM prAgbhArasya hrasvatvAdISatprAgbhAreti vA 2 ata eva tanuriti vA tanvItyartho3'titanutvAttanutanuriti vA 4 siddhyanti tasyAmiti siddhiriti vA 5 siddhAnAmAzrayatvAt siddhAlaya iti vA 6 mucyante sakala pRthvI mAnAni // 781 // Page #290 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 782 // aSTamamadhyayanaM aSTasthAnam, | sUtram 649-651 parAkramaNIyasthAnAni mahAzukrasahasrAravimAno karmabhistasyAmiti muktiriti vA 7 muktAnAmAzrayatvAnmuktAlaya iti veti 8 siddhizca zubhAnuSThAneSvapramAditayA bhavatIti tAni tadviSayata Aha aTThahiM ThANehiM saMmaM saMghaDitavvaM jatitavvaM parakkamitavvaM assiMcaNaM aTeNopamAtetavvaM bhavati- asuyANaM dhammANaM sammaMsuNaNatAte abbhuTuMtavvaM bhavati 1 sutANaM dhammANaM ogiNhaNayAte uvadhAraNayAte abbhuTuMtavvaM bhavati 2 pAvANaM kammANaM saMjameNamakaraNatAte abbhuTTeyavvaM bhavati 3 porANANaM kammANaMtavasA vigiMcaNatAte visohaNatAte abbhuTuMtavvaMbhavai 4 asaMgihItaparitaNassa saMgiNhaNatAte anbhuTTeyavvaM bhavati 5 sehaM AyAragoyaragahaNatAte abbhuTTeyavvaM bhavati 6 gilANassa agilAte veyAvaccakaraNatAe abbhuDheyavvaM bhavati 7 sAhammitANamadhikaraNaMsi uppaNNaMsi tattha anissitovassito apakkhaggAhI majjhatthabhAvabhUte kaha Nu sAhammitA appasaddA appajhaMjhA appatumaMtumA uvasAmaNatAte abbhuTTeyavvaM bhavati 10 // sUtram 649 // mahAsukkasahassAresuNaM kappesu vimANA aTTha joyaNasatAI uDaM uccatteNaM pannattA // sUtram 650 // arahato NaM ariTThanemissa aTThasayA vAdINaM sadevamaNuyAsurAte parisAte vAde aparAjitANaM ukkosiyA vAdisaMpayA hutthA // sUtram 651 // aTThahI tyAdi, kaNThyam, navaramaSTAsu-sthAneSu vastuSu samyagghaTitavyaM- aprApteSu yogaH kAryaH yatitavyaM- prApteSu tadaviyogArthaM yatnaH kAryaH parAkramitavyaM- zaktikSaye'pi tatpAlane parAkramaH- utsAhAtireko vidheya iti, kiMbahunA?- eme etasminnaSTasthAnakalakSaNe vakSyamANe'rthe na pramAdanIyaM-na pramAdaH kAryo bhavati, azrutAnAM- anAkarNitAnAM dharmANAMzrutabhedAnAM samyak zravaNatAyAM zravaNatAyai vA'bhyutthAtavyaM- abhyupagantavyaM bhavati 1, evaM zrutAnAM-zrotrendriyaviSayIkRtA catvam, mivAdinaH Page #291 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 783 // catvam, nAmavagrahaNatAyai- manoviSayIkaraNAya upadhAraNatAyai- avicyutismRtivAsanAviSayIkaraNAyetyarthaH 2, vikiMcaNayAe tti aSTamamadhyayanaM vivecanA nijaretyarthastasyai, ata evAtmano vizuddhi-viMzodhanA akalaGkatvaM tasyai iti 3, asaGgahItasya-anAzritasya aSTasthAnam, sUtram parijanasya-ziSyavargasyeti 4, sehaM ti vibhaktipariNAmAcchaikSasya- abhinavapravrajitasya AyAragoyara ti AcAraH- sAdhu 649-651 samAcArastasya gocaro- viSayo vrataSaTkAdirAcAragocaro'thavA AcArazca- jJAnAdiviSayaH paJcadhA gocarazca-bhikSAcaryetyA- parAkramaNIya sthAnAni cAragocaram, iha vibhaktipariNAmAdAcAragocarasya grAhaNatAyAM- zikSaNe zaikSamAcAragocaraM grAhayitumityarthaH6, agilAe mahAzukratti aglAnyA akhedenetyartho vaiyAvRtyaM pratIti zeSaH 7, adhigaraNaMsi tti virodhe, tatra sAdharmikeSu nizritaM- rAga upAzritaM | sahasrAra vimAnodveSo'thavA nizritaM- AhArAdilipsA upAzritaM-ziSyakulAdyapekSA tadvarjito yaH so'nizritopAzritaH / na pakSazAstrabAdhita gRhNAtItyapakSagrAhI, ata eva madhyasthabhAvaM bhUtaH-prApto yaH sa tathA, sa bhavediti zeSaH / tena ca tathAbhUtena kathaM nu?-kena / nemivAdinaH prakAreNa sAdharmikAH- sAdhavo'lpazabdA- vigatarATImahAdhvanayo'lpajhaJjhA- vigatatathAvidhaviprakIrNavacanA alpa sUtram 652 kevalitumantumAvigatakrodhakRtamanovikAravizeSA bhaviSyantIti bhAvayatopazamanAyAdhikaraNasyAbhyutthAtavyaM bhavatIti / apramAdinAM samuddhAta: devaloko'pi bhavatIti devalokapratibaddhASTakamAha- mahAsukke tyAdi kaNThyam, anantaroktavimAnavAsidevairapi vastuvicAre najIyante kecidvAdina iti tadaSTakamAha-arahao ityAdi, sugamam / eteSAMca neminAthasya vineyAnAMmadhye kazcitkevalIbhUtvA vedanIyAdikarmasthitinAmAyuSkasthityA samIkaraNAeM kevalisamuddhAtaM kRtavAniti samuddhAtamAha___ aTThasamatie kevalisamugdhAte paM0 taM0- paDhame samae daMDaM kareti bIe samae kavADaM kareti tatie samate maMthAnaM kareti cautthe samate 7 grahaNa0 (mu0)| // 783 // Page #292 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 aSTamamadhyayanaM aSTasthAnam, sUtram 652 kevalisamuddhAtaH // 784 // logaMpUreti paMcame samae logaMpaDisAharati chaTTe samae maMthaM paDisAharatisattame samae kavADaM paDisAharati aTThame samae daMDaM paDisAharati ||suutrm 652 // aDhe tyAdi, tatra samuddhAtaMprArabhamANaH prathamamevAvarjIkaraNamabhyeti, antamauhartikamudIraNAvalikAyAMkarmaprakSepavyApArarUpamityarthaH / tataH samuddhAtaM gacchati, tatra ca prathamasamaye svadehaviSkambhamUrdhvamadhazcAyatamubhayato'pilokAntagAminaM jIvapradezasaGghAtaM daNDamiva daNDaM kevalI jJAnAbhogataH karoti, dvitIye tu tameva daNDaM pUrvAparadigdvayaprasAraNAt pArzvato lokAntagAmikapATamiva kapATaM karoti, tRtIye tadeva dakSiNottaradigdvaye prasAraNAnmanthAnaM karoti lokAntaprApiNameveti, evaM ca lokasya prAyo bahu pUritaM bhavati, manthAntarANyapUritAni bhavanti anuzreNigamanAjIvapradezAnAmiti, caturthe tu samaye manthAntarANyapi sakalalokaniSkuTaiH saha pUrayati, tatazcasakalolokaH pUrito bhavatIti, tadanantarameva paJcamesamaye yathoktapratilomaM manthAntarANi saMharati jIvapradezAn sakarmakAnsakocayati, SaSThe manthAnamupasaMharati ghanatarasaMkocAt, saptame kapATamupasaMharati daNDAtmani saGkocAd, aSTame daNDamupasaMhRtya zarIrastha eva bhavati, tatra ca audArikaprayoktA prthmaassttmsmyyorsaavissttH| mizraudArikayoktA saptamaSaSThadvitIyeSu // 1 // kArmaNazarIrayogI caturthake paJcame tRtIye ca / samayatraye ca tasmin bhavatyanAhArako niymaad|| 2||iti, vAGmanasostvaprayoktaiva, prayojanAbhAvAditi, ato'bhihitamaSTau samayA yasmin so'STasamayaH sa evASTasAmayikaH kevalinaH samuddhAto kevalisamuddhAto na zeSa iti / anantaraM kevalinAMsamuddhAtavaktavyatoktA, athAkevalinAMguNavatAM devatvaM bhavatIti devAdhikAravat samaNassetyAdi sUtrapaJcakaM samaNassaNaM bhagavato mahAvIrassa aTThasayA aNuttarovavAtiyANaMgatikallANANaMjAva AgamesibhadANaM ukkositA aNuttarova // 784 // Page #293 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 785 // vAtitasaMpayA hutthA 1||suutrm 653 // __ aTThavidhA vANamaMtarA devA paM0 taM0- pisAyA bhUtA jakkhA rakkhasA kinnarA kiMpurisA mahoragA gaMdhavvA 2 etesiNaM aTThaNhaM vANamaMtaradevANaM aTThacetitarukkhApaM0 20-kalaMbo apisAyANaM, vaDojakkhANacetitaM / tulasIbhUyANaM bhave, rakkhasANaMca kNddo|| 1||asoo kinnarANaMca, kiMpurisANa ycNpto| nAgarukkho bhuyaMgANaM, gaMdhavvANa ya teNduo||2||3||suutrm 654 // imIse rayaNappabhAte puDhavIte bahusamaramaNijjAobhUmibhAgAo aTThajoyaNasate uDDabAhAte sUravimANecAraMcarati 4||suutrm 655 // aTTha nakkhattA caMdeNaMsaddhiM pamaiMjogaMjoteMtitaM0-kattitA rohiNI puNavvasUmahA cittA vissAhA aNurAdhA jeTThA 5 // sUtram 656 // jaMbuddIvassaNaM dIvassa dArA aTThajoyaNAI uI uccatteNaM pannattA1savvesiMpi dIvasamuddANaMdArA aTThajoyaNAI uddhaM uccatteNaM pannattA 2||suutrm 657 // purisaveyaNijjassa NaM kammassa jahanneNaM aTThasaMvaccharAiMbaMdhaThitI pannattA 1 jasokittInAmaeNaM kammassa jahaNNeNaM aTTha muhuttAI baMdhaThitI paM0 2 uccagoyassaNaM kammassa evaM ceva 3||suutrm 658 // teiMdiyANamaTTha jAtIkulakoDIjoNIpamuhasata sahassA pN0|| sUtram 659 // jIvANaM aTThaThANaNivvattite poggale pAvakammattAte ciNiMsuvA ciNaMti vA ciNissaMti vA, taM0- paDhamasamayaneratitanivvattite jAva apaDhamasamayadevanivvattite, evaM ciNauvaciNa jAva nijarA ceva aTThapatesitAkhaMdhA aNaMtA paNNattA, aTThapatesogADhA poggalA aNaMtA paNNattA jAva aTThaguNalukkhApoggalA aNaMtA paNNattA ||suutrm 660 // aTThamaM ThANaM sammattaM // aTThamaM ajjhayaNaM sammattaM // sugamam, navaramanuttareSu-vijayAdivimAneSUpapAto yeSAmasti te'nuttaropapAtikAsteSAMsAdhUnAmiti gamyate, tathA gatirdeva aSTamamadhyayana aSTasthAnam, sUtram 653-660 vIrAnuttaropapAtikasampat-vyantarabheda-caityavRkSAH, sUryavimAnacArAbAdhA, pramardayoganakSatrANi, dvIpa-samudradvAroccatvam, puruSa-vedayaza:- kIyucairgotrANAM jaghanyA sthitiH, trIndriyakulakoTayaH, pudalAnA cayanAdi, aSTapradezikAdica // 785 // Page #294 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 786 // gatilakSaNA kalyANA yeSAm, evaM sthitirapi, tathA AgamiSyadbhadraM-nirvANalakSaNaM yeSAM te tathA teSAm / caityavRkSA maNipIThikAnAmuparivartinaH sarvaratnamayA uparicchatradhvajAdibhiralaGkatAH sudharmAdisabhAnAmagrato ye zrUyante ta eta iti sambhAvyate / ye tu ciMdhAI kalaMbajhae sulasa vaDe tahaya hoi khttttge| asoya caMpae yA nAge taha tuMbarU cev||1|| iti, te cihnabhUtA etebhyo'nya eveti, kalaMbo ityAdi zlokadvayaM kaNThyam, navaraM bhuyaMgANaM ti mahoragANAmiti / cAraM carai tti cAraM karoti, caratItyarthaH pamadaM ti pramaIzcandreNa spRzyamAnatA tallakSaNaM yogaMca yojayantyAtmanazcandreNa sArddha kadAcidna tu tameva sadaiveti, uktaMca-puNavvasurohiNicittA mahaje?NurAha kittiyavisAhA / caMdassa ubhayajogoiti yAni ca dakSiNottarayogIni tAni pramaIyogInyapi kadAcidbha vanti, yato lokazrITIkAkRtotaM- etAni nakSatrANyubhayayogIni- candrasya dakSiNenottareNa ca yujyante kathaJciccandreNa bhedamapyupayAntI * ti, etatphalaM cedaM- eteSAmuttaragA grahAH subhikSAya candramA nitarAmiti / devanivAsAdhikArAddevanivAsabhUtajambUdvIpAdidvArasUtradvayam / devAdhikArAddevatvabhAvikarmavizeSasUtratrayam, karmAdhikArAttannibandhanakulakoTisUtram, trIndriyAdivaicitryahetukarmapudgalasUtrANi ca sugamAni, navaraM jAtI tyAdi jAtI- trIndriyajAtau kulakoTInAM yonipramukhANAM- yonidvArikANAM yAni zatasahasrANi tAni tatheti // ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye tRtIyAGge aSTasthAnAkhyamaSTamamadhyayanaM samAptamiti / / zlokAH 720 // 7 cihnAni kalambo dhvajaH sulaso vaTastathA ca bhavati khttvaanggH| azokazcampakazca nAgastathA tumbaruzcaiva // 1 // 7 punarvasU rohiNI citrA maghAnurAdhA jyeSThA kRttikA vizAkhA eteSAM candreNobhayathA yogaH (dakSiNottarayoH) aSTamamadhyayana aSTasthAnam, sUtram 653-660 vIrAnuttaropapAtikasampata-vyantarabheda-caityavRkSAH, sUryavimAnacArAbAdhA, pramardayoganakSatrANi, dvIpa-samudradvArocatvam, puruSa-vedayaza:- kIyucairgotrANAM jaghanyA sthiti: vIndriyakulakoTyaH, pudralAnA cayanAdi, aSTapradezikAdica // 786 // Page #295 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 787 // sUtram ||ath navamamadhyayanaM nvsthaanaakhym|| navamamadhyayana vyAkhyAtamaSTamamadhyayanamadhunAsaGkhyAkramasambaddhameva navamasthAnakAkhyaM navamamadhyayanamArabhyate, asya ca pUrveNa saha sambandhaH navasthAnam, saGkhayAkramakRta evaikaH sambandhAntaraM tu pUrvasmin jIvAdidharmA uktAH ihApita evetyevaMsambandhasyAsyAdisUtraM 8 661-663 navahiM ThANehiM samaNe NiggaMthe saMbhotitaM visaMbhotitaM karemANe NAtikkamati, taM0- AyariyapaDiNIyaM uvajjhAyapaDiNIyaM visaMbhoga kAraNAni, therapaDiNIyaM kula gaNa saMgha0 nANa0 daMsaNa0 carittapaDiNIyaM / / sUtram 661 // brahmacaryAdhyaNava baMbhacerApaM0 taM0- satthaparinnA logavijaojAva uvahANasuyaM mahApariNNA ||suutrm 662 // yanAni, ___ nava baMbhaceraguttIto paM0 taM0- vivittAI sayaNAsaNAI sevittA bhavati No itthisaMsattAI no pasusaMsattAIno paMDagasaMsattAI 1 no brahmacaryaguptayaH itthiNaM kahaM kahettA 2 no itthiThANAiMsevittA bhavati 3No itthINamiditAImaNoharAI maNoramAI AloittA nijjhAittA bhavai 4 NopaNItarasabhotI 5No pANabhoyaNassa atimattaM AhArate satA bhavati 6 No puvvarataM puvvakIliyaM samarettA bhavati 7 No saddANuvAtI No rUvANuvAtI No silogANuvAtI 8 No sAtasokkhapaDibaddhe yAvi bhavati 9Nava baMbhaceraaguttIo paM0 taM0- No vivittAI sayaNAsaNAI sevittA bhavai, itthIsaMsattAI pasusaMsattAI paMDagasaMsattAI itthINaM kahaM kahettA bhavai itthINaM ThANAI sevittA bhavati itthINaM iMdiyAI jAva nijjhAittA bhavati paNIyarasabhoI pANabhoyaNassa aimAyamAhArae sayA bhavai puvvarayaM puvvakIliyaM sarittA bhavai saddANuvAI rUvANuvAI silogANuvAI jAva sAyAsukkhapaDibaddhe yAvi bhavati // sUtram 663 // navahiM ThANehiM samaNe ityAdi, asya ca pUrvasUtreNa sahAyamabhisambandhaH- pUrvasUtre pudgalA varNitAstadvizeSodayAcca kazcicchramaNabhAvamupagato'pi dharmAcAryAdInAMpratyanIkatAM karoti, taMca visambhogikaM kurvannaparaH suzramaNo nAjJAmatikrAmatItIhAbhidhIyata // 787 // Page #296 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 788 // ityevaMsambandhasyAsya vyAkhyA, sA casambandhata evokteti |svyN brahmacaryavyavasthita eva caivaMkarotIti tadabhidhAyakAdhyayanAni navamamadhyayanaM darzayannAha- nava baMbhacere tyAdi, brahma-kuzalAnuSThAnaMtacca taccarya cAsevyamiti brahmacarya saMyama ityarthastatpratipAdakAnyadhyayanAnyA- navasthAnam, sUtram cAraprathamazrutaskandhapratibaddhAni brahmacaryANi, tatra zastraM dravyabhAvabhedAdanekavidhaM tasya jIvazasanahetoH- parijJA- jJAnapUrvaka |661-663 pratyAkhyAnaM yatrocyate sA zastraparijJA 1, lokavijao tti bhAvalokasya rAgadveSalakSaNasya vijayo- nirAkaraNaM yatrAbhidhIyate visaMbhogasa lokavijayaH 2 sIosaNijjaM ti zItA- anukUlAH parISahA uSNA:- pratikUlAstAnAzritya yatkRtaM tacchItoSNIyaM 3 kAraNAni, brahmacaryAdhyasammattaM tti samyaktvamacalaM vidheyaM na tApasAdInAM kaSTatapa:sevinAmaSTaguNaizvaryamudvIkSya dRSTimohaH kArya iti pratipAdanaparaM yanAni, samyaktvaM 4 AvaMti ti Adyapadena nAmAntareNa tu loksaarH| taccAjJAnAdyasAratyAgena lokasAraratnatrayodyuktena bhAvyamityevamarthaM brahmacaryaguptayaH lokasAro 5 dhUyaM ti dhUtaM- saGgAnAM tyajanaM tatpratipAdakaM dhUtamiti 6 vimoho tti mohasamuttheSu parISahopasargeSu prAdurbhUteSu vimoho bhavet tAn samyak saheteti yatrAbhidhIyate sa vimoho 7 mahAvIrAsevitasyopadhAnasya- tapasaH pratipAdakaM zrutaM-grantha upadhAnazrutamiti 8 mahatI parijJA-antakriyAlakSaNAsamyagvidheyetipratipAdanaparaMmahAparikSeti 9 / brahmacaryazabdena maithunavirati-- rapyabhidhIyata iti brahmacaryaguptIH pratipAdayannAha- nave tyAdi, brahmacaryasya- maithunavratasya guptayo- rakSAprakArA brahmacaryaguptayaH viviktAni strIpazupaNDakebhyaH pRthagvartIni zayanAsanAni-saMstArakapIThakAdIni upalakSaNatayA sthAnAdIni ca sevitA tessaaN| sevako bhavati brahmacArI, anyathA tadbAdhAsambhavAd, etadeva sukhArthaM vyatirekeNAha-no strIsaMsaktAni-no devInArItirazcIbhiH naaraatirshcaabhiH||788|| samAkIrNAni sevitA bhavatIti sambadhyate, evaM pazubhirgavAdibhistatsaMsaktau hi tatkRtavikAradarzanAdmanovikAraH sambhAvyata OjIvazaMsana (mu0)| Page #297 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya0 |vRttiyutam bhAga-2 // 789 // iti, paNDakA- napuMsakAni, tatsaMsaktau strIsamAno doSaH pratIta evetyekaM 1, no strINAM kevalAnAmiti gamyate kathA navamamadhyayana dharmadezanAdilakSaNavAkyapratibandharUpAM yadivA karNATI suratopacArakuzalA lATI vidagdhapriyA ityAdikAMprAguktAMvA jAtyAdi- navasthAnam, sUtram catUrUpAM kathayitA- tatkathako bhavati brahmacArIti dvitIyaM 2, no itthigaNAI tIha sUtraM dRzyate kevalaM no itthiThANAI ti sambhAvyate uttarAdhyayaneSu tathA'dhItatvAt prakramAnusAritvAccAsyetIdameva vyAkhyAyate-nostrINAM tiSThanti yeSu tAnisthAnAni- visaMbhoga kAraNAni, niSadyAH strIsthAnAni tAni sevitA bhavati brahmacArI, ko'rthaH?- strIbhiH sahakAsane nopavized, utthitAsvapi hi tAsu brahmacaryAdhyamuhUrtaM nopavizediti, dRzyamAnapAThAbhyupagame tvevaM vyAkhyA- no strIgaNAnAM paryupAsako bhavediti 3 no strINAmindri- yanAni, yANi- nayananAsikAdIni mano haranti- dRSTamAtrANyAkSipantIti manoharANi, tathA manoramayanti-darzanAnantaramanucintya brahmacaryaguptayaH mAnAnyAhlAdayantIti manoramAni AlokyAlokya niyAtA darzanAnantaramatizayena cintayitA yathA'hosalavaNatvaMlocanayoH, RjutvaM nAzAvaMzasyetyAdi bhavati brahmacArIti 4 no praNItarasabhogI no galatsnehabindubhoktA bhavati 5 no paanbhojnsy| rUkSasyApyatimAtrasya addhamasaNassa savvaMjaNassa kujjA davassa do bhaae| vAUpaviyAraNaTThA chanbhAyaM UNayaM kujjA // 1 // (piNDani0 650) ityevaMvidhapramANAtikrameNAhArako'bhyavahartA sadA sarvadA bhavati, khAdyasvAdyayorutsargato yatInAmayogyatvAtpAnabhojanayorgrahaNamiti 6 no pUrvarataM no gRhasthAvasthAyAM strIsaMbhogAnubhavanaM tathA pUrvakrIDitaM tathaiva dyUtAdiramaNalakSaNaM smartA cintayitA bhavati 7 no zabdAnupAtI ti zabda-manmanabhASitAdikamabhiSvaGgahetumanupatati-anusaratItyevaMzIlaH zabdAnupAtI evaM rUpAnupAtI zlokaM- khyAtimanupatatIti zlokAnupAtIti padatrayeNApyekameva sthAnakamiti 8 no sAtasaukhyapratibaddhe iti (r) ardhamazanasya savyaJjanasya kuryAd dravyasya dvau bhAgau / vAyupravicAraNArthaM SaSThaM bhAgamUnaM kuryAt // 1 // sAmA // 789 // Page #298 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 790 // sAtAt - puNyaprakRteH sakAzAdyatsaukhyaM- sukhaM gandharasasparzalakSaNaM viSayasampAdyaM tatra pratibaddhaH- tatparo brahmacArI, sAtagrahaNAdupazamasaukhyapratibaddhatAyAMna niSedho, vApIti samuccaye, bhavati 9 / uktaviparItAH aguptayo'pyevameveti / uktarUpaM navaguptisanAthaM ca brahmacaryaM jinairabhihitamiti jinavizeSau prakRtAdhyayanAvatAradvAreNAha abhiNaMdaNAoNaM arahao sumatI arahA navahiMsAgarovamakoDIsayasahassehiM viikvaMtehiMsamuppanne / sUtram 664 // nava sabbhAvapayatthA paM0 20-jIvA ajIvA puNNaM pAvo Asavo saMvaro nijarA baMdho mokkho 9||suutrm 665 // NavavihA saMsArasamAvannagA jIvA paM0 taM0- puDhavikAiyA jAva vaNassaikAiyA beiMdiyA jAva paMciMditatti 1 puDhavikAiyA navagaiyA navaAgatitA paM0 taM0-puDhavIkAi puDhavikAiesu uvavajamANe puDhavikAiehiMto vA jAvapaMciMdiyehiMto vA uvavajejA, se ceva NaM se puDhavikAie puDhavikAyattaM vippajahamANe puDhavikAiyattAe jAva paMciMdiyattAte vA gacchejA 2 evamAukAiyAvi 3 jAva paMciMdiyatti 10 NavavidhA savvajIvA paM0 taM0- egidiyA beiMdiyA teiMdiyA cauriMdiyA neratitA paMceMdiyatirikkhajoNiyA maNussA devA siddhA 11 athavA NavavihA savvajIvA paM0 taM0- paDhamasamayaneratitA apaDhamasamayaneratitA jAva apaDhamasamayadevA siddhA 12 navavihA savvajIvogAhaNA paM0 20- puDhavikAiogAhaNA AukAiogAhaNA jAva vaNassaikAyaugAhaNA beiMdiyaogAhaNA teiMdiyaogAhaNA cauriMdiyaogAhaNA paMciMdiyaogAhaNA 13 jIvANaM navahiM ThANehiM saMsAraM vattiMsuvA vattaMti vA vattissaMti vA, taM0-puDhavikAiyattAe jAvapaMciMdiyattAe 14 // sUtram 666 // ___NavahiM ThANehiM roguppattI siyA taM0- accAsaNAte ahitAsaNAte atiNiddAe atijAgariteNa uccAraniroheNaM pAsavaNaniroheNaM addhANagamaNeNaM bhoyaNapaDikUlatAte iMdiyatthavikovaNayAte 15 // sUtram 667 // navamamadhyayana navasthAnam, sUtram 664-667 abhinandanasumayIntaram, jIvAdisadbhAvapadArthAH, saMsArasamApannabhedapRthvyAdigatyAgatisarvajIvabhedA'vagAhanAsaMsAravartanAni, rogotpattikAraNAni // 790 // Page #299 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 791 // abhiNaMdaNe tyAdi kaNThyam / abhinandanasumatijinAbhyAM ca sadbhatAH padArthAH prarUpitAste ca naveti tAn darzayannAha-nava sabbhAve tyAdi, sadbhAvena- paramArthenAnupacAreNetyarthaH padArthA- vastUni sadbhAvapadArthAH, tadyathA- jIvAH sukhaduHkhajJAnopayogalakSaNAH / ajIvAstadviparItAH, puNya-zubhaprakRtirUpaM karma pApaM-tadviparItaM karmaiva AzrUyate- gRhyate karmAnenetyAzravaH zubhAzubhakarmAdAnaheturiti bhAvaH, saMvaraH- Azravanirodho guptyAdibhiH, nirjarA vipAkAt tapasA vA karmaNAM dezataH kSapaNA, bandhaH-AzravairAttasya karmaNa AtmanA saMyogo, mokSaH- kRtsnakarmakSayAdAtmanaHsvAtmanyavasthAnamiti, nanujIvAjIvavyatiriktAH puNyAdayona santi, tathA'yujyamAnatvAt, tathAhi-puNyapApe karmaNo bandho'pi tadAtmaka eva karmaca pudgalapariNAmaH pudgalAzcAjIvA iti, Azravastu mithyAdarzanAdirUpaH pariNAmo jIvasya, sacAtmAnaM pudgalAMzca virahayya ko'nyaH?, saMvaro'pyAzravanirodhalakSaNo dezasarvabheda AtmanaH pariNAmo nivRttirUpo, nirjarA tu karmaparizATo jIvaH karmaNAM yat pArthakyamApAdayati svazaktyA, mokSo'pyAtmA samastakarmavirahita iti, tasmAjjIvAjIvau sadbhAvapadArthAviti vaktavyam, ata evoktamihaiva jadatthiM caNaM loe taM savvaMduppaDoyAraM, taMjahA- jIvaccea ajIvaccea (sU0 49) atrocyate, satyametat, kintu yAveva jIvAjIvapadArthoM sAmAnyenoktau tAveveha vizeSato navadhoktau, sAmAnyavizeSAtmakatvAdvastunaH / tatheha mokSamArge ziSyaH pravartanIyo na saGgahAbhidhAnamAtrameva karttavyam, saca yadaivamAkhyAyate yadutAzravo bandho bandhadvArAyAte ca puNyapApe mukhyAni tattvAni saMsArakAraNAni saMvaranirjareca mokSasya tadA saMsArakAraNatyAgenetaratra pravarttate nAnyathetyataH SaTkopanyAso mukhyasAdhyakhyApanArthaM ca mokSasyeti / atra ca padArthanavake prathamo jIvapadArtho'tastadbhedagatyAgatyavagAhanAsaMsAranirvarttanarogotpattikAraNapratipAdanAya navavihe tyAdisUtrapaJcadazakamAha, sugamaMcedam, navaramavagAhante yasyAMsA avagAhanA- zarIramiti, vattiMsu navamamadhyayanaM navasthAnam, sUtram 664-667 abhinandanasumayIntaram, jIvAdisadbhAvapadArthAH, saMsArasamApannabhedapRthvyAdigatyAgatisarvajIvabhedA|'vagAhanAsaMsAravarttanAni, rogotpattikAraNAni // 791 // Page #300 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 668-672 darzanAvaraNIyabhedAH, // 792 // abhijicaMdra vatti saMsaraNaM nirvartitavanto'nubhUtavantaH, evamanyadapi, accAsaNayAe tti atyantaM-satatamAsanaM- upavezanaM yasya so'tyAsanastaddhAvastattA tayA, arzo- vikArAdayo hi rogA etayA utpadyanta iti athavA atimAtramazanamatyazanaM tadevAtyazanatA, dIrghatvaM ca prAkRtatvAt tayA, sA cAjIrNakAraNatvAdrogotpattaye iti, ahiyAsaNayAe tti ahitaM- ananukUlaM TolapASANAdyAsanaM yasya sa tathA, zeSaM tathaiva, tayA, ahitAzanatayA vA, athavA sA'jIrNe bhujyate yattu, tddhysnmucyte| iti vacanAt tadadhyasanaM- ajIrNe bhojanaM tadeva tattA tayeti, bhojanapratikUlatA- prakRtyanucitabhojanatA tayA, indriyArthAnAM-zabdAdiviSayANAM vikopanaM- vipAka indriyArthavikopanaM kAmavikAra ityarthastato hi stryAdiSvabhilASAdunmAdAdirogotpattiH, yata uktaM- AdAvabhilASaH 1 syAccintA tadanantaraM 2 tataH smaraNam 3 / tadanu guNAnAM kIrtana 4 mudvegazca 5 pralApazca 6 unmAda 7 stadanu tato vyAdhi 8 jaDatA 9 tatastato maraNam 10 // 1 // (rudraTakAvyAlaM0 14/4-5) iti viSayAprAptau rogotpattiratyAsaktAvapi rAjayakSmAdirogotpattiH syAditi zArIrarogotpattikAraNAnyuktAnyathAntararogakAraNabhUtakarmavizeSabhedAbhidhAnAyAha Navavidhe darisaNAvaraNijje kamme paM0 taM0-niddA niddAniddA payalA payalApayalA thINagiddhI cakkhudaMsaNAvaraNe acakkhudaMsaNAvaraNe avadhidasaNAvaraNe kevaladasaNAvaraNe // sUtram 668 // abhitI NaM Nakkhatte sAtirege nava muhatte caMdeNa saddhiM jogaM joteti, abhItiAtiA NaM NavanakkhattA NaM caMdassa uttareNaM jogaM joti, taM0- abhItI savaNo dhaNiTThA jAva bharaNI / / sUtram 669 // imIseNaM rayaNappabhAte puDhavIe bahusamaramaNijjAo bhUmibhAgAoNavajoaNasatAI uddhaM abAhAte uvarille tArArUve cAraMcarati // sUtram 670 // yogaH, uttarayoginakSatrANi, tArakacArAbAdhA, jambUdvIpapravezimatsyAH , baladevavAsudevapitrAdyatidezaH // 792 // Page #301 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 793 // sUtram NIyabhedAH, yogaH, jaMbUdIveNaMdIveNavajoyaNiAmacchA pavisisuvA pavisaMti vA pavisissaMti vA ||suutrm 671 // navamamadhyayana jaMbuddIve dIve bhArahe vAse imIse osappiNIte Nava baladevavAsudevapiyaro hutthA taM0- payAvatI ta baMbhe ya, rodde some sivetitaa| navasthAnam, mahAsIhe aggisIhe, dasaraha navame ya vsudeve||1|| itto ADhattaM jadhA samavAye niravasesaMjAva egA se gabbhavasahI sijjhissati 668-672 AgamesseNaM / jaMbuddIve dIve bhArahe vAse AgamessAe ussappiNIte nava baladevavAsudevapitaro bhavissaMti, nava baladeva0 mAyaro darzanAvarabhavissaMti evaM jadhA samavAte niravasesaMjAva mahAbhImaseNa suggIve ya apacchime / ee khalu paDisattU kittIpurisANa vAsudevANaM / abhijicaMdrasavvevi cakkajohI hammehaMtI sckkehiN||1||suutrm 672 // uttarayoginave tyAdI, sAmAnyavizeSAtmake vastuni sAmAnyagrahaNAtmako bodho darzanaM tasyAvaraNasvabhAvaM karma darzanAvaraNaM td| nakSatrANi, navavidham, tatra nidrApaJcakaM tAvad 'drA kutsAyAM gatau' niyataM drAti-kutsitatvamavispaSTatvaM gacchati caitanyamanayeti nidrAsukhaprabodhA svApAvasthA nakhacchoTikAmAtreNApi yatra prabodho bhavati tadvipAkavedyA karmaprakRtirapi nidreti kAryeNa vyapadizyate, tathA nidrAtizAyinI nidrA nidrAnidrAzAkapArthivAditvAmadhyapadalopI samAsaH, sA punarduHkhaprabodhA svApAvasthA, pravezimatsyAH , tasyAMzatyarthamasphuTatarIbhUtacaitanyatvAhuHkhena bahubhirgholanAdibhiH prabodho bhavatyataHsukhaprabodhanidrApekSayA asyA atizAyi- baladeva vAsudevanItvaMtadvipAkavedyA karmaprakRtirapikAryadvAreNa nidrAnidretyucyate, upaviSTa Urdhvasthito vA pracalatyasyAM svApAvasthAyAmiti pitrAdhatidezaH pracalA, sA hyupaviSTasyordhvasthitasya vA ghUrNamAnasya svapnurbhavati, tathAvidhavipAkavedyA karmaprakRtirapi pracaleti ucyate, tathaiva pracalAtizAyinI pracalA pracalApracalA, sA hi caDramaNAdi kurvataH svapnurbhavatyataH sthAnasthitasvastRbhavAM pracalAmapekSyAtizAyinI tadvipAkA karmaprakRtirapipracalApracalA, styAnA- bahutvena saGghAtamApannA gRddhirabhikAGkSA jAgradavasthA'dhya tArakacArAbAdhA, jambUdvIpa // 793 // Page #302 -------------------------------------------------------------------------- ________________ navamamadhyayana zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 794 // vasitArthasAdhanaviSayA yasyAM svApAvasthAyAM sA styAnagRddhistasyAM hi satyAM jAgradavasthAdhyavasitamarthamutthAya sAdhayati navasthAnama, styAnA vA- piNDIbhUtA RddhirAtmazaktirUpA'syAmiti styAnarddhirityapyucyate, tadbhAve hi svapnuH kezavArddhabalasadRzI sUtram zaktirbhavati, athavA styAnA-jaDIbhUtA caitanyarddhirasyAmiti styAnarddhiriti, tAdRzavipAkavedyA karmaprakRtirapistyAnarddhiH | 668-672 styAnagRddhiriti vA, tadevaM nidrApaJcakaM darzanAvaraNakSayopazamAllabdhAtmalAbhAnAM darzanalabdhInAmAvArakamuktamadhunA yaddarzana- darzanAvara NIyabhedAH, labdhInAM mUlata eva lAbhamAvRNoti tadidaM darzanAvaraNacatuSkamucyate, cakSuSA darzanaM- sAmAnyagrAhI bodhazcakSurdarzanaM tasyAvaraNaM abhijicaMdracakSurdarzanAvaraNam, acakSuSA-cakSurvarjendriyacatuSTayena manasA vA yaddarzanaM tadacakSurdarzanaM tasyAvaraNamacakSurdarzanAvaraNam, avadhinA- yogaH, uttarayogirUpimaryAdayA avadhireva vA karaNanirapekSo bodharUpo darzanaM- sAmAnyArthagrahaNamavadhidarzanaM tasyAvaraNamavadhidarzanAvaraNam, nakSatrANi, tathA kevalaM- uktasvarUpaM tacca tadarzanaM ca tasyAvaraNaM kevaladarzanAvaraNamityuktaM navavidhaM darzanAvaraNam / jIvAnAM krmnnH| tArakacArA bAdhA, sakAzAnnakSatrAdidevatvaM tiryaktvaM mAnuSatvaM ca bhavatIti nakSatrAdivaktavyatApratibaddhaM sUtravRndaM abhItyAdi hammIhaMti sacakkehi ityetadantamAha sugamaM ca, navaraM sAirega tti sAtirekAnava muhUrtAn yAvaccaturviMzatyA muhUrtasya dviSaSTibhAgaiH SaTSaSTyA ca pravezimatsyAH , baladevadviSaSTibhAgasya saptaSaSTibhAgAnAmiti, uttareNa jogaM ti uttarasyAM dizi sthitAni, dakSiNAzAsthitacandreNa saha yogamanubhavantIti / vAsudevabhAvaH / bahusamaramaNijjAu tti atyantasamo bahusamo'ta eva ramaNIyo- ramyastasmAdbhUmibhAgAdna parvatApekSayA nApizvabhrApekSayeti pitrAdyatidezaH bhAva, AbAdhAe tti antare kRtveti vAkyazeSaH, avarille ti uparitanaM tArArUpaM- tArakajAtIyaM cAraM bhramaNaM carati Acarati, navajoyaNiya tti nava yojanAyAmA eva pravizanti, lavaNasamudre yadyapi paJcazata-yojanAyAmA matsyA bhavanti tathApi nadImukheSu 0 hammihati (mu0)| 0 uvarille (mu0)| jambUdvIpa // 794 Page #303 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 795 // navamamadhyayana navasthAnam, sUtram 673 naisadinidhisvarUpam jagatIrandhraucityenaitAvatAmeva praveza iti, lokAnubhAvovA'yamiti, payAvaI tyarddha zlokasyottaraMtu gAthApazcArddhamiti, saGkepAyAtidizannAha- eto tti itaH sUtrAdArabdhaM jahA samAe tti samavAye caturthAGge yathA tathA niravazeSa jJeyam, taccArthata idaM- nava vAsudevabaladevAnAM mAtApitarasteSAmeva nAmAni- pUrvabhavanAmAni dharmAcAryA nidAnabhUmayo- nidAnakAraNAni pratizatravo gatayazceti, kimantametadityAha-jAva ekkA ityAdigAthApazcArddham, pUrvArddhaM tvidamasyA:-'aTuMtakaDArAmA ikkopuNa baMbhaloyakappaMmi'tti / sijjhissai AgamisseNaM ti AgamiSyati kAle setsyatiNamiti vAkyAlaGkAre tRtIyA veyamiti, tathA jaMbUdIve tyAdAvAgAmyutsarpiNIsUtre 'evaM jahA samavAe' ityAdyatidezavacanamevameva bhAvanIyaM yAvatprativAsudevasUtraM mahAbhImasenaH sugrIvazcApazcima ityetadantam, tathA ete gAhA ete anantaroditA nava pratizatravaH kittIpurisANa tti kIrtipradhAnAH purussaaH| kIrtipuruSAsteSAm, cakkajohi tti cakreNa yorddhazIlaM yeSAM te cakrayodhina: hamIhaMti tti haniSyante svacakrairiti // iha mahApuruSAdhikAre mahApuruSANAM cakravartinAM sambandhinidhiprakaraNamAha__ egamegeNaM mahAnidhI NaM NavaNava joyaNAI vikkhaMbheNaM paNNatte egamegassaNaM ranno cAuraMtacakkavaTTissa nava mahAnihao paM0 taM0"Nesappe1paMDuyae 2 piMgalate 3 savvarayaNa 4 mahApaume 5|kaale ya6mahAkAle 7 mANavaga 8 mahAnihI saMkhe 9||1||nnesppNmi nivesA gaamaagrngrpttttnnaannNc| doNamuhamaDaMbANaM khaMdhArANaM gihANaMca ||2||gnniyss ya bIyANaM mANummANussa jaMpamANaMca / dhannassa yabIyANaM uppattI paMDute bhnniyaa||3||svvaa AbharaNavihI purisANaMjA yahoi mhilaannN| AsANa ya hatthINa ya piMgalaganihiMmisA bhnniyaa||4||rynnaaiisvvrynne coisa pavarAIcakkavaTTissa / uppajaMti egidiyAI pNciNdiyaaiNc||5||vtthaann ya uppattI nippattI ceva savvabhattINaM / raMgANa ya dhoyANa ya savvA esA mhaapume||6||kaale kAlaNNANaM bhavvapurANaMca tiisuvaasesu| / 795 // Page #304 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 796 // sippasataMkammANi ya tinnipayAe hiykraaii||7||lohss ya uppattI hoi mahAkAli AgarANaMca / ruppassa suvannassayamaNimotti navamamadhyayanaM silppvaalaannN||8||jodhaann ya uppattI AvaraNANaM ca paharaNANaM c| savvA ya juddhanItI mANavate daMDanItI y||9|| naTTavihI navasthAnam, sUtram 673 nADagavihI kavvassa cauvvihassa uppttii| saMkhe mahAnihimmI tuDiyaMgANaM ca svvesiN||10||ckktttthpitttthaannaa aTThassehA ya nava ya | naisdivikkhNbhe| bArasadIhA maMjUsasaMThiyA jahnavII muhe ||11||veruliymnnikvaaddaa kaNagamayA vividhrynnpddipunnaa| sasisUracakka- nidhisvarUpam lakkhaNaaNusamajugabAhuvataNA ta // 12 // paliovamadvitIyA NihisariNAmA ya tesu khalu devA / jesiM te AvAsA akvijA AhivaccA vaa||13||eetenvnihopbhuutdhnnrynnsNcysmiddhaa|jevsmuvgcchNtiisvvesiNckkvttttiinnN"||14||suutrm 673 // egamege ityAdi sugamam, navaraM nesappe 1 paMDuyae 2 piMgale 3 savvarayaNa 4 mahApaume 5 / kAle a6 mahAkAle 7 mANavagamahAnihI 8 saMkhe 9||1||nesppNmi gAhA, iha nidhAnatannAyakadevayorabhedavivakSayA naisarko devastasmin sati tata ityarthaH / nivezA:sthApanAni abhinavagrAmAdInAmiti, athavA cakravartirAjyopayogIni dravyANi sarvANyapi navasu nidhiSvavataranti, navala nidhAnatayA vyavahriyanta ityarthaH / tatra grAmAdInAmabhinavAnAM purAtanAnAM ca ye sannivezA-nivezanAni te naisarpanidhau vartante, naisarpanidhitayA vyavahriyanta iti bhAvaH / tatra grAmo- janapadaprAyalokAdhiSThitaH Akaro- yatra sanniveze lavaNAdyutpadyate, na karo yatrAsti tannakaraM pattanaM- dezIsthAnaM droNamukhaM- jalapathasthalapathayuktaM maDambaM- avidyamAnapratyAsannavasimaMskandhAvAra:kaTakanivezo gRha- bhavanamiti 1 / gaNita gAhA, gaNitasya- dInArAdipUgaphalAdilakSaNasya, cakArasya vyavahitaH sambandhaH sa ca darzayiSyate, tathA bIjAnAM- tannibandhanabhUtAnAM tathA mAnaM setikAdi tadviSayaM yattadapi mAnameva dhAnyAdi meyamiti cha 0 naisarpaH pANDukaH piGgalaH sarvaratno mahApadmaH / kAlazca mahAkAlo mANavakaH zaGkha iti nava mhaanidhyH||1|| // 796 // Page #305 -------------------------------------------------------------------------- ________________ bhAga-2 // 797 // zrIsthAnAGgabhAvaH / tathonmAnaM- tulAkarSAdi tadviSayaM yattadapyunmAnaM khaNDaguDAdi dharimamityarthastato dvandvasamAhAraH kAryastatastasya ca navamamadhyayana zrIabhaya0 kimityAha-yatpramANam, cakAro vyavahitasambandha eva, tathaiva darzayiSyate, tatpANDuke bhaNitamiti liGgapariNAmena sambandhaH, navasthAnam, vRttiyutam sUtram 673 tathA dhAnyasya-vrIhyAde/jAnAM ca- tadadvizeSANAmutpattizca yA sA pANDuke- pANDukanidhiviSayA, tadvyApAro'yamiti naisadibhAvo, bhaNitA- uktA jinAdibhiriti / savvA gAhA kaNThyA 3|rynn gAhA, akSaraghaTanaivaM- ratnAnyekendriyANi cakrAdIni nidhisvarUpam | sapta paJcendriyANi senApatyAdIni sapta utpadyante- bhavanti yAni cakravarttinastAni sarvANi sarvaratne sarvvaratnanAmani nidhaula draSTavyAnIti 4 / vatthANaM gAhA, vastrANAM- vAsasAM yotpattiH sAmAnyato yA ca vizeSato niSpattiH- siddhiH sarvabhaktInAMsarvavastraprakArANAM sarvA vA bhaktayaH- prakArA yeSAM tAni tathA teSAm, kiMbhUtAnAM vastrANAmityAha- raGgANAM- raGgavatAM raktAnAmityartho, dhautAnAM- zuddhasvarUpANAm, sarvaivaiSA mahApadma- mahApadmanidhiviSayA 5 / kAle gAhA, kAle kAlanAmani nidhau kAlajJAnaM kAlasya zubhAzubharUpasya jJAnaM varttate, tato jJAyata ityarthaH, kimbhUtamityAha- bhAvivastuviSayaM bhavyaM purAtanavastuviSayaM purANam, cazabdAvarttamAnavastuviSayaM vartamAnam, tIsuvAsesu tti anAgatavarSatrayaviSayamatItavarSatrayaviSayaM ceti, tathA zilpazataM kAlanidhau varttate, zilpazataMca ghaTa 1 loha 2 citra 3 vastra 4 nApita 5 zilpAnAMpratyekaM viMzatibhedatvAditi, tathA karmANi ca kRSivANijyAdIni kAlanidhAviti prakramaH, etAni ca trINi kAlajJAnazilpakarmANi prajAyA-lokasya / hitakarANi nirvAhAbhyudayahetutveneti 6 / loha gAhA, lohasya cotpattimahAkAle nidhau bhavati- varttate, tathA AkarANAM ca lohAdisatkAnAmutpattirAkarIkaraNalakSaNA, evaM rUpyAdInAmutpattiH sambandhanIyA kevalaM maNayazcandrakAntAdayo muktAmuktAphalAni zilAH- sphaTikAdikAH pravAlAni-vidrumANIti 7 / jo gAhA yodhAnAM- zUrapuruSANAM yotpattirAvaraNAnAM 797 // Page #306 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 798 // sannAhAnAM praharaNAnAM- khagAdInAM sA yuddhanItizca- vyUharacanAdilakSaNA mANavake nidhau nidhinAyake vA bhavati, tataH | navamamadhyayana pravartata iti bhAvo, daNDenopalakSitAnItirdaNDanItizca-sAmAdizcaturvidhA, ata evoktamAvazyake-sesA udaMDanIImANavaganihIu navasthAnam, sUtram 673 hoi bharahassa (Ava0ni0 169) tti 8 / naTTa gAhA, nATyaM-nRtyam, tadvidhiH- tatkaraNaprakAro, nATakaM-caritAnusAri nATaka | naisadilakSaNopetaM tadvidhizca, iha padadvaye dvandvastathA kAvyasya caturvidhasya dharmArthakAmamokSalakSaNapuruSArthapratibaddhagranthasya 1 athavA nidhisvarUpam saMskRtaprAkRtApabhraMzasaGkIrNabhASAnibaddhasya 2 athavA samaviSamArddhasamavRttabaddhatayA gadyatayA ceti 3 athavA gadyapadyageyacaurNapadabhedabaddhasyeti utpattiH- prabhavaH zaGkha mahAnidhau bhavati, tathA tUryAGgANAM ca- mRdaGgAdInAM sarveSAmiti 9 / cakka gAhA, cakreSvaSTAsu pratiSThAnaM pratiSThA-avasthAnaM yeSAMte tathA, aSTau yojanAnyutsedha- ucchrayo yeSAM te tathA, nava yojanAnIti gamyate / viSkambhe-vistare nidhaya iti zeSaH / dvAdazayojanAni dIrghA maJjUSAH-pratItAstatsaMsthitAstatsaMsthAnA, jAhnavyAH- gaGgAyAH / mukhe bhvntiiti| veruliya gAhA, vaiDUryamaNimayAni kapATAni yeSAM te tathA, mayazabdasya vRttyA uktArthateti, kanakamayAHsauvarNA vividharatnapratipUrNAH pratItaMzazisUracakrAkArANi lakSaNAni-cihnAni yeSAM te tathA anusamAH- anurUpA aviSamAH juga tti yUpastadAkArA vRttatvAddIrghatvAcca bAhavo- dvArazAkhA vadaneSu- mukheSu yeSAM te tathA tataH padatrayasya karmadhAraye zazisUracakralakSaNAnusamayugabAhuvadanA iti, caH samuccaye / pali- gAhA, nihisarinAma tti nidhibhiH sadRk-sadRkSaM nAma yeSAMka devAnAMte tathA, yeSAM devAnAM te nidhayaH- AvAsA:- AzrayAH,kimbhUtAH?- akreyA akrayaNIyAH,sarvadaiva tatsambandhitvAd, AdhipatyaM ca-svAmitA ca teSu yeSAM devAnAmiti prakramaH, ete te gAhA, knntthyaa| anantaraM cittavikRtivigatihetavo nidhaya (r)geyavarNapada (mu0)| // 798 Page #307 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 799 // uktAH adhunA tathAvidhA eva vikRtIH pratipAdayannAha Nava vigatIto paM0 taM0-khIraMdadhiMNavaNItaM sappiM telaMgulo mahuMmajjaM maMsaM / / sUtram 674 / / NavasotaparissavA boMdI paNNattA, taM0- do sottA doNettA doghANA muhaM pose paauu||suutrm 675 // Navavidhe punne paM0 taM0- annapunne 1 pANapuNNe 3 vatthapunne 3 leNapuNNe 4 sayaNapunne 5 maNapunne 6 vatipuNNe 7 kAyapuNNe 8 namokkArapuNNe 9 // sUtram 676 // Nava pAvassAyataNA paM0 taM0-pANAtivAte musAvAte jAva pariggahe kohe mANe mAyA lobhe||suutrm 677 // navavidhe pAvasuyapasaMge paM0 taM0- uppAte 1 nimitte 2 maMte 3 Atikkhite 4 tigicchate 5 / kalA 6 AvaraNe 7 'nnANe 8 micchApAvataNeti ta 9 ||1||suutrm 678 // nava vigaIo ityAdigatArthaM tathApyucyate kiJcid-vigaIotti vikRtayo vikArakAritvAt, pakvAnnaMtu kadAcidavikRtirapi tenaitA nava, anyathA tu dazApi bhavantIti, tathAhi- ekkeNa ceva tavao pUrijjai pUyaeNa jo taao| biIo'vi sa puNa kappar3a nimvigaIalevaDo navaraM ||1||(pnycvstu377) iti| dvitIyo'pi vikRtirna bhavatIti bhAvaH / tatra kSIraM paJcadhA-ajaiDakAgomahiSyuSTrIbhedAd, dadhinavanItaghRtAni caturddhavoSTrINAM tadabhAvAt, tailaM caturdA- tilAtasIkusumbhasarSapabhedAd, guDo dvidhAdravapiNDabhedAda, madhu tridhA-mAkSikakauntikabhrAmarabhedAda, madyaM dvidhA-kASThapiSTabhedAda, mAMsaM tridhA-jalasthalAkAzacarabhedAditi / vikRtayazcopacayahetavaH zarIrasyeti tasyaiva svarUpamAha- nave tyAdi, navabhiH zrotobhiH- chidraiH parizravati- malaM ekena caiva tapakaH pUryate'pUpena ystto| dvitIyo'pi sa punaH kalpate nirvikRtikasya lepakRd navaram // 1 // navamamadhyayana navasthAnam, sUtram |674-678 vikRtayaH, srotAMsi, puNyabhedAH, pApAyatanAni, utpAdAdipApa| zrutaprasaMgA: // 799 // Page #308 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 800 / kSaratIti navazrotaHparizravA bondI- zarIramaudArikamevaivaMvidhaM ve zrotre- karNI netre- nayane ghrANe- nAsike mukhaM- AsyaM posaetti- upasthA pAyu:- apAnamiti / evaMvidhenApi zarIreNa puNyamupAdIyata iti puNyabhedAnAha-'punne'tyAdi, pAtrAyAnnadAnAd, yastIrthakaranAmAdipuNyaprakRtibandhastadannapuNyamevaM sarvatra, navaraM leNaM ti layanaM- gRham, zayanaM- saMstArako manasA guNiSu toSAd vAcA prazaMsanAt kAyena paryupAsanAnnamaskArAcca yatpuNyaM tanmanaH- puNyAdIni, uktaM ca- annaM pAnaM ca vastraM ca, AlayaH zayanAsanam / zuzrUSA vandanaM tuSTiH, puNyaM navavidhaM smRtm||1|| iti / puNyaviparyAsarUpasya pApasya kAraNAnyAha- nava pAvasse tyAdi, kaNThyam, navaraM pApasya-azubhaprakRtirUpasyAyatanAni-bandhahetava iti / pApahetvadhikArAt pApazrutasUtram, kaNThyam, navaraM pApopAdAnahetuH zrutaM- zAstraM pApazrutaM tatra prasaGgastathA''sevArUpo vistaro vA- sUtravRttivArttikarUpaH paapshrutprsnggH| uppAe silogo tatrotpAta:- prakRtivikArarUpaH sahajarudhiravRSTyAdi tatpratipAdanaparaM zAstramapi tathA rASTrotpAtAdi, tathA nimittaM- atItAdiparijJAnopAyazAstraM kUTaparvatAdi 2 mantro- mantrazAstraM jIvoddharaNagAruDAdi 3 Aikkhie tti mAtaGgavidyA yadupadezAdatItAdi kathayanti DoNDyo badhirA iti lokapratItA 4 caikitsikaM- AyurvedaH 5 kalA- lekhAdyA gaNitapradhAnAH zakunarutaparyavasAnA dvAsaptatistacchAstrANyapi tathA 6 Aviyate AkAzamanenetyAvaraNaMbhavanaprAsAdanagarAdi tallakSaNazAstramapi tathA vAstuvidyetyartho 7 'jJAnaM-laukikazrutaMbhAratakAvyanATakAdi 8 mithyApravacanaMzAkyAditIrthikazAsanamiti 9 etacca sarvamapi pApazrutaM saMyatena puSTAlambanenAsevyamAnamapApazrutameveti, itirevaMprakAre, caH samuccaye // utpAtAdizrutavantazca nipuNA bhavantIti nipuNapuruSAbhidhAnAyAha navaNeuNitA vatthUpaM0 taM0-saMkhANe nimitte kAtite porANe pArihatthite parapaMDite vAtite bhUtikamme tigicchte|| sUtram 679 // navamamadhyayanaM navasthAnam, sUtram 674-678 vikRtayaH, srotAMsi, puNyabhedAH, pApAyatanAni, utpAdAdipApazrutaprasaMgA: sUtram 679-681 naipuNikavastUni, godAsAdi gaNAH, koTinavakam 2 // 800 // Page #309 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 801 // navamamadhyayanaM navasthAnam, sUtram 679-681 naipuNikavastUni, godAsAdigaNAH, koTinavakam samaNassaNaM bhagavato mahAvIrassa Nava gaNA hutthA, taM0- godAse gaNe uttarabalissahagaNe uddehagaNe cAraNagaNe uddavAtitagaNe vissavAtitagaNe kAmahitagaNe mANavagaNe koDitagaNe 9||suutrm 680 // samaNeNaM bhagavatA mahAvIreNaM samaNANaM NiggaMthANaM NavakoDiparisuddhe bhikkhe paM0 taM0- Na haNaiNa haNAvai haNataMNANujANaiNa patati Na patAveti pataMtaM NANujANati Na kiNati Na kitAveti kiNataMNANujANati // sUtram 681 // nava niuNetyAdi, nipuNaM- sUkSmajJAnaM tena carantIti naipuNikAH nipuNA eva vA naipuNikA: vatthu tti AcAryAdipuruSavastUni puruSA ityarthaH, saMkhANe silogo, saGkhyAnaM-gaNitaMtadyogAtpuruSo'pitathA, saGkhyAne vA viSaye nipuNa iti, evamanyatrApi, navaraM nimittaM-cUDAmaNiprabhRti kAyikaM-zArIrikamiDApiGgalAdiprANatattvamityarthaH, purANo-vRddhaH,saca cirajIvitvAd dRSTabahuvidhavyatikaratvAnnaipuNika iti, purANaM vA- zAstravizeSastajjJo nipuNaprAyo bhavati, pArihatthie tti prakRtyaiva dakSaH sarvaprayojanAnAmakAlahInatayA karteti, tathA paraH- prakRSTaH paNDitaH parapaNDito- bahuzAstrajJaH paro vA- mitrAdiH paNDito yasya sa tathA, so'pi nipuNasaMsargAnipuNo bhavati, vaidyakRSNakavaditi, vAdI-vAdalabdhisampanno yaH pareNa na jIyate mantravAdI vA dhAtuvAdI veti, jvarAdirakSAnimittaM bhUtidAnaM bhUtikarma tatra nipuNastathA cikitsite nipuNaH, athavA anupravAdAbhidhAnasya navamapUrvasya naipuNikAni vastUni- adhyayanavizeSA eveti / ete ca naipuNikAH sAdhavo gaNAntarbhAvino bhavantIti gaNasUtraMsamaNasse tyAdi sUtraM kaNThyam, navaraM gaNA- ekakriyAvAcanAnAM sAdhUnAM samudAyAH godAsAdIni ca tannAmAnIti / uktagaNavarttinAM ca sAdhUnAM yadbhagavatA prajJaptaM tadAha- samaNeNa mityAdi, navabhiH koTibhi-vibhAgaiH parizuddhaM-nirdoSa navakoTiparizuddha bhikSANAM samUho bhaikSaM prajJaptam, tadyathA-na hanti sAdhuHsvayameva godhUmAdidalanena na ghAtayati pareNa gRhasthAdinA / / 801 // Page #310 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 802 // navamamadhyayana navasthAna sUtram 682 ghnantaMna-naiva anujAnAti anumodanena tasya vAdIyamAnasyApratiSedhanena apratiSiddhamanumata miti vacanAd hananaprasaGgajananAcceti, Aha ca-kAmaM sayaM na kuvvai jANaMto puNa tahavi tggaahii| vaDDei tappasaMgaM agiNhamANo u vaarei||1|| (piNDani0 111) iti tathA hataM-piSTaM sat godhUmAdi mudgAdivA ahatamapi sanna pacati svayam, zeSaM prAgvat, sugamaMca, iha cAdyAH SaTkoTayo'vizodhikoTyAmavataranti AdhAkarmAdirUpatvAdantyAstu timro vizodhikoTyAmiti, uktaM ca-sA navahA duha kIrai uggamakoDI visohikoDI y| chasu paDhamA oyaraI kIyatiyaMmI visohI u||1|| (dazavai0ni0 241) iti navakoTIzuddhAhAragrAhiNAM kathaJcinirvANAbhAve devagatirbhavatyeveti devagatigatavastustomamabhidhitsuH 'IsANasse'tyAdi sUtranavakamAha IsANassaNaM deviMdassa devaraNNo varuNassa mahAranno Nava aggamahisIo pN0|| sUtram 682 // IsANassaNaM deviMdassa devaraNNo aggamahisINaMNava paliovamAiMThitI paM0, IsANe kappe ukkoseNaM devINaMNava paliovamAI ThitI pN0||suutrm 683 // nava devanikAyA paM0 taM0- 'sArassayamAiccA vaNhI varuNA ya gaddatoyA y| tusiyA avvAbAhA aggiccA ceva riTThA y||1||' avvAbAhANaM devANaM nava devA nava devasayA paM0 evaM aggiccAvi, evaM ritttthaavi|suutrm 684 // __Nava gevejjavimANapatthaDA paM0 taM0- heTThimaheTThimagevijavimANapatthaDe heTThimamajjhimagevijavimANapatthaDe heTThimauvarimagevijavimANapatthaDe majjhimaheTThimagevijavimANapatthaDe majjhimamajjhimagevijavimANapatthaDe majjhimauvarimagevijavimANapatthaDe uvari (r) kAmaM na karotIti satyaM tathApi jaanaanstdgraahii| punastatprasaGgaM vardhayati agRhNAnastu vArayati // 1 // OM sA navavidhA koTI dvidhA kriyate udgamakoTivizodhikoTizca / SaTsu prathamAvatarati krItatrike vizodhireva // 1 // IzAnavaruNAgramahiSyaH, IzAnAgra| mahiSI| tatkalpapari| gRhItAnAM | sthitiH, | lokAntikAH, | graiveyakaprastaTanAmAni Page #311 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 navasthAnam, sUtram / / 803 // prAyazcittAni maheTThimagevi0 uvarimamajjhima0 uvarimaragevijavimANapatthaDe, etesiNaMNavaNhaMgevijavimANapatthaDANaMNava nAmadhijjA paM0 taM0- navamamadhyayanaM bhadde subhadde sujAte somaNase pitdrisnne|sudNsnne amohe ya suppabuddhe jasodhare ||1||suutrm 685 // sugamaMcedam, navaraM nava paliovamAI ti navaiva, tAsAM saparigrahatvAd, uktaM ca-sapariggaheyarANaM sohamIsANa paliya 1 sAhIyaM |686-688 / ukkosa satta pannA nava paNapannA ya devINaM // 1 // (bRhatsaM017) iti sArassaya gAhA sArasvatAH1 AdityA 2 vahnayo 3 varuNA Ayu: pariNAmA, 4 gaItoyA-5 stuSitA 6 avyAbAdhA 7 AgneyAH 8, ete kRSNarAjyantareSvaSTAsu parivasanti, riSThAstu kRSNarAjimadhyabhAga-2 navanavamikAvartini riSThAbhavimAnaprastaTe parivasantIti |anntrN graiveyakavimAnAni uktAni, tadvAsinazcAyuSmanto bhavantItyAyuHpariNAma- bhikSAH, bhedAnAha navavihe AupariNAme paM0 taM0- gatipariNAme gatibaMdhaNapariNAme ThiipariNAme ThitibaMdhaNapariNAme ujhugAravapariNAme ahegAravapariNAme tiritaMgAravapariNAme dIhaMgAravapariNAme rahassaMgAravapariNAme ||suutrm 686 // NavaNavamitANaM bhikkhupaDimA egAsIte rAtidiehiM cauhiMya paMcuttarehiM bhikkhAsatehi adhAsuttA jAva ArAhitA tAvi bhavati / sUtram 687 // Navavidhe pAyacchitte paM0 taM0-AloyaNArihe jAva mUlArihe annvtthppaarihe| sUtram 688 // navavihe tyAdi, AupariNAme tti AyuSaH- karmaprakRtivizeSasya pariNAmaH- svabhAvaH zaktiH dharma ityAyuHpariNAmastatra 803 // gatirdevAdikA tAM niyatAM yena svabhAvenAyurjIvaM prApayati sa AyuSo gatipariNAma 1, stathA yenAyuHsvabhAvena pratiniyatagati-0 0 saudharmezAnayoH saparigrahANAmitarAsAM ca devInAM palyamadhikaM ca / utkRSTaM sapta paJcAzad nava paJcapaJcAzaca // 1 // Page #312 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 804 // navamamadhyayana navasthAnam, sUtram 686-688 Ayu:pariNAmA, karmabandho bhavati yathA nArakAyuHsvabhAvena manuSyatiryaggatinAmakarma badhnAti na devanarakagatinAmakarmeti sa gatibandhana-8 pariNAma 2 stathA AyuSo yA antarmuhUrttAditrayastriMzatsAgaropamAntA sthitirbhavati sA sthitipariNAma 3 stathA yena pUrvabhavAyuHpariNAmena parabhavAyuSo niyatAM sthitiM badhnAti sa sthitibandhanapariNAmo, yathA tiryagAyuHpariNAmena devAyuSa utkRSTato'pyaSTAdaza sAgaropamANIti 4 tathA yenAyuHsvabhAvena jIvasyordhvadizigamanazaktilakSaNaH pariNAmo bhavatisaUrdhvagauravapariNAmaH, iha gauravazabdogamanaparyAya:5, evamitarau dvAviti 6-7, tathA yata AyuHsvabhAvAjjIvasya dIrgha-dIrghagamana navanavamikAtayA lokAntAdlokAntaM yAvadgamanazaktirbhavati sa dIrghagauravapariNAmaH 8, evaM ca yasmAddhasvaMgamanaMsahrasvagauravapariNAmaH, bhikSAH, sarvatra prAkRtatvAdanusvAra iti, anyathApyUhyametaditi 9||anntrmaayuHprinnaam uktastatraiva cAyuHpariNAmavizeSe sati tapaH prAyazcittAni zaktirbhavatIti tapovizeSAbhidhAnAyAha- navanavamie tyAdi kaNThyam, navaraM nava navamAni dinAni yasyAM sA navanavamikA navanavamAni ca bhavanti navasu navakeSviti tatparimANeyamiti, nava ca navakAnyekAzItiritikRtvA ekAzItyA rAtrindivairahorAtrairbhavati, tathA prathamanavake pratidinamekA dattiH pAnakasya bhojanasya cetyevamekottarayA vRddhyA navame navake nava nava dattayaH, tatazca sarvasaGkalanayA caturbhizca pazcottarairbhikSAzatairyathAsUtraM yathAkalpaM yathAmArga yathAtattvaM samyakkAyena spRSTA pAlitA zobhitA tIritA kIrttitA ArAdhitA cApi bhavatIti / iyaM ca janmAntarakRtapApakarmaprAyazcittamiti prAyazcittanirUpaNasUtram, taccagatArthamiti / prAyazcittaM ca bharatAdikSetreSveveti tadgatavastuvizeSapratipAdanAya 'jaMbUdIvetyAdi eravae kUDanAmAI'ityetadantaM sUtraprapaJcamAha jaMbUmaMdaradAhiNeNaM bharahe dIhavetaDDhe nava kUDA paM0 20- siddhe 1 bharahe 2 khaMDaga 3 mANI 4 veyaDa 5 punna 6 timisaguhA 7 / bharahe 8 // 804 // Page #313 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 805 // vesamaNe 9 yA bharahe kUDANa nnaamaaii||1||jNbuumNdirdaahinnennN nisabhevAsaharapavvate Nava kUDA paM0 taM0- siddhe 1nisahe 2 harivAsa 3 videha 4hari5dhiti 6 asItotA7 / avaravidehe 8 ruyage 9nisabhe kUDANa naamaanni||1||jNbuumNdrpvvte NaMdaNavaNe Nava kUDApaM0 taM0-NaMdaNe 1maMdare 2ceva nisahe 3 hemavate 4rayaya 5ruyae 6y|saagrcitte 7 vaire 8 balakUDe 9ceva boddhvve||1||jNbuumaalvNtvkkhaarpvvte Nava kUDApaM0 taM0- siddhe 1 yamAlavaMte 2 uttarakuru 3 kaccha 4 sAgare 5 rayate 6|siitaa 7 taha puNNaNAme 8 harissahakUDe 9ya boddhavve ||1||jNbuu0 kacche dIhaveyave nava kUDA paM0 taM0- siddhe 1 kacche 2 khaMDaga 3mANI 4 veyaDDa5 puNa 6 timisa guhA 7 / kacche 8 vesamaNe yA 9kacche kUDANa nnaamaaii||1||jNbuu sukacche dIhaveyadde Nava kUDA paM020- siddhe 1 sukacche 2 khaMDaga 3mANI 4 veyava5 punna 6 timisaguhA 7|sukcche 8 vesamaNe 9 tAsukacchi kUDANa nnaamaaii||1||evNjaav pokkhalAvatimidIhaveyaDve, evaM vacche dIhaveyaDDhe evaM jaavmNglaavrtimidiihvehhe| jaMbUvijuppabhevakhArapavvate nava kUDApaM0 taM0-siddhe 1 avijuNAme 2 devakUrA 3 pamha 4 kaNaga 5 sovatthI 6|siitotaate 7 sajale 8 harikUDe 9ceva boddhavve ||1||jNbuu0 pamhe dIhaveyaDDheNava kUDApaM0 ta0- siddhe 1pamhe 2khaMDaga 3mANI 4 veyaDDha5 evaM ceva jAva salilAvatimi dIhaveyaDDhe, evaM vappe dIhaveyaDDhe evaM jAvagaMdhilAvatimidIhaveyaDDhe nava kUDA paM0 taM0- siddhe 1 gaMdhila 2 khaMDaga 3 mANI 4 veyaDa 5 punna 6 timisaguhA 7 / gaMdhilAvati 8 vesamaNa 9 kUDANaM hoMti nnaamaaii||1||evN savvesudIhaveyaDDesudo kUDA sarisaNAmagA sesA te ceva, jaMbUmaMdareNaM uttareNaM nelavaMte vAsaharapavvate Nava kUDA paM0 taM0- siddhe 1 nilavaMta 2 videha 3 sItA 4 kittI ta 5 nArikaMtA 6 ya / avaravidehe rammagakUDe 8 uvadaMsaNe 9ceva / jaMbUmaMdarauttareNaM eravate dIhavetaDDhe nava kUDA paM0 taM0- siddhe 1 rayaNe 2 khaMDaga 3mANI 4 veyaDa 5 puNNa 6 timisaguhA 7 / eravate 8 vesamaNe 9 eravate kuuddnnaamaaii||1||suutrm 689 // navamamadhyayana navasthAnam, sUtram 689 bharatavaitADhyaniSadhanandanavanamAlyavatkacchAdivaitATyavidyutprabhapakSmAdivaitADhyanIlavadairAvata-vaitADhyakUTAH // 805 // Page #314 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 sUtram 689 bharata // 806 // nandanavanamAlyavat kacchAdi sugamazcAyam, navaraM bharatagrahaNaM vijayAdivyavacchedArthaM dIrghagrahaNaM vartulavaitADhyavyavacchedArthamiti, siddha gAhA, tatra siddhAya navamamadhyayana tanayuktaM siddhakUTaMsakrozayojanaSaTkocchrayametAvadeva mUle vistIrNametadoparivistAraM krozAyAmenArddhakrozaviSkambheNa dezona- navasthAnam, krozoccenAparadigdvAravarjapaJcadhanuHzatocchrayatadarddhaviSkambhadvAratrayopetena jinapratimASTottarazatAnvitena siddhAyatanena vibhUSitoparitanabhAgamiti, tacca vaitADhye pUrvasyAM dizizeSANi tukrameNa paratastasmAdeveti bharatadevaprAsAdAvataMsakopalakSitaM bharatakUTam, vaitADhyakhaMDaga tti khaNDaprapAtA nAma vaitADhyaguhA yayA cakravartI anAryakSetrAt svakSetramAgacchati tadadhiSThAyakadevasambandhitvAt b niSadhakhaNDaprapAtakUTamucyate, mANI ti mANibhadrAbhidhAnadevAvAsatvAnmANibhadrakUTaM veyavatti vaitAdayagirinAthadevanivAsAdvaitADhyakUTamiti puna tti pUrNabhadrAbhidhAnadevanivAsAtpUrNabhadrakUTaM timisaguhA nAma guhA yayA svakSetrAccakravartI cilAtakSetre yAti vaitATyatadadhiSThAyakadevAvAsAt timisaguhAkUTamiti, bharahe tti tathaiva, vaizramaNalokapAlAvAsatvAdvaizramaNakUTamiti / siddhe gAhA, vidyutprabhasiddhetti siddhAyatanakUTaM tathA niSadhaparvatAdhiSThAtRdevanivAsopetaM niSadhakUTaM harivarSasya kSetravizeSasyAdhiSThAtRdevena svIkRta pakSmAdi vaitADhyaharivarSakUTam, evaM videhakUTamapi, hrIdevInivAso hrIkUTam, evaM dhRtikUTam, zItodA nadI taddevInivAsaH zItodAkUTam, nIlavadairAaparavidehakUTaM videhakUTavaditi, rucakazcakravAlaparvatastadadhiSThAtRdevanivAso rucakakUTamiti / naMdaNe tti nandanavana mero vata-vaitADhyaprathamamekhayAlAMtatra nava kUTAni naMdaNa gAhA, tatra nandanavane pUrvAdidikSu catvAri siddhAyatanAni vidikSu catuzcatuHpuSkariNI kUTAH parivRtAzcatvAraH prAsAdAvataMsakAstatra pUrvasmAtsiddhAyatanAduttarata uttarapUrvasthaprAsAdAddakSiNato nandanakUTam, tatra devI meghaGkarA 1, tathA pUrvasiddhAyatanAdeva dakSiNato dakSiNapUrvaprAsAdAduttarato mandarakUTam, tatra meghavatI devI, anena krameNa zeSANyapi yAvadaSTamam, devyastu niSadhakUTe sumeghA haimavatakUTe meghamAlinI rajatakUTe suvacchA rucakakUTe vacchAmitrA sAgaracitrakUTe tatheva, dhakUTa pItodAna Page #315 -------------------------------------------------------------------------- ________________ navasthAnam, zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 807 // bharatavaitADya vairasenA vairakUTe balAhaketi balakUTaM tu meroruttarapUrvasyAM nandanavane tatra balo deva iti / mAlavaMte ityAdi, siddhe gAhA, navamamadhyayanaM mAlyavAnpUrvottaro gajadantaparvatastatra siddhAyatanakUTa meroruttarapUrvataH, evaM zeSANyapi, navaraM siddhakUTe bhogAdevI rajatakUTe sUtram 689 bhogamAlinI devI zeSeSu svasamAnanAmAno devAH, harisahakUTaM tu nIlavatparvatasya nIlavatkUTAd dakSiNataH sahasrapramANaM vidyutprabhavati harikUTaM nandanavanavarti balakUTaMca,zeSANi tu prAyaH paJcayojanazatikAnIti, evaM kacchadivijayavaitAvyakUTA niSadha nandanavananyapivyAkhyAtAnusAreNa jJeyAni, navaramevaM jAva pukkhalAvaImI tyAdau yAvatkaraNAnmahAkacchAkacchAvatIAvarttamaGgalAvartta mAlyavat kacchAdipuSkaleSu sukacchavadvaitAdvyeSu siddhakUTAdIni nava nava kUTAni vAcyAni, navaraM dvitIyASTamasthAne'dhikRtavijayanAma vAcyamiti, vaitADhya vidyutprabhaevaM vaccheti zItAyA dakSiNesamudrAsanne evaM jAva maMgalAvaiMmI tyatra yAvatkaraNAt suvacchamahAvacchavacchAvatIramyaramyakaramaNIyeSu pakSmAdi vaitAdayanIlaprAgiva kUTanavakaM dRzyamiti / vidyutprabho devakurupazcimagajadantakastatra nava kUTAni pUrvavannavaraM dikkumAryo vArisenAbalAhakA vadairAvatabhidhAne krameNa kanakakUTasvastikakUTayoriti, pamhe ti zItodAyA dakSiNena vidyutprabhAbhidhAnagajadantakapratyAsannavijaye vaitADhyakUTAH sUtram jAva salilAvaImI tyatra yAvatkaraNAt supakSmamahApakSmapakSmAvatIzaGkhanalinakumudeSu prAgiva nava nava kUTAni vAcyAni, evala pAcocatvam, mityuktAbhilApena vappe tti zItodAyA uttareNa samudrapratyAsanne vijaye jAva gaMdhilAvaImI tyatra yAvatkaraNAt suvapramahAvapra vIratIrthavaprAvatIkacchAvatIvalgusuvalgugandhileSu nava nava kUTAni prAgiva dRzyAnIti / punaH pakSmAdivijayeSu SoDazasvatidizatievaM savvesu ityAdinA, kUTAnAM sAmAnya lakSaNamuktamiti vizeSArthinA tu jambUdvIpaprajJaptirnirUpaNIyA, evaM nIlavatkUTAni eravatakUTAni ca vyAkhyeyAnIti / iyaM kUTavaktavyatA tIrthakarairukteti prakRtAvatAriNIM jinavaktavyatAmAha pAseNaM arahA purisAdANie vaz2arisahaNArAtasaMghayaNe samacauraMsasaMThANasaMThite nava rayaNIo uDe uccatteNaM hutthaa|| sUtram 690 // 690-691 bhAvi zIrthakarA: // 807 // Page #316 -------------------------------------------------------------------------- ________________ navamamadhyayanaM zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 navasthAnam, sUtram / / 808 // 690-691 pArboccatvam, vIratIrthabhAvitIrthakarAH samaNassa NaM bhagavato mahAvIrassa titthaMsi NavahiM jIvehiM titthagaraNAmagotte kamme Nivvatite seNiteNaM supAseNaM udAtiNA poTTileNaM aNagAreNaM daDhAuNA saMkheNaM satateNaMsulasAe sAvitAte revatIte 9 // sUtram 691 // pAse tyAdi sUtradvayaM kaNThyam, navaraM titthagaranAme ti tIrthakaratvanibandhanaM nAma tIrthakaranAma tacca gotraM ca- karmavizeSa evetyekavadbhAvAt tIrthakaranAmagotramiti athavA tIrthakaranAmeti gotraM- abhidhAnaM yasya tattIrthakaranAmagotramiti, zreNiko rAjA prasiddhastena 1, evaM supArtho bhagavato varddhamAnasya pitRvyaH 2, udAyI koNikaputro, yaH koNike'pakrAnte pATaliputraM nagaraMnyavIvizayazcasvabhavanasya viviktadeze parvadineSvAhUya saMvignagItArthasadgurUMstatparyupAsanAparAyaNaH paramasaMvegarasaprakarSamanusaran sAmAyikapauSadhAdikaM suzramaNopAsakaprAyogyamanuSThAnamanvatiSThat ekadAca nizi dezanirdhATitaripurAjaputreNa dvAdazavArSikadravyasAdhunA kRtapauSadhopavAsaH sukhaprasuptaH kaGkAyaHkarttikAkaNThakarttanena vinAzita iti 3, poTilo'nagAro'nuttaropapAtikAGge'dhIto hastinAgapuranivAsI bhadrAbhidhAnasArthavAhItanayo dvAtriMzadbhAryAtyAgImahAvIraziSyo mAsikyA saMlekhanayA sarvArthasiddhopapanno mahAvidehAtsiddhigAmI, ayaM tviha bharatakSetrAt siddhigAmI gadita iti tato'yamanyaH sambhAvyata iti 4, dRDhAyurapratItaH 5, zaGkhazatako zrAvastIzrAvako, yayorIdRzI vaktavyatA-kila zrAvastyAM koSThake caitye bhagavAnekadA viharati sma, zaGkhAdizramaNopAsakAzcAgataM bhagavantaM vijJAya vanditumAgatAstato nivartamAnAMstAn zaGkaH khalvAkhyAti sma- yathA bho devAnAMpriyA! vipulamazanAdyupaskArayata tatastatparibhujAnAH pAkSikaM parva kurvANA vihariSyAmastataste tatpratipedire, punaH zaGkho'cintayad-na zreyo me'zanAdibhuJAnasya pAkSikapauSadhaM pratijAgrato vihattuM zreyastu me pauSadhazAlAyAM pauSadhikasya 7 namanutiSThate (mu0)| // 808 Page #317 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 809 // navamamadhyayana navasthAnam, sUtram 690-691 pAzvoccatvam, vIratIrthabhAvitIrthakarA: muktAbharaNazastrAdeH zAntaveSasya vihartum, atha svagRhe gatvA utpalAbhidhAnasvabhAryAyA vArtA nivedya pauSadhazAlAyAM pauSadhamakArSIda, itazca te'zanAdyupaskArayAJcakurekatra ca samaveyuH zaGkha pratIkSamANAstasthuH / tato'nAgacchati zaGkha puSkalInAmA zramaNopAsakaH zataka ityaparanAma zaGkhasyAkAraNArthaM tadgRhaM jagAma, Agatasya cotpalA zrAvakocitapratipattiM cakAra, tataH pauSadhazAlAyAM sa viveza, IryApathikI praticakrAma, zaGkhamabhyuvAca- yadutopaskRtaM tadazanAdi tadgacchAmaH zrAvakasamavAyaM bhujmahe tadazanAdi pratijAgRmaH pAkSikapauSadham, tata uvAca zaGkhaH- ahaM hi pauSadhiko nAgamiSyAmIti, tataH puSkalI gatvA zrAvakANAM tad niviveda te tu tadanu bubhujire, zaGkhastu prAtaH pauSadhamapArayitvaiva pAragatapAdapadmapraNipatanArthaM pratasthau, praNipatya ca tamucitadeze upaviveza, itare'pi bhagavantaMvanditvA dharmaca zrutvAzaGkhAntikaMgatvA evamUcuH-suSTutvaM devAnAMpriya! asmAn hIlayasi, tatastAn bhagavAn jagAda- mA bho yUyaM zaGkha hIlayata zaGkho hyahIlanIyo, yato'yaM priyadharmA dRDhadharmA ca, tathA sudRSTijAgarikAM jAgarita ityAdi6-7, sulasA rAjagRhe prasenajito rAjJaH sambandhino nAgAbhidhAnasya rathikasya bhAryA babhUva, yasyAzcaritamevamanuzrUyate-kila tayA putrArthaM svapatirindrAdIn namasyannabhihito'nyAM pariNayeti, sa ca yastava putrasteneha priye! prayojanamiti bhaNitvA na tat pratipannavAn, itazca tasyAH zakrAlaye samyaktvaprazaMsAM zrutvA tatparIkSArthaM ko'pi devaH sAdhurUpeNAgatastaM ca vanditvA babhANa-kimAgamanaprayojanaM? devo'vAdIt- tava gRhe lakSapAkaM tailamasti tacca mevaidyenopadiSTamiti taddIyatAm, dadAmItyabhigatAgRhamadhye avatArayantyAzcabhinnaM devena tadbhAjanamevaM dvitIyaM tRtIyaM cetyevamakhedAM dRSTvA tuSTo devo dvAtriMzataM ca guTikA dadau, ekaikAM khAdetriMzatte sutA bhaviSyanti prayojanAntare cAhaM smarttavya ityabhidhAya gato'sau, cintitaMcAnayA-sarvAbhirapyeka eva me putro bhUyAditi sarvAH pItAH / AhUtA dvAtriMzatputrAH varddhate sma jaTharamaratizca Page #318 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 | // 810 // tataH kAyotsargamakarot, Agato devo nivedito vyatikaro vihito mahopakAro jAto lakSaNavatputragaNa ityAdi 7, tathA revatI bhagavata auSadhadAtrI, kathaM?, kilaikadA bhagavato meNDhikagrAmanagare viharataH pittajvaro dAhabahulo babhUva lohitavarcazca prAvarttata, cAturvaryaM ca vyAkaroti sma yaduta gozAlakasya tapastejasA dagdhazarIro'ntaH SaNmAsasya kAlaM kariSyatIti, tatraca siMhanAmA munirAtApanA'vasAna evamamanyata-mama dharmAcAryasya bhagavato mahAvIrasya jvararogorujati, tato hA vadiSyantyanyatIrthikA yathA chadmastha eva mahAvIro gozAlakatejo'pahataH kAlagata iti evambhUtabhAvanAjanitamAnasamahAduHkhakheditazarIro mAlukakacchAbhidhAnaM vijanaM vanamanupravizya kuhukuhetyevaM mahAdhvaninA prArodIt, bhagavAMzca sthaviraistamAkAryoktavAn- he siMha! yattvayA vyakalpi na tadbhAvi, yata ito'haM dezonAni SoDazavarSANi kevaliparyAyaM pUrayiSyAmi, tato gaccha tvaM nagaramadhye, tatra revatyabhidhAnayA gRhapatipatnyA madarthaM dvekUSmANDaphalazarIre upaskRte, na ca tAbhyAM prayojanam, tathA'nyadasti tadgRhe parivAsitaM mArjArAbhidhAnasya vAyornivRttikArakaM kukkuTamAMsakaM bIjapUrakakaTAhamityarthastadAhara, tena naH prayojanamityevamukto'sau tathaiva kRtavAn, revatI casubahumAnaM kRtArthamAtmAnaM manyamAnA yathAyAcitaM tatpAtre prakSiptavatI, tenApyAnIya tadbhagavato haste nisRSTam, bhagavatApi vItarAgatayaivodarakoSThe nikSiptam, tatastatkSaNameva kSINo rogo jAto, jAtAnando yativargo mudito nikhilo devAdiloka iti / anantaraM ye tIrthakarA bhaviSyanti te prakRtAdhyayanAnupAtenoktA adhunAtu ye jIvAH setsyanti tathaiva tAnAha esaNaM ajo! kaNhe vAsudeve 1 rAme baladeve 2 udaye peDhAlaputte 3 puTTile 4 satate gAhAvatI 5 dArute nitaMThe 6 saccatI nitaMThIputte 7 sAvitabuddhe ambaDe parivvAyate 8 ajjAviNaMsupAsA pAsAvaccijA 9AgamessAte ussappiNIte cAujjAmaMdhammapannavatittA sijjhi0 visRSTam (mu0)| navamamadhyayana navasthAnam, sUtram 690-691 pArbocatvam, vIratIrthabhAvitIrthakarA: sUtram 692 kRSNAdInAM muktiH // 810 Page #319 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 / / 811 // navamamadhyayana navasthAnam, sUtram 692 kRSNAdInAM muktiH hinti jAva aMtaM kAhiti / / sUtram 692 // esa Na mityAdi, tatra eSa iti vAsudevAnAM madhye pazcimo'nantarakAlAtikrAnta iti ajo tti AmantraNavacanaM bhagavAn mahAvIraH kila sAdhUnAmantrayati he AryA! udaye peDhAlaputte tti sUtrakRtadvitIyazrutaskandhe nAlandIyAdhyayanAbhihitaH / tadyathAudakanAmA'nagAraH peDhAlaputraH pArzvajinaziSyo, yo'sau rAjagRhanagarabAhirikAyA nAlandAbhidhAnAyA uttarapUrvasyAM dizi hastidvIpavanakhaNDe vyavasthitastadekadezasthaM gautamaM saMzayavizeSamApRcchya vicchinnasaMzayaH san caturyAmadharmaM vihAya paJcayAmaM dharmaM pratipede iti / poTTilazatakAvanantaroktAveva / dAruko'nagArovAsudevasya putro bhagavato'riSThaneminAthasya ziSyo'nuttaropapAtikoktacarita iti, tathA satyakirnirgranthIputro yasyedRzI vaktavyatA-kila ceTakamahArAjaduhitA sujyeSThAbhidhAnA vairAgyeNa pravrajitA upAzrayasyAntarAtApayati sma, itazca peDhAlo nAma parivrAjako vidyAsiddho vidyA dAtukAmo yogyapuruSaM gaveSayati yadi brahmacAriNyAH putro bhavettataH sunyastA vidyA bhaveyuriti bhAvayaMstAM cAtApayantIM dRSTvA dhUmikAvyAmohaM kRtvA bIjaM nikSiptavAn garbhaH sambhUto dArako jAto, nirgranthikAsameto bhagavatsamavasaraNaM gataH, tatra ca kAlasandIpanAmA vidyAdharo bhagavantaM vanditvA papraccha-kuto me bhayaM?, svAmI vyAkArSIt- etasmAtsatyakeH, tato'sau tatsamIpamupAgatyAvajJayAtaM prati babhANa- are re mAM tvaMmArayiSyasi?, iti bhaNitvA pAdayoH pAtitaH, tato'nyadA sAdhvIbhyaH sakAzAdapahRtya pitRvidyAdhareNa vidyAH grAhito, atha rohiNyA vidyayA paJcasu pUrvabhaveSu mAritaH, SaSThabhave SaNmAsAvazeSAyuSA tenAsau neSTA, iha tu saptame bhave siddhA, tallalATe vivaraM vidhAya taccharIramatigatA, lalATacchidraM ca devatayA tRtIyamakSi kRtam, tena ca svapitA sa ca (r)nAM pazcime (mu0)| Page #320 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 692 kRSNAdInAM muktiH // 812 // kAlasandIpo mArito, vidyAdharacakravarttitvaM ca prApi, tato'sau sarvAMstIrthakarAn vanditvA nATyaM copadAbhiramate smeti| tathA zrAvikAM- zramaNopAsikAM sulasAbhidhAnAM buddhaH- sarvajJadharme bhAviteyamityavagatavAn zrAvikA vA buddhA- jJAtA yena sa zrAvikAbuddhaH, aMmaDo aMmaDAbhidhAnaH parivrAjakavidyAdharazramaNopAsakaH, ayaMcArtha: kathAnakAdavaseyaH, taccedaM-campAyA nagaryA ambaDo vidyAdharazrAvako mahAvIrasamIpe dharmamupazrutya rAjagRhaM prasthitaH, sa ca gacchan bhagavatA bahusattvopakArAya bhaNito- yathA sulasAzrAvikAyAH kuzalavArtA kathaye: saca cintayAmAsa-puNyavatIyaM yasyAstrilokanAthaH svakIyakuzalavArtAMpreSayati, kaH punastasyA guNa iti tAvatsamyaktvaM parIkSe, tataH parivrAjakaveSadhAriNA gatvA tena bhaNitA'sau-AyuSmati! dharmo bhavatyA bhaviSyatItyasmabhyaM bhaktyA bhojanaM dehi, tayA bhaNitaM- yebhyo datte bhavatyasaute viditA eva, tato'sAvAkAzaviracitatAmarasAsanojanaM vismApayatesma,tatastaMjano bhojanena nimantrayAmAsa,satu naicchat, lokastaM prapaccha-kasya bhagavan! bhojanena bhAgadheyavattvaMmAsakSapaNaparyante saMvarddhayiSyati?,sapratibhaNati sma-sulasAyAH, tatolokastasyA varddhanakaMnyavedayat, yathA tava gehe bhikSurayaM bubhukSuH, tayA'bhyadhAyi- kiM pAkhaNDibhirasmAkamiti, lokastasmai nyavedayat, tenApi vyajJAyiparamasamyagdRSTireSA yA mahAtizayadarzane'pina dRSTivyAmohamagamaditi, tatolokena sahAsau tadnehe naiSedhikI kurvan paJcanamaskAramuccArayan praviveza, sA'pyabhyutthAnAdikAMpratipattimakarot, tenApyasAvupabRMhiteti, yazcaupapAtikopAGgemahAvidehe setsyatItyabhidhIyate so'nya iti sambhAvyate, tathA AryApi-AryikA'pi supArdhAbhidhAnA pApityIyA-pArzvanAthaziSyaziSyA, catvAro yAmA- mahAvratAni yatra sa caturyAmastaM prajJApya setsyanti 1, eteSu ca madhyamatIrthakaratvenotpatsyante kecitkecittu / kevalitvena, bhavasiddhio u bhayavaM sijjhissai kaNhatitthaMmI ti vacanAditi bhAvaH, zeSaM spaSTam / anantarasUtroktasya zreNikasya // 812 // Page #321 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi bhAga-2 // 813 // tIrthakaratvAbhidhAnAyAha-'esa NamityAdi jassIlasamAyAro' ityAdigAthAparyantaM sUtraM esa NaM ajjo! seNie rAyA bhiMbhisAre kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIte sImaMtate narae caurAsItivAsasahassadvitIyaMsi nirayaMsi NeraiyattAe uvavajihiti se NaM tattha Neraie bhavissati kAle kAlobhAse jAva paramakiNhe vanneNaM se NaM tattha veyaNaM vedihitI ujjalaM jAva durahiyAsaM, seNaM tato naratAto uvvade'ttA AgamesAte ussappiNIte iheva jaMbuddIve dIve bhArahe vAse veyaDagiripAyamUle puMDesujaNavatesusataduvAreNagare saMmuissa kulakarassa bhaddAe bhAriyAe kucchiMsi pumattAe paJcAyAhitI, taezaMsA bhaddA bhAriyA navaNhaMmAsANaM bahupaDipuNNANaM aTThamANa yarAiMdiyANavItivaMtANaMsukumAlapANipAtaM ahINapaDipunnapaMciMdiyasarIraM lakkhaNavaMjaNajAva surUvaM dAragaM payAhitI, jaM rayaNiM ca NaM se dArae payAhitI taM rayaNiM ca NaM sataduvAre Nagare sabbhaMtarabAhirae bhAraggaso yakuMbhaggaso ta paumavAse ta rayaNavAse ta vAse vAsihiti, taeNaM tassa dArayassa ammApiyaro ekkArasame divase vaikvaMte jAva bArasAhe divase ayameyArUvaM goNNaM guNaniSphaNNaM nAmadhijaMkAhiMti jamhANaM amhamimaMsi dAragaMsi jAtaMsi samANaMsisayaduvAre nagare sanbhiMtarabAhirae bhAraggaso ya kuMbhaggaso ya paumavAse ya rayaNavAse ya vAse vuDhe taM hoU Namamhamimassa dAragassa nAmadhijjaM mahApaume, tae NaM tassa dAragassa ammApiyaro nAmadhilaM kAhiti- mahApaumetti, tae NaM mahApaumaM dAragaM ammApitaro sAtiregaM aTThavAsajAtagaMjANittA mahatA rAyAbhiseeNaM bhisiMcihiMti, seNaMtattha rAyA bhavissati mahatA himavaMtamahaMtamalayamaMdararAyavannato jAva rajjaM pasAhemANe viharissati, tate NaM tassa mahApaumassa ranno annayA kayAi do devA mahiDDiyA jAva mahesakkhA seNAkamma kAhiMti, taM0-punnabhaddate mANibhaddate, taeNaMsataduvArenagarebahaverAtIsaratalavaramADaMbitakoDaMbitainbhaseTThiseNAvatisatthavAhappabhitayo annamannaM saddAvehiMti evaM vatissaMti jamhA NaM devANuppiyA! amhaM mahApaumassa ranno do devA mahidiyA jAva mahesakkhA senAkamma // 813 // Page #322 -------------------------------------------------------------------------- ________________ zrIsthAnAGga navamamadhyayanaM zrIabhaya0 vRttiyutam bhAga-2 // 814 // navasthAnam, sUtram 693 zreNikacaritrAdi kareMti, taM0- punnabhadde ta mANibhadde yataM hoUNamamhaM devANuppiyA! mahApaumassa ranno doccevinAmadhenje devaseNe, tateNaM tassa mahApaumassa doccevi nAmadheje bhavissai devaseNeti 2, taeNaM tassa devaseNassa ranno annatA katAtI seyasaMkhatalavimalasannikAse cauiMte hatthirayaNe samuppajihiti, taeNaM se devaseNe rAyA taMseyaM saMkhatalavimalasannikAsaMcauddataM hatthirayaNaM durUDhe samANe sataduvAraM nagaraM majjhaMmajjheNaM abhikkhaNaM 2 atijAhi ta NijAhi ta, tateNaM sataduvAreNagare bahaverAtIsaratalavarajAva annamannaM saddAviMti 2 evaM vaissaMti- jamhA NaM devANuppiyA! amhaM devaseNassa ranno sete saMkhatalavimalasannikAse caudaMte hatthirayaNe samuppanne taM hoU NamamhaM devANuppiyA! devaseNassa ranno taccevi nAmadhene vimalavAhaNe, tateNaM tassa devaseNassa ranno tacceviNAmadheje bhavissati vimalavAhaNe 2, taeNaM se vimalavAhaNe rAyA tIsaM vAsAI agAravAsamajhe vasittA ammApitIhiM devattagatehiM gurumahattaratehiM abbhaNunnAte samANe uduMmi sarae saMbuddhe aNuttare mokkhamagge puNaravi logaMtitehiM jIyakapteihiM devehiM tAhiM iTThAhiM kaMtAhiM piyAhiM maNunnAhiM maNAmAhiM urAlAhiM kallANAhiM dhannAhiM sivAhiM maMgallAhiM sassirIAhiM vaggUhiM abhiNaMdijjamANe abhithuvamANe ya bahiyA subhUmibhAge ujANe egaM devadUsamAdAya muMDe bhavittA agArAo aNagAriyaM pavvayAhiti, tassa NaM bhagavaMtassa sAiregAI duvAlasa vAsAiM niccaM vosaTTakAe ciyattadehe je kei uvasaggA uppajaMti taM0- divvA vA mANusA vA tirikkhajoNiyA vA te uppanne samma sahissaikhamissai titikkhissai ahiyAsissai, taeNaM se bhagavaMIriyAsamie bhAsAsamie jAva guttabaMbhayAri amame akiMcaNe chinnagaMthe nirupaleve kaMsapAIva mukkatoe jahA bhAvaNAe jAva suhuyahuyAsaNetiva teyasA jlNte| kaMse saMkhe jIve gagaNe vAte ya sArae salile / pukkharapatte kuMme vihage khagge ya bhAraMDe // 1 // kuMjara vasahe sIhe nagarAyA ceva saagrmkhobhe| caMde sUre kaNage vasuMdharA ceva suhuyhue||2|| natthi NaM tassa bhagavaMtassa katthai paDibaMdhe bhavai, se ya paDibaMdhe cauvvihe paM0 taM0- aMDae vA poyaei vA uggahei vA paggahiei vA, jaMNaM jaNaM / / 814 // Page #323 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 815 // navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi disaM icchai taM NaM taM NaM disaM apaDibaddhe sucibhUe lahubhUe aNappagaMthe saMjameNaM appANaM bhAvemANe viharissai, tassa NaM bhagavaMtassa aNuttareNaM nANeNaM aNuttareNaM daMsaNeNaM aNuvacarieNaM evaM AlaeNaM vihAreNaM ajave maddave lAghavekhaMtI muttI guttI sacca saMjama tavaguNasucariyasovaciyaphalaparinivvANamaggeNaM appANaMbhAvamANassa jhANaMtariyAe vaTTamANassa aNaMte aNuttare nivvAghAe jAva kevalavaranANadaMsaNe samuppajihiMti, taeNaM se bhagavaM araha jiNe bhavissai, kevalI savvannU savvadarisI sadevamaNuAsurassa logassa pariyAgaM jANai pAsai savvaloesavvajIvANaM AgaiMgatiM ThiyaMcayaNaM uvavAyaM tavaM maNomANasiyaM bhuttaM kaDaM pariseviyaM AvIkammarahokamma arahA arahassa bhAgItaM taM kAlaM maNasavayasakAie joge vaTTamANANaMsavvaloe savvajIvANaM savvabhAve jANamANe pAsamANe viharai, tae NaM se bhagavaM teNaM aNuttareNaM kevalavaranANadaMsaNeNaM sadevamaNuAsuralogaM abhisamiccA samaNANaM niggaMthANaM (je kei uvasaggA uppajaMti, taM0- divvA vA mANusA vA tirikkhajoNiyA vA te uppannesammaM sahissai khamissai titikkhissai ahiyAsissai, tate NaM se bhagavaM aNagAre bhavissati IriyAsamite bhAsa evaM jahA vaddhamANasAmItaMceva niravasesaMjAva avvAvAraviusajogajutte, tassa NaM bhagavaMtassa eteNaM vihAreNaM viharamANassa duvAlasahiM saMvaccharehiM vItikaMtehiM terasahi ya pakkhehiM terasamassa NaM saMvaccharassa aMtarA vaTTamANassa aNuttareNaM NANeNaM jahA bhAvaNAte kevalavaranANadaMsaNe samuppajihinti jiNe bhavissati kevalI savvannU savvadarisI saNeraIe jAva) paMca mahavvayAI sabhAvaNAIchacca jIvanikAyadhammaMdesemANe viharissati se jahANAmate ajjo! matesamaNANaM niggaMthANaM ege AraMbhaThANe paNNatte, evAmeva mahApaumevi arahA samaNANaM NiggaMthANaM egaM AraMbhaTThANaM paNNavehiti se jahANAmate ajjo mate samaNANaM niggaMthANaM duvihe baMdhaNe paM0 ta0- pejabaMdhaNe dosabaMdhaNe, evAmeva mahApaumevi arahA samaNANaM NiggaMthANaM duvihaM baMdhaNaM pannavehitI, taM0- pejabaMdhaNaMca dosabaMdhaNaMca, se jahAnAmate ajo mate samaNA0 niggaMthANaM tao daMDA paM0 taM0- maNadaMDe 3 evAmeva Page #324 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 | // 816 // navamamadhyayana navasthAnamA sUtram 693 zreNika caritrAdi mahApaumevi samaNANaM niggaMthANaM tato daMDe paNNavehiti, taM0- maNodaMDaM 3, se jahA nAmae eeNaM abhilAveNaM cattAri kasAyA paM0 taM0-kohakasAe 4paMca kAmaguNe paM0 taM0- sadde 5 chajjIvanikAtApaM020- puDhavikAiyA jAva tasakAiyA, evAmeva jAva tasakAiyA, se jahANAmate eeNaM abhilAveNaM satta bhayaTThANA paM0 taM0- evAmeva mahApaumevi arahA samaNANaM niggaMthANaM satta bhayaTThANA pannavehiti, evamaTThamayaTThANe, Nava baMbhaceraguttIodasavidhesamaNadhamme evaM jAva tettIsamAsAtaNAutti se jahAnAmate ajo! matesamaNANaM niggaMthANaM naggabhAve muMDabhAve aNhANate adaMtavaNe acchattae aNuvAhaNate bhUmisejA phalagasejjA kaTThasejjA kesaloe baMbhaceravAse paragharapavese jAva laddhAbaladdhavittIu pannattAo evAmeva mahApaumevi arahA samaNANaM niggaMthANaMNaggabhAvaMjAva laddhAvaladdhavittI paNNavehitI, se jahANAmae ajo! mae samaNANaM ni0 AdhAkammieti vA uddesitetivA mIsajjAeti vA ajjhoyaraeti vA pUtie kIte pAmicce acchejje aNisaTTe abhihaDeti vA kaMtArabhatteti vA dubbhikkhabhatte gilANabhatte vadalitAbhattei vA pAhuNabhattei vA mUlabhoyaNeti vA kaMdabho0 phalabho0 bIyabho0 hariyabhoyaNeti vA paDisiddhe, evAmeva mahApaumevi arahA samaNANaM0 AdhAkammitaMvA jAva haritabhoyaNaM vA paDisehissati, se jahAnAmate ajo! mae samaNANaM paMcamahavvatie sapaDikkamaNe acelate dhamme paNNatte evAmeva mahApaumevi arahAsamaNANaM NiggaMthANapaMcamahavvatitaMjAva acelagaMdhammapaNNavehiti, se jahAnAmae ajo! mae paMcANuvvatitesattasikkhAvatite duvAlasavidhe sAvagadhamme paNNatte evAmeva mahApaumevi arahA paMcANuvvatitaMjAva sAvagadhammaM paNNavessati, se jahAnAmate ajo! mae samaNANaM0 sejjAtarapiMDeti vA rAyapiMDeti vA paDisiddhe evAmeva mahApaumevi arahA samaNANaM0 sejAtarapiMDeti vA paDisehissati, se jadhANAmate ajo! mama Nava gaNA igArasa gaNadharA evAmeva mahApaumassavi arihato Nava gaNA egArasa gaNadharA bhavissaMti, se jahAnAmate ajo! ahaM tIsaMvAsAI agAravAsamajhe vasittA muMDe bhavittA jAva pavvatite duvAlasa saMvaccharAI terasa pakkhA chaumatthapari // 816 Page #325 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam navamamadha navasthAnam, sUtram 693 zreNikacaritrAdi bhAga-2 // 817 // yAgaM pAuNittA terasahiM pakkhehiM UNagAI tIsaM vAsAI kevalipariyAgaM pAuNittA bAyAlIsaM vAsAiM sAmaNNapariyAgaM pAuNittA bAvattari vAsAiMsavvAuyaM pAlaittA sijjhissaMjAva savvadukkhANamaMtaM karessaM evAmeva mahApaumevi arahA tIsaM vAsAI agAravAsamajhevasittAjAva pavvihitI duvAlasa saMvaccharAIjAva bAvattarivAsAIsavvAuyaMpAlaittA sijjhihitI jAva savvadukkhANamaMtaM kAhitI-'jaMsIlasamAyAro arahA titthaMkaro mahAvIro / tassIlasamAyAro hoti u arahA mhaapume||1||||suutrm 693 // (zrI mahApadmacaritraM saMpUrNamiti) sugamaM caitad, navarameSo'nantarokta AryA iti zramaNAmantraNaM bhiMbhi tti DhakkA sA sAro yasya sa tathA, kila tena kumAratve pradIpanake jayaDhakkA gehAniSkAzitA tataH pitrA bhiMbhisAra ukta iti, sImaMtake narakendrake prathamaprastaTavartinicaturazItivarSasahasrasthitiSu narakeSu madhye nArakatvenotpatsyate, kAlaH svarUpeNa kAlAvabhAsaH-kAla evAvabhAsate pazyatAM yAvatkaraNAd gaMbhIralomaharise gambhIro mahAn lomaharSo-bhayavikAro yasya sa tathA, bhImo vikarAlaH uttAsaNao udvegajanakaH, paramakiNhe vanneNaM ti pratItam, saca tatra narake vedanAM vedayiSyati, ujjvalAM-vipakSasya lezenApyakalaGkitAMyAvatkaraNAt trINi manovAkAyabalAni uparimadhyamAdhastanakAyavibhAgAn vA tulayati-jayatIti tritulA tAm, kvacidvipulAmiti paatthH| tatra vipulAzarIravyApinI tAm, tathA pragADhAM- prakarSavatIM kaTukAM- kaTukarasotpAditAM karkazAM- karkazasparzasampAditAmathavA kaTukadravyamiva kaTukAmaniSTAm, evaM karkazAmapi, caNDAM-vegavatIM jhaTityeva mUrdhotpAdikAm, vedanA hi dvividhA- sukhA duHkhA ceti, sukhAvyavacchedArtha duHkhAmityAha, durgA-parvatAdidurgamiva kathamapi layitumazakyAM divyAM- devanirmitAm, kiMbahunA?-duradhisahAM-soDhumazakyAmiti, ihaiva jambUdvIpe, nAsaGkhayeyatame, pumattAetti puMstayA paccAyAhiitti pratyAjaniSyate, // 817 Page #326 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 818 // caritrAdi bahupaDipunnANaM ti atiparipUrNAnAmarddhamaSTamaM yeSu tAnyarddhASTamAni teSu rAtrindiveSu-ahorAtreSu vyatikrAnteSu, iha SaSThI saptamyarthe, navamamadhyayana sukumArI- komalau pANI ca pAdau ca yasya sa sukumArapANipAdastam, pratipUrNAni svakIyasvakIyapramANataH pratipuNyAni / navasthAnam, sUtram 693 vA- pavitrANi paJca indriyANi- karaNAni yasmiMstattathA ahInamaGgopAGgapramANataH pratipUrNapaJcendriyaM pratipuNyapaJcendriyaM zreNikavAzarIraM yasya so'hInapratipUrNapaJcendriyazarIro'hInapratipuNyapaJcendriyazarIro vA tam, tathA lakSaNaM-puruSalakSaNaMzAstrAbhihitaM 'asthiSvarthAH sukhaM mAMsa' ityAdi,mAnonmAnAdikaMvA vyaJjanaM-maSatilakAdiguNA:- saubhAgyAdayo'thavA lakSaNavyaJjanayorye / guNAstairupeto lakSaNavyaJjanaguNopetaH, uvaveotti tu prAkRtatvAdvarNAgamataH, athavA upa apeta iti sthite zakandhvAdidarzanAdakAralopa ityupapeta iti lakSaNavyaJjanaguNopapetastam, lakSaNavyaJjanasvarUpamidamuktaM- mANummANapamANAdi lakkhaNaM vaMjaNaM tumsmaaii| sahajaM ca lakkhaNaM vaMjaNaM tu pacchA samuppannaM ||1||iti lakSaNamevAdhikRtya vizeSaNAntaramAha- mANummANe tyAdi, tatra mAnaM-jaladroNapramANatA, sAhyevaM-jalabhRte kuNDe pramAtavyapuruSa upavezyate, tato yajjalaM kuNDAnnirgacchati tadyadi droNapramANaM bhavati tadA sa puruSo mAnopapanna ityucyate, unmAnaM tulAropitasyArddhabhArapramANatA, pramANaM- AtmAGgulenASTottarazatAGgulocchrayatA, uktaM ca- jaladoNa 1 maddhabhAraM 2 samuhAiM samussio va jo nava u 3 / mANummANapamANaM tiviha khalu lakkhaNaM evaM // 1 // iti tatazca mAnonmAnapramANaiH pratipUrNAni suSTu jAtAni sarvANyaGgAni-ziraHprabhRtIni yasmiMstat tathAvidhaM sundaramaGgaMzarIraM yasya sa tathA taM mAnonmAnapramANapratipUrNasujAtasarvAGgasundarAGgam, tathA zazivatsaumyAkAraM kAntaM- kamanIyaM priyaM lakSaNaM mAnonmAnapramANAdi maSAdivyaJjanam / athavA sahaja lakSaNaM pazcAtsamutpannaM tu vynyjnm||1|| jaladroNo mAnamarddhabhAramunmAnaM svamukhAni navasamucchrito / yastu pramANaM trividhametallakSaNaM khlu| // 818 // Page #327 -------------------------------------------------------------------------- ________________ navamamadhyayana navasthAnam, zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 / / 819 // sUtram 693 zreNikacaritrAdi premAvahaM darzanaM yasya sa zazisaumyAkArakAntapriyadarzanastam, ata eva surUpamiti dArakaM prajaniSyati bhadreti sambandhaH / jaM rayaNiM ca tti yasyAM ca rajanyAM taM rayaNiM ca tti tasyAM rajanyAM punariti, arddharAtra eva ca tIrthakarotpattiriti rajanIgrahaNam, se dArae payAhii ti sa dArakaH prajaniSyate utpatsyata iti, sabbhitarabAhirae tti sahAbhyantareNa bAhyakena ca nagarabhAgena yannagaraM tatra, sarvatra nagara ityrthH| viMzatyA palazatairbhAro bhavati athavA puruSotkSepaNIyo bhAro bhAraka iti yaH prasiddhaH / agraM-pramANaM tato bhAra evAgraM bhArAgraM tena bhArAgreNa bhArAgrazo-bhAraparimANataH, evaM kumbhAgrazo, navaraM kumbha ADhakaSaSTyAdipramANaH, padmavarSazca ratnavarSazca varSiSyati bhaviSyatItyarthaH, jAva tti karaNAd nivvatte asuijAikammakaraNe saMpatte tti dRzyam, tatra nirvRtte nirvartita ityarthaH pAThAntarataH nivvatte vA nivRtte- uparate azucInAM- amedhyAnAM jAtakarmaNAM- prasavavyApArANAM karaNevidhAne samprApte- Agate bArasAhadivase tti dvAdazAnAM pUraNo dvAdazaH sa evAkhyA yasya sa dvAdazAkhyaH sa cAsau divasazceti vigraho'thavA dvAdazaM ca tadahazca dvAdazAhastannAmako divaso dvAdazAhadivasa iti, ayaM ti idaM vakSyamANatayA pratyakSAsannaM eyArUvaM ti etadeva rUpaM-svabhAvo yasya na mAtrayApi prakArAntarApannamityarthaH, kiM tat?- nAmadheyaM-prazastaM nAma, kiMvidhaM?gauNaM na pAribhASikam, gauNamityamukhyamapisyAdityAha-guNaniSpannaM iti guNAnAzritya padmavarSAdInniSpannaM guNaniSpannamityakSaraghaTanA, mahApaume mahApaume tti tatpitroH paryAlocanAbhilApAnukaraNam, tae NaM ti paryAlocanAnantaraM mahApauma iti mahApadma ityevaMrUpaM sAiregaTThavAsajAyagaM ti sAtirekANi-sAdhikAnyaSTau varSANijAtAni yasya sa tathA tam, rAyavannaotti rAjavarNako vaktavyaH, sa cAyaM- mahayAhimavantamahantamalayamaMdaramahiMdasAre mahatA- guNasamUhenAntarbhUtabhAvapratyayatvAdvA mahattayA himavAMzca (r) pramANataH (mu0)| 819 // Page #328 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi // 820 // varSadharaparvatavizeSo mahAMzcAsau malayazca vindhya iti cUrNikAro mahAmalayaH sa ca mandarazca- merurmahendrazca- zakrAdiste iva sAraH- pradhAno yaH sa tathA, accaMtavisuddhadIharAyakulavaMsappasUe atyantavizuddhaH sarvathA nirdoSo dIrghazca-puruSaparamparApekSayA yo rAjJAM- bhUpAlAnAM kulalakSaNo vaMza:- santAnastatra prasUto- jAto yaH sa tathA nirantaraM rAyalakkhaNavirAiyaMguvaMge nairantaryeNa rAjalakSaNaizcakrasvastikAdibhirvirAjitAnyaGgAni-ziraHprabhRtInyupAGgAnica-aGgalyAdIni yasya sa tathA, bahujaNabahumANapUie savvaguNasamiddhe khattie mudie tti pratItaM muddhAbhisitte pitRpitAmahAdibhirmUrdhanyabhiSikto yaH sa tathA, mAupiusujAe suputro vinItatvAdinetyartho, dayappatte dayAprApto dayAkArItyarthaH sImaGkare- maryAdAkArI sImandhare maryAdAM pUrvapuruSakRtAM dhArayatinAtmanApilopayati yaH sa tathAkhemaMkaro-nopadravakArI khemadhare-kSemaMdhArayatyanyakRtamiti yaH sa tathA, mANusside jaNavayapiyA lokapitA vatsalatvAd, jaNavayapurohie janapadasya purodhAH- purohitaH zAntikArItyarthaH, setukare setuM- mArgamApagatAnAM nistaraNopAyaM karoti yaH sa tathA, ketukare cihnakaro'dbhutakAritvAditi, narapavare naraiH pravaro narA vA pravarA yasya sa tathA purisavare puruSapradhAnaH purisasIhe zauryAdyadhikatayA, purisaAsIvise zApasamarthatvAt purisapuMDarIe pUjyatvAt sevyatvAcca, purisavaragaMdhahatthI zeSarAjagajavijayitvAd, aDDe dhanezvaratvAd ditte darpavatvAt vitte prasiddhatvAd vicchinnavipulabhavaNasayaNAsaNajANavAhaNAinne pUrvavad bahudhaNabahujAyarUvarayae AogapaogasaMpautte AyogaprayogA- dravyArjanopAyavizeSAH samprayuktAHpravartitA yena sa tathA, vicchaDDiyapaurabhattapANe bahudAsIdAsagomahisagavelagappabhUe paDipunnajaMtakosakoTThAgArAyuhAgAre yantrANijalayantrAdIni kozaH- zrIgRhaM koSThAgAraM- dhAnyAgAraM AyudhAgAraM- praharaNakozo balavaM hastyAdisainyayukto dubbalapaccAmitte (r) darpakatvAt (mu0)| Page #329 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi // 821 // abalaprAtivezikarAjaH, ohayakaMTayaM nihayakaMTayaM maliyakaMTayaM uddhiyakaMTayaM akaMTayaM evaM ohayasattuM upahatA rAjyApahArAd nihatA mAraNAnmalitA mAnabhaJjanAduddhRtA dezaniSkAzanAtkaNTakA-dAyAdA yatra rAjye tattathA, ata evAkaNTakam, evaM zatravo'pi, navaraMzatravastebhyo'nye, parAIyasattuM vijayavattvAditi, vavagayadubhikkhaM mAribhayavippamukkaM khemaM sivaMsubhikkhaM pasannaDiMbaDamaraM DimbAnivighnA DamarANi-kumArAdivyutthAnAdIni, rajjaM pasAsemANe tti pAlayan viharissai tti / do devA mahaddhiyA ityatra yAvatkaraNAd / mahajjuiyA mahANubhAgA mahAyasA mahAbale ti dRzyam, seNAkammati senAyAH-sainyasya karma-vyApAraH zatrusAdhanalakSaNaH senAviSayaM 8 vA karma- itikartavyatAlakSaNaM senAkarma, pUrNabhadrazca-dakSiNayakSanikAyendro mANibhadrazca- uttarayakSanikAyendraH, bahave rAIsare tyAdi, rAjA-mahAmANDalikaH Izvaro- yuvarAjo mANDaliko'mAtyo vA, anye ca vyAcakSate- aNimAdyaSTavidhaizvaryayukta Izvara iti, talavaraH- parituSTanarapatipradattapaTTabandhabhUSito mADambikazchinnamaDambAdhipaH, kauTumbikaH- katipayakuTumbaprabhuribhyo'rthavAn, sa ca kila yadIyapuJjIkRtadravyarAzyantarito hastyapi nopalabhyata ityetAvatA'rtheneti bhAvaH, zreSThIzrIdevatAdhyAsitasauvarNapaTTabhUSitottamAGgaH purajyeSTho vaNik, senApatipatinirUpito hastyazvarathapadAtisamudAyalakSaNAyAH senAyAH prabhurityarthaH, sArthavAhakaH- sArthanAyakaH eteSAM dvandvaH, tatazca rAjAdayaH prabhRtirAdiryeSAM te tathA, devaseNe tti devAveva senA yasya devAdhiSThitA vA senA yasya sa devasena iti, devaseNAtI ti devasena ityevaMrUpam, sete tyAdi zreyAn- atiprazasyaH zveto vA kIdRgityAha- zaGkhatalena-kamburUpeNa vimalena-paGkAdirahitena sannikAza:- saGkAzaH sadRzo yaH sa zaGkhatalavimalasannikAzaH / durUDhe tti ArUDhaH samANe tti san atiyAsyati pravekSyati niryAsyati nirgamiSyatIti, kvacidvarttamAnanirdezo dRzyate sa ca tatkAlApekSa iti, evaM sarvatra, gurumahattaraehiM ti gurvormAtApitrormahattarA:- pUjyAH athavA gauravAItvena guravo // 821 // Page #330 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 822 // mahattarAzca vayasA vRddhatvAdye te gurumahattarAH puNaravi tti mahattarAbhyanujJAnAnantaraM lokAnte- lokAgralakSaNe siddhasthAne bhavA navamamadhyayana lokAntikAH, bhAvini bhUtavadupacAranyAyena caivaM vyapadezo'nyathA te kRSNarAjImadhyavAsino, lokAntabhAvitvaM ca navasthAnam, sUtram 693 teSAmanantarabhava eva siddhigamanAditi, jItakalpa: Acaritakalpo jinapratibodhanalakSaNo vidyate yeSAM te jItakalpikAH, zreNikaAcaritameva teSAmidaM na tu taistIrthakaraH pratibodhyate, svayaMbuddhatvAdbhagavata iti, tAhi nti tAbhirvivakSitAbhiH, vagRhiM ti caritrAdi vAgbhiryakAbhirAnanda utpadyata iti bhAvaH / iSTAbhi riSyante sma yAH kAntAbhiH- kamanIyAbhiH priyAbhiH- premotpAdikAbhiH, virUpA api kAraNavazAt priyA bhavantItyata ucyate- manojJAbhiH- zubhasvarUpAbhimanojJA api zabdato'rthato na hRdayaGgamA bhavantItyAha- maNAmAhiM ti mano'manti- gacchanti yAstAstathA tAbhirudAreNa-udAttena svareNa prayuktatvAdarthena vA yuktatvAdudArAbhiH kalyaM- ArogyamaNanti-zabdayantIti kalyANAstAbhiH, zivasya- upadravAbhAvasya sUcakatvAcchivAbhiH, dhanaM labhante dhane vA sAdhvyo dhanyAstAbhiH / maGgale-duritakSaye sAdhvyo maGgalyAstAbhiH saha zriyA- vacanArthazobhayA yAstAH sazrIkAstAbhirvAgbhiriti sambandhitamabhinandyamAnaH-samullAsyamAno, bahiya tti nagarAhistAditi / itovAcanAnantaramanuzritya likhyate- sAiregAi nti arddhasaptamairmAsaidaza varSANi yAvat vyutsRSTe kAye parikarmavarjanatastyakte dehe parISahAdisahanatastathA / sakSyati utpatsyamAneSUpasargeSu bhayAbhAvataH kSamiSyatyutpanneSu krodhAbhAvatastitikSiSyati dainyAbhAvato'dhyAsiSyate avicalatayeti, jAva gutte tti karaNAdidaM dRzyaM- esaNAsamie AyANabhaMDamattanikkhevaNAsamie bhANDamAtrAyA AdAne nikSepe ca samita ityarthaH / uccArapAsavaNakhelasiMghANajallaMpariThAvaNiyAsamie khelo- niSThIvanaM siMghANo- nAsikAzleSmA jallo- malaH, maNagutte / 0 pAri0 (mu0)| Page #331 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 823 // navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi vaigutte kAyagutte gutte triguptatvAd guptAtmetyarthaH / guttidie svaviSayeSu rAgAdinendriyANAmapravRtteH / guttabaMbhacArI guptaM- navabhirbrahmacaryaguptibhI rakSitaM brahma- maithunaviramaNaM caratIti vigrahaH / tathA amame avidyamAnamametyabhilApo niranuSaGgatvAd akiMcaNe nAsti kiMcaNaM- dravyaM yasya sa tathA, chinnagranthe chinno grantho- dhanadhAnyAdistatpratibandho vA yena sa tathA, kvacit kinnagganthe / iti pAThastatra kIrNaH-kSiptaH, niruvaleve dravyato nirmaladehatvAdbhAvato bandhahetva-bhAvAnnirgata upalepo yasmAditi nirupalepaH, etadevopamAnairabhidhIyate- kaMsapAtIva mukkatoye kAMsyapAtrIva- kAMsyabhAjanavizeSa iva muktaM- tyaktaM na lagnamityarthastoyamiva bandhahetutvAttoyaM-sneho yena sa muktatoyo yathA bhAvanAyAmAcArAGgadvitIyazrutaskandhapaJcadazAdhyayane tathA ayaM varNako vAcya iti bhAvaH, kiya raM yAvadityAha- jAva suhuye tyAdi, suSTha hutaM-kSiptaM ghRtAdIti gamyate yasmin sa suhutaH sa cAsau hutAzanazcavahniriti suhutahutAzanastadvattejasA- jJAnarUpeNa taporUpeNa vA jvalan- dIpyamAnaH, atidiSTapadAnAM saGgrahaM gAthAbhyAmAhakasegAhA, kuMjara gAhA, kaMse tti kaMsapAIva mukkatoyesaMkhetti saMkhe iva niraGgaNe raGgaNaM- rAgAdyuparaJjanam, tasmAnirgata ityarthaH / jIve tti jIva iva appaDihayagaI saMyame gatiH- pravRttirna hanyate asya kathaJciditi bhAvaH, gagaNe tti gaganamiva nirAlambaNe na kulagrAmAdyAlambana iti bhAvaH, vAye ya tti vAyuriva appaDibaddhe grAmAdiSvekarAtrAdivAsAt sArayasalile tti sArayasalilaM va suddhahiyae akaluSamanastvAt, pukkharapatte tti pukkharapattaMpiva niruvalevepratItam, kumme tti kummo iva guttiMdie kacchapo hi kadAcidavayavapaJcakena gupto bhavatyevamasAvapIndriyapaJcakeneti, vihage tti vihaga iva vippamukke muktaparicchadatvAdaniyatavAsAcceti, khage yatti khaggivisANaMva egajAe khaDga-ATavyo jIvastasya viSANaM-zRGgaMtadekameva bhavati tadvadekajAta- ekabhUto rAgAdisahAya 7'gutte' gupta0 (mu0)| Page #332 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 824 // vaikalyAditi, bhAruDetti bhAruDapakkhIva appamatte bhAruNDapakSiNoH kilaikaM zarIraM pRthaggrIvaM tripAdaM ca bhavati, taucAtyantamapramatta- navamamadhyayanaM tayaiva nirvAhaM labhete iti tenopameti ||1||kuNjre tti kuMjaro iva soMDIre hastIva zUraH kaSAyAdiripUn prati, vasabhe tti vasabho iva navasthAnam, sUtram 693 jAyathAme gaurivotpannabalaH, pratijJAtavastubharanirvAhaka ityarthaH, sIhe tti sIho iva duddharise parISahAdibhiranabhibhavanIya ityarthaH / zreNikanagarAyA ceva tti maMdaro iva appakaMpe merurivAnukUlAdhupasagairavicalitasattvaH, sAgaramakkhohi tti makAro'lAkSaNikaHsAgaravada- caritrAdi kSobhaH sAgarAkSobha iti sUtrasUcA, sUtraM ca sAgaro iva gaMbhIre harSazokAdibhirakSobhitatvAditi, caMde tti caMde iva somalese anupatApakAripariNAmaH, sUre tti sUre iva dittatee dIptatejA dravyataH zarIradIptyA bhAvato jJAnena, kaNage tti jaccakaNagaMpiva jAyarUve jAtaM-labdhaM rUpaM- svarUpaM rAgAdikudravyavirahAd yena sa tathA, vasuMdharA ceva tti vasuMdharA iva savvaphAsavisahe sparzAHzItoSNAdayo'nukUletarAH, suhuyahue tti vyAkhyAtameveti, natthI tyAdi nAsti tasya bhagavato mahApadmasyAyaM pakSo, yaduta kutrApi pratibandhaH- sneho bhaviSyatIti, aNDaei va tti aNDajo-haMsAdirmamAyamityullekhena vA pratibandho bhavati, athavA aNDakaM mayUryAdInAmidaM ramaNakaM mayUrAdeH kAraNamiti pratibandhaH syAdityathavA'NDa paTTasUtrajamiti vA, potajo hastyAdirayamiti vA pratibandhaH syAd, athavA potako bAlaka iti vA, athavA potakaM vastramiti vA pratibandhaH syAd, AhAre'pila ca vizuddha sarAgasaMyamavataH pratibandhaH syAditi darzayati- uggahiei va tti avagRhItaM- pariveSaNArthamutpATitaM pragRhItaMbhojanArthamutpATitamiti, athavA avagrahikamiti-avagraho'syAstIti vasatipIThaphalakAdiraupagrahikaM vA daNDakAdikamupadhijAtam, tathA prakarSeNa graho'syeti pragrahikaM- audhikamupakaraNaM pAtrAdIni, athavA aNDaje vA potaje vetyAdi vyAkhyeyamikArastvAgamika iti, jannaM ti yAM yAM dizaM Namiti vAkyAlaGkAre tuzabdo vA ayaM tadartha eva, icchati tadA Page #333 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi // 825 // vihartumiti zeSaH, tAMtAM dizaMsa vihariSyatIti sambandhaH, saptamyarthA veyaM dvitIyA tasyAMtasyAmityarthaH,zucibhUto bhAvazuddhito laghubhUto'nupadhitvena gauravatyAgena ca aNuppaggaMthe tti anurUpatayA- aucityena viratena tvapuNyodayAdaNurapi vA-sUkSmo'pyalpo-2 'pi pragato grantho- dhanAdiryasya yasmAdvA'sAvanupragranthaH / apervRttyantarbhUtatvAdaNupragrantho vA athavA aNuppa tti anaryonapaNIyo'DhaukanIyaH pareSAmAdhyAmikatvAd granthavad- dravyavad grantho- jJAnAdiryasya so'narpyagrantha iti, bhAvemANe tti vAsayannityarthaH / aNuttareNaM ti nAstyuttaraM- pradhAnamasmAdityanuttaraM tena, eva miti anuttareNeti vizeSaNamuttaratrApi smbndhniiymityrthH| Alayena vasatyA vihAreNaikarAtrAdinA ArjavAdayaH krameNa mAyAmAnagauravakrodhalobhanigrahA guptirmanaHprabhRtInAM tathA satyaM ca-dvitIyaM mahAvrataM saMyamazca-prathamaMtapoguNAzca anazanAdayaH sucaritaM- suSThAsevitaM socaviyaM ti prAkRtatvAcchaucaM ca-tRtIyaM mahAvratam, athavA viya tti vicca vijJAnamiti dvandvastatazcaitAnyevaitA eva vA phala tti phalapradhAnaH parinirvANamArgonirvRttinagarIpathaH satyAdiparinirvANamArgastena,dhyAnayoH-zukladhyAnadvitIyatRtIyabhedalakSaNayorantaraM-madhyaM dhyAnAntaraM tadeva dhyAnAntarikA tasyAM vartamAnasya, zuklasya dvitIyAdbhedAduttIrNasya tRtIyamaprAptasyetyarthaH, anantamanantaviSayatvAd, anuttaraM / sarvottamatvAd, nirvyAghAtaM dharaNIdharAdibhirapratihatatvAd, nirAvaraNaM sarvAvaraNApagamAt, kRtsnaM sarvArthaviSayatvAt, pratipUrNa svarUpataH paurNamAsIcandravat, kevalamasahAyamata eva varaMjJAnadarzanaM pratItaM kevalavarajJAnadarzanamiti araha tti arhan aSTavidhamahAprAtihAryarUpapUjAyogAd jino rAgAdijetRtvAt kevalI paripUrNajJAnAditrayayogAt sarvajJaH sarvavizeSArthabodhAt sarvadarzI sakalasAmAnyArthAvabodhAt tatazca saha devaizca-vaimAnikajyotiSkalakSaNairmatyaizca- manujairasuraizca-bhavanapativyantaralakSaNairyaHsa sadevamAsurastasya lokaH- paJcAstikAyAtmakastasya pariyAgaM ti jAtAvekavacanamiti paryAyAn-vicitrapariNAmAn jANai Page #334 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi ||826 // pAsai tti jJAsyati drakSyati cetyarthaH, etacca devAdigrahaNaM pradhAnApekSamanyathA sarvajIvAnAM sarvaparyAyAn jJAsyati, ata evAhasavvaloe ityAdi, cayaNaM ti vaimAnikajyotiSkamaraNamupapAtaM- nArakadevAnAM janma tarka-vimarza mana- zcittaM manasi bhavaM mAnasikaM-cintitaM vastu bhuktamodanAdikRtaM ghaTAdi pratiSevitaM- AsevitaM prANivadhAdi AviSkarma-prakaTakriyAM rahaHkarmavijanavyApAraMjJAsyatItyanuvarttate, tathA arahA na vidyate raho-vijanaM yasya sarvajJatvAdasAvarahA, ata eva rahasyasya-pracchannasyAbhAvo'rahasyaM tadbhajate ityarahasyabhAgI,taMtaMkAlamAzrityeti zeSaH, saptamI veyamatastasmiMstasmin kAla ityartho, mnnsvyskaaie| tti mAnasazca vAcasazca kAyikazca mAnasavAcasakAyikaM tatra yoge- vyApAre hrasvatvaM ca prAkRtatvAditi, vartamAnAnAMvyavasthitAnAM sarvabhAvAn- sarvapariNAmAn jAnan pazyanvihariSyati, abhisamecca tti abhisametya avagamya, sabhAvaNAI ti| saha bhAvanAbhiH prativrataM paJcabhirIryAsamityAdibhiryAni tAni sabhAvanAni tAsAMcasvarUpamAvazyakAnmantavyaM ssddjiivnikaayaan| rakSaNIyatayA dhammaM ti evaMrUpaMcAritrAtmakaM sugatau jIvasya dhAraNAddhama' zrutadharmaMca dezayan- prarUpayanniti, atha mahApadmasyAtmanazca sarvajJatvAt sarvajJayozca matAbhedAdbhede caikasyayathAvastvadarzanenAsarvajJatAprasaGgAdityubhayorbhagavAn samAM vastuprarUpaNAM darzayannAha-se jahe tyAdi, se ityathArtho'thazabdazca vAkyopanyAsArtho ythetyupmaanaarthH| nAma etti vAkyAlaGkAre ajjo tti he / AryAH ziSyAmantraNam, ege AraMbhaTThANe tti Arambha eva sthAnaM-vastu ArambhasthAnamekameva, tattatpramattayogalakSaNatvAt tasya, yadAha-savvo pamattajogo samaNassa u hoi AraMbho iti, itaH zeSamAvazyake prAyaH prasiddhamiti na likhitam, tathA phalakaMpratalamAyataM kASThaM- sthUlamAyatameva labdhAni ca sanmAnAdinA'palabdhAni ca nyakkArapUrvakatayA yAni bhaktAdIni tairvRttayo 7 caikasyAyathAvastudarzane0 (mu0)| 0 sarvaH pramattayogo bhavati Arambha eva zramaNasya // // 26 // Page #335 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 / / 827 // navamamadhyayana navasthAnam, sUtram 693 zreNikacaritrAdi nirvAhA labdhApalabdhavRttayaH |aahaakmmie ivatti AdhAya- Azritya sAdhUna karma-sacetanasyAcetanIkaraNalakSaNA acetanasya vA pAkalakSaNA kriyA yatra bhaktAdau tadAdhAkarma tadevAdhAkarmikam, uktaM ca-saccittaM jamacittaM sAhUNa'TTAe kIrae jaM c| accittameva paccai AhAkammaM tayaM bhnniyN||1|| (paJcA0 13/7) iha cekAraH sarvatrAgamika itizabdo vA'yamupapradarzanArthaparo vA vikalpArthaH / uddesiyaM ti arthinaH pAkhaNDinaH zramaNAnnirgranthAn voddizya durbhikSAtyayAdau yadbhaktaM vitIryate tadauddezikamiti, uddeze bhavamauddezikamitizabdArtho, yadvA tathaiva yaduddharitaM sad dadhyAdibhirvimizya dIyate tApayitvA vA tadapi tathaiveti, ihAbhihitaM- uddesiya sAhumAI omavvaya bhikkhaviyaraNaM jaM c| uddhariyaM mIseuM taviu uddesiyaM taM tu||1|| (paJcA0 13/8) iti mIsajAe va tti gRhisaMyatArthamupaskRtatayA mizraM jAtaM- utpannaM mizrajAtam, yadAha- paDhama ciya gihisaMjaya mIsaM uvakkhaDai mIsaga / taM tu // (paJcA0 13/9) iti ajjhoyarae tti svArthamUlAdrahaNe sAdhvAdyarthaM kaNaprakSepaNamadhyavapUrakaH, Aha ca-saTTA mUladdahaNe ajjhoyara hoi pkkhevo| (paJcA0 13/15) iti, pUIe tti zuddhamapi karmAdyavayavairapavitrIkRtaM pUtikam, uktaMca-kammAvayavasameyaM saMbhAvijjai jayaM tu taM puuii| (paJcA0 13/9) iti kIe tti dravyeNa bhAvena vA krItaM-svIkRtaM yattatkrItamiti, yato'bhyadhAyidavvAiehi~ kiNaNaM sAhUNaTThAi kIyaM tu ||(pnycaa0 13/11) iti pAmiccaM apamityakaM-sAdhvarthamuddhAragRhItaM, yato'bhihitaM- pAmiccaM sAhUNaM aTThA ucchidiuM diyAvei (paJcA0 13/12) iti AcchedyaM balAd bhRtyAdisatkamAcchidya yatsvAmI sAdhave dadAti, 0sAdhvartha sacittaM yadacittaM kriyte| acittasya pAkAdi vA tadAdhAkarma bhaNitam // 1 // avamAtyaye sAdhvAdInuddizya yadbhikSAvitaraNaM yadvA / uddhRtaM mizrayitvA tApayitvA dAnaM tadaudezikameva // 1 // prathamameva gRhisaMyatamizramupaskaroti tanmizrameva // mUlAt svArthaM pAke prakSepaH sAdhvarthamadhyavapUrakaH / / 7AdhAkarmAvayavasametaM saMbhAvyate yattatpUtikam // OM dravyAdyaiH krINanaM sAdhvarthaM tatkrItantu // 0 sAdhvartham udyatakaM gRhItvA dadAti praamitykm| 8 Page #336 -------------------------------------------------------------------------- ________________ zrIsthAnADU zrIabhaya0 vRttiyutam bhAga-2 // 828 // bhaNitaM ca-acchejjaM cAchiMdiya jaM sAmI bhiccamAINaM (paJcA0 13/14) iti anisRSTaM sAdhAraNaM bahUnAmekAdinA ananujJAtaM navamamadhyayana dIyamAnam, Aha ca-aNisaTuM sAmannaM goTThiyamAINa dayau egassa (paJcA0 13/15) iti abhyAhRtaM svagrAmAdibhya AhRtya navasthAnam, sUtram 693 yaddadAti, yato'vAci- saggAmaparaggAmA jamANiyaM abhihaDaM taya hoi (paJcA0 13/13) iti (adhyavapUrakAdInAM svarUpamuktaM na tu zreNikavyutpattirityAha- eSA mityAdi) eSAMzabdArthaH prAyaH prakaTa eveti, kAntArabhaktAdaya AdhAkAdibhedA eva, tatra kAntAraM- caritrAdi aTavI tatra bhaktaM- bhojanaM yatsAdhvAdyarthaM tattathA, evaM zeSANyapi, navaraM glAno- rogopazAntaye yaddadAti glAnebhyo vA yad dIyate, tathA vaIlikA- meghADambaraM tatra hi vRSTyA bhikSAbhramaNAkSamo bhikSukaloko bhavatIti gRhI tadarthaM vizeSato bhaktaM dAnAya nirUpayatIti, prAghUrNakA- AgantukA bhikSukA eva tadarthaM yadbhaktaM tattathA, prAghUrNako vA gRhI sa yaddApayati tadarthaM / saMskRtya tattathA, mUlaM punarnavAdInAM tasya bhojanaM tadeva vA bhojanaM bhujyata iti bhojanamitikRtvA, kandaH- sUraNAdiH phalaMtrapuSyAdi bIjaM dADimAdInAM haritaM- madhuratRNAdivizeSaH, jIvavadhanimittatvAccaiSAM pratiSedha iti / paMcamahavvaie ityAdi prathamapazcimatIrthakarANAM hi paJca mahAvratAni zeSANAM mahAvidehajAnAM ca catvArIti paJcamahAvratikaH, evaM saha pratikramaNenaubhayasandhyamAvazyakena yaH sa tathA, anyeSAM tu kAraNajAta eva pratikramaNamiti, uktaM ca-sapaDikkamaNo dhammo purimassa yA pacchimassa ya jinnss| majjhimayANa jiNANaM kAraNajAe pddikkmnnN||1|| (Ava0ni0 1258, bRhatka0 6425) iti, tathA cha avidyamAnAni-jinakalpikavizeSApekSayA asattvAdeva sthavirakalpikApekSayA tu jIrNamalinakhaNDitazvetAlpatvAdinA / ObhRtyAdibhya Acchidya yatsvAmI datte tadAcchedyam / 0 goSThyAdInAM sAmAnyamekasya dadato'nisRSTam // 0 svagrAmaparagrAmAdyadAnItaM tadabhyAhRtaM bhavati // ON pUrvasya pazcimasya jinasya sAdhoH sapratikramaNo dharmaH / madhyamajinasAdhUnAM kAraNajAte pratikramaNam // 1 // Page #337 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 829 // celAni- vastrANi yasmin sa tathA dharmazcAritram, na ca sati cele acelatA na loke pratItA, yata uktaM-jaha jalamavagAhato / navamamadhyayana bahucelo'vi sirveddhiykddillo| bhannai naro acelo taha muNao sNtcelaavi||1|| ataH- prisuddhjunnkucchiythovaaniyannbhogbhogehi| navasthAnam, sUtram 693 muNao mucchArahiyA saMtehiM acelayA hoNti||1|| (vizeSAva0 2600-2599) (aniyatairanyabhogeca sati bhogyarityarthaH) na ca zreNikavastraM saMsaktirAgAdinimittatayA cAritravighAtAyAdhyAtmazuddheH zarIrAhArAdivaditi, na hi zarIrAGkAdisaMsaktirna bhavati caritrAdi rAgo vA notpadyate, uktaM ca-aha kuNasi thullavatthAiesu muccha dhuvaM sriire'vi| akkejadullabhatare kAhisi mucchaM viseseNaM // 1 // (vizeSAva0 2564) iti (akrayaNIya ityarthaH)adhyAtmazuddhyabhAve'celakatvamapina cAritrAya, yathAktaM-apariggahAvi parasaMtiesu mucchAkasAyadosehiM / aviNiggahiyappANo kammamalamaNaMtamajaMti // 1 // (vizeSAva0 2566) iti, jinodAharaNAdacelakatvameva zreya iti na vaktavyametad, yato'bhyadhAyi-na parovaesavisayA na ya chaumatthA parovaesapi / diti na ya sIsavaggaM dikkhaMti jiNA jahA savve ||1||th sesehiM ya savvaM kajjaM jai tehi~ svvsaahmm| evaM ca kao titthaM? na cedacelatti ko gAho? // 2 // (vizeSAva0 2588-2 89) api ca- ucitacelasadbhAve cAritradharmo bhavatyeva tadupakAritvAccharIrAhArAdivaditi, atha kathaM celasya cAritropakAriteti ced, ucyate, zItAditrANato jIvasaMsaktinimittatRNaparihArAdihetutvAd, uktaM ca- taNagahaNAnalasevAnivAraNA yathA jalamavagAhayana bahucelo'pi ziroveSTitakaTIvastraH / naro'celo bhaNyate tathA munayaH saccelA api||1|| shvetjiirnnkuthitstokaaniytaanybhogbhogaiH| mUrchArahitA munayaH satsvapi acelakA bhvnti||1|| 0 sthUlavastrAdiSu mUrchAmatha karoSi dhruvaM zarIre'pi / akreyadurlabhatare vizeSeNa mUchoM kariSyasi // 1 // 02 aparigrahA api parakIyeSu mUrchAkaSAyadoSaiH / avinigRhItAtmAno'nantaM krmmlmrjynti||1||7 jinAH sarve na paropadezavazagA na ca chadmasthAH parasyopadezamapi naca dadati na ca ziSyavargaM dIkSayanti yathA // 1 // tathA zeSaizca sarvaM kAryaM yadi taiH srvsaadhrmym| evaM ca kutastIrthaM? na cedacela iti ko grAhaH (aagrhH)|| 2 // 02 tRNagrahaNAnalasevAnivAraNAya - Page #338 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 navamamadhyayana navasthAnam, sUtram 694-703 // 830 // catvam, avasarpiNyArambhaRSabha dhmmsukkjhaanntttthaa| di8 kappaggahaNaM gilANamaraNaTThayA ceva // 1 // (oghani0706, paJcavastu 813) iti, tathA sejAyare ti sherte| yasyAM sAdhavaH sA zayyA tayA tarati bhavasAgaramiti zayyAtaro- vasatidAtA tasya piNDo- bhaktAdiH zayyAtarapiNDaH, sc| azanAdi 4 rvastrAdi 4 zUcyAdi 4 zceti, tadvahaNe doSAstvamI-titthaMkarapaDikuTTho annAyaM uggamo'vi ya na sujjhe| avimuttI pazcAddhAgAni nakSatrANi, alAghavatA dullahasejA viuccheo||1||(pnycaa017/18) iti, rAjJaH- cakravarttivAsudevAdeH piNDorAjapiNDaH, idAnImubhayorapi AnatAdi vimAnoccatvam, jinayoH samAnatAnigamanArthamAha- jassIla gAhA, yau zIlasamAcArau- svabhAvAnuSThAne yasya sa yacchIlasamAcArastAveva vimalavAhanozIlasamAcArau yasya sa tatheti ||mhaapdmjino hi mahAvIravaduttaraphAlgunInakSatrajanmAdivyatikara iti nakSatrasambandhAnnakSatrasUtraM tIrthAntaram, NavaNakkhattAcaMdassa pacchaMbhAgApaM0 20-abhitI samaNo dhaNiTThA revati assiNi maggasira puuso| hattho cittA yatahA pacchaMbhAgA dhanadantAdhA yAmAH, zukraNava havaMti // 1 // sUtram 694 // ANatapANataAraNaccuttesukappesu vimANA Nava joyaNasayAI uddhaM uccatteNa pN0||suutrm 695 // caturindriyavimalavAhaNe NaM kulakare Nava dhaNusatAI uddhaM uccatteNaM hutthA // sUtram 696 // bhujaparisarpANAM usabheNaM arahA kosaliteNaM imIse osappiNIe NavahiM sAgarovamakoDAkoDIhiM viIkvaMtAhiM titthe pavattite ||suutrm 697 // zikAdiH ghaNadaMtalaTThadaMtagUDhadaMtasuddhadaMtadIvANaM dIvANavaNavajoyaNasatAI AyAmavikkhaMbheNaM pnnnnttaa||suutrm 698 // dharmazukladhyAnArtham / kalpagrahaNaM dRSTaM glAnArthAya maraNArthAya caiva // 1 // 0 tIrthaMkarapratikruSTo'jJAtatvamudgamo'pi ca na zuddhyati / avimuktiralAghavatA durlabhA / zayyA vyucchedazca // 1 // grahavIthayaH, nokaSAyAH, kulakoTyaH, navaprade // 830 // Page #339 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 831 // sukkassa NaM mahAgahassa Nava vIhIo paM0 taM0 hayavIhI gatavIhI NAgavIhI vasahavIhI govIhI uragavIhI ayavIhI mitavIhI vesaannrviihii| sUtram 699 // navavidhe nokasAyaveyaNijne kamme paM0 taM0- itthivete purisavete NapuMsagavate hAse ratI arai bhaye soge duguMcha |suutrm 700 // ___ cauriMdiyANaM Nava jAikulakoDIjoNipamuhasayasahassA paNNattA, bhuyagaparisappathalayarapaMciMdiyatirikkhajoNiyANaM navajAikulakoDijoNipamuhasayasahassA paNNattA // sUtram 701 / / jIvANaMNavaTThANanivattite poggale pAvakammattAte ciNiMsuvA 3 puDhavikAiyanivattite jAva paMciMditanivattite, evaM ciNauvaciNa jAva NijarA ceva / / sUtram 702 // ___Nava paesitAkhaMdhA aNaMtA paNNattA navapaesogADhA poggalA aNaMtA paNNattA jAva NavaguNalukkhA poggalA aNaMtA pnnnnttaa|| sUtram 703 // navamaM ThANaM navamajjhayaNaM samattaM // kaNThyaM, ca navaraM pacchaMbhAga tti pazcAdbhAgazcandreNa bhogo yeSAM tAni pazcAddhAgAni candro'tikramya yAni bhuGkte, pRSThaM dttvetyrthH| abhiI gAhA, assIitti azvinI matAntaraM punarevaM-assiNIbharaNI samaNo annuraahdhnnitthureviipuuso| miyasirahattho cittA pacchimajogA / bhujaparisarpANAM munneyvvaa||1||iti nakSatravimAnavyatikara ukta iti vimAnavizeSavyatikarasUtraM vyaktam / anantaraM vimAnAnAmuccatvamuktamiti | zikAdiH kulakaravizeSasyoccatvasUtraM kulakarasambandhAdRSabhakulakarasUtram, RSabho manuSya ityantaradvIpajamanuSyakSetravizeSapramANasUtraMca, sugamAni caitAni, navaraM ghanadantAdayaH saptamA antrdviipaaH| navayojanazatAnItyuktamiti samadharaNItalAdupariSThAnnavayojana 0 azvinI bharaNI zravaNamanurAdhA dhaniSThA revatI pussyo| mRgaziro hastazcitrA pazcimayogAni jJAtavyAni // 1 // navamamadhyayana navasthAnam, sUtram 694-703 pazcAdbhAgAni nakSatrANi, AnatAdivimAnocatvam, vimalavAhanobatvam, avasarpiNyArambhaRSabhatIrthAntaram, dhanadantAdyAyAmAH,zukragrahavIthaya:, nokaSAyAH, caturindriya kulakoTyaH, navaprade // 831 // Page #340 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 832 // navamamadhyayana navasthAnam, sUtram 694-703 pazcAddhAgAni nakSatrANi, AnatAdivimAnocatvam, catvam, avasarpiNyArambha zatAbhyantaracAriNo grahavizeSasya vyatikaramAha- sukkasse tyAdi, zukrasya mahAgrahasya nava vIthaya:-kSetrabhAgAH prAyastribhi-8 stribhirnakSatrairbhavanti, tatra hayasaMjJA vIthI hayavIthItyevaM sarvatra, saMjJA ca vyavahAravizeSArtham, yA ceha hayavIthI sA'nyatra nAgavIthIti rUDhA nAgavIthI cairAvaNapadamiti, etAsAM ca lakSaNaM bhadrabAhuprasiddhAbhirAryAbhiH krameNa likhyate- bharaNI svAtyAgneyaM 3 nAgAkhyA 1 vIthiruttare maarge| rohiNyAdi 3 ribhAkhyA 2 cAdityAdiH 3 suragajAkhyA 3 // 1 // (AgneyaM- kRttikA, AdityaM punarvasuriti) vRSabhAkhyA 4 paitryAdiH 3 zravaNAdi 3 madhyame jaradvAkhyAH 5 / proSThapadAdi 4 catuSke govIthi 6 stAsu khyA sAThapavAda: catuSka gAvAya 5stA vimalavAhanomadhyaphalam // 2 // (paitryaM- maghA madhyame iti-mArge proSThapadA- pUrvabhadrapadA) ajavIthI 7 hastAdi 4 maMgavIthI 8 vaindradevatAdi syaat| dakSiNamArge vaizvAnASADhadvayaM brAmyam / / 3 / / (indradevatA-jyeSThA brAmyAmabhijiditi) etAsu bhRgurvicarati naaggjairaavtiissu| RSabhavIthiSu cet / bahu varSet parjanyaH sulabhauSadhayo'rthavRddhizca // 4 // pazusaMjJAsu ca 3 madhyamasasyaphalAdiryadA cared bhRgujH| ajamRgavaizvAnaravIthiSvarthabhayAdito lokH||5|| iti / vIthivizeSacAreNa ca zukrAdayo grahA manujAdInAmanugrahopaghAtakAriNobhavantIti dravyAdisAmagryA karmaNAmudayAdisadbhAvAditisambandhAt prastutAdhyayanAvatAri karmasvarUpamAha- navavihe caturindriyatyAdi, iha nozabdaH sAhacaryArthaH kaSAyai:-krodhAdibhiH sahacarA nokaSAyAH, kevalAnAM naiSAM prAdhAnyaM kintu yairanantAnubandhyA bhujaparisarmANAM kulakoTyaH, dibhiH sahodayaM yAnti tadvipAkasadRzameva vipAkamAdarzayantIti, budhagrahavadanyasaMsargamanuvarttante, evaM ca nokaSAyatayA vedyate / zikAdiH yatkarma tannokaSAyavedanIyamiti, tatra yadudayena striyAH puMsyabhilASaH pittodayena madhurAbhilASavat sa phumphukAgnisamAnaH strIvedo yadudayena puMsaH striyAmabhilASaH zleSmodayAdamlAbhilASavat sa dAvAgnijvAlAsamAnaH puMvedo, yadudaye napuMsakasya strIpuMsayorubhayorabhilASaH pittazleSmaNorudaye majjitAbhilASavat sa mahAnagaradAhAgnisamAno napuMsakaveda iti, yadudayena tIrthAntarama, dhanadantAdyAyAmAH,zakragrahavIthaya:, nokaSAyAH, navaprade // 832 // Page #341 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 833 // sanimittamanimittaM vA hasati tatkarma hAsyam, yadudayena sacittAcitteSu bAhyadravyeSu jIvasya ratirutpadyate tadratikarma, yadudayena teSvevAratirutpadyate tadaratikarma, yadudayena bhayavarjitasyApijIvasyehalokAdi saptaprakAraM bhayamutpadyate tadbhayakarma, yadudayena zokarahitasyApi jIvasyAkrandanAdiH zoko jAyate tacchokakarmeti, yadudayena ca viSThAdibIbhatsapadArthebhyo jugupsate tajjugupsAkarmeti / anantaraM karmoktam, tadvazavarttinazca nAnAkulakoTIbhAjo bhavantIti kulakoTisUtre tadgatAzca karma cinvantIti cayAdisUtraSaTkam, karmapudgalaprastAvAt pudgalasUtrANi, sugamAni caitAni, navaraM nava jAItyAdi, caturindriyANAM jAtau yAni kulakoTInAM yonipramukhANAM-yonidvArANAM zatasahasrANi tAni tathA, bhujairgacchantIti bhujagA- godhAdaya iti / iti nvmsthaankvivrnnm|| navamamadhyayana navasthAnam, sUtram 694-703 pazcAddhAgAni nakSatrANi, AnatAdivimAnoccatvam, vimalavAhanocatvam, avasarpiNyArambhaRSabhatIrthAntaram, dhanadantAdhAyAmAH, zukragrahavIthaya:, nokaSAyAH, caturindriyabhujaparisarpANAM kulakoTyaH, navapradezikAdiH // 833 // ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye tRtIyAGge navasthAnAkhyaM navamamadhyayanaM samAptamiti // 70dvArakANAM (mu0)| Page #342 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 834 // dazamamadhyayanaM dazasthAnam, sUtram 704 jIvapratyAgamanAdikA lokasthitiH ||ath dazamamadhyayanaM dshsthaanaakhym|| atha saGkhyAvizeSasambandhameva dazasthAnakAdhyayanamArabhyate, asya ca pUrveNa sahAyamabhisambandho'nantarAdhyayane jIvAjIvA navatvena prarUpitA iha tu ta eva dazatvena nirUpyanta ityevaMsambandhasya caturanuyogadvArasyAsyedamAdi sUtraM dasavidhA logaTTitI paM0 taM0-jaNNaM jIvA uddAittA 2 tattheva 2 bhujo 2 paccAyaMti evaM egA logaTThitI paNNattA 1jaNNaMjIvANaM satA samiyaM pAve kamme kajati evaMppegA logaTThitI paNNattA 2 jaNNaM jIvA sayA samitaM mohaNije pAve kamme kajati evaMppegA logaTTitI paNNattA 3Na evaM bhUtaM vA bhavvaM vA bhavissati vA jaMjIvA ajIvA bhavissaMti ajIvA vA jIvA bhavissaMti evaMppegA logaTThitI paNNattA 4Na evaM bhUtaM 3 jaMtasA pANA vocchijissaMti thAvarA pANA vocchijissaMti tasA pANA bhavissaMti vA evaMppegA logaTThitI paNNattA 5Na evaM bhUtaM 3 jaMloge aloge bhavissati aloge vA loge bhavissati evaMppegA logaTTitI 6Na evaM bhUtaM vA 3 jaMloe aloepavissati aloe vAloe pavissati evaMppegA logaTThitI 7 jAva tAva loge tAva tAva jIvA jAva tAva jIvA tAva tAva loe evaMppegA logaTThitI 8 jAva tAva jIvANa ta poggalANa ta gatiparitAte tAva tAva loe jAva tAva loge tAva tAva jIvANa yapoggalANa ta gatiparitAte evaMppegA logaTTitI 9savvesuviNaMlogatesu abaddhapAsapuTThA poggalA lukkhattAte kajati jeNaMjIvA ta poggalA ta no saMcAyaMti bahitA logaMtA gamaNayAte evaMppegA logaTTitI paNNattA 10 / / sUtram 704 // dasavihA loge tyAdi, asya ca pUrvasUtreNa sahAyamabhisambandhaH- pUrvaM navaguNarUkSAH pudgalA anantA ityuktaM te cAsaGkhayeyapradeze loke saMmAntIti lokasthitirataH saivehocyate ityevaMsambandhasyAsya vyAkhyA, ihApi saMhitAdicarcaH prathamAdhyayanavat kevalaM lokasya- paJcAstikAyAtmakasya sthiti:- svabhAvo lokasthitiryadityuddeze Namiti vAkyAlaGkAre uddAitta tti apadrAya Page #343 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 835 // mRtvetyarthaH / tattheva tti lokadeze gatau yonau kulevAsAntaraM nirantaraM vaucityena bhUyo bhUyaH-punaH punaH pratyAjAyante pratyutpadyanta | dazamamadhyayanaM ityevamapyekA lokasthitiriti, apizabda uttaravAkyApekSayA, apiH kvacinna dRzyate, atha dvitIyA- janna mityAdi, sadA- dazasthAnam, sUtram 704 pravAhato'nAdyaparyavasitaM kAlaM samiyaM ti nirantaraM pApaM karma- jJAnAvaraNAdikaM sarvamapi mokSavibandhakatvena sarvasyApi jIvapratyApApatvAditi kriyate-badhyate ityevamapyekA anyetyarthaH, satataM karmabandhanamiti dvitIyA 2, mohaNijje tti mohanIyaM pradhAnatayA / gamanAdikA lokasthitiH bhedena nirdiSTamiti satataMmohanIyabandhanaMtRtIyA 3,jIvAjIvAnAmajIvajIvatvAbhAvazcaturthI 4,trasAnAMsthAvarANAMcAvyavacchedaH / paJcamI 5, lokAlokayoralokalokatvenAbhavanaM SaSThI 6, tayorevAnyo'nyApravezaH saptamI 7, jAva tAva loe tAva tAva jIva tti yAvallokastAvanIvAH, yAvati kSetre lokavyapadezastAvati jIvA ityrthH| jAva tAva jIvA tAva tAva loe tti, iha yAvajjIvAstAvattAvalloko, yAvati yAvati kSetre jIvAstAvatkSetraM loka iti bhAvArthaH / jAva tAve tyAdivAkyaracanA tu bhASAmAtramityaSTamI, yAvajjIvAdInAMgatiparyAyastAvalloka iti navamI 9, sarveSu lokAnteSu abaddhapAsapuTTatti baddhA- gADhazleSAH pArzvaspRSTA- chuptamAtrA ye na tathA te'baddhapArzvaspRSTA rUkSadravyAntareNeti gamyate tatsamparkAdajAtarUkSapariNAmAH santa iti bhAvo, lokAnte svabhAvAt pudgalA rUkSatayA kriyante- rUkSatayA pariNamanti, athavA lokAntasvabhAvAdyA rUkSatA bhavati tayA te pudgalA abaddhapArzvaspRSTAH- parasparamasambaddhAH kriyante, kiM sarvathA?, naivam, apitu tenetyasya gamyamAnatvAttena rUpeNa kriyante yena jIvAH sakarmapudgalAH, pudgalAzca- paramANvAdayo, no saMcAyati tti na zaknuvanti bahistAllokAntAd gamanatAyaigantumiti, chAndasattvena tumarthe yuTpratyayavidhAnAditi, evamapyanyA lokasthitirdazamI, zeSaM kaNThyamiti // lokasthitereva viziSTavaktRnisRSTA api zabdapudgalA lokAnta eva gacchantIti prastAvAcchabdabhedAnAha // 835 // Page #344 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 | // 836 // dazamamadhyayanaM dazasthAnam, sUtram 705-706 zabdabhedAH nirhAri mAdyAH, dasavihe sadde paM0 taM0- nIhAri 1 piMDime 2 lukkhe 3 bhinne 4 jajjarite 5 ita / dIhe 6 rahasse 7 puhutte 8 ta, kAkaNI 9 khiMkhiNissare 10||1||suutrm 705 // dasa iMdiyatthAtItA paNNattA paM0 taM0- deseNavi ege saddAI suNiMsu savveNavi ege saddAiM suNiMsu deseNavi ege rUvAiM pAsiMsu savveNavi ege rUvAiMpAsiMsu, evaM gaMdhAirasAiMphAsAiMjAva savveNaviege phAsAiMpaDisaMvedeMsu, dasa iMdiyatthA paDuppannA paM0 taM0deseNavi ege saddAiMsurNeti savveNavi ege saddAiMsuNeti, evaM jAva phAsAI, dasa iMdiyatthA aNAgatA paM0 taM0- deseNavi ege saddAI suNissaMti savveNavi ege saddAiMsuNessaMti evaM jAva savveNavi ege phAsAiMpaDisaMvedessaMti // sUtram 706 // dasavihe ityAdi, nIhArI silogo, nirhArI- ghoSavAn zabdo ghaNTAzabdavat piNDena nivRttaH piNDimo- ghoSavarjito DhakkAdizabdavad rUkSaH kAkAdizabdavad bhinnaH kuSThAdyupahatazabdavat jharjharito jarjarito vA satantrIkakaraTikAdivAdyazabdavad dIrgho-dIrghavarNAzrito dUrazravyo vA meghAdizabdavad hrasvo- hrasvavarNAzrayo vivakSayA laghurvA vINAdizabdavat, puhatte ya tti pRthaktve- anekatve, ko'rtho?- nAnAtUryAdidravyayogeyaH svaroyamalazaGkhAdizabdavatsa pRthaktva iti, kAkaNI tisUkSmakaNThagItadhvaniH kAkalIti yo rUDhaH khikhiNI ti kiMkiNI- kSudraghaNTikA tasyAH svaro- dhvaniH kingkinniisvrH| anantaraM zabda uktaH, sa cendriyArtha iti kAlabhedenendriyArthAn prarUpayansUtratrayamAha- dasa iMdiye tyAdi, kaNThyam, navaraM deseNavi tti vivakSitazabdasamUhApekSayA dezena- dezataH kAMzcidityartha ekaH kazcicchutavAniti / savveNavi tti sarvatayA sarvAnityarthaH, indriyApekSayA vA zrotrendriyeNa dezataH sambhinnazrotolabdhiyuktAvasthAyAM sarvendriyaiH sarvato'thavaikakarNena dezata ubhAbhyAM sarvataH, evaM sarvatra, paDuppanna tti pratyutpannA vartamAnAH / indriyArthAzca pudgaladharmA iti pudgalasvarUpamAha atItapratyutpannAnAgatendriyArthAH Page #345 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 837 // dazamamadhyayana dazasthAnam, sUtram 707-709 pudalacalanakAraNAni, krodhotpattikAraNAni, saMyamA dasahiM ThANehimacchinne poggalle calejA, taM0-AhArijamANe vAcalejA pariNAmejamANe vA calejA ussasijjamANe vAcalejjA nissasijjamANe vAcalejA vedejamANe vAcalejA NijjarijamANe vA calejjA viuvijamANe vAcalejA pariyArinjamANe vAcalejA jakkhAtiTTevA calejA vAtapariggahe vA clejaa|suutrm 707 // dasahiM ThANehiM kodhuppattI siyA taM0- maNunnAI mesaddapharisarasarUvagaMdhAimavahariMsu 1 amaNunnAImesaddapharisarasarUvagaMdhAI uvahariMsu 2maNuNNAIme saddapharisarasarUvagaMdhAI avaharai 3 amaNunnAIme saddapharisajAvagaMdhAiMuvaharati 4 maNuNNAI mesadda jAva avaharissati 5 amaNuNNAI me sadda jAva uvaharissati 6 maNuNNAiM me sadda jAva gaMdhAI avaharisuvA avaharai avaharissati 7 amaNuNNAI me sadda jAva uvaharisuvA uvaharati uvaharissati 8 maNuNNAmaNuNNAIsadda jAva avahariMsu avaharati avaharissai uvahariMsu uvaharati uvaharissati 9 ahaM ca NaM AyariyauvajjhAyANaM sammevaTTAmi mamaMcaNaM AyariyauvajjhAyA micchaM paDivannA 10||suutrm 708 // ___ dasavidhe saMjame paM0 taM0- puDhavikAtitasaMjame jAva vaNassatikAyasaMjame beiMditasaMjame teMditasaMjame cauriMditasaMjame paMciMdiyasaMjame ajIvakAyasaMjame / dasavidhe asaMjame paM0 taM0-puDhavikAtitaasaMjame Au0 teu0 vAu0 vaNassati0 jAva ajiivkaayasNjme| dasavidhe saMvare paM0 taM0- sotidiyasaMvarejAva phAsiMditasaMvare maNa0 vaya0 kAya uvakaraNasaMvare sUcIkusaggasaMvare / dasavidhe asaMvare paM00-sotiditaasaMvare jAvasUcIkusaggaasaMvare |suutrm 709 // dasahI tyAdi spaSTam, navaraM acchinne tti acchinno'pRthagbhUtaH zarIre vivakSitaskandhe vA sambaddhazcalet- sthAnAntare gacched AhArejamANe tti AhriyamANa:- khAdyamAnaH pudgalaH AhAre vA abhyavahriyamANe sati pudgalazcalet pariNamyamAnaH pudgala evodarAgninA khalarasabhAvena pariNamyamAne vA bhojane ucchusyamAnaH- ucchAsavAyupudgalaH ucchRsyamAnevA- ucchrasite kriyamANe 'sayama savarA Page #346 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 838 // kAraNAni, evaM niHzvasyamAno niHzvasyamAne vA vedyamAno nirjIryamANazca karmapudgalo'thavA vedyamAne nirjIryamANe ca karmaNi vaikriyamANo- dazamamadhyayana vaikriyazarIratayA pariNamyamAno vaikriyamANe vA zarIre paricAryamANo- maithunasaMjJAyA viSayIkriyamANaH zukrapudgalAdiH dazasthAnam, sUtram paricAryamANe vA- bhujyamAne strIzarIrAdau zukrAdireva yakSAviSTo- bhUtAdyadhiSThito yakSAviSTe vA sati puruSa yakSAveze vA sati |707-709 pudralacalanataccharIralakSaNaH pudgalovAtaparigato- dehagatavAyupreritaH vAtaparigate vA dehe sati bAhyavAtena votkSipta iti / pudgalAdhikArAdeva kAraNAni, pudgaladharmAnindriyArthAnAzritya yadbhavati tadAha- dasahI tyAdi gatArthaM navaraM sthAnavibhAgo'yaM- tatra manojJAn zabdAdIn / krodhotpattime'pahRtavAnityevaM bhAvayataH krodhotpattiH syAdityekam, evamamanojJAnupahRtavAn- upanItavAn, iha caikavacanabahuvacanayorna saMyamA'saMyama saMvarA'saMvarA: vizeSaH prAkRtatvAditi dvitIyam, evaM vartamAnanirdezenApi dvayaM bhaviSyatApi dvayamityevaM SaT, tathA manojJAnAmapahArataH kAla- sUtram trayanirdezena saptamaH / evamamanojJAnAmupahArato'STamam, manojJAmanojJAnAmapahAropahArataH kAlatrayanirdezena navamam, ahaM cetyaadi| 710-713 mAnakAraNAni, dazamaM micchaMti vaiparItyaM vizeSeNa pratipannau vipratipannAviti / krodhotpattiH saMyaminAMnAstIti saMyamasUtram, saMyamavipakSazcAsaMyama samAdhayaH, ityasaMyamasUtramasaMyamavipakSaHsaMvara iti saMvarasUtraM saMvaraviparIto'saMvara ityasaMvarasUtram, sugamAnicaitAni, navaramupakaraNasaMvaro- pravrajyAbhedAH, pratiniyatAkalpanIyavastrAdyagrahaNarUpo'thavA viprakIrNasya vastrAdyupakaraNasya saMvaraNamupakaraNasaMvaraH / ayaM caughikopa zramaNadharmAH, vaiyAvRtyAni, karaNApekSastathA zUcyAH kuzAgrANAMca zarIropaghAtakatvAdyatsaMvaraNaM-saGgopanaMsa zUcIkuzAgrasaMvaraH, eSa tUpalakSaNatvAtsama-3 jIvAjIvastaupagrahikopakaraNApekSo draSTavyaH / iha cAntyapadadvayena dravyasaMvarAvuktAviti / asaMvarasyaiva vizeSamAha dasahi ThANehiM ahamaMtIti thaMbhijA, taM0- jAtimateNa vA kulamaeNa vA jAva issariyamateNa vA 8NAgasuvannAvA me aMtitaM havvamAgacchaMti 9 purisadhammAto vA me uttarite ahodhite NANadaMsaNe samuppanne 10||suutrm 710 // samAdhya pariNAmAH // 838 Page #347 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 839 // dasavidhA samAdhI paM0 taM0- pANAtivAyaveramaNe musA0 adinnA0 mehuNa0 pariggahA0 IritAsamitI bhAsAsamitI esaNAsamitI AyANa0 uccArapAsavaNakhelasiMghANagapAriTThAvaNitAsamitI, dasavidhA asamAdhI paM0 taM0-pANAtivAte jAva pariggahe IritA'samitI jAva uccArapAsavaNakhelasiMghANagapAriTThAvaNiyA'samitI ||suutrm 719 // __dasavidhA pavvajjA paM0 taM0- chaMdA 1 rosA 2 parijunnA 3 suviNA 4 paDissutA 5 ceva / sAraNitA 6 rogiNItA 7 aNADhitA 8 devasannattI 9||1||vcchaannubNdhitaa 10 / dasavidhesamaNadhamme paM0 taM0-khaMtI muttI ajjave maddave lAghave sacce saMjame tave citAte baMbhaceravAse, dasavidhe veyAvacce paM0 taM0- AyariyaveyAvacce 1 uvajjhAyaveyAvacce 2 theraveyAvacce 3 tavassi0 4 gilANa05 seha0 6kula0 7 gaNa0 8 saMghaveyAvacce 9 sAhammiyaveyAvacce 10 ||suutrm 712 // dasavidhe jIvapariNAme paM0 taM0- gatipariNAme iMditapariNAme kasAyapariNAme lesA0 jogapariNAme uvaoga0 NANa0 daMsaNa0 caritta0 vetapariNAme / dasavidhe ajIvapariNAme paM0 ta0- baMdhaNapariNAme gati0 saMThANapariNAme bheda0 vaNNa rasa0 gaMdha0 phAsa0 agurulahu0 saddapariNAme // sUtram 713 // dasahI tyAdi spaSTam, navaraM ahamaMtIti ahaM maMtA iti anto- jAtyAdiprakarSaparyanto'syAstItyaaMtIntI ahameva jAtyAdibhiruttamatayA paryantavartI, athavA'nusvAraH prAkRtatayeti ahaM ati atizayavAniti evaMvidhollekhena thaMbhija tti stabhnIyAtstabdho bhaved mAdyedityarthaH, yAvatkaraNAd 'balamaeNa rUvamaeNa suyamaeNa tavamaeNa lAbhamaeNe'ti dRzyam, tathA nAgasuvanne ti nAgakumArAH suparNakumArAcavA vikalpArtho me- mama antikaM-samIpaM havvaMzIghramAgacchantIti, puruSANAM- prAkRtapuruSANAM dharmo- jJAnaparyAyalakSaNastasmAdvA sakAzAd uttaraH- pradhAnaH sa evauttarikaH / ahodhiya tti niyatakSetraviSayo'vadhistadrUpaM dazamamadhyayana dazasthAnam, sUtram 710-713 mAnakAraNAni, samAdhyasamAdhayaH, pravrajyAbhedAH, zramaNadharmAH, vaiyAvRtyAni, jIvAjIvapariNAmAH // 839 // Page #348 -------------------------------------------------------------------------- ________________ zrIsthAnAGgA zrIabhaya0 vRttiyutam bhAga-2 sUtram // 840 // samAdhyasamAdhayaH, jJAnadarzanaM pratItamiti / uktapadavilakSaNaH samAdhiriti tatsUtrametadvipakSo'samAdhiriti tatsUtram, samAdhItarayorAzrayaH pravrajyeti dazamamadhyayanaM tatsUtram, pravrajyAvatazca zramaNadharmastadvizeSazca vaiyAvRttyamiti tatsUtre jIvadharmAzcaita iti jIvapariNAmasUtrametadvilakSaNatvAda dazasthAnam, jIvapariNAmasUtram, sugamAni caitAni, navaraM samAhitti samAdhAnaM samAdhiH-samatA sAmAnyatorAgAdyabhAva ityarthaH,sacopAdhi 710-713 bhedaaddshdheti| chaMdA gAhA, chaMda tti chandAt svakIyAdabhiprAyavizeSAdgovindavAcakasyeva sundarInandasyeva vA, parakIyAdvA mAnakAraNAni, bhrAtRvazabhavadattasyeva yA sA chaMdA rosA yatti roSAt zivabhUteriva yA sA roSA parijuNNa tti paridhUnA dAridryAtkASThahArakasyevala yA sA parighUnA suviNe ti svapnAt puSpacUlAyA iva yA svapne vA yA pratipadyate sA svapnA paDisuyA ceva tti pratizrutAt- pravrajyAbhedAH, pratijJAtAdyA sA pratizrutA zAlibhadrabhaginIpatidhanyakasyeva sAraNiya tti smAraNAdyA sA smAraNikA mallinAthasmAritajanmA zramaNadharmAH, vaiyAvRtyAni, ntarANAM pratibuddhyAdirAjAnAmiva rogiNiya tti roga AlambanatayA vidyate yasyAMsA rogiNI saiva rogiNikA sanatkumArasyeva jIvAjIvaaNADhiya tti anAdRtAd- anAdarAdhA sA anAdRtA nandiSeNasyeva anAhatasya vA-zithilasya yA sA tathA devasannatti tti pariNAmAH devasaMjJapta:- devapratibodhanAdyA sA tathA metAryAderiveti, vacchANubaMdhA yatti gAthAtiriktaM vatsaH-putrastadanubandho yasyAmasti sA vatsAnubandhikA, vairasvAmimAturiveti, zramaNadharmo vyAkhyAta eva, navaraM ciyAe tti tyAgo dAnadharma iti / vyAvRtto vyApRto vA vyApAraparastatkarma vaiyAvRttyaM vaiyApRttyaM vA bhaktapAnAdibhirupaSTambha ityarthaH, sAhamiyatti samAno dharmaH sadharmastena carantIti sAdharmikA:- sAdhavaH / pariNAme tyAdi, pariNamanaM pariNAmastadbhAvagamanamityarthaH, yadAha-pariNAmo hyrthaantrgmn| na ca sarvathA vyavasthAnam / na ca sarvathA vinAzaH prinnaamstdvidaamissttH||1||drvyaarthnysyeti, satparyayeNa nAzaH prAdurbhAvo'satA ca 0 vyApArastatkarma0 (mu0)| // 840 // Page #349 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam 11841 // pryytH| dravyANAM pariNAmaH proktaH khalu pryynysy||2|| iti, jIvasya pariNAmaH iti vigrahaH, saca prAyogikaH / tatra gatireva pariNAmo gatipariNAmaH, evaM sarvatra, gatizceha gatinAmakarmodayAnnArakAdivyapadezahetustatpariNAmazcA''bhavakSayAditi, saca narakagatyAdizcaturvidho, gatipariNAmeca satyevendriyapariNAmo bhavatIti tamAha- iMdiyapariNAme tisaca zrotrAdibhedAt paJcadheti, indriyapariNatau ceSTAniSTaviSayasambandhAdrAgadveSapariNatiriti tadanantaraM kaSAyapariNAma uktaH, sa ca krodhAdibhedAccaturvidhaH, kaSAyapariNAmecasati lezyApariNatirna tulezyApariNataukaSAyapariNatiH, yena kSINakaSAyasyApi zuklalezyApariNatirdezonapUrvakoTiM yAvad bhavati, yata uktaM- muhuttaddhaM tu jahannA ukkosA hoi puvkoddiio| navahiM varisehiM UNA nAyavvA sukklessaae|| 1 // iti ato lezyApariNAma uktaH, sa ca kRSNAdibhedAt SoDeti, ayaM ca yogapariNAme sati bhavati, yasmAniruddhayogasya lezyApariNAmo'paiti, yataH- samucchinnakriyaM dhyAnamalezyasya bhavatIti lezyApariNAmAnantaraM yogapariNAma uktaH,saca manovAkAyabhedAnidheti, saMsAriNAM ca yogapariNatAvupayogapariNatirbhavatIti tadanantaramupayogapariNAma uktaH,saca sAkArAnAkArabhedAd dvidhA, sati copayogapariNAme jJAnapariNAmo'tastadanantaramasAvuktaH, sa cAbhinibodhikAdibhedAt paJcadhA, tathA mithyAdRSTenimapyajJAnamityajJAnapariNAmo matyajJAnazrutAjJAnavibhaGgajJAnalakSaNastrividho'pi vizeSagrahaNasAdhAd jJAnapariNAmagrahaNena gRhIto draSTavya iti, jJAnAjJAnapariNAme ca sati samyaktvAdipariNatiriti tato darzanapariNAma uktaH, sa ca vidhA-samyaktvamithyAtvamizrabhedAt, samyaktvesati cAritramiti tatastatpariNAma uktaH,saca sAmAyikAdibhedAt paJcadheti, stryAdivedapariNAme cAritrapariNAmo na tu cAritrapariNAme vedapariNatiryasmAdavedakasyApi yathAkhyAtacAritrapariNatirdRSTeti 0 zuklalezyAyA jaghanyA sthitirmuhUrtArdhaM navavarSonA pUrvakoTI utkRSTA jJAtavyA bhvti|| 1 / / dazamamadhyayana dazasthAnam, sUtram 710-713 mAnakAraNAni, samAdhyasamAdhayaH. pravrajyAbhedAH, zramaNadhamA:. vaiyAvRtyAni, jIvAjIvapariNAmAH // 841 // Page #350 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 842 // samAdhya cAritrapariNAmAnantaraM vedapariNAma uktaH, saca stryAdibhedAt trividha iti |ajiive tyAdi, ajIvAnAM-pudgalAnAMpariNAmo'jIvapariNAmaH, tatra bandhanaM-pudgalAnAM parasparaM sambandhaH saMzleSa ityarthaH sa eva pariNAmo bandhanapariNAmaH, evaM sarvatra, bandhana- dazamamadhyayanaM pariNAmalakSaNaM caitat-samaniddhayAe baMdho na hoi samalukkhayAyavi na hoi| vemAyaniddhalukkhattaNeNa baMdho u khNdhaannN||1|| (prajJA dazasthAnam, sUtram 199) etaduktaMbhavati-samaguNasnigdhasyasamaguNasnigdhena paramANvAdinA bandhona bhavati,samaguNarUkSasyApisamaguNarUkSeNeti, 710-713 yadA viSamA mAtrA tadA bhavati bandho, viSamamAtrAnirUpaNArthamucyate niddhassa nidreNa duyAhieNaM, lukkhassa lukkheNa duyaahiennN| mAnakAraNAni, niddhassa lukkheNa uvei baMdho, jahannavajjo visamo samo vA // 1 // (prajJA0 200) iti gatipariNAmo dvividha:- spRzadgatipariNAma samAdhayaH, itarazca, tatrAdyo yena prayatnavizeSAt kSetrapradezAn spRzan gacchati, dvitIyastu yenAspRzanneva tAn gacchati, na cAyaM na sambhAvyate, pravrajyAbhedAH, zramaNadharmAH, gtimdvyaannaaNprytnbhedoplbdheH| tathAhi- abhraSaharmyatalagatavimuktAzmapAtakAlabheda upalabhyate anavaratagatipravRttAnAM vaiyAvRtyAni, ca dezAntaraprAptikAlabhedazcetyataH sambhAvyate'spRzadgatipariNAma iti, athavA dIrghahrasvabhedAd dvividho'yamiti, saMsthAnapari-jIvAjIva pariNAmAH NAmaH parimaNDalavRttatryasUcaturasrAyatabhedAt paJcavidhaH, bhedapariNAmaH paJcadhA, tatrakhaNDabhedaH kSiptamRtpiNDasyeva 1 pratarabhedobhrapaTalasyeva 2anutaTabhedo vaMzasyeva 3 cUrNabhedazcUrNanaM 4 utkarikAbhedaH samutkIryamANaprasthakasyeveti, varNapariNAmaH paJcadhA gandhapariNAmo dvidhA rasapariNAmaH paJcadhA sparzapariNAmo'STadhA, na gurukamadhogamanasvabhAvaM na laghukamUrdhvagamanasvabhAvaM yadvyaM tadagurukalaghukaM-atyantasUkSmaM bhASAmanaHkarmadravyAditadeva pariNAmaH pariNAmatadvatorabhedAd agurulaghukapariNAma etadhaNenai OsamasnigdhatayA bandho na bhavati samarUkSatayApi na bhavati / vimAtrasnigdharUkSatvena skandhAnAM bndhH||1|| snigdhasya dvikAdhikena snigdhena rUkSasya dvikAdhikena 8 // 842 // rUkSeNa / rUkSeNa snigdhasya bandha upapadyate viSamaH samo vA jghnyvy'H||1|| Page #351 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 843 // tadvipakSo'pi gRhIto draSTavyaH / tatra gurukaM ca vivakSayA laghukaM ca vivakSayaiva yad dravyaM tadgurukalaghukamaudArikAdi sthUlataramityarthaH, idamuktasvarUpaM dvividhaM vastu nizcayanayamatena vyavahAratastu caturddhA, tatra gurukaM- adhogamanasvabhAvaM vajrAdi, laghukaMUrdhvagamanasvabhAvaM dhUmAdi, gurukalaghukaM- tiryaggAmi vAyujyotiSkavimAnAdi agurulaghukaM- AkAzAdIti, Aha ca bhASyakAra:-"nicchayao savvagurU savvalahuM vA na vijaI davvaM / bAyaramiha gurulahuyaM agurulahu sesayaM davvaM // 1 // guruyaM lahuyaM ubhayaM Nobhayamiti vaavhaariynyssaa| davvaM leTU 1 dIvo 2 vAU 3 vomaM 4 jhaasNkhN||2|| (vizeSAva0 660-59) iti zabdapariNAmaH zubhAzubhabhedAd dvidheti / ajIvapariNAmAdhikArAt pudgalalakSaNAjIvapariNAmamantarikSalakSaNAjIvapariNAmopAdhikamasvAdhyAyikavyapadezyaM 'dasavihe' tyAdinA sUtreNAha dasavidhe aMtalikkhite asajjhAie paM0 taM0- ukkAvAte disidAghe gajite vijute nigyAte jUyate jakkhAlitte dhUmitA mahitA rataugghAte / dasavihe orAlite asajjhAtite paM0 taM0- aTThi maMsaM soNite asutisAmaMte susANasAmaMte caMdovarAte sUrovarAe paDaNe rAyavuggahe uvasayassa aMto orAlie sriirge||suutrm 714 // __paMciMdiyANaMjIvANaM asamArabhamANassa dasavidhe saMjame kajati, taM0- soyAmatAosukkhAo avavarovettA bhavati sotAmateNa dukkheNaM asaMjogettA bhavati evaM jAva phAsAmateNaM dukkheNaM asaMjoettA bhavati, evaM asaMyamovi bhANitavvo // sUtram 715 // nizcayataH sarvaguru sarvalaghu vA dravyaM na vidyate / bAdaramiha gurulaghukaM zeSaM drvymgurulghukm|| 1 // guru laghu ubhayamanubhayaM ca dravyaM vyavahAranayasyeti leSTa 1 Ipo 2 vAyu 3 phrema 4 yathAsaMkhyam // 2 // 88888888888888888888888888888888888888888888888888888888888888888888888888885 dazamamadhyayanaM dazasthAnam, sUtram 714-715 antarIkSaudArikAsvAdhyAyAH, paJcendriyAvadhavadhasaMyamAsaMyamAH // 843 // Page #352 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 844 // vadhavadha tatra aMtalikkhae tti antarIkSaM- AkAzaM tatra bhavamAntarIkSakaM svAdhyAyo- vAcanAdiH paJcavidho yathAsambhavaM yasminnasti dazamamadhyayana tatsvAdhyAyikaM tadabhAvo'svAdhyAyikaM tatrolkA- AkAzajA tasyAH pAta ulkApAtaH tathA dizo dizi vA dAho digAhaH, dazasthAnam, sUtram idamuktaM bhavati-ekataradigvibhAge mahAnagarapradIpanakamiva ya udyotobhUmAvapratiSThito gaganatalavartIsa digdAha iti, garjitaM 714-715 jImUtadhvaniH, vidyut-taDit nirghAtaH- sAbhre nirabhre vA gagane vyantarakRto mahAgarjitadhvaniH / jUyae tti sandhyAprabhA candraprabhA / antarIkSau dArikAsvAca yadyugapad bhavatastat juyagotti bhaNitam, sandhyAprabhAcandraprabhayormizrutvamiti bhAvaH / tatra candraprabhA''vRtA sandhyA apa dhyAyAH, gacchantI na jJAyate zuklapakSapratipadAdiSu dineSu, sandhyAcchede vA'jJAyamAne kAlavelAM na jAnantyatastrINi dinAni prAdoSikaM paJcendriyAkAlaM na gRhNanti tataH kAlikasyAsvAdhyAyaH syAditi, ulkAdInAM cedaM svarUpaM- disidAho chinnamUlo ukkasarehA payAsajuttA saMyamAsaMyamAH vaa| saMjhAcheyAvaraNo juyao sukke diNe tinni||1|| (Ava0ni0 1349) jakkhAlittaM ti yakSAdIptamAkAze bhavati, eteSu svAdhyAya kurvatAM kSudradevatA chalanAM karoti,dhUmikA-mahikAbhedo varNato dhUmikA dhUmAkArA dhUmratyartho, mahikA pratItA, etacca dvayamapi kArtikAdiSu garbhamAseSu bhavati, tacca patanAnantarameva sUkSmatvAtsarvamapkAyabhAvitaM karotIti, rayaugdhAe tti vizrasApariNAmataH smntaadrennuptnNrjudghaatobhnnyte| asvAdhyAyAdhikArAdevedamAha-dasavihe orAlie ityAdi, audArikasya-manuSyatiryakzarIrasyedamaudArikamasvAdhyAyikam, tatrAsthimAMsazoNitAni pratItAni, tatra paJcendriyatirazcAmasvAdhyAyikaM dravyato'sthimAMsazoNitAni granthAntare cApyadhIyate, yadAha-soNiyaM maMsaM camma aTThIvi ya hoMti cattAri (Ava0ni0 1414) iti, kSetrataH SaSTihastAbhyantare, kAlataH sambhavakAlAdyAvattRtIyA pauruSI mArjArAdibhirmUSikAdivyApAdane'horAtraM ceti, bhAvataH sUtraM O chinnamUlo digAhaH sarekhA prakAzayuktA vA ulkA / sandhyAchedAvaraNastu yUpaka eva zukle trINi dinaani||1||shonnitN mAMsaM cAsthi bhavantyapi catvAri / / Page #353 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 845 // dhyAyAH, vadhavadha nandyAdikaM nAdhyetavyamiti, manuSyasambandhyapyevameva, navaraM kSetrato hastazatamadhye kAlato'horAtraM yAvadArttavaM dinatrayaM strIjanmani dazamamadhyayanaM dinASTakaM puruSajanmani dinasaptakamasthIni tujIvavimokSadinAdArabhya hastazatAbhyantarasthitAni dvAdaza varSANi yAvadasvAdhyA dazasthAnam, sUtram yikaM bhavati, citAgninA dagdhAnyudakavAhena vA vyUDhAnyasvAdhyAyikaM na bhavati, bhUminikhAtAnyasvAdhyAyikamiti, tathA 714-715 azucIni-amedhyAni mUtrapurISANi teSAM sAmantaM-samIpamazucisAmantamasvAdhyAyikaM bhavati, uktaM ca kAlagrahaNamAzritya antarIkSau| soNiyamuttapurIse ghANAloyaM pariharejjAiti zmazAnasAmantaM- zabasthAnasamIpam, candrasya-candravimAnasyoparAgo- rAhuvimAna dArikAsvAtejasoparaJjanaMcandroparAgo grahaNamityarthaH, evaM sUroparAgo'pi, iha cedaMkAlamAnaM- yadicandraH sUryovA grahaNe sati sagraho'nyathA paJcendriyAvA nimajjati tadA grahaNakAlaM tadrAtrizeSaM tadahorAtrazeSaM ca tataH paramahorAtraM ca varjayanti, Aha ca-caMdimasUruvarAge nigghAe | saMyamAsaMyamAH guMjie ahorattaM (Ava0ni0 1351) iti AcaritaM tu yadi tatraiva rAtrau dine vA muktastadA candragrahaNe tasyA eva rAtreH zeSaM pariharanti, sUryagrahaNe tu taddinazeSa parihatyAnantaraM rAtrimapi pariharantIti, Aha ca-AinnaM diNamukke socciya divaso va rAI yA W(Ava0ni0 1357) iti candrasUryoparAgayozcaudArikatvaM tadvimAnapRthivIkAyikApekSayA'vaseyamAntarIkSakatvaM tu sadapi na vivakSitam, AntarIkSatvenoktebhya Akasmikebhya ulkAdibhyazcandrAdivimAnAnAMzAzvatatvena vilakSaNatvAditi, paDaNe'ttila patanaM- maraNaM rAjAmAtyasenApatigrAmabhogikAdInAm, tatra yadA daNDikaH kAlagato bhavati rAjA vA'nyo yAvanna bhavati tadA sabhaye nirbhaye vA svAdhyAyaM varjayanti nirbhayazravaNAnantaramapyahorAtraM varjayantIti grAmamahattare'dhikAraniyukte bahusvajane vA // 845 // zayyAtare vA puruSAntare vA saptagRhAbhyantaramRte'horAtraM svAdhyAyaM varjayanti zanairvA paThanti, nirduHkhA eta iti gahA~ loko mA (r)zoNitamUtrapurISeSu ghrANAlokau prihret| OM candrasUryoparAge nirghAta gunyjite'horaatrm| 0 AcIrNaM dinamukte sa eva divasaH rAtrirvA / Page #354 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 846 // kArSIditi, Aha ca-mayahara pagae bahupakkhie ya sattaghara aMtara myNmi| niDhukkhatti ya garahA na paDhaMti saNIyagaM vAvi // 1 // (Ava0ni0 1361) iti tathA 'rAyavuggahe'tti rAjJAMsaDAma upalakSaNatvAtsenApatigrAmabhogikamahattarapuruSastrImallayuddhAnyasvAdhyAyikam, evaM pAMzupiSTAdibhaNDanAnyapi, yata ete prAyo vyantarabahulAsteSu pramattaM devatA chalayennirduHkhA eta ityuDDAho vA'prItikaM vA bhavedityato yadvigrahAdikaM yaccirakAlaM yasmin kSetre bhavati tatra vigrahAdike tAvatkAlaM tatra kSetre svAdhyAya pariharantIti, uktaM ca-seNAhiva bhoiya mayahare ya puMsitthimallayuddhe y| loTTAibhaMDaNe vA gujjhaga uDDAha aciyattaM // 1 // (Ava0ni0 1359) iti, tathopAzrayasya-vasateranta:- madhye vartamAnamaudArikaM manuSyAdisatkaM zarIrakaM yadhudbhinnaM bhavati tadA hastazatAbhyantare'svAdhyAyikaM bhavati, athAnudinnaM tathApi kutsitatvAdAcaritatvAcca hastazataM vaya'te, pariSThApite tu tatra tatsthAnaM zuddhaM bhavatIti / paJcendriyazarIramasvAdhyAyikamityanantaramuktamiti paJcendriyAdhikArAttadAzritasaMyamAsaMyamasUtre gatArthe / saMyamAsaMyamAdhikArAt tadviSayabhUtAni sUkSmANi prarUpayannAha dasa suhumA paM0 taM0- pANasuhume paNagasuhume jAva siNehasuhume gaNiyasuhume bhaMgasuhume ||suutrm 716 // jaMbUmaMdiradAhiNeNaM gaMgAsiMdhumahAnadIo dasa mahAnatIo samapyati, taM0- jauNA 1 saraU 2 AvI 3 kosI 4 mahI 5 siMdhU6 vivacchA 7 vibhAsA 8 erAvatI 9 caMdrabhAgA 10 / jaMbUmaMdarauttareNaM rattArattavatIo mahAnadIo dasa mahAnadIo samapyeti, taM0kiNhA mahAkiNhA nIlA mahAnIlA tIrA mahAtIrA iMdA jAva mhaabhogaa|| sUtram 717 // (r)mahattare pragate bahupAkSike ca (zayyAtare vA) saptagRhAbhyantare mRte| nirduHkhA iti garheti na paThanti zanairvA // 1 // 0 senAdhipabhojikamahattarANAM pustriyormallAnAM yuddhe ca / pAMzupiSTAdibhaNDane vA guhyaka uDDAho'prItizca // 1 // dazamamadhyayana dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnyaH tatpravrajitA nRpAzca, ityAdi // 846 // Page #355 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 847 // jaMbuddIve 2 bharahavAse dasa rAyahANIopaM0 taM0- caMpA 1 mahurA 2 vANArasI 3ya sAvatthI 4 tahata saatetN5| hatthiNaura 6 kaMpillaM 7 mihilA 8 kosaMbi 9rAyagihaM 10 // 1 // eyAsuNaM dasarAyahANIsu dasa rAyANo muMDA bhavettA jAva pavvatitA, taM0- bharahe sagaro maghavaM saNaMkumAro saMtI kuMthU are mahApaume hariseNo jayaNAme / / sUtram 718 // jaMbuddIve 2 maMdare pavvae dasa joyaNasayAI uvveheNaM dharaNitale dasa joyaNasahassAI vikkhaMbheNaM uvariMdasajoyaNasayAI vikkhaMbheNaM dasa dasAiMjoyaNasahassAiMsavvaggeNaM pN0||suutrm 719 // ___ jaMbuddIve 2 maMdarassa pavvayassa bahumajjhadesabhAge imIse rayaNappabhAte puDhavIte uvarimaheTThillesu khuDDagapataresu, ettha NamaTThapatesite ruyage paM0 jaoNamimAto dasa disAo pavahaMti, taM0-puracchimA 1 puracchimadAhiNA 2 dAhiNA 3 dAhiNapaJcatthimA 4 paJcatthimA 5 paJcatthimuttarA 6 uttarA 7 uttarapuracchimA 8 uddhA 9 aho 10, eesiNaM dasaNhaM disANaM dasa nAmadhijjA paM0 taM0- iMdA aggIi jamA NeratI vAruNIya vAyavvA |somaaiisaannaaviy vimalA ya tamAya boddhvvaa||1||lvnnssnnNsmuddss dasa joyaNasahassAiMgotitthavirahite khette paM0, lavaNassaNaMsamuddassa dasa joyaNasahassAI udagamAle pannatte, savveviNaMmahApAtAlA dasadasAiMjoyaNasahassAimuvveheNaM paNNattA, mUle dasa joyaNasahassAiM vikkhaMbheNaM pannattA, bahumajjhadesabhAge egapaesitAte seDhIe dasadasAiMjoyaNasahassAI vikkhaMbheNaMpannattA, uvariMmuhamUle dasa joyaNasahassAI vikkhaMbheNaM paNNattA, tesiNaM mahApAtAlANaMkuDDA savvavairAmayA savvatthasamA dasa joyaNasayAiMbAhalleNaM pannattA, savveviNaMkhuddA pAtAlA dasa joyaNasatAI uvveheNaM paM0, mUle dasadasAiMjoyaNAI vikkhaMbheNaM, bahumajjhadesabhAge egapaesitAte seDhIte dasa joyaNasatAiM vikkhaMbheNaM paM0, uvari muhamUle dasadasAiMjoyaNAI vikkhaMbheNaM paM0, tesi NaMkhuDDApAtAlANaM kuDDA savvavairAmatA savvattha samA dasa joyaNAiMbAhalleNaM paNNattA // sUtram 720 / / dazamamadhyayana dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnya: tatpravrajitA nRpAzca, ityAdi // 847 // Page #356 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 848 // dhAyatisaMDagA NaM maMdarA dasajoyaNasayAI uvveheNaM dharaNitale desUNAI dasa joyaNasahassAI vikkhaMbheNaM uvariM dasa joyaNasayAI vikkhaMbheNaM paM0 / pukkharavaradIvaddhagANaM maMdarA dasa joyaNa evaM ceva / / sUtram 721 / / __ savveviNaM vaTTaveyaddhapavvatA dasa joyaNasayAI uddhaM uccatteNaM dasa gAuyasayAimuvveheNaM savvatthasamA pallagasaMThANasaMThitA, dasa joyaNasayAI vikkhaMbheNaM pN0||suutrm 722 // jaMbuddIve 2 dasa khettA paM0 taM0- bharahe eravate hemavate herannavate harivasse rammagavasse puvvavidehe avaravidehe devakurA uttarakurA // sUtram 723 // mANusuttareNaM pavvate mUle dasa bAvIse joyaNasate vikkhaMbheNaM pN0||suutrm 724 // savveviNamaMjaNagapavvatA dasa joyaNasayAimuvveheNaM mUle dasa joyaNasahassAiM vikkhaMbheNaM uvariMdasa joyaNasatAiM vikkhaMbheNaM panna0, savveviNaMdahimuhapavvatA dasa joyaNasatAiM uvveheNaMsavvatthasamA pallagasaMThANasaMThitA dasa joyaNasahassAiM vikkhaMbheNaM paM0, savveviNaMratikaragapavvatA dasa joyaNasatAI uddhaM uccatteNaM dasagAuyasatAI uvveheNaMsavvatthasamA jhallarisaMThitA dasa joyaNasahassAI vikkhaMbheNaM pN0||suutrm 725 // ___ ruyagavareNaM pavvate dasa joyaNasayAI uvveheNaM mUle dasa joyaNasahassAiM vikkhaMbheNaM uvariM dasa joyaNasatAI vikkhaMbheNaM paM0 / evaM kuMDalavarevi / / sUtram 726 // dasa suhume tyAdi, prANasUkSma- anuddharitakunthuH panakasUkSma- ullI yAvatkaraNAdidaM draSTavyam, bIjasUkSma-vrIhyAdInAM nakhikA haritasUkSma- bhUmisamavarNaM tRNaM puSpasUkSma- vaTAdipuSpANi aNDasUkSma- kITikAdyaNDakAni layanasUkSma- kITikAnagarAdi dazamamadhyayanaM dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnyaH tatpravrajitA nRpAzca, ityAdi // 848 // Page #357 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 849 // snehasUkSma- avazyAyAdItyaSTasthAnakabhaNitameva idamaparaM gaNitasUkSma- gaNitaM saGkalanAdi tadeva sUkSmaM sUkSmabuddhigamyatvAt, zrUyate ca vajrAntaM gaNitamiti, bhaGgasUkSma bhaGgA-bhaGgakA vastuvikalpAste ca dvidhA- sthAnabhaGgakAH kramabhaGgakAzca, tatrAdyA yathA dravyato nAmaikA hiMsA na bhAvato1'nyA bhAvato na dravyato 2 'nyA bhAvato dravyatazca 3 anyAna bhAvato nApi dravyataH 4 iti, itare tu dravyato hiMsA bhAvatazca 1 dravyato'nyA na bhAvato 2 na dravyato'nyA bhAvato 3 'nyA na dravyato na bhAvataH 4 iti tallakSaNaM sUkSmaM bhaGgasUkSmam, sUkSmatA cAsya bhajanIyapadabahutve gahanabhAvena sUkSmabuddhigamyatvAditi / pUrvaM gaNitasUkSmamuktamiti tadviSayavizeSabhUtaM prakRtAdhyayanAvatAritayA jaMbuddIvetyAdigaGgAsUtrAdikaM kuNDalasUtrAvasAnaM kSetraprakaraNamAha, kaNThyazcedam, navaraM gaGgAM samupayAnti dazAnAmAdyAH paJca itarAH sindhumiti, evaM raktAsUtramapi navaraM yAvatkaraNAd 'iMdaseNA vAriseNa'tti draSTavyamiti / rAyahANIo tti rAjA dhIyate-vidhIyate abhiSicyate yAsu tA rAjadhAnyo- janapadAnAM madhye prdhaanngryH| caMpA gAhA, campAnagarI aGgajanapadeSu mathurA sUrasenadeze vArANasI kAzyAM zrAvastI kuNAlAyAM sAketamayodhyetyarthaH kozaleSu / janapadeSu, hatthiNapuraM ti nAgapuraM kurujanapade kAmpilyaM pAJcAleSu mithilA videheSu kauzAmbI vatseSu rAjagRhaM magadheSviti,# etAsukila sAdhavaH utsargato na pravizanti taruNaramaNIyapaNyaramaNyAdidarzanena manaHkSobhAdisambhavAd, mAsasyAntardvistri, pravizatAM tvAjJAdayo doSA iti, etAzca dazasthAnakAnusAreNAbhihitA na tu dazaivaitAH arddhaSaDviMzatAvAryajanapadeSu SaDviMzatenagarINAmuktatvAditi, ayaM ca nyAyo'nyatra granthe teSu teSu prAyazcittAdivicAreSu prasiddha eveti, vyAkhyAtaMca dazarAjadhAnIgrahaNe / grahaNa zeSANAmapi grahaNaM nizIthabhASye, yadAha-dasarAyahANigahaNA sesANaM sUyaNA kayA hoi / mAsassaMto dugatiga tAo aiMtami aannaaii|| 70dItyaSTamasthA0 (mu0)| 7 dazarAjadhAnIgrahaNAccheSANAM sUcanA kRtA bhavati / mAsAntiistrastAH pravizata aajnyaadi|| 1 // dazamamadhyayana dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnyaH tatpravrajitA nRpAzca, ityAdi 849 // Page #358 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 850 // rAjadhAnya: 1 // (nizIthabhA0 2588) doSAzceha-taruNAvesitthivivAharAyamAIsu hoi sikrnnN| AujjagIyasadde itthIsadde ya sviyaare||2|| dazamamadhyayana dazasthAnam, (nizIthabhA0 2592) iti etAsvi ti anantaroditAsu dazasvAryanagarISu madhye anyatarAsu kAsuciddaza rAjAnazcakravartinaH sUtram pravrajitA ityevaM dazasthAnake'vatArasteSAMkRto, dvauca subhUmabrahmadattAbhidhAnau na pravrajitau narakaM ca gatAviti, tatra bharatasagarau / 716-726 prANAdIni prathamadvitIyau cakravartirAjausAkete nagare vinItA'yodhyAparyAye jAtau pravrajitau ca, maghavAn zrAvastyAm, sanatkumArAdaya bhaMgAntAni zcatvAro hastinAgapure mahApadmo vArANasyAM hariSeNaH kAmpilye jayanAmA rAjagRhe iti, na caitAsu nagarISu krameNaite rAjAno sUkSmANi, gaMgAdisamavyAkhyeyA granthavirodhAt, uktaM ca- jamaNa viNIya ujjhA sAvatthI paMca hatthiNapuraMmi / vANArasi kaMpille rAyagihe ceva kNpillaa||1|| gatanadyaH, (Ava0ni0 397) iti, apravrajitacakravartinau tu hastinAgapurakAmpilyayorutpannAviti, ye ca yatrotpannAste tatraiva pravrajitA bharataiti, idamAvazyakAbhiprAyeNa vyAkhyAtama, nizIthabhASyAbhiprAyeNa tu dazasvetAsu nagarISu dvAdaza cakriNo jaataaH| tatra tatpravrajitA navasvekaika ekasyAMtu traya iti, Aha ca-capA mahurA vANArasI ya sAvatthimeva sAkeyaM / hatthiNapurakaMpillaM mihilaakosNbiraaygih|| nRpAzca, 1 // saMtI kuMthU ya aro tinnivi jiNacakki ekkahiM jaayaa| teNa dasa hoMti jattha va kesava jAyA jaNAinna // 2 // (nizIthabhA0 259091) tti, mandaro- meruH, uvveheNa nti bhUmAvavagAhataH, viSkambheNa pRthutvena upari paNDakavanapradeze dazazatAni sahasramityartho, dazadazakAni zatamityarthaH, keSAM?-yojanasahasrANAM lkssmityrthH| IdRzIca bhaNitirdazasthAnakAnurodhAt, sarvAgreNa sarvapari OtaruNA vezyAstrI vivAharAgA (rAjA)diSu bhavati smRtikrnnm| AtodyagItazabde strIzabde ca svikaare||1|| OM janma vinItA'yodhyA zrAvastISu paJca la hstinaapure| vArANasyAM kAmpilye rAjagRhe caiva kaampilye||1||0 campA mathurA vANArasI ca zrAvastI eva sAketam / hastinApuraM kAmpilyaM mithilA kozAmbI rAjagRham // 1 // zAntiH kunthuzvArastrayo jinacakriNa: ekatra jAtAstena daza bhavanti yatra vA kezavA jAtA janAkIrNAH // 2 // ityAdi Page #359 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 851 // mANata iti uvarimaheTThillesu tti uparitanAdhastanayoH kSullakapratarayoH, sarveSAM madhye tayoreva laghutvAt, tayoradha upari ca pradezAntaravRddhyA varddhamAnataratvAllokasyeti, aTThapaesie tti aSTau pradezA yasminnityaSTapradezikaH, svArthikapratyayavidhAnAditi, tatra coparitane pratare catvAraH pradezA gostanavaditaratrApi catvArastathaiveti, imAutti vakSyamANAH, dasa tti catasro dvipradezAdayo vyuttarAH zakaTorddhisaMsthAnA mahAdizazcatamra eva ekapradezAdayo'nuttarA muktAvalIkalpA vidizaH, tathA dve catuSpradezAdike anuttare UrdhvAdhodizAviti, pavahati tti pravahanti prabhavantItyarthaH, iMdA gAhA, indro devatA yasyAH sA aindrI evamAgneyI yAmyetyAdi, vimalA vitimiratvAdUrdhvadizonAmadheyam, tamA andhakArayuktatvena raatritulytvaaddhodishshceti| lavaNassetyAdi, gavAM tIrtha- taDAgAdAvavatAramArgo gotIrtham, tato gotIrthamiva gotIrthaM- avatAravatI bhUmistadvirahitaM samamityarthaH, etacca paJcanavatiyojanasahasrANyarvAgbhAgataH parabhAgatazca gotIrtharUpAM bhUmiM vihAya madhye bhavatIti, udakamAlA udakazikhA veletyartho, dazayojanasahasrANi viSkambhata uccaistvena SoDazasahasrANIti, samudramadhyabhAgAdevotthiteti, savvevI tyAdi, sarve'pIti pUrvAdidikSu tadbhAvAccatvAro'pi mahApAtAlAH pAtAlakalazA valayAmukhakeUrajUyakaIzvaranAmAnazcatuHsthAnakAbhihitAH, kSullakapAtAlakalazavyavacchedArthaM mahAgrahaNam, dazadazakAni zataM yojanasahasrANAM lakSamityarthaH, udvedhena gAdhenetyarthaH mUle budhne dazasahasrANi madhye lakSam, kathaM?, mUlaviSkambhAdubhayata ekaikapradezavRddhyA vistaraM gacchatAM vA ekapradezikA zreNI bhavati tayA, anena pradezavRddhirupadarzitA, athavA ekapradezikAyAH zreNyA atyantamadhye, tato'dha upari ca pradezonaM lakSamityarthaH,8 tathA upari, kimuktaM bhavati?- ata Aha- mukhamUle mukhapradeze, kuDDatti kuDyAni bhittaya ityarthaH, sarvANi ca tAni vajramayAni O0tAM vA eka0 (mu0)| dazamamadhyayana dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnyaH tatpravrajitA nRpAzca, ityAdi Page #360 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 852 // ceti vAkyam, sarve'pIti saptasahasrANyaSTazatAni caturazItyadhikAnItyevaMsaGkhyAH kSullakA mahadapekSayA, udvedhena madhyaviSkambheNa ca sahasram, mUle mukhe ca viSkambheNa zatam, kuDyabAhalyena ca dsh| dhAyai ityAdi, maMdara tti pUrvAparau merU, tatsvarUpaM sUtrasiddham, vizeSa ucyate-dhAyaisaMDe merU culasIisahassa UsiyA dovi| ogADhA yA sahassaM hoMti yA siharaMmi vicchinnA // 1 // mUle paNanauisayA cauNauisayA ya hoMti dharaNiyale (bRhatkSetra0 3/57-58) iti, sarve'pi vRttavaitADhyaparvatA viMzatiH pratyeka paJcasu haimavatairaNyavataharivarSaramyakeSveSAM zabdAvatIvikaTAvatIgandhAvatImAlavatparyAyAkhyAnAM bhAvAditi, vRttagrahaNaM dIrghavaitAdayavyavacchedArthamiti, mAnuSottarazcakravAlaparvataHpratItaH, aJjanakAzcatvAronandIzvaradvIpavartino, dadhimukhAH pratyekamaJjanakAnAM dikcatuSTayavyavasthitapuSkariNImadhyavartinaH SoDazeti, ratikarA nandIzvaradvIpe vidigvyvsthitaashctvaarshctuHsthaankaabhihitsvruupaaH|rucko-ruckaabhidhaanstryodshdviipvrtii ckrvaalprvtH| kuNDala:- kuNDalAbhidhAna ekAdazadvIpavartI cakravAlaparvata eva, evaM kuNDalavare'vI tyaneneha kuNDalavara udvedhamUlaviSkambhopariviSkambhai rucakavaraparvatasamAna ukto, dvIpasAgaraprajJaptyAM tvevamukta:- dasa ceva joyaNasae bAvIse vitthaDo u mUlaMmi / cattAri joyaNasae cauvIse vitthaDo sihri|| 1 // (dvIpasAgara pra074) iti rucakasyApi, tatrAyaM vizeSa ukto- mUlaviSkambho daza sahasrANi dvAviMzatyadhikAni zikhare tu catvAri sahasrANi caturviMzatyadhikAnIti / anantaraM gaNitAnuyoga uktaH, atha dravyAnuyogasvarUpaM bhedata Aha dasavihe daviyANuoge paM0 20-daviyANuoge 1mAuyANuoge 2 egaTThiyANuoge 3 karaNANuoge 4 appitaNappite 5 bhAvitAGdhAtakIkhaNDe merU caturazItisahasrANi ucchritau bhvtH| sahasramavagADhau zikhare ca vistINoM dvAvapi bhvtH|| 1 // paJcanavatizatAni mUle caturnavatizatAni dharaNitale ca bhavataH / OM dvAviMzatyadhikAni dazayojanazatAni mUle vistRtaH / caturviMzatyadhikAni caturyojanazatAni zikhare vistRto(kuNDaravaraH)'tra tulyam // 1 // dazamamadhyayana dazasthAnam, sUtram 716-726 prANAdIni bhaMgAntAni sUkSmANi, gaMgAdisamagatanadyaH, bharatarAjadhAnyaH tatpravrajitA nRpAzca, ityAdi sUtram 727 dravyAdya nuyogA: // 852 Page #361 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayanaM dazasthAnam, sUtram 727 dravyAdyanuyogA: | // 853 // bhAvite 6 bAhirAbAhire 7 sAsayAsAsate 8 tahaNANe 9 atahaNANe 10||suutrm 727 // dasavihe davie tyAdi, anuyojanaM- sUtrasyArthena sambandhanam anurUpo'nukUlo vA yoga:- sUtrasyAbhidheyArtha prati vyApAro-8 anuyogo, vyAkhyAnamiti bhAvaH, saca caturddhA vyAkhyeyabhedAt tadyathA- caraNakaraNAnuyogo dharmakathAnuyogo gaNitAnuyogo dravyAnuyogazca, tatra dravyasya- jIvAderanuyogo- vicAro dravyAnuyogaH, sa ca dazadhA, tatra daviyANuoge tti yajIvAderdravyatvaM vicAryate sa dravyAnuyogo, yathA dravati- gacchati tAMstAn paryAyAn drUyate vA taistaiH paryAyairiti dravyaM- guNaparyAyavAnarthastatra santi jIve jJAnAdayaH sahabhAvitvalakSaNA guNA na hi tadviyukto jIvaH kadAcanApi sambhavati, jIvatvahAnestathA paryAyA api mAnuSatvabAlyAdayaH kAlakRtAvasthAlakSaNAstatra santyeveti, ato bhavatyasau guNaparyAyavattvAd dravyamityAdi dravyAnuyogaH 1, tathA mAuyANuoge tti iha mAtRkeva mAtRkA- pravacanapuruSasyotpAdavyayadhrauvyalakSaNA padatrayI tasyA anuyogo, yathA utpAdavajjIvadravyaM bAlyAdiparyAyANAmanukSaNamutpattidarzanAd anutpAdeca vRddhAdyavasthAnAmaprAptiprasaGgAdasamaJjasApatteH / tathA vyayavajjIvadravyaM pratikSaNaM bAlyAdyavasthAnAM vyayadarzanAdavyayatve ca sarvadA bAlyAdiprApterasamaJjasameva, tathA yadi sarvathA'pyutpAdavyayavadeva tadna kenApi prakAreNa dhruvaM syAttadA akRtAbhyAgamakRtavipraNAzaprAptyA pUrvadRSTAnusmaraNAbhilApAdibhAvAnAmabhAvaprasaGgena ca sakalehalokaparalokAlambanAnuSThAnAnAmabhAvato'samaJjasameva, tato dravyatayA'sya dhrauvyamityutpAdavyayadhrauvyayuktamAtmadravyamityAdi mAtRkApadAnuyogaH 2 / tathA egaTThiyANuoga tti ekazcAsAvarthazca- abhidheyo jIvAdiH sa yeSAmasti ta ekArthikAH- zabdAstairanuyogastatkathanamityarthaH, ekArthikAnuyogo yathA jIvadravyaM prati jIvaH (r) yuktamato dravyami0 (mu0)| Page #362 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 854 // prANI bhUtaH sattva, ekAthikAnAM vA'nuyogo yathA jIvanAt- prANadhAraNAjjIvaH, prANAnAM- ucchrAsAdInAmastitvAt / dazamamadhyayanaM prANI, sarvadA bhavanAdbhUtaH, sadA sattvAtsattva ityAdi 3, tathA karaNANuogo tti kriyate ebhiriti karaNAni teSAmanuyogaH dazasthAnam, sUtram 727 karaNAnuyogaH, tathAhi- jIvadravyasya karturvicitrakriyAsu sAdhakatamAni kAlasvabhAvaniyatipUrvakRtAni naikAkI jIva: dravyAdyanuyogAH kicana kartumalamiti, mRdravyaM vA kulAlacakracIvaradaNDAdikaM karaNakalApamantareNa na ghaTalakSaNaM kArya prati ghaTata iti tasya tAni karaNAnIti dravyasya karaNAnuyoga iti 4, tathA appiyANappie tti dravyaM hyarpita-vizeSitaM yathA jIvadravyam, kiMvidhaM?saMsArIti, saMsAryapi trasarUpaMtrasarUpamapi pazcendriyaM tadapi nararUpamityAdi, anarpitaM- avizeSitameva, yathA jIvadravyamiti, tatazcArpitaM ca tadanarpitaM cetyarpitAnarpitaM dravyaM bhavatIti drvyaanuyogH5| tathA bhAviyAbhAvietti bhAvitaM- vAsitaM dravyAntarasaMsargato'bhAvitamanyathaiva yad, yathA jIvadravyaM bhAvitaM kiJcit, tacca prazastabhAvitamitarabhAvitaM ca, tatra prazastabhAvitaM saMvignabhAvitamaprazastabhAvitaM cetarabhAvitam, tad dvividhamapi vAmanIyamavAmanIyaM ca, tatra vAmanIyaM yatsaMsargajaM guNaM doSaM vaa| saMsargAntareNa vamati, avAmanIyaM tvanyathA, abhAvitaM tvasaMsargaprAptaM prAptasaMsarga vA vajratandulakalpaM na vAsayituM zakyamiti, evaM ghaTAdikaM dravyamapi, tatazca bhAvitaM ca abhAvitaM ca bhAvitAbhAvitam, evambhUto vicAro dravyAnuyoga iti 6, tathA / bAhirAbAhire tti bAhyAbAhyam, tatra jIvadravyaM bAhyaM caitanyadharmeNAkAzAstikAyAdibhyo vilakSaNatvAttadevAbAhyamamUrtatvAdinA dharmeNa amUrttatvAdubhayeSAmapi, caitanyena vA abAhyaM jIvAstikAyAccaitanyalakSaNatvAdubhayorapi, athavA ghaTAdidravyaM bAhyaM karmacaitanyAditvabAhyamAdhyAtmikamitiyAvaditi, evamanyo dravyAnuyoga iti 7, tathA sAsayAsAsaetti zAzvatAzAzvatam, tatra jIvadravyamanAdinidhanatvAt zAzvataM tadevAparAparaparyAyaprAptito'zAzvatamityevamanyo dravyAnuyoga iti 8, tathA tahanANa Page #363 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 | // 855 // dazamamadhyayana dazasthAnam, sUtram 728 devotpAtaparvatapramANam tti yathA vastu tathA jJAnaM yasya tattathAjJAnaM samyagdRSTijIvadravyaM tasyaivAvitathajJAnatvAd, athavA yathA tadvastu tathaiva jJAnaavabodhaH pratItiryasmiMstattathAjJAnam, ghaTAdidravyaM ghaTAditayaiva pratibhAsamAnaM jainAbhyupagataM vA pariNAmi pariNAmitayaiva pratibhAsamAnamityevamanyo dravyAnuyoga iti 9, atahaNANetti atathAjJAnaM mithyAdRSTijIvadravyamalAtadravyaMvA cakratayA'vabhAsamAnamekAntavAdyabhyupagataM vA vastu, tathAhi- ekAntena nityamanityaM vA vastu tairabhyupagataM pratibhAti ca tatpariNAmitayeti tadatathAjJAnamityevamanyo dravyAnuyoga iti 10||punrgnnitaanuyogmevaadhikRtyotpaatprvtaadhikaarmcyutsuutrN yAvadAha___ camarassaNaM asuriMdassa asurakumAraranno tigicchikUDe uppAtapavavvate mUle dasabAvIse joyaNasate vikkhaMbheNaM pN0|cmrssnnN asurindassa asurakumArarannosomassa mahArano somappabhe uppAtapavvate dasa joyaNasayAI uddhaM uccatteNaM dasa gAuyasatAI uvveheNaM mUle dasa joyaNasayAI vikkhaMbheNaM paM0 / camarassa NamasuriMdassa asurakumAraraNNojamassa mahAranno jamappabhe uppAtapavvate evaM ceva, evaM varuNassavi, evaM vesamaNassavi / balissa NaM vairoyaNiMdassa vatirotaNaranno ruyagiMde uppAtapavvate mUle dasabAvIse joyaNasate vikkhaMbheNaM pN0| balissa NaM vairoyaNiMdassa somassa evaM ceva jadhA camarassa logapAlANaM taM ceva blissvi| dharaNassa NaM NAgakumAriMdassa NAgakumAraranno dharaNappabhe uppAtapavvate dasa joyaNasayAI uddhaM uccatteNaM dasa gAuyasatAI uvveheNaM mUle dasa joyaNasatAiM vikkhaMbheNaM / dharaNassa nAgakumAriMdassa NaM nAgakumAraraNNo kAlavAlassa mahAraNNo mahAkAlappabhe uppAtapavvate joyaNasayAiMuddhaMevaM ceva, evaM jAva saMkhavAlassa, evaM bhUtANaMdassavi, evaMlogapAlANapise jahA dharaNassa evaM jAva thaNitakumArANaM salogapAlANaMbhANiyavvaM,savvesiM upyAyapavvayA bhaanniyvvaasrisnnaamgaa| sakkassaNaM deviMdassa devaraNosakkappabheuppAtapavvate dasa joyaNasahassAI uddhaM uccatteNaM dasa gAuyasahassAI ulleheNaM mUle dasa joyaNasahassAI vikkhaMbheNaM paM0, sakkassaNaM deviMdassa deva0 8 // 855 // 80000808080808 Page #364 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayanaM dazasthAnam, sUtram 728 devotpAtaparvatapramANam // 856 // somassa mahArannojadhA sakkassa tadhA savvesi logapAlANaM savvesiMca iMdANaMjAva acuyatti, savvesipamANamegaM ||suutrm 728 // camarasse tyAdi sugamam, navaraM tigiJchikUDe tti tigiMchI- kiMjalkastatpradhAnakUTatvAttigicchikUTastatpradhAnatvaM c| kamalabahulatvAtsaMjJA ceyam, uppAyapavvae tti utpatanaM-UrddhagamanamutpAtastenopalakSitaH parvata utpAtaparvataH, sacarucakavarAbhidhAnAt trayodazAtsamudrAddakSiNato'saGgayeyAndvIpasamudrAnatilaGgaya yAvadaruNavaradvIpAruNavarasamudrautayoraruNavarasamudraM dakSiNato dvicatvAriMzataM yojanasahasrANyavagAhya bhavati, tatpramANaMca-sattarasa ekkavIsAiM joyaNasayAI so smunviddho| dasa ceva joyaNasae bAvIse vitthaDo hetttthaa||1|| cattAri joyaNasae cauvIse vitthaDo u mjhNmi| satteva ya tevIse siharatale vitthaDo hoi // 2 // (dvIpasAgara pra0 166-67) iti, sa ca ratnamayaH padmavaravedikayA vanakhaNDena ca parikSiptaH / tasya ca madhye'zokAvataMsako devaprasAda iti / 'camarasse'tyAdi, mahAranno tti lokapAlasya somaprabha utpAtaparvato'ruNodasamudra eva bhavati, evaM yamavaruNavaizramaNasUtrANi neyAnIti / balisse tyAdi, rucakendra utpAtaparvato'ruNodasamudre eva bhavati, yathoktaM- aruNassa uttareNaM bAyAlIsaM bhave shssaaiN| ogAhiUNa udahiM silanicao raayhaanniio||1|| (dvIpasAgara pra0 211) iti balisse tyAdi, vaI tyAdi sUtrasUcA, evaM ca dRzyaM vairoyaNiMdassa vairoyaNaranno somassa ya mahAranno' evaM ceva tti atidezaH / etadbhAvanA- jahe tyAdi, yathA yatprakAraM camarassa lokapAlAnAmutpAtaparvatapramANaM pratyekaM caturbhiH sUtrairuktaM taM ceva tti tatprakArameva caturbhiH sUtraH balino'pi vairocanendrasyApi vaktavyam, samAnatvAditi, dharaNasse tyAdi, dharaNasyotpAtaparvato'ruNoda eva samudre bhavati, saptadazaikaviMzatiyojanazatAni sa samudviddhaH / daza caiva yojanazatAni dvAviMzatyadhikAnyadho vistRtH||1|| caturviMzatyadhikacaturyojanazatAni madhye vistRtH| trayoviMzatyadhikasaptazatAni zikharatale vistRto bhavati // 2 // 0 aruNasyottarasyAM dvicatvAriMzataM sahasrANyavagAhyodadhiM parvatastatra catamro raajdhaanyH|| 1 // // 856 // Page #365 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 dazamamadhyayana dazasthAnam, sUtram 728 devotyAtaparvatapramANam // 857 // dharaNasse tyAdi prathamalokapAlasUtre evaM ceva ttikaraNAd uccatteNaM dasa gAuyasayAI uvveheNa mityAdi sUtramatidiSTam, evaM jaav| saMkhapAlassa ttikaraNAccheSANAM trayANAM lokapAlAnAM kolavAlaselavAlasaGkhavAlAbhidhAnAnAmutpAtaparvatAbhidhAyIni trINyanyAni sUtrANi darzayati / evaM bhUyANaMdassavitti bhUtAnandasyApi audIcyanAgarAjasyApi utpAtaparvatastasya nAma pramANaM ca vAcyam, yathA dharaNasyetyartho, bhUtAnandaprabhazcotpAtaparvato'ruNoda eva bhavati, kevalamuttarataH evaM logapAlANavi se tti se tasya bhUtAnandasya lokapAlAnAmapi, evamutpAtaparvatapramANaM yathA dharaNalokapAlAnAmiti bhAvo, navaraMtannAmAni catuHsthAnakAnusAreNa jJAtavyAnIti, jahA dharaNasse ti yathA dharaNassa evamiti- tathA suparNavidyutkumArAdInAM ye indrAsteSAmutpAtaparvatapramANaM bhaNitavyam, kiMparyantAnAM teSAmityataAha- jAva thaNiyakumArANaM ti prakaTam, kimindrANAmeva netyAha'salogapAlANaM ti, tallokapAlAnAmapItyarthaH, savvesi mityAdi, sarveSAmindrANAMtallokapAlAnAMcotpAtaparvatAH sahanAmAno bhaNitavyAH, yathA dharaNasya dharaNaprabhaH, prathamatallokapAlasya kAlavAlasya kAlavAlaprabha ityevaM sarvatra, teca parvatAH sthAnamaGgIkRtyaivaM bhavanti-asurANaM nAgANaM udahikumArANa hoMti AvAsA / aruNodae samudde tattheva ya tesi uppaayaa||1|| dIvadisAaggINaM thaNiyakumArANa hoMti aavaasaa||arunnvre dIvaMmi u tattheva ya tesi uppaayaa||2|| (dvIpasAgara pra0 220-21) iti, sakkasse tyAdi, kuNDalavare dvIpe kuNDalaparvatasyAbhyantare dakSiNataH SoDaza rAjadhAnyaH santi, tAsAM catasRNAM catasRNAM madhye somaprabhayamaprabhavaruNaprabhavaizramaNaprabhAkhyA utpAtaparvatAHsomAdInAMzakralokapAlAnAM bhavanti, uttarapArzve tu evamevezAnalokapAlAnAmi 0asurANAM nAgAnAmudadhikumArANAM bhvntyaavaasaaH| aruNodake samudre tatraiva ca tessaamutpaataaH|| 1 // dvIpadigagnInAM stanitakumArANAM bhvntyaavaasaaH| aruNavare dvIpe tu tatraiva ca tessaamutpaataaH|| 2 // // 857 // Page #366 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 858 // ti, yathAzakrasya tathA'cyutAntAnAmindrANAM lokapAlAnAMcotpAtaparvatAvAcyA yataH sarveSAmekaM pramANam, navaraMsthAnavizeSo vishesssuutraadvgntvyH| yojanasahasrAdhikArAdeva yojanasAhasikAvagAhanAsUtratrayaM bAyaravaNassatikAtitANaM ukkoseNaM dasa joyaNasayAI sarIrogAhaNA paNNattA, jalacarapaMceMdiyatirikkhajoNitANaM ukkoseNaM dasa joyaNasatAI sarIrogAhaNA panna0 uraparisappathalacarapaMciMditatirikkhajoNitANaM ukkoseNaM evaM ceva ||suutrm 729 // __ saMbhavAoNamarahAto abhinaMdaNe arahA dasahiMsAgarovamakoDisatasahassehiM vItikkatehiM samuppanne // sUtram 730 // dasavihe aNaMtate paM0 taM0- NAmANaMtate ThavaNANaMtate davvANaMtate gaNaNANaMtate paesANaMtate egatoNaMtate duhatoNaMtate desavitthArANaMtate savvavitthArANaMtate saasyaannNtte|suutrm 731 // uppAyapuvvassaNaM dasa vatthUpaM0 atthiNatthippavAtapuvvassaNaM dasa cuulvtthuupN0||suutrm 732 // dasavihA paDisevaNApaM0 saM0- dappa 1pamAya 2NAbhoge 3, Aure 4 AvatIsu5 ta |sNkite 6 sahasakkAre 7 bhaya 8 ppayosA 9ya vImaMsA 10||1||ds AloyaNAdosA paM0 taM0- AkaMpaittA 1 aNumANaittA 2 jaMdiTuM 3 bAyaraM 4 ca suhamaMvA 5 / chaNNaM 6 saddAulagaM 7 bahujaNa 8 avvatta 9 tassevI 10 // 1 // dasahiM ThANehiM saMpanne aNagAre arihati attadosamAloettate, taM0- jAisaMpanne kulasaMpanne evaM jadhA aTThaTThANejAvakhaMte daMte amAtI apacchANutAvI, dasahiM ThANehiM saMpanne aNagAre arihati AloyaNaM paDicchittae, taMjahA- AyAravaM avahAravaMjAva avAtadaMsI pitadhamme daDhadhamme, dasavidhe pAyacchitte paM0 taM0-AloyaNArihe jAva aNavaTThappArihe paarNciyaarihe|suutrm 733 // bAdare tyAdi kaNThyam, navaraM bAdare tti bAdarANAmeva na sUkSmANAM teSAmaGgalAsaGkhayeyabhAgamAtrAvagAhanatvAd, evaM dazamamadhyayana dazasthAnam, sUtram 729-733 vanaspatijalacarasthalacarazarIrAvagAhaH, saMbhavAbhinandanAntaram, anantadazakam, utpAda-pUrvavastvastinAstipUrvapratisevAbhedAH, anAlocanAdoSA:, AlocanAha cUlavastUni, gAyazcittAni 2 // 858 // Page #367 -------------------------------------------------------------------------- ________________ dazamamadhyayanaM zrIsthAnAGgaM zrIabhaya vRttiyutam dazasthAnam, bhAga-2 // 859 // jaghanyato'pi mA bhUdataH ukkoseNaM tyabhihitam, daza yojanazatAni utsedhayojanena, na tu pramANayojanena, ussehapamANAu miNe deha(bRhatsaM0 349) iti vacanAt, zarIrasyAvagAhanA-yeSu pradezeSu zarIramavagADhaMsA zarIrAvagAhanA, sA ca tathAvidhanadyA(dA)dipadmanAlaviSayA draSTavyeti / jalacare tyAdi, iha jalacarA matsyAH garbhajA itare ca dRzyAH / macchajuyale sahassa (bRhatsaM030 miti vacanAd, ete ca kila svayambhUramaNa eva bhavantIti / urage tyAdi uraHparisA iha garbhajA mahoragA dRshyaaH| u gabbhajAIsu (bRhatkSe0 307) / iti vacanAd, ete kila bAhyadvIpeSu jalanizritA bhavanti, evaM ceva tti dasajoyaNasayAI sarIrogAhaNA pannatte ti sUtraM vAcyamityarthaH / evaMvidhAzcArthA jinairdarzitA iti prakRtAdhyayanAvatAri jinAntarasUtraM sambhave tyAdi, sugamam / abhihitapramANAzcAvagAhanAdayo'nye'pi padArthA jinairanantA dRSTA ityanantakaM bhedata Aha- dasavihe tyAdi nAmAnantakaManantakamityeSA nAmabhUtA varNAnupUrvI yasya vA sacetanAdervastuno'nantakamiti nAma tannAmAnantakaMsthApanAnantakaM-yadakSAdAvanantakamiti sthApyate, dravyAnantakaM-jIvadravyANAMpudgaladravyANAMvA yadanantatvam, gaNanAnantakaM yadeko dvautraya ityevaM saGgyAtA asaGkhyAtA anantA iti saGkhyAmAtratayA saGkhyAtavyAnapekSaMsaGkhyAnamAtraM vyapadizyata iti, pradezAnantakaM- AkAzapradezAnAM yadAnantyamiti, ekato'nantakamatItAddhA anAgatAddhA vA, dvidhA'nantakaM sarvAddhA, dezavistArAnantakameka AkAzaprataraH, sarvavistArAnantakaM-sarvAkAzAstikAya iti,zAzvatAnantakamakSayaMjIvAdidravyamiti / evaMvidhArthAbhidhAyakaMpUrvagatazrutamiti pUrvazrutavizeSamihAvatArayan sUtradvayamAha- uppAye tyAdi, utpAdapUrvaM prathamaM tasya daza vastUni- adhyAyavizeSA, astinAstipravAdapUrvaM caturthaM tasya mUlavastUnAmupari cUlArUpANi vastUni cUlAvastUni / pUrvagatAdizrutaniSiddhavastUnAMsAdhoryadvidhA pratiSevA (r)utsedhapramANena dehaM minuyaat| 7 matsyayugale sahasram / (c) garbhajAteSUrageSu / sUtram 729-733 vanaspatijalacarasthalacarazarIrAvagAhA, saMbhavAbhinandanAntaram, anantadazakam, utpAda-pUrvavastvastinAstipUrvacUlavastUni, pratisevAbhedAH, anAlocanAdoSAH, AlocanAhaguNAH , prAyazcittAni // 859 // Page #368 -------------------------------------------------------------------------- ________________ zrIsthAnA zrIabhaya0 vRttiyutam bhAga-2 // 860 // sUtram jalacarasthalacara bhavati tadvidhAMtAM darzayannAha- dasavihe tyAdi, pratiSevaNA-prANAtipAtAdhAsevanam, dappa silogo, do-valganAdi, dappo dazamamadhyayana dazasthAnam, puNa vaggaNAIoiti vacanAt tasmAdAgamapratiSiddhaprANAtipAtAdyAsevA yA sA darpapratiSevaNeti, evamuttarapadAnyapi neyAni, 729-733 navaraM pramAdaH- parihAsavikathAdiH, kaMdappAi pamAo iti vacanAd, vidheyeSvaprayatno vA, anAbhogo- vismRtireSAMka vanaspatisamAhAradvandvastatra, tathA Ature-glAne sati pratijAgaraNArthamiti bhAvaH / athavA Atmana evAturatve sati, luptabhAvapratyayatvAd, ayamarthaH- kSutpipAsAvyAdhibhirabhibhUtaH san yAM karoti, uktaM ca-paDhamabIyadduo vAhio va jaM seva AurA esA iti, tathA bla zarIrAvagAhaH, saMbhavAbhinandaApatsu dravyAdibhedena caturvidhAsu, tatra dravyataH prAsukadravyaM durlabhaM kSetrato'dhvapratipannatA kAlatodurbhikSaMbhAvatoglAnatvamiti, uktaM ca-davvAialaMbhe puNa cauvvihA AvayA hoi iti, tathA zaGkite eSaNe'pyaneSaNIyatayA jaM saMke taM samAvajje iti vacanAt, sahasAkAre- akasmAtkaraNe sati, sahasAkAralakSaNaM cedaM-puvvaM apAsiUNaM pAe chUDhami jaM puNo paase| na caei niyatteuM pAyaM nAstipUrvasahasAkaraNameyaM // 1 // (nizIthabhA0 97) iti, bhayaM ca-bhItirnupacaurAdibhyaH pradveSazca- mAtsaryaM bhayapradveSaM tasmAcca pratiSevA pratisevAbhedAH, bhavati, yathA rAjAdyabhiyogAnmArgAdi darzayati siMhAdibhayAdvA vRkSamArohati, uktaM ca-bhayamabhiuggeNa sIhamAi vatti, ihala | anAlocanApradveSagrahaNena kaSAyA vivakSitAH, Aha ca-kohAIo paoso tti, tathA vimarza:- zikSakAdiparIkSA, Aha ca-vImasAla AlocanAhasehamAINaM iti tato'pi pratiSevA- pRthivyAdisaGghaTTAdirUpA bhavatIti / pratiSevAyAM cAlocanA vidheyA, tatra ca ye doSAste darpaH punrvlgnaadikH| 0 kandarpAdiH prmaadH| 0 kSudhAtRSopadruto vyAdhito vA yatsevate eSA aaturaa| 0 dravyAdyalAbhe punazcaturvidhA Apado bhvnti| 3 yatzaGkayeta ttsmaapdyet|| OpUrvamadRSTvA pAde tyakte yatpunaH pshyti| na ca nivartayituM zaknoti sahasAkaraNametat praayH|| 1 // O abhiyogena siMhAdi vA bhayam / OM krodhAdikaH prdvessH| 0 ziSyAdInAM priikssaa| nAntarama, anantadazakam, utpAda-pUrvavastvasti cUlavastUni, doSAH, grAyazcittAni // 860 // Page #369 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 861 // 729-733 vanaspatijalacarasthalacara nAntaram, parihAryA iti darzanAyAha-dase tyAdi, AkaMpa gAhA, Akampya Avayetyartho, yaduktaM- veyAvaccAIhiM puvvaM Agapaittu aayrie| dazamamadhyayanaM Aloei kahaM me thovaM viyarija pacchittaM? ||1||iti, aNumANaittA anumAnaMkRtvA, kimayaM mRdudaNDa utogradaNDa iti jnyaatvetyrthH|| dazasthAnam, sUtram ayamabhiprAyo'sya-yadyayaM mRdudaNDastato dAsyAmyAlocanAmanyathA neti, uktaMca-kiM esa ugNadaMDo miudaMDo vatti evmnnumaanne| anne paliMti thovaM pacchittaM majjha dehijjaa||1|| iti, jaM dilu ti yadeva dRSTamAcAryAdinA doSajAtaM tadevAlocayati nAnyad / doSazcAyam, AcAryaraJjanamAtraparatvenAsaMvignatvAdasyeti, uktaM ca-diTThA va je pareNaM dosA viyaDei te cciya na anne| sohibhayA / zarIrAvagAhaH, saMbhavAbhinandajANaMtu ta eso eyAvadoso u||1|| iti, bAyaraM va tti bAdaramevAticArajAtamAlocayati na sUkSmamiti, suhumaM va tti sUkSmameva vA'ticAramAlocayati, yaH kila sUkSmamAlocayati sa kathaM bAdaraM santaM nAlocayatyevaMrUpabhAvasampAdanAyAcAryasyeti, Aha anantadazakam, utpAda-pUrvaca-bAyara vaDDavarAhe jo Aloei suhama naaloe| ahavA suhumA loe varamannaMto u evaM tu||1|| jo suhame Aloe so kiha nAloya vastvasti nAstipUrvabAyare dose? ti // iti, channaM ti pracchannamAlocayati yathA''tmanaiva zRNoti nAcAryaH / bhaNitaM ca-channaM taha Aloe jaha navaraM cUlavastUni, pratisevAbhedAH, appaNA sunni||iti, saddAulaya'tizabdenAkulaM zabdAkulaM-bRhacchabdam, tathA mahatAzabdenAlocayati yathA'nye'pyagItArthAste anAlocanA doSAH, zRNvantIti, abhANi ca- saddAula vaDDeNaM saddeNAloya jaha agIyAvi bohei|| iti, bahujaNaM ti bahavo janA- AlocanAcAryAH AlocanAha0vaiyAvRttyAdibhiH pUrvamAcAryamAkampyAlocayati kathaM mama stokaM prAyazcittaM dadyAt? // 1 // 0 kimeSa ugradaNDo mRdudaNDo vetynumaayaivm| anyAnAlocayati mama prAyazcittAni stokaM prAyazcittaM dadyAt // 1 // nAnya doSam (mu0)| ye pareNa doSA dRSTAstAneva prakaTayati nAnyAn / zodhibhayAd jAnantu vA eSa etAvaddoSa eva // 1 // bAdaro bRhato'parAdhAnAlocayati sUkSmAnnAlocayati athavA sUkSmAnAlocayati paramevaM mnvaanH||1||- yaH kila sUkSmAnAlocayati kathaM sa na bAdarAn doSAnAlocayati ? // 80 channaM tathAlocayati yathA''tmanaiva zRNoti / (c) zabdAkulaM bRhatA zabdenAlocayati yathA agItArthA api bodhayanti / guNA:. Page #370 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 862 // yasminnAlocane tadrUhujanam, ayamabhiprAyaH- ekkassAloettA jo Aloe puNovi annss| te ceva ya avarAhe taM hoi bahujaNaM naam||1||avvttN tti iti, avyaktasya- agItArthasya guroH sakAze yadAlocanaM tatsambandhAdavyaktamucyate, uktaM ca-jo ya agIyatthassA Aloe taM tu hoi avvattaM iti, tassevi tti ye doSA AlocayitavyAstatsevI yo gurustasya purato yadAlocanaMsa tatsevilakSaNa AlocanAdoSaH / tatra cAyamabhiprAya AlocayituH-jaha eso mattullo na dAhI gurugameva pacchittaM / iya jo kiliTThacitto dinnA AloyaNA tennN||1||iti, etaddoSaparihAriNA'pi guNavatai evAlocanA deyeti tadguNAnAha- dasahiM ThANehI tyAdi, evamanena krameNa yathA'STa sthAnake tathA idaM sUtraM paThanIyamityarthaH, kiyadraM yAvatkhaMtedaMtettipade, tathAhi- viNayasaMpanne nANasaMpanne daMsaNasaMpanne caraNasaMpanne tti, amAyI apacchANutAvI ti padadvayamihAdhikaM prakaTaM ca, navaraM granthAntaroktaM tatsvarUpamidaMno paliuMce amAyI apacchayAvI na paritappe tti / evaMbhUtaguNavatA'pi dIyamAnA''locanA guNavataiva pratyeSTavyeti tadguNAnAhadasahI tyAdi, AyAravaM ti jJAnAdyAcAravAn 1 avahAravaM ti avadhAraNAvAn 2 jAvakaraNAd vavahAravaM AgamAdipaJcaprakAravyavahAravAn 3 uvvIlae apavrIDako lajjApanodako yathA paraH sukhamAlocayatIti 4 pakuvvI Alocite zuddhikaraNasamartho / doSAH, 5 nijjavae yastathA prAyazcittaM datte yathA paro nirvoDhumalaM bhavatIti 6 aparissAvI AlocakadoSAnupazrutya yo nogirati 7 AlocanAhaavAyadaMsI sAticArasya pAralaukikApAyadarzIti pUrvoktameva 8 piyadhamme 9 daDhadhamme 10 tti adhikamiha priyadharmA-dharmapriyo prAyazcittAni dRDhadharmAya Apadyapi dharmAnna calatIti / AlocitadoSAya prAyazcittaM deyamatastatprarUpaNasUtraM dasavihetyAdi-AlocanA cinaa-8||862|| OekasyAlocya pArzve yaH punaranyasyApyAlocayati / tAnevAparAdhAn tadbhavati bahujanaM nAma // 1 // 0 yazcAgItArthasyAlocayati tattu bhavatyavyaktam / / 0 yathaiSa mattulyo (doSeNeti) na guru prAyazcittaM dAsyati / iti yaH kliSTacittastenAlocanA dattA eva (sRtmityrthH)||1|| 0 nApabruvItAmAyI apazcAttApI na paritapyet / dazamamadhyayana dazasthAnam, sUtram 729-733 vanaspatijalacarasthalacarazarIrAvagAhaH, saMbhavAbhinandanAntaram, anantadazakam, utpAda-pUrvavastvastinAstipUrvacUlavastUni, pratisevAbhedAH, anAlocanA Page #371 -------------------------------------------------------------------------- ________________ bhAga-2 [734-738 bhedAH , zrIsthAnAGgagurunivedanaM tayaiva yacchuddhyatyaticArajAtaMtattadarhatvAdAlocanAham, tacchuddhyarthaM yatprAyazcittaM tadapyAlocanArham, taccAlocanaive-8 dazamamadhyayana zrIabhaya0 ityevaM sarvatra, yAvatkaraNAt 'paDikkamaNArihe' pratikramaNaM- mithyAduSkRtaM tadahaM tadubhayArihe AlocanApratikramaNArhamityarthaH dazasthAnam, vRttiyutam sUtram vivegArihe parityAgazodhyaM viusaggArihe' kAyotsargArha 'tavArihe' nirvikRtikAditapa:zodhyaM chedArihe paryAyacchedayogyaM mUlArihe // 863 // vratopasthApanA, aNavaThThappArihe yasminnAsevite kaJcana kAlaM vrateSvanavasthApyaM kRtvA pazcAccIrNatapAstaddoSoparato vrateSu sthApyate / mithyAtvatadanavasthApyArIm, pArazciyArihe etadadhikamiha, tatra yasmin pratiSevite liGgakSetrakAlatapobhiH pArAzciko- bahirbhUtaH kriyate / candraprabhatatpArAzcikaM tadarhamiti / pArAJciko mithyAtvamapyanubhavedato mithyAtvanirUpaNAya sUtraM dharma-namidasavidhe micchatte paM0 taM0- adhamme dhammasaNNA dhamme adhammasaNNA amagge maggasaNNA magge ummaggasannA ajIvesu jIvasannA puruSa-siMha nemi-kRSNajIvesu ajIvasannA asAhususAhusannA sAhusu asAhusaNNA amuttesu muttasannA muttesu amuttasaNNA / / sUtram 734 // sarvAyuH, caMdappabheNaM arahA dasa puvvasatasahassAiMsavvAuyaM pAlaittA siddhe jAvappahINe, dhamme NamarahA dasa vAsasayasahassAiMsavvAuyaM bhavanapatibheda caityavRkSAH, pAlaittA siddhe jAvappahINe, NamI NamarahA dasa vAsasahassAiMsavvAuyaM pAlaittA siddhe jAva pahINe, purisasIhe NaM vAsudeve dasa ArogyAdivAsasayasahassAiMsavvAuyaMpAlaittA chaTThIte tamAe puDhavIe neratittAte uvavanne, NemINaM arahA dasa dhaNUI uDDhe uccatteNaM dasa ya vAsasayAI saukhyAni, udmAdhupaghAtasavvAuyaM pAlaittA siddhe jAvappahINe, kaNhe NaM vAsudeve dasa dhaNUI uddhaM uccatteNaM dasa ya vAsasayAiM savvAuyaM pAlaittA taccAte vizuddhayaH vAluyappabhAte puDhavIte neratiyattAte uvvnne| sUtram 735 // dasavihA bhavaNavAsI devA paM0 taM0- asurakumArA jAva thnniykumaaraa| eesiNaMdasavidhANaMbhavaNavAsINaM devANaMdasacetitarukkhA paM0 ta0- Asattha 1 sattivanne 2 sAmali 3 uMbara 4 sirIsa 5 dahivanne 6 / vaMjula 7 palAsa 8 vappe tateta 9kaNitArarukkhe 10 // 1 // // 863 // Page #372 -------------------------------------------------------------------------- ________________ dazamamadhyayana dazasthAnama. zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 | // 864 // sUtram 734-738 mithyAtva bhedAH , sUtram 736 // dasavidhe sokkhe paM0 taM0-Arogga 1 dIhamAuM 2 aDDejaM 3 kAma 4 bhoga 5 saMtose 6 / atthi 7 suhabhoga 8 nikkhammameva 9tatto aNAbAhe 10 // 1 // sUtram 737 // dasavidhe uvaghAte paM0 taM0- uggamovaghAte uppAyaNovaghAtejaha paMcaThANe, jAva pariharaNovaghAte NANovaghAte daMsaNovaghAte carittovaghAte aciyattovaghAte, sArakkhaNovaghAte, dasavidhA visohI paM0 taM0- uggamavisohI uppAyaNavisohI jAva sArakkhaNavisohI cndrprbh|| sUtram 738 // dharma-namitatra adharme- zrutalakSaNavihInatvAdanAgame apauruSeyAdau dharmasaMjJA- AgamabuddhirmithyAtvam, viparyastatvAditi 1 dharme puruSa-siMha nemi-kRSNakaSacchedAdizuddhe samyakzrute AptavacanalakSaNe'dharmasaMjJA sarva eva puruSArAgAdimanto'sarvajJAzca puruSatvAdahamivetyAdipramANato sarvAyuH, nAptAH, tadabhAvAnna tadupadiSTaM zAstraM dharma ityAdikuvikalpavazAdanAgamabuddhiriti 2 tathA unmArgo-nivRttipurIM prati apanthA , bhavanapatibheda caityavRkSAH, vastutattvApekSayA viparItazraddhAnajJAnAnuSThAnarUpastatra mArgasaMjJA-kuvAsanAto mArgabuddhi 3stathA mArge'mArgasaMjJeti pratItaM 4 tathA ArogyAdiajIveSu- AkAzaparamANvAdiSu jIvasaMjJA puruSa eveda'mityAdyabhyupagamAditi tathA kSitijalapavanahutAzanayajamAnAkAzacandra- saukhyAni, | udmaadhupghaatsuuryaakhyaaH| iti mUrtayo mahezvarasambandhinyo bhvntyssttau||1|| iti 5, tathA jIveSu- pRthivyAdiSvajIvasaMjJA yathA na bhavanti vizuddhayaH pRthivyAdayo jIvA ucchAsAdInAMprANidharmANAmanupalambhAdghaTavaditi 6 tathA'sAdhuSu-SaDjIvanikAyavadhAnivRtteSvauddezikAdibhojiSvabrahmacAriSu sAdhusaMjJA, yathA-sAdhava ete sarvapApapravRttA api brahmamudrAdhAritvAdityAdivikalparUpeti 7 tathA ? 0 pramANato'nAptAstadabhAvAttattadupadiSTaM (mu0)| Page #373 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 865 // dazamamadhyayana dazasthAnam, sUtram 734-738 mithyAtva bhedAH , sAdhuSu- brahmacaryAdiguNAnviteSu asAdhusaMjJA, ete hi kumArapravrajitA nAstyeSAM gatiraputratvAt snAnAdivirahitatvAdvetyAdivikalpAtmiketi 8 tathA'mukteSu- sakarmasu lokavyApArapravRtteSu muktasaMjJA, yathA-aNimAdyaSTavidhaM prApyaizvaryaM kRtinaH sdaa| modante nirvRtAtmAnastIrNAH prmdustrm||1|| ityAdivikalpAtmiketi 9 tathA mukteSu- sakalakarmakRtavikAravirahiteSvanantajJAnadarzanasukhavIryayukteSu amuktasaMjJA, na santyevedRzA muktAH, anAdikarmayogasya nivartayitumazakyatvAdanAditvAdeva AkAzAtmayogasyeveti, na santi vA muktAH muktasya vidhyAtadIpakalpatvAdAtmana eva vA nAstitvAdityAdivikalparUpeti 10 / anantaraM mithyAtvaviSayatayA muktA uktAH, idAnIM tadadhikArAttIrthakaratrayasya dazasthAnakAnupAtena muktatvamabhidhIyatecaMdappabhe NaM ityAdi sUtratrayamapi kaNThyam, navaraM siddhe jAva tti yAvatkaraNAt 'siddhe buddhe mutte aMtakaDe savvadukkhappahINe'tti sUtraM draSTavyamiti, uktatIrthakarAzca mahApuruSA iti tatsambandhi purisasIhe tyAdisUtratrayaM kaNThyam / nairayikatayeti prAguktam, nArakAsannAzca kSetrato bhavanavAsina iti tadgataM sUtradvayaM kaNThya m, navaraM-asurA 1 nAga 2 suvannA 3 vijjU 4 aggI 5 ya dIva 6 udahI y| disi 8 pavaNa 9 thaNiyanAmA 10 dasahA ee bhvnnvaasii||1||(prjnyaa02/117-37) iti, anena krameNAzvatthAdayazcaityavRkSA ye siddhAyatanAdidvAreSu zrUyanta iti / prAgbhavanavAsino devA uktAsteSAMca kila sukhaM bhavatIti sukhaM sAmAnyata Aha-dasavihe tyAdi, Aroga gAhA, ArogyaM- nIrogatA 1 dIrghamAyuzciraMjIvitam, zubhamitIha vizeSaNaM dRzyamiti 2, aDDeja tti ADhyatvaMdhanapatitvaMsukhakAraNatvAtsukhaM 4, evaM bhoge tti bhogA- gandharasasparzA5stathA santoSo'lpecchatA tatsukhameva AnandarUpatvAtsantoSasya, uktaM ca- ArogasAriyaM mANusattaNaM saccasArio dhmmo| vijjA nicchayasArA suhAI sNtossaaraaii||1|| iti 6, atthi 0 ArogyasAraM manuSyatvaM satyasAro dhrmH| vidyA nizcayasArA sukhAni saMtoSasArANi // 1 // candraprabhadharma-namipuruSa-siMhanemi-kRSNasarvAyuH, bhavanapatibhedacaityavRkSAH, ArogyAdisaukhyAni, udgamAdhupaghAta| vizuddhayaH // 865 // Page #374 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 866 // tti ye yena yadA yadA prayojanaM tattattadA tadA'sti- bhavati jAyate iti sukhamAnandahetutvAditi 7, suha bhoga tti zubho'nindito dazamamadhyayana bhogo-viSayeSu bhogakriyeti sasukhameva sAtodayasampAdyatvAt tasyeti 8, tathA nikkhammameva tti niSkramaNaM niSkramo'virati dazasthAnam, sUtram jambAlAditi gamyate, pravrajyetyarthaH, iha ca dvirbhAvo napuMsakatA ca prAkRtatvAd, evakAro'vadhAraNe, ayamoM-niSkramaNameva 734-738 bhavasthAnAMsukham, nirAbAdhasvAyattAnandarUpatvAd, ata evocyate- duvAlasamAsapariyAe samaNe niggaMthe aNuttarANaM devANaM teullesaM mithyAtvavIivayai (bhagavatI 12/4/15) tti, tathA naivAsti rAjarAjasya tatsukhaM naiva devarAjasya / yatsukhamihaiva saadhorlokvyaapaarrhitsy||1|| bhedAH , candraprabha(prazama0 gA0 128) iti, zeSasukhAni hi duHkhapratIkAramAtratvAt sukhAbhimAnajanakatvAcca tattvato na sukhaM bhavatIti 9, tatto cha dharma-namiaNAbAhi tti tato- niSkramaNasukhAnantaramanAbAdhaM- na vidyate AbAdhA- janmajarAmaraNakSutpipAsAdikA yatra tadanAbAdhaM puruSa-siMha nemi-kRSNamokSasukhamityarthaH, etadeva ca sarvottama,yata uktaM- navi atthi mANusANaM taM sokkhaM naviya svvdevaannN| jaM siddhANaM sokkhaM avvAbAha sarvAyuH, uvgyaannN||1|| (Ava0ni0 980) iti, 10 niSkramaNasukhaMcAritrasukhamuktam, taccAnupahatamanAbAdhasukhAyetyatazcAritrasyai bhavanapatibheda caityavRkSAH, tatsAdhanasya bhaktAdeAnAdezvopaghAtanirUpaNasUtram, tatra yadudgamena-AdhAkarmAdinA SoDazavidhenopahananaM-virAdhanaM cAritra ArogyAdisyAkalpyatA vA bhaktAdeH sa udgamopaghAtaH 1, evamutpAdanayA- dhAtryAdidoSalakSaNayA yaH sa utpAdanopaghAto, jahA paMcaTThANela saukhyAni, tti bhaNanAttatsUtramiha dRzyam, kiyad?, ata Aha- jAva parI tyAdi, taccedaM- esaNovaghAe eSaNayA- zaGkitAdibhedayA yaH saba udgamAdhupaghAta | vizuddhayaH eSaNopaghAtaH parikammovaghAe parikarma- vastrapAtrAdisamAracanaM tenopaghAtaHsvAdhyAyasya zramAdinA zarIrasya saMyamasya vopaghAtaH parikarmopaghAtaH, pariharaNovaghAe pariharaNA-alAkSaNikasyAkalpyasya vopakaraNasyA''sevA tayA yaH sa pariharaNopaghAtastathA OnApyasti manuSyANAM tatsaukhyaM nApi ca sarvadevAnAm / yatsiddhAnAM saukhyamavyAbAdhamupagatAnAm // 1 // II LEE Page #375 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 867 // jJAnopaghAtaH zrutajJAnApekSayA pramAdato, darzanopaghAtaH zaGkAdibhizcAritropaghAtaH smitibhnggaadibhiH| aciyattovaghAe tti aciyattaM- aprItikaM tenopaghAto vinayAdeH, sArakkhaNovaghAe tti saMrakSaNena zarIrAdiviSaye mUrchA upaghAtaH parigrahavirateriti saMrakSaNopaghAta iti / upaghAtavipakSabhUtavizuddhinirUpaNAya sUtram, tatrodmAdivizuddhirbhaktAderniravadyatA, jAvattikaraNAd esnnetyaadivaacymityrthH| tatra parikarmaNA-vasatyAdisAravaNalakSaNena kriyamANena vizuddhiryA saMyamasya sA parikarmavizuddhiH pariharaNayA- vastrAdeH zAstrIyayA''sevanayA vizuddhiH pariharaNAvizuddhirjJAnAditrayavizuddhayastadAcAraparipAlanAtaH aciyattasya- aprItikasya vizodhistannivarttanAdaciyattavizodhiH saMrakSaNaM saMyamArthamupadhyAdestena vizuddhizcAritrasyeti saMrakSaNavizuddhiH, athavodgamAdhupAdhikA dazaprakArA'pIyaM cetaso vizuddhirvizuddhyamAnatA bhaNiteti / idAnIM cittasyaiva vizuddhivipakSabhUtamupadhyAdhupAdhikaM saGklezamabhidhAtumupakramate, tatra sUtraM dasavidhe saMkilese paM0 taM0- uvahisaMkilese uvassayasaMkilese kasAyasaMkilese bhattapANasaMkilese maNasaMkilese vatisaMkilese kAyasaMkilese NANasaMkilese daMsaNasaMkilese crittsNkilese| dasavihe asaMkilese paM0 taM0- uvahiasaMkilese jAva carittaasaMkilese ||suutrm 739 // dasavidhe bale paM0 taM0- sotiMditabale jAva phAsiMditabale NANabale daMsaNabale carittabale tavabale vIritabale ||suutrm 740 // dase tyAdi, saMklezo'samAdhiH / upadhIyate- upaSTabhyate saMyamaH saMyamazarIraM vA yena sa upadhirvastrAdistadviSayaH saMkleza upadhisaMklezaH, evamanyatrApi, navaram uvassaya tti upAzrayo- vasatistathA kaSAyA eva kaSAyairvA saMklezaH kaSAyasaMklezastathA bhaktapAnAzritaH saMklezo bhaktapAnasaMklezastathA manaso manasi vA saMklezo vAcA saMklezaH kAyamAzritya saMkleza iti vigrahaH / dazamamadhyayana dazasthAnam, sUtram 739-740 upadhyAdisaMklezAsaMklezAH, zrotrendriyAdIni vIryAntAni balAni Page #376 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 868 // dazamamadhyayanaM dazasthAnam, sUtram 741 satya-mRSAsatyAmRSAbhASAbhedAH tathA jJAnasya saMklezo'vizuddhyamAnatA sa jJAnasaMklezaH, evaM darzanacAritrayorapIti / etadvipakSo'saMklezastamadhunA''ha- dase tyAdi, kaNThayam / asaMklezazca viziSTe jIvasya vIryabale sati bhavatIti sAmAnyato balanirUpaNAyAha- dase tyAdi, zrotrendriyAdInAM paJcAnAM balaM- svArthagrahaNasAmarthya jAva tti cakSurindriyabalAdi vAcyamityartho, jJAnabalaM- atItAdivastuparicchedasAmarthya cAritrasAdhanatayA mokSasAdhanasAmarthya vA, darzanabalaM sarvavedivacanaprAmANyAdatIndriyAyuktigamyapadArtharocanalakSaNam, cAritrabalaM yato duSkaramapi sakalasaGgaviyogaM karotyAtmA yaccAnantamanAbAdhamaikAntikamAtyantikamAtmAyattamAnandamApnoti, tapobalaM yadanekabhavArjitamanekaduHkhakAraNaM nikAcitakarmagranthiM kSapayati, vIryameva balaM vIryabalam, yato gamanAgamanAdikAsu vicitrAsu kriyAsu varttate, yaccApanIya sakalakaluSapaTalamanavaratAnandabhAjanaM bhavatIti / cAritrabalayuktaH satyameva bhASata iti tannirUpaNAyAha dasavihe sacce paNNatte-jaNavaya 1 sammaya 2ThavaNA 3 nAme 4rUve 5 paDuccasacce 6 yA vavahAra 7 bhAva 8 joge9dasame ovammasacce y10||1||dsvidhemose paM0 taM0-kodhe1mANe 2mAyA 3lobhe 4 pijje 5 taheva dose6y|haas7 bhate 8 akkhAtita 9 uvaghAtanissite dasame 10||2||dsvidhesccaamose paM020- uppannamIsate 1 vigatamIsate 2 uppaNNavigatamIsate 3jIvamIsae 4 ajIvamIsae 5jIvAjIvamIsae 6 aNaMtamIsae7 parittamIsae 8 addhAmIsae 9 addhddhaamiise10||suutrm 741 // dasavihe tyAdi, santaH- prANinaH padArthA munayo vA tebhyo hitaM satyaM dazavidhaM tatprajJaptam, tadyathA- jaNavaya gAhA, jaNavaya tti satyazabdaH pratyekamabhisambandhanIyaH, tatazca janapadeSu- dezeSu yadyadarthavAcakatayA rUDhaM dezAntare'pi tattadarthavAcakatayA prayujyamAnaM satyamavitathamiti janapadasatyam, yathA koGkaNAdiSu payaH piccaM nIramudakamityAdi, satyatvaM cAsyAduSTavivakSAhetu Page #377 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayana dazasthAnam, sUtram 741 satya-mRSAsatyAmRSAbhASAbhedAH // 869 // tvAnnAnAjanapadeSviSTArthapratipattijanakatvAd vyavahArapravRtterevaM zeSeSvapi bhAvanA kAryeti, samaya tti saMmataM ca tat satyaM ceti sammatasatyam, tathAhi-kumudakuvalayotpalatAmarasAnAM samAne paGkasambhave gopAlAdInAmapi sammatamaravindameva paGkajamiti * atastatra saMmatatayA paGkajazabdaH satyaH kuvalayAdAvasatyo'saMmatatvAditi, ThavaNa ttisthApyata iti sthApanA yallepyAdikahidAdivikalpena sthApyate tadviSaye satyaM sthApanAsatyam, yathA ajino'pi jino'yamanAcAryo'pyAcAryo'yamiti, nAme tti nAma- abhidhAnaM tatsatyaM nAmasatyam, yathA kulamavarddhayannapi kulavarddhana ucyate evaM dhanavarddhana iti, rUvetti rUpApekSayA satyaM / rUpasatyam, yathA prapaJcayatiH pravrajitarUpaM dhArayan pravrajita ucyate na cAsatyatA'syeti, paDuccasacce ya tti pratItya-Azritya vastvantaraMsatyaM pratItyasatyam, yathA anAmikAyA dIrghatvaM hrasvatvaM ceti, tathAhi-tasyAnantapariNAmasya dravyasya tattatsahakArikAraNasannidhAne tattadrUpamabhivyajyata iti satyatA, vavahAra tti vyavahAreNa satyaM vyavahArasatyam, yathA dahyate giriH galati bhAjanam, ayaMca girigatatRNAdidAhe vyavahAraH pravarttate, udakeca galati satIti, bhAva tti bhAvaM- bhUyiSThazuklAdiparyAyamAzritya satyaM bhAvasatyam, yathA zuklA balAketi, satyapi hi paJcavarNasambhave zuklavarNotkaTatvAt zukleti, joge tti yogataHsambandhataH satyaM yogasatyam, yathA daNDayogAd daNDazchatrayogAcchatra evocyata iti, dazamamaupamyasatyamiti upamaivaupamyaM tena / satyamaupamyasatyaM yathA samudravattaDAgaM devo'yaM siMhastvamiti, sarvatraikAraH prathamaikavacanArtho draSTavya iheti |styvipkssN mRSAhadase tyAdi, mose tti prAkRtatvAd mRSA'nRtamityarthaH, kohegAhA, kohe tti krodhe nizritamiti sambandhAt krodhAzritaM-kopAzrita mRssetyrthH| tacca yathA krodhAbhibhUto'dAsamapi dAsamabhidhatta iti, mAne nizritaM yathA mAnAdhmAtaH kazcit kenacidalpadhano'pi pRSTaH sannAha-mahAdhano'hamiti, mAya tti mAyAyAM nizritaM yathA mAyAkAraprabhRtaya AhuH-'naSTo golakaH' iti, lobhe tti lobhe // 869 // Page #378 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayana dazasthAnam, sUtram 741 satya-mRSAsatyAmRSAbhASAbhedA: // 870 // nizritaM vaNikaprabhRtInAmanyathAkrItamevetthaM krItamityAdi, pijja tti premaNi ni:zritam, atiraktAnAM dAso'haM tavetyAdi, taheva dose ya tti dveSe nizritam, matsariNAM guNavatyapi nirguNo'yamityAdi, hAse tti hAse nizritaM yathA kandarpikANAM kasmiMzcitkasyacitsambandhini gRhIte pRSTAnAMna dRSTamityAdi bhaye tti bhayanizritaM taskarAdigRhItAnAM tathA tathA asamaJjasAbhidhAnam, akkhAiya tti AkhyAyikAnizritaM tatpratibaddho'satpralApaH, uvaghAyanissie tti upaghAte- prANivadhe nizritaMAzritaM dazamaM mRSA, acaure cauro'yamityabhyAkhyAnavacanam, mRSAzabdastvavyaya iti / satyAsatyayoge mizraM vacanaM bhavatIti tadAha- dase tyAdi, satyaM ca tanmRSA ceti prAkRtatvAt saccAmosaMti, uppannamIsae tti utpannaviSayaM mizraM-satyAmRSA utpannamizra tadevotpanna mizrakam, yathaikaM nagaramadhikRtyAsminnadya daza dArakA utpannA ityabhidadhatastannyUnAdhikabhAve vyavahArato'sya satyAmRSAtvAt, zvaste zataM dAsyAmItyabhidhAya paJcAzatyapi dattAyAMloke mRSAtvAdarzanAdanutpanneSvevAdatteSveva vA mRSAtvasiddheH, sarvathA kriyA'bhAvena sarvathA vyatyayAd, evaM vigatAdiSvapi bhAvanIyamiti 1, vigatamIsae tti vigataviSayaM mizrakaM vigatamizrakam, yathaikaM grAmamadhikRtyAsminnadya daza vRddhA vigatA ityabhidadhato nyUnAdhikabhAve mizramiti 2, uppannavigayamIsae tti utpannaM ca vigataMca utpannavigate tadviSayaM mizrakamutpannavigatamizrakam, yathaikaM pattanamadhikRtyAsminnadya daza dArakA jAtA daza ca vRddhA vigatA ityabhidadhatastannyUnAdhikabhAva iti 3, jIvamIsae tti jIvaviSayaM mizraM-satyAsatyaM jIvamizram, yathA / jIvanmRtakRmirAzau jIvarAziriti 4, ajIvamIsae tti ajIvAnAzritya mizramajIvamizram, yathA tasminneva prabhUtamRtakRmi-08 rAzAvajIvarAziriti 5, jIvAjIvamissae tti jIvAjIvaviSayaM mizrakaM jIvAjIvamizrakaM yathA tasminneva jIvanmRtakRmirAzI pramANaniyamenaitAvanto jIvantyetAvantazca mRtA ityabhidadhatastanyUnAdhikatve 6, aNaMtamIsae tti anantaviSayaM mizrakamananta // 870 // Page #379 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 871 // dazamamadhyayana dazasthAnam, sUtram 742 dRSTivAda nAmAni mizrakaM yathA mUlakandAdau parItapatrAdimatyanantakAyo'yamityabhidadhataH 7, parItamissae tti parIttaviSayaM mizrakaM parIttamizraka yathA anantakAyalezavati parItte parItto'yamityabhidadhataH 8|addhaamissetti kAlaviSayaM satyAsatyaM yathA kazcit kasmiMzcitprayojane sahAyAMstvarayan pariNataprAye vAsare eva rajanI varttata iti bravIti 9,addhaddhAmIsae tti addhA-divaso rajanI vA tadekadezaH- praharAdiraddhaddhA tadviSayaM mizrakaM- satyAsatyamaddhAddhAmizrakam, yathA kazcit kasmiMzcitprayojane praharamAtra eva madhyAhna / ityAha / bhASAdhikArAt sakalabhASaNIyArthavyApakaM satyabhASArUpaM dRSTivAdaM paryAyato dazadhA''ha diTThivAyassaNaMdasanAmadhejApaM0 taM0- diTThivAteti vA heuvAteti vA bhUyavAteti vA taccAvAteti vA sammAvAteti vA dhammAvAteti vA bhAsAvijateti vA puvvagateti vA aNujogagateti vA savvapANabhUtajIvasattasuhAvaheti vaa||suutrm 742 // diTThI tyAdi, dRSTayo darzanAni vadanaM vAdo dRSTInAM vAdo dRSTivAdo dRSTInAM vA pAto yasminnasau dRSTipAtaH, sarvanayadRSTaya ihAkhyAyanta ityarthaH / tasya daza nAmadheyAni nAmAnItyarthastadyathA- dRSTivAda iti pratipAditameva, itizabda upapradarzane vAzabdo vikalpe, tathA hinoti- gamayati jijJAsitamarthamiti hetu:- anumAnotthApakaM liGgamupacArAdanumAnameva vA tadvAdo hetuvAdaH / tathA bhUtAH- sadbhUtAH padArthAsteSAM vAdo bhuutvaadH| tathA tattvAni- vastUnAmaidamparyANi teSAM vAdastattvavAdastathyo vA- satyo vAdastathyavAdaH / tathA samyag- aviparIto vAdaH samyagvAdaH / tathA dharmANAM- vastuparyAyANAM dharmasya vAcAritrasya vAdo dharmavAdaH / tathA bhASA- satyAdikA tasyA vicayo-nirNayo bhASAvicayo, bhASAyA vA- vAco vijayaHsamRddhiryasmin sa bhaassaavijyH| tathA sarvazrutAtpUrvaM kriyanta iti pUrvANi- utpAdapUrvAdIni caturdaza teSu gato'bhyantarIbhUtastasvabhAva ityartha iti puurvgtH| tathA'nuyogaH- prathamAnuyogastIrthakarAdipUrvabhavAdivyAkhyAnagrantho gaNDikAnuyogazca bharata // 871 // Page #380 -------------------------------------------------------------------------- ________________ dazamamadhyayanaM dazasthAnam, sUtram 743 // 872 // agnyAdizastratajjAtAdidoSavastvAdivizeSAH zrIsthAnAGganarapativaMzajAnAM nirvANagamanAnuttaravimAnagamanavaktavyatAvyAkhyAnagrantha iti dvirUpe'nuyoge gto'nuyoggtH| etau ca zrIabhaya0 pUrvagatAnuyogagatau dRSTivAdAMzAvapi dRSTivAdatayoktau avayave samudAyopacArAditi, tathA sarve- vizve te ca te prANAzcavRttiyutam bhAga-2 dvIndriyAdayo bhUtAzca- taravo jIvAzca- paJcendriyAH sattvAzca-pRthivyAdayaH iti dvandve sati karmadhArayastatasteSAM sukhaM zubhaM vA AvahatIti sarvaprANabhUtajIvasattvasukhAvahaH,sukhAvahatvaM ca saMyamapratipAdakatvAt sattvAnAM nirvANahetutvAJceti / prANAdInAM sukhAvaho dRSTivAdo'zastrarUpatvAt zastrameva hi duHkhAvahamiti zastraprarUpaNAyAha dasavidhe satthe paM0 taM0-satthamaggI 1 visaM 2 loNaM 3, siNeho 4khAra 5maMbilaM 6 / duppauttomaNo 7 vAyA 8, kAyA 9bhAvota aviratI 10||1||dsvihe dose paM0 taM0- tajjAtadose 1 matibhaMgadose 2 pasatthAradose 3 pariharaNadose 4 / salakkhaNa 5 kAraNa 6 heudose 7, saMkAmaNaM 8 niggaha 9 vatthudose 10||1||dsvidhe visese paM0 saM0- vatthu 1 tajjAtadose 2 ta, dose egaTThiteti 3 t| kAraNe 4 ta paDuppaNNe 5, dose 6 nivve 7 hiaTThame 8||1||attnnaa 9 uvaNIte 10 ta, viseseti ta, te dasa // sUtram 743 // dase tyAdi, zasyate- hiMsyate aneneti zastram, satthaM silogo, zastraM-hiMsakaM vastu, tacca dvidhA- dravyato bhAvatazca, tatra dravyatastAvaducyate- agni:- analaH, sa ca visadRzAnalApekSayA svakAyazastraM bhavati, pRthivyAdyapekSayA tu parakAyazastraM 1 viSaM- sthAvarajaGgamabhedaM 2 lavaNaM- pratItaM 3 snehastailaghRtAdi 4 kSAro- bhasmAdi 5 amlaM- kAJjikaM 6 'bhAvo ya'tti iha draSTavyaM tena bhAvo- bhAvarUpaM zastram, kiM tadityAha- duSprayuktaM- akuzalaM mano- mAnasaM 7 vAg- vacanaM duSprayuktA 8 kAyazcazarIraM duSprayukta eva 9, iha ca kAyasya hiMsApravRttau khaDgAderupakaraNatvAt kAyagrahaNenaiva tadvahaNaM draSTavyamiti, aviratizcaapratyAkhyAnamathavA aviratirUpo bhAvaH zastramiti 10 / aviratyAdayo doSAH zastramityuktamiti doSaprastAvAddoSavizeSa // 872 // Page #381 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 873 // dazamamadhyayana dazasthAnam, sUtram 743 nirUpaNAyAha- dasavihe tyAdi, tajjAye tyAdi vRttam, ete hi guruziSyayorvAdiprativAdinorvA vAdAzrayA iva lakSyante, tatra tasya gurvAderjAtaM- jAtiH prakAro vA janmamarmakarmAdilakSaNaH tajjAtaM tadeva dUSaNamitikRtvA doSastajAtadoSastathAvidha-8 kulAdinA dUSaNamityarthaH / athavA tasmAt- prativAdyAdeH sakAzAjjAtaH kSobhAnmukhastambhAdilakSaNo doSastajjAtadoSaH 1 / / agnyAditathA svasyaiva mate:- buddherbhaGgo-vinAzo matibhaGgo-vismRtyAdilakSaNodoSo matibhaGgadoSaH 2|tthaa prazAstA-anuzAsako zastramaryAdAkArI sabhAnAyakaH sabhyo vA tasmAd dviSTAdupekSakAdvA doSaH prativAdino jayadAnalakSaNo vismRtaprameyaprativAdinaH tajjAtAdi doSavastvAdiprameyasmAraNAdilakSaNo vA prazAstRdoSa 3, iha tathAzabdo laghuzrutiriti, tathA pariharaNaM- AsevA svadarzanasthityA loka vizeSAH rUDhyA vA anAsevyasya tadeva doSaH prihrnndossH| athavA pariharaNaM- anAsevanaM sabhArUDhyA sevyasya vastunastadeva tasmAdvA doSaH pariharaNadoSo'thavA vAdinopanyastasya dUSaNasya asamyakparihArojAtyuttaraM pariharaNadoSa iti, yathA bauddhenoktamanityaH zabdaH kRtakatvAdghaTavaditi, atra mImAMsakaH parihAramAha-nanu ghaTagataMkRtakatvaMzabdasyAnityatvasAdhanAyopanyasyate zabdagataM vA?, yadi ghaTagataMtadA tacchabde nAstItyasiddhatA hetoH| atha zabdagataM tannAnityatvena vyAptamupalabdhamityasAdhAraNAnaikAntiko heturityayaMna samyak parihAraH, evaM hi srvaanumaanocchedprsnggH| anumAnaM hi sAdhanadharmamAtrAt sAdhyadharmamAtranirNayAtmakam, anyathA dhUmAdanalAnumAnamapina siddhyet, tathA hi-agniratra dhUmAdyathA mahAnase, atra vikalpyate-kimotizabdanirdiSTaparvataikapradezAdigatadhUmo'gnisAdhanAyopAttaH uta mahAnasagato?, yadi parvatAdigataH so'gninA na vyAptaH siddha ityasAdhAraNAnaikAntiko hetuH / atha mahAnasagatastadA nAsau parvataikadeze varttata ityasiddho heturiti ayaM pariharaNadoSa iti 4, tathA lakSyatetadanyavyapohenAvadhAryate vastvaneneti lakSaNaM svaM ca tallakSaNaM casvalakSaNaM yathA jIvasyopayogo yathA vA pramANasya svaparAva // 873 // Page #382 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 | // 874 // dazamamadhyayana dazasthAnam, sUtram 743 agnyAdizastratajAtAdi|doSavastvAdivizeSAH bhAsakajJAnatvaM 5, tathA karotIti kAraNaM-parokSArthanirNayanimittamupapattimAtraM yathA nirupamasukhaH siddho jJAnAnAbAdhaprakarSAd, nAtra kila sakalalokapratItaH sAdhyasAdhanadhAnugato dRSTAnto'stItyupapattimAtratA 6, dRSTAntasadbhAve'syaiva hetuvyapadezaH syAt, tathA hinoti-gamayatIti hetuHsAdhyasadbhAvabhAvatadabhAvAbhAvalakSaNastatazcasvalakSaNAdInAM dvandvasteSAMdoSaH svalakSaNakAraNahetudoSaH, iha kAzabdazchando'rthaM dvirbaddho dhyeyaH 7 / athavA saha lakSaNena yau kAraNahetU tayordoSa iti vigrahastatra lakSaNadoSo'vyAptirativyAptirvA, tatrAvyAptiryathA yasyArthasya sannidhAnAsannidhAnAbhyAM jJAnapratibhAsabhedastatsvalakSaNamiti, idaM svalakSaNalakSaNam, idaMcendriyapratyakSamevAzritya syAt na yogijJAnam, yogijJAne hi nasannidhAnAsannidhAnAbhyAM pratibhAsabhedo'stItyatastadapekSayA na kiJcitsvalakSaNaM syAditi, ativyAptiryathA arthopalabdhihetuH pramANamiti pramANalakSaNam, iha cArthopalabdhihetubhUtAnAMcakSurdadhyodanabhojanAdInAmAnantyena pramANeyattA na syAd, athavA dArTAntiko'rtho lakSyate'neneti lakSaNaM- dRSTAntastaddoSaH- sAdhyavikalatvAdiH / tatra sAdhyavikalatA yathA nityaH zabdo mUrttatvAdghaTavad, iha ghaTe nityatvaM nAstIti / kAraNadoSaH sAdhyaM prati tadvyabhicAro yathA apauruSeyo vedo vedakAraNasyAzrUyamANatvAditi, azrUyamANatvaM hi kAraNAntarAdapi sambhavatIti hetudoSo'siddhaviruddhAnaikAntikatvalakSaNaH / tatrAsiddho yathA'nityaH zabdazcAkSuSatvAdghaTavaditi, atra hi cAkSuSatvaMzabdena siddham, viruddho yathA nityaH zabdaH kRtakatvAdghaTavad, iha ghaTe kRtakatvaM nityatvaviruddhamanityatvameva sAdhayatIti, anaikAntiko yathA nityaH zabdaH prameyatvAdAkAzavad, iha hi prameyatvamanityeSvapi varttate, tataH tata, tataH saMzaya eveti 7 tathA saGkAmaNaM- prastutaprameye'prastutaprameyasya pravezanaM prameyAntaragamanamityartho'thavA prativAdimate AtmanaH saMkrAmaNaM paramatAbhyanujJAnamityarthastadeva doSa iti 8, tathA nigrahazchalAdinA parAjayasthAnaM sa eva doSo nigrahadoSa iti 9, // 874 // Page #383 -------------------------------------------------------------------------- ________________ dazamama zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 875 // dazasthAnam, sUtram 743 agnyAdizastratajAtAdidoSavastvAdivizeSAH tathA vasataH- sAdhyadharmasAdhanadhAvatreti vastu- prakaraNAt pakSastasya doSaH- pratyakSanirAkRtatvAdiryathA azrAvaNaH zabdaH, zabde hyazrAvaNatvaM pratyakSanirAkRtamiti 10 / eteSAmeva tajjAtAdidoSANAMsAmAnyato'bhihitAnAMtadanyeSAMcArthAnAMsAmAnyavizeSarUpANAM satAM vizeSAbhidhAnAyAha- dase tyAdi, vizeSo bhedo vyaktirityanarthAntaram, vatthu ityAdiH sArddhaH zlokaH, vastviti prAktanasUtrasyAntokto yaH pkssH| tajjAta miti tasyaivAdAvuktaM prativAdyAderjAtyAdi tadviSayo doSo vastutajjAtadoSaH / tatra vastudoSa:- pakSadoSastajAtadoSazca-jAtyAdihIlanametau ca vizeSau doSasAmAnyApekSayA, athavA vastudoSe- vastudoSaviSaye vizeSo- bhedaH pratyakSanirAkRtatvAdistatra pratyakSanirAkRto yathA azrAvaNaH zabdaH / anumAnanirAkRto yathA nityaH zabdaH, pratItinirAkRto yathA acandraH zazI, svavacananirAkRto yathA yadahaM vacmi tanmithyeti, lokarUDhinirAkRto yathA zuci naraziraHkapAlamiti, tajjAtadoSaviSaye'pi bhedo janmamarmakarmAdibhiH / janmadoSo yathA-kacchullayAe ghoDIe jAo jo gaddaheNa chUDheNa / tassa mahAyaNamajhe AyArA pAyaDA hoNti||1|| ityAdiranekavidhaH 2 / cakAraH samuccaye, tathA dose tti pUrvoktasUtre ye zeSA matibhaGgAdayo'STAvuktAste doSA doSazabdeneha saGgahItAste ca doSasAmAnyApekSayA vizeSA bhavantyeveti dosso-vishessH| athavA dose tti doSeSa- zeSadoSaviSaye vizeSo- bhedaH, sa cAnekavidhaH svayamUhyaH 3, egaTThie yatti ekazcAsAvarthazca abhidheya ekArthaH sa yasyAsti sa ekArthika ekArthavAcaka ityarthaH, itirupapradarzane caH samuccaye, sa ca zabdasAmAnyApekSayai(r)kArthiko nAma zabdavizeSo bhavati, yathA ghaTa iti, tathA anekArthiko yathA gauH / yathoktaM-dizi 1 dRzi 2 vAci 3 jale 4 bhuvi 5 divi 6 vaje 7 'zau 8 pazau 9 ca gozabda iti, ihaikArthikavizeSagrahaNenAnekArthiko'pi gRhItastadviparItatvAd, na kacchUlAyAM vaDavAyAM yo gardabhena kSiptena jAtaH / tasya mahAjanamadhye AkArAH prakaTA bhavanti / / 1 / / // 875 // Page #384 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 876 // tajAtAdi cehAsau gaNyate, dazasthAnakAnurodhAd, athavA kathaJcidekArthike zabdagrAme yaH kathaJcidbhedaH sa vizeSa: syAditi prkrmH| dazamamadhyayanaM iya tti pUraNe, yathA zakraH purandara ityatraikArthe zabdadvaye zakanakAla eva zakraH pUraNakAla eva purandara evaMbhUtanayAdezAditi, dazasthAnam, athavA doSazabda ihApi sambaddhyate, tatazca nyAyodvAhaNe zabdAntarApekSayA ekArthikaHzabdo nAma yo doSa iti / ayamati ca sUtram 743 agnyAdidoSasAmAnyApekSayA vizeSa iti 4, tathA kAryakAraNAtmake vastusamUhe kAraNamiti vizeSaH, kAryamapi vizeSo bhavati, na zastracehokto, dshsthaankaanuvRtteH| athavA kAraNe- kAraNaviSaye vizeSo- bhedo yathA pariNAmikAraNaM mRtpinnddo'pekssaakaarnnN| doSavastvAdidigdezakAlAkAzapuruSacakrAdi, athavopAdAnakAraNaM- mRdAdi nimittakAraNaM-kulAlAdi sahakArikAraNaM-cakracIvarAdI vizeSAH tyanekadhA kAraNam, athavA doSazabdasambandhAt pUrvavyAkhyAtaH kAraNadoSo doSasAmAnyApekSayA vizeSa iti caH samuccaye, tathA pratyutpanno-vArttamAniko'bhUtapUrva ityarthodoSo-guNetaraH,sacAtItAdidoSasAmAnyApekSayA vizeSa: 5, athavA pratyutpannesarvathA vastunyabhyupagate vizeSo yo doSo'kRtAbhyAgamakRtavipraNAzAdiH sadoSasAmAnyApekSayA vizeSa iti 6, tathA nityo yo doSo'bhavyAnAM mithyAtvAdiranAdyaparyavasitatvAt sa doSasAmAnyApekSayA vizeSo'thavA sarvathA nitye vastunyabhyupagate yo doSo bAlakumArAdyavasthA'bhAvApattilakSaNa: sadoSasAmAnyApekSayA doSavizeSa iti 7, tathA hiaTThame tti akAraprazleSAdadhikaMvAdakAle yatparapratyAyanaM pratyatiriktaM dRSTAntanigamanAdi taddoSastadantareNaiva pratipAdyapratItestadabhidhAnasyAnarthakatvAditi, Aha ca-jiNavayaNaM siddha ceva bhannae katthaI udaahrnnN| Asajja u soyAraM heUvi kahiMci bhnnejjaa||1|| tathA- katthai paMcAvayavaM (r)nyAyodhaNe..pekSayA vizeSa iti (mu0)| 0 jinavacanaM siddhameva tathApi kvacidudAharaNaM bhnnyte| zrotAramAsAdya hetumapi kutrApi kathayet / / 1 / / kutracitpazcAvayavaM // 876 Page #385 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 877 // dazamamadhyayanaM dazasthAnam, sUtram 744 zuddhavAganuyogA: dasahA vA savvahAna pddikuttuN| (dazavai0ni0 49-50) iti tatazcAdhikadoSo doSavizeSatvAdvizeSa iti, athavA'dhike dRSTAntAdau sati yo doSo- dUSaNaM vAdinaH so'pi doSavizeSa eva, ayaM cASTama Adito gaNyamAna iti 8, attaNa tti AtmanA kRtamiti zeSaH / tathA upanItaM-prApitaM pareNeti zeSaH / vastusAmAnyApekSayA''tmakRtaM ca vizeSaH, paropanItaM cAparo vizeSa iti bhAvaH 9|ckaaryorvishessshbdsy ca prayogo bhAvanAvAkye darzito'thavA doSazabdAnuvRtterAtmanA kRto doSaH paropanItazca doSa iti, doSasAmAnyApekSayA vizeSAvetau iti, evaM te vizeSA daza bhavantIti, ihAdarzapustakeSu nije'hiaTThame tti dRSTam, na ca tathA'STau pUryanta iti, nicce iti vyAkhyAtam, ihoktarUpA vizeSAdayo bhAvA anuyogagamyAH, anuyogazcArthato vacanatazca, tatrArthato yathA- ahiMsA saMjamo tavo (dazavai0ni01/1) ityatrAhiMsAdInAM svarUpabhedapratipAdanam, vacanAnuyogastveSAmeva zabdAzrito vicAra iti, tadiha vacanAnuyogaM bhedata Aha dasavidhe suddhAvAtANuoge paM0 taM0- caMkAre 1 maMkAre 2 piMkAre 3 setaMkAre 4 sAtaMkare 5 egatte 6 pudhatte 7 saMjUhe 8 saMkAmite 9 bhinne 10||suutrm 744 // dase tyAdi, zuddhA- anapekSitavAkyArthA yA vAk-vacanaM sUtramityarthastasyA anuyogo- vicAraH zuddhavAganuyogaH, sUtre ca apuMvadbhAvaH prAkRtatvAt, tatra cakArAdikAyAH zuddhavAco yo'nuyogaH sa cakArAdireva vyapadezyaH / tatra 'caMkAre'tti atrAnusvAro'lAkSaNiko yathA suMke saNiMcare (sthAnAGga sU0613) ityAdau, tatazcakAra ityarthastasya cAnuyogo, yathA cazabdaH samAhAretaretarayogasamuccayAnvAcayAvadhAraNapAdapUraNAdhikavacanAdiSviti, tatra itthIo sayaNANi ya (dazavai0ni02/2) iti, dazadhA vA sarvathA na pratikuSTam // 202628088 Page #386 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 878 // dazamamadhyayana dazasthAnam, sUtram 744 zuddhavAga| nuyogA: iha sUtre cakAraH samuccayArthaH strINAMzayanAnAMcAparibhogyatAtulyatvapratipAdanArthaH 1|mNkaare tti makArAnuyogo yathA samaNaM va mAhaNaM vA (sthAnAGga sU0133) itisUtre mAzabdo niSedhe, athavA 'jeNAmeva samaNe bhagavaM mahAvIre teNAmeve'tyatra sUtre jeNAmeva iha makAra Agamika eva, yenaivetyanenaiva vivakSitapratIteriti 2, piMkAre tti akAralopadarzanenAnusvArAgamena cApizabda uktastadanuyogo yathA apiH sambhAvanAnivRttyapekSAsamuccayagarhAziSyAmarSaNabhUSaNaprazneSviti, tatra evaMpi ege AsAse (sthAnAGga sU0314) ityatra sUtre evamapi anyathA'pIti prakArAntarasamuccayArtho'pizabda iti 3, seyaMkare tti ihApyaMkAro'lAkSaNikastena sekAra iti, tadanuyogo yathA se bhikkhUve (dazavai0ni04/10) tyatra sUtre sezabdo'thArthaH, athazabdazca prakriyApraznAnantaryamaGgalopanyAsaprativacanasamuccayeSvityAnantaryArthaH sezabda iti, kvacidasAvityarthaH, kvacittasyetyarthaH / athavA seyaMkAra iti zreya ityetasya karaNaM zreyaskAraH, zreyasa uccAraNamityarthastadanuyogo yathA seyaM me ahijiuM ajjhayaNa (dazavai0ni04/1) mityatra sUtre zreyo'tizayena prazasyaM kalyANamityarthaH, athavA 'seyakAle akammaM vAvi bhavaI'tyatra seyazabdo bhaviSyadarthaH 4, sAyaMkAre tti sAyamiti nipAtaH satyArthastasmAdvarNAtkAra ityanena chAndasatvAtkArapratyayaH karaNaM vA kArastataH sAyaMkAra iti tadanuyogo yathA satyaM tathAvacanasadbhAvaprazneSviti, ete ca cakArAdayo nipAtAsteSAmanuyogabhaNanaM zeSanipAtAdizabdAnuyogopalakSaNArthamiti 5, egatte tti ekatvamekavacanaMtadanuyogoyathA samyagdarzanajJAnacAritrANi mokSamArga (tattvArtha01/1) ityatraikavacanaM samyagdarzanAdInAM samuditAnAmevaikamokSamArgatvakhyApanArtham, asamuditatve tvamokSamArgateti pratipAdanArthamiti 6, puhutte tti pRthaktvaMbhedo dvivacanabahuvacane ityarthastadanuyogoyathA dhammatthikAye dhammatthikAyadese dhammatthikAyappadesA (prajJA01/5) iha sUtre dharmAstikAyapradezA ityetadbahuvacanaM teSAmasaGkhyAtatvakhyApanArthamiti 7, saMjUhe tti saGgataM- yuktArthaM yUthaM- padAnAM padayorvA samUhaH // 878 // Page #387 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 879 // dazamamA dazasthAnam, sUtram 745-747 dAnAni, gatayaH, muNDabhedAH, saMkhyAbhedA: saMyUtham, samAsa ityarthastadanuyogo yathA 'samyagdarzanazuddhaM samyagdarzanena samyagdarzanAya samyagdarzanAdvA zuddhaM samyagdarzanazuddhamityAdiranekadhA iti 8, saMkAmiya tti saGkAmitaM vibhaktivacanAdyantaratayA pariNAmitaM tadanuyogo yathA-'sAhUNaM vaMdaNeNaM nAsati pAvaM asaMkiyA bhAvA' iha sAdhUnAmityetasyAH SaSThyAH sAdhubhyaH sakAzAdityevaM lakSaNaM paJcamItvena vipariNAma kRtvA azaGkitA bhAvA bhavantItyetatpadaM sambandhanIyam, tathA acchaMdA je na bhuMjaMti, na se cAitti vuccai (dazavai0ni0 2/2) ityatra sUtre na sa tyAgItyucyate ityekavacanasya bahuvacanatayA pariNAmaM kRtvA na te tyAgina ucyanta ityevaM padaghaTanA kAryeti 9, bhinna miti kramakAlabhedAdibhirbhinnaM- visadRzaM tadanuyogo yathA-'tivihaM tiviheNa'miti saGgrahamuktvA punar 'maNeNa mityAdinA tiviheNaMti vivRtamiti kramabhinnam, krameNa hi tivihamityetanna karomItyAdinA vivRtya tatastrividheneti vivaraNIyaM bhavatIti, asya ca kramabhinnasyAnuyogo'yaM yathAkramavivaraNe hi yathAsaGkhyadoSaH syAditi tatparihArArthaM kramabhedaH / tathAhina karomi manasA na kArayAmi vAcA kurvantaM nAnujAnAmi kAyeneti prasajyate, aniSTaM caitatpratyekapakSasyaiveSTatvAt, tathAhimanaHprabhRtibhirna karomi taireva na kArayAmi taireva nAnujAnAmIti, tathA kAlabhedo'tItAdinirdeze prApte vartamAnAdinirdezo yathA jambUdvIpaprajJaptyAdiSu RSabhasvAminamAzritya sakke deviMde devarAyA vaMdati namaMsati (jambU0 2/35)tti sUtre, tadanuyogazcAyaMvartamAnanirdezastrikAlabhAviSvapi tIrthakareSvetannyAyapradarzanArtha iti, idaMca doSAdisUtratrayamanyathApi vimarzanIyam, gambhIratvAdasyeti / vAganuyogatastvarthAnuyogaH pravarttata iti dAnalakSaNasyArthasya bhedAnAmanuyogamAha___ dasavihe dANe paM0 saM0- aNukaMpA 1saMgahe 2 ceva, bhaye 3 kAluNiteti ya 4 / lajjAte 5 gAraveNaMca 6, ahamme uNa sattame 7 // 1 // dhammeta aTThame vutte 8, kAhIti ta 9kataMtita 10||dsvidhaa gatI paM0 taM0-nirayagatI nirayaviggahagaI tiriyagatI tiriyaviggahagaI // 879 // Page #388 -------------------------------------------------------------------------- ________________ zrIsthAnAjI zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayanaM dazasthAnam, sUtram 745-747 dAnAni, gatayaH, muNDabhedAH, saMkhyAbhedA: // 880 // evaM jAva siddhigai siddhivigghgtii|suutrm 745 // dasa muMDA pannattA paM0 taM0- sortiditamuMDe jAva phAsiMditamuMDe kohamuMDe jAva lobhamuMDe dasame siramuMDe ||suutrm 746 // dasavidhe saMkhANe paM0 taM0- parikammaM 1 vavahAro 2 rajjU 3 rAsI 4 kalAsavanne 5 y|jaavNtaavti 6 vaggo7 ghaNo 8 ta taha vaggavaggo 9vi||1|| kappota 10||suutrm 747 // dase tyAdi, aNukaMpetyAdi zlokaH sArddhaH, anukaMpatti dAnazabdasambandhAdanukampayA- kRpayA dAnaM dInAnAthaviSayamanukampAdAnamathavA anukampAto yaddAnaM tadanukampaivopacArAd, uktaM ca vAcakamukhyairumAsvAtipUjyapAdaiH-kRpaNe'nAthadaridre vyasanaprApte ca rogshokhte| yaddIyate kRpArthAdanukampA tadbhaveddAnam ||1||snggrhnnN saGgraho- vyasanAdau sahAyakaraNaM tadarthaM dAnaM saGgrahadAnam, athavA abhedAddAnamapi saGgraha ucyate, Aha ca-abhyudaye vyasane vA yatkiJciddIyate sahAyArtham / tatsaGgahato'bhimataM munibhinaM na mokSAya ||1||iti, tathA bhayAdyavAnaM tadbhayadAnam, bhayanimittatvAdvA dAnamapi bhayamupacArAditi, uktaMca- rAjArakSapurohitamadhumukhamAvalladaNDapAziSu c| yaddIyate bhayArthaM tadbhayadAnaM budhai ym||1||iti 3, kAluNie iya tti kAruNyaM- zokastena putraviyogAdijanitena tadIyasyaiva talpAdeH sa janmAntare sukhito bhavatvitivAsanAto'nyasya vA yaddAnaM tatkAruNyadAnam, kAruNyajanyatvAdvA dAnamapi kAruNyamuktamupacArAditi 4, tathA lajjayA hriyA dAnaM yattallajjAdAnamucyate, uktaM ca-abhyarthitaH pareNa tu yaddAnaM janasamUha-3 mdhygtH| paracittarakSaNArthaM lajjAyAstadbhaveddAnam // 1 // iti, 5 gAraveNaM ca tti gauraveNa- garveNa yaddIyate tadgauravadAnamiti, uktaM ca- naTanartamuSTikebhyo dAnaM sambandhibandhumitrebhyaH / yaddIyate yazo'rthaM garveNa tu tdbhveddaanm||1||6, adharmapoSakaM dAnamadharmadAnam, 0bhayArthAttadbhaya0 (mu0)| Page #389 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 dazamamadhyayana dazasthAnam, sUtram 745-747 dAnAni, gatayaH, muNDabhedAH, saMkhyAbhedAH // 881 // adharmakAraNatvAdvA adharma eveti, uktaM ca-hiMsAnRtacauryodyataparadAraparigrahaprasaktebhyaH / yaddIyate hi teSAM tjjaaniiyaaddhrmaay||1|| iti 7, dharmakAraNaM yattaddharmAdAnaM dharme eva vA, uktaM ca- samatRNamaNimuktebhyo yaddAnaM dIyate supaatrebhyH| akSayamatulamanantaM taddAnaM bhavati dhrmaay||1||iti, 8, kAhI iya tti kariSyati kaJcanopakAraM mamAyamitibuddhyA yaddAnaM tatkariSyatIti dAnamucyate 9, tathA kRtaM mamAnena tatprayojanamiti pratyupakArArthaM yaddAnaM tatkRtamiti, uktaM ca- zatazaH kRtopakAro dattaM ca sahasrazo mmaanen| ahamapi dadAmi kiJcitpratyupakArAya tddaanm||1||iti 10 / uktalakSaNAddAnAcchubhAzubhA gatirbhavatIti sAmAnyato gatinirUpaNAyAha-dase tyAdi, nirayagati tti nirgatA ayAt-zubhAditi nirayA-nArakAsteSAMgatirgamyamAnatvAnnarakagatistadgatinAmakarmodayasampAdyonArakatvalakSaNaH paryAyavizeSo veti narakagatistathA nirayANAM- nArakANAM vigrahAn-kSetravibhAgAnatikramya gatirgamanaM nirayavigrahagatiH sthitinivRttilakSaNA RjuvakrarUpA vihAyogatikarmApAdyA veti, evaM tiryaGnaranAkinAmapIti, siddhigati iti siddhyanti-niSThitArthA bhavanti yasyAMsA siddhiHsA cAsaugamyamAnatvAdgatizceti siddhigatirlokAgralakSaNA, tathA siddhaviggahagai tti siddhasya-muktasya vigrahasya-AkAzavibhAgasyAtikrameNa gatirlokAntaprAptiH siddhavigrahagatiriti, vigrahagatirvakragatirapyucyate paraM siddhasya sA nAstIti tatsAhacaryAnnArakAdInAmapyasau na vyAkhyAteti, athavA dvitIyapadai-8 nArakAdInAM vakragatiruktA, prathamaistu nirvizeSaNatayA pArizeSyAdRjugatiH, siddhigai tti siddhau gamanaM nirvizeSaNatvAccAnena sAmAnyAtsiddhigatiruktA, siddhiviggahagai tti siddhAvavigraheNa-avakreNa gamanaM siddhyavigrahagatiH, anena ca vizeSApekSAyAM viziSTA siddhigatiruktA, sAmAnyavizeSavivakSayA cAnayorbheda iti| siddhigatirmuNDAnAmeva bhavatIti muNDanirUpaNAyAha 0 vigrahAt (mu0)| // 881 // Page #390 -------------------------------------------------------------------------- ________________ zrIsthAnAGgadase tyAdi, muNDayati-apanayatIti muNDaH, saca zrotrendriyAdibhedAdazadheti,zeSaM sugmm|munnddaa dazeti saGkhyAnamatastadvi dazamamadhyayana zrIabhaya0 dhaya ucyante, dase tyAdi, parikamma gAhA, parikarma-saMkalitAdyanekavidhaM gaNitajJaprasiddhaM tena yatsaGkhayeyasya saGkhyAnaM dazasthAnam, vRttiyutam sUtram bhAga-2 parigaNanaM tadapi parikarmetyucyate 1, evaM sarvatreti, vyavahAraH zreNIvyavahArAdiH pATIgaNitaprasiddho'nekadhA 2, rajjutti, rajjvA 745-747 // 882 // yatsaGkhyAnaMtadrajurabhidhIyate, tacca kSetragaNitaM 3, rAsi tti dhAnyAderutkarastadviSayaM saGkhyAnaM rAziH, saca pATyAMrAzivyavahAra dAnAni, iti prasiddhaH 4, kalAsavanne yati kalAnAM- aMzAnAM savarNanaM savarNaH savarNaH-sadRzIkaraNaM yasmin saGkhyAne tatkalAsavarNa gatayaH, muNDabhedA:, 5, jAvaM tAva tti 'jAvaM tAvanti vA guNakArotti vA egaTTha'miti vacanAd guNakArastena yatsaGkhayAnaM tattathaivocyate, tacca saMkhyAbhedA: pratyutpannamiti lokarUDham, athavA yAvataH kuto'pitAvata eva guNakArAdyAdRcchikAdityartho yatra vivakSitaMsaGkalitAdikamAnIyate tadyAvattAvatsaGgyAnamiti, tatrodAharaNaM-'gaccho vAJchAbhyasto vAJchayuto gacchasaGgaNaH kAryaH / dviguNIkRtavAJchahate vadanti sngklitmaacaaryaaH||1||' atra kila gaccho daza 10, teca vAJchayA yAdRcchikaguNakAreNASTakenAbhyastA jAtA'zItistato vAJchAyutAste aSTAzItiH 88, punargacchena dazabhiH saGgaNitA aSTau zatAnyazItyadhikAni jAtAni 880, tato dviguNIkRtena yAdRcchikaguNakAreNa SoDazabhirbhAge hate yallabhyate taddazAnAM saGkalitamiti 55, idaM ca pATIgaNitaM zrUyate iti / 6, yathA varga:- saMkhyAnaM yathA dvayorvargazcatvAraH sadRzadvirAzighAta iti vacanAd 7 ghaNo yatti ghanaH saGkhyAnaM yathA dvayorghano'STau 'samatrirAzihati'riti vacanAt 8, vaggavaggo tti vargasya vargo vargavargaH, sa ca saGkhyAnam, yathA dvayorvargazcatvArazcaturNAM varga: SoDazeti, apizabdaH samuccaye 9, kappe ya tti gAthAdhikam, tatra kalpazchedaH krakacena kASThasya tadviSayaM saGkhyAnaM kalpa eva yatpATyAMkrAkacavyavahAra iti prasiddhamiti, iha ca parikAdInAM keSAzcidudAharaNAni mandabuddhInAMduravagamAni bhaviSyantyato // 882 // Page #391 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 883 // dazamamadhyayana dazasthAnam, sUtram 748 pratyAkhyAnadazakam na pradarzitAnIti 10 / daza muNDA uktAste ca pratyAkhyAnato bhavantIti pratyAkhyAnanirUpaNAyAha dasavidhe paccakkhANe paM0 taM0- aNAgaya 1 matirkataM 2 koDIsahiyaM 3 niyaMTitaM 4 ceva / sAgAra 5 maNAgAraM 6 parimANakaDaM 7 niravasesaM 8||1||sNkeyN 9ceva addhAe 10, paccakkhANaM dasavihaM tu||suutrm 748 // dasavihe tyAdi pratikUlatayA A- maryAdayA khyAnaM- prakathanaM pratyAkhyAnaM nivRttirityarthaH / aNAgaya gAhA sArddhA, aNAgaya tti anAgatakaraNAdanAgataM- paryuSaNAdAvAcAryAdivaiyAvRttyakaraNAntarAyasaddhAvAdArata eva tattapaHkaraNamityarthaH, uktaM cahohI pajjosavaNA mama ya tayA aMtarAiyaM hojjA / guruveyAvacceNaM tavassi gelannayAe vaa||1|| so dAi tavokamma paDivajjai taM aNAgae kaale| eyaM paccakkhANaM aNAgaya hoi nAyavvaM // 2 // (Ava0ni0 1580-81)1, aikvaMtaM ti evamevAtIte paryuSaNAdau karaNAdatikrAntam, Aha ca-pajjosavaNAe tavaM jo khalu na karei kaarnnjjaae| guruveyAvacceNaM tavassigelannayAe vaa||1|| so dAi tavokamma paDivajjai taM aicchie kaale| eyaM paccakkhANaM aikkataM hoi nAyavvaM // 2 // (Ava0ni0 1582-83) iti 2, koDIsahiyaM ti koTIbhyAM- ekasya caturthAderantavibhAgo'parasya caturthAderevArambhavibhAga ityevaMlakSaNAbhyAM sahitaM-militaMyuktaM koTIsahitaM. militobhayapratyAkhyAnakoTezcaturthAdeH karaNamityarthaH / abhANi ca- paTThavaNao u divaso paccakkhANassa niTThavaNao y| jahiyaM samiti dunni u taM bhannai koDisahiyaM tu||1|| (Ava0ni0 1584) iti 3, niyaMTiyaM ti nitarAM yantritaM- pratijJAtadinAdau bhaviSyati paryuSaNA mama ca tadA''ntarAyikaM bhaviSyati / AcAryasya vaiyAvRttyena tapasvino glAnatayA vaa||1|| sa tadA tapaHkarma pratipadyate tadanAgate kaale| etatpratyAkhyAnamanAgataM bhavati jJAtavyam / / 2 // paryuSaNAyAM yaH khalu tapo na karoti kAraNajAtena / guruvaiyAvRttyena tapasvino glAnavaiyAvRttyena vA / / 1|| sa tadA tapaHkarma pratipadyate tadatIte kAle / etatpratyAkhyAnamatikrAntaM bhavati jJAtavyam // 2 // 0 pratyAkhyAnasya prasthApakaniSThApakadivasau / dvAvapi yatra samitastadbhaNyate 8 koTIsahitaM tu // 1 // . // 883 // Page #392 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 884 // dazasthAnam, sUtram 748 pratyAkhyAna dazakama glAnatvAdyantarAyabhAve'pi niyamAtkarttavyamiti hRdayam, etacca prathamasaMhananAnAmeveti, abhyadhAyica-mAse mAse ya tavo amugo dazamamadhyayana amugadivase ya evio| haTTeNa gilANeNa va kAyavvo jAva uusaaso||1|| evaM paccakkhANaM niyaMTiyaM dhIrapurisapannattaM / jaMgiNhata'NagArA | aNissiyappA apddibddhaa||2|| coddasapuvvI jiNakappiesu paDhamaMmi ceva sNghynne| eyaM vocchinnaM khalu therAvi tayA kresiiyaa||3|| (Ava0ni01585-87) iti 4, sAgAraM ti Akriyanta ityAkArA:- pratyAkhyAnApavAdahetavo'nAbhogAdyAstairAkAraiH saheti sAkAraM 5, aNAgAraM ti avidyamAnA AkArA- mahattarAkArAdayo nizchinnaprayojanatvAt pratipatturyasmiMstadanAkAram, tatrApi anAbhogasahasAkArAvAkArau syAtAm, mukhe'GgalyAdiprakSepasambhavAditi 6, parimANakaDaM ti parimANaM-saGkhayAnaMdattikavalagRhabhikSAdInAM kRtaM yasmiMstatparimANakRtamiti, yadAha-dattIhi va kavalehiM va gharehiM bhikkhAhiM ahava dvvehiN| jo bhattaparicAyaM karei parimANakaDameyaM // 1 // (Ava0ni01590) iti 7, niravasesaM ti nirgatamavazeSamapi alpAlpamazanAdyAhArajAtaM yasmAttad niravazeSaM vA-sarvamazanAditadviSayatvAniravazeSamiti, abhihitaJca-savvaM asaNaM savvaM ca pANagaM svvkhjjpejvihiN| parihara savvabhAveNa evaM bhaNiyaM nirvsesN||1||(aav0ni01591) iti 8, saMeyayaM ceva tti ketanaM keta:-cihnamaGgaSThamuSTigranthigRhAdikaM sa eva ketakaH saha ketakena saketakaM granthyAdisahitamityarthaH, bhaNitaM c-aNgutttthmutttthigNtthiighrseussaasthibugjoikkhe| bhaNiyaM sakeyameyaM dhIrehi annNtnnaanniihiN|| 1 // (Ava0ni0 1592) iti 9 addhAe tti addhAyAH- kAlasya pauruSyAdikAlamAna& OmAsi mAsi cAmukaM tapo'mukadivase iyantaM kaalm| hRSTena vA glAnena vA karttavyaM yAvaducchrAsaH ||1|etnniyntritN dhIrapuruSaprajJaptaM pratyAkhyAnam / yadanizritA tmAno'pratibaddhA anagArA gRhNanti // 2 // caturdazapUrvijinakalpikayoretat prathama eva saMhanane / tadA sthavirA api akArSuTuMcchinnaM ca etad // 3 // 0 dattibhiH kavalairvA 8 gRhairbhikSAbhirathavA drvyaiH| yo bhaktaparityAgaM karotyetat primaannkRtm||1||0 sarvamazanaM sarvaM ca pAnakaM sarvakhAdyapeyavidhim sarvabhAvena pariharati etanniravazeSa bhaNitam // 1 // 80 aSThamuSTigranthigRhasvedocchrAsastibukadIpAnAzritya / pratyAkhyAnametatsaMketa bhaNitaM dhIraranantajJAnibhiH / / 1 / / Page #393 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 11885 // dazamamadhyayana dazasthAnam, sUtram 749-750 icchAdisAmAcAryaH, vIrasvapnAH mAzrityetyarthaH / nyagAdi ca-addhApaccakkhANaM jaMtaM kaalppmaanncheennN| purimaddhaporasIhiM muhttmaasddhmaasehiN||1|| (Ava0ni0 1593) iti 10 / paccakkhANaM dasavidhaMtu tti pratyAkhyAnazabdaH sarvatrAnAgatAdau sambadhyate tuzabda evakArArthastato dazavidhameveti, ihopAdhibhedAt spaSTa eva bheda iti na paunaruktyamAzaGkanIyamiti / pratyAkhyAnaM hi sAdhusAmAcArIti tadadhikArAdanyAmapi sAmAcArI nirUpayannAha__dasavihA sAmAyArI paM0 taM0- icchA 1 micchA 2 tahakkAro 3, AvassitA 4 nisIhitA 5 / ApucchaNA 6 ya paDipucchA 7, chaMdaNA 8 ya nimaMtaNA 9||1||uvsNpyaa 10 ya kAle sAmAyArI bhave dasavihA u||suutrm 749 // __ samaNebhagavaMmahAvIre chaumatthakAlitAte aMtimarAtitaMsI ime dasa mahAsumiNe pAsittANaMpaDibuddhe taMjahA- egecaNaMmahAghorarUvadittadharaM tAlapisAyaM sumiNe parAjitaM pAsittA NaM paDibuddhe 1, egaM ca NaM mahaM sukkilapakkhagaM pusakoilagaM sumiNe pAsittA NaM paDibuddhe 2, egaM ca NaM mahaM cittavicittapakkhagaM pusakoilaM suviNe pAsittA NaM paDibuddhe 3, egaM ca NaM mahaM dAmadugaM savvarayaNAmayaM sumiNe pAsittA NaM paDibuddhe 4 egaM ca NaM mahaM setaM govaragaM sumiNe pAsittA NaM paDibuddhe 5, egaM ca NaM mahaM paumasaraM savvao samaMtA kusumitaM sumiNe pAsittANaM paDibuddhe 6, egaMcaNaM mahAsAgaraM ummIvIcIsahassakalitaM bhuyAhiM tiNNaM sumiNe pAsittANaM paDibuddhe 7, egaMcaNaM mahaM diNayaraMteyasA jalaMtaM sumiNe pAsittANaM paDibuddhe 8, egaMcaNaM mahaM hariverulitavannAbheNaM niyateNamaMteNaM mANusuttaraM pavvataMsavvatosamaMtA AveDhiyaM pariveDhiyaM sumiNe pAsittANaMpaDibuddhe 9, egacaNaM mahaM maMdare pavvate maMdaracUliyAto uvariMsIhAsaNavaragayamattANaM sumiNe pAsittA NaM paDibuddhe 10 |jnnnnN samaNe bhagavaM mahAvIre egaM mahaM ghorarUvadittadharaM tAlapisAtaM sumiNe parAtitaM (r)tadApratyAkhyAnaM ytkaalprmaannccheden| purimArddhapauruSImuhUrtamAsArddhamAsaiH // 1 // // 885 Page #394 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 886 // pAsittA NaM paDibuddhe tannaM samaNeNaM bhagavatA mahAvIreNaM mohaNije kamme mUlAo ugghAite 1,jaM naM samaNe bhagavaM mahAvIre egaM mahaM dazamamadhyayana sukkilapakkhagaMjAva paDibuddhe taMNaM samaNe bhagavaM mahAvIre sukkajjhANovagae viharai 2, jaMNaM samaNe bhagavaM mahAvIre egaM mahaM citta dazasthAnam, vicittapakkhagaMjAva paDibuddhe taMNaMsamaNe bhagavaM mahAvIre sasamataparasamayitaM cittavicittaMduvAlasaMgaM gaNipiDagaM Aghaveti paNNaveti sUtram 749-750 parUveti daMseti nidaMseti uvadaMseti taM0- AyAraM jAvadiTThIvAyaM 3, jaM naM samaNe bhagavaM mahAvIre egaM mahaM dAmadugaM savvarayaNA jAva icchAdi sAmAcArya:, paDibuddhe taMnaMsamaNe bhagavaM mahAvIre duvihaM dhammapaNNaveti, taM0-agAradhammaMca aNagAradhammaMca 4jaNaMsamaNe bhagavaM mahAvIre egamahaM vIrasvapnAH setaM govaggaM sumiNe jAva paDibuddhe taMNaM samaNassa bhagavao mahAvIrassa cAuvvaNNAgAiNNe saMghe taM0-samaNA samaNIo sAvagA sAviyAo5jaNaMsamaNe bhagavaM mahAvIre egaM mahaM paumasaraMjAva paDibuddhe taMNaM samaNe bhagavaM mahAvIre cauvvihe devepaNNaveti, taM0bhavaNavAsI vANamaMtarA joisavAsI vemANavAsI 6 jaNNaM samaNe bhagavaM mahAvIre egaM mahaM ummIvIcIjAva paDibuddhe taM NaM samajeNaM bhagavatA mahAvIreNaM aNAtIte aNavadagge dIhamaddhe cAuraMtasaMsArakaMtAre tinne 7 jaNNaM samaNe bhagavaM mahAvIre egaM mahaM diNakaraM jAva paDibuddhe tannaM samaNassa bhagavato mahAvIrassa aNaMte aNuttare jAvasamuppanne 8 jaNNaM samaNe bhagavaM egaM mahaM hariverulita jAva paDibuddhe taNNaM samaNassa bhagavato mahAvIrassa sadevamaNuyAsure loge urAlA kittivannasaddasilogA pariguvvaMti iti khalusamaNe bhagavaM mahAvIre iti09jaNNaM samaNe bhagavaM mahAvIre maMdare pavvate maMdaracUlitAe uvariMjAva paDibuddhe taMNaMsamaNe bhagavaM mahAvIre sadevamaNuyAsurAte parisAte majjhagate kevalipannattaM dhammaM Aghaveti paNNaveti jAva uvadaMseti 10||suutrm 750 // 8 // 886 // dase tyAdi, samAcaraNaM samAcArastadbhAvaH sAmAcAryaM tadeva sAmAcArI saMvyavahAra ityarthaH, 'icche'tyAdi sArddhazlokaH, icchA iti, eSaNamicchA karaNaM kArastatra kArazabdaH pratyekamabhisambandhanIyaH, icchayA-balAbhiyogamantareNa kAra icchAkAraH Page #395 -------------------------------------------------------------------------- ________________ 749-750 icchAdi zrIsthAnAGga icchAkriyetyarthaH, icchA cecchAkAreNa mamedaM kuru, icchApradhAnakriyayA na balAbhiyogapUrvikayeti bhAvArthaH / asya ca prayogaH dazamamadhyayana zrIabhaya0 svArtha parArthaM vA cikIrSan yadA paramabhyarthayate, uktaMca-jai abbhatthejjaM paraM kAraNajAe karejja se koi / tattha u icchAkArona kappa dazasthAnam, vRttiyutam sUtram bhAga-2 balAbhiogo u||1||(aav0ni0668) iti 1, tathA mithyA vitathamanRtamiti paryAyAH, mithyAkaraNaM mithyAkAro mithyaakriye||887|| tyarthastathA casaMyamayoge vitathAcaraNe viditajinavacanasArAHsAdhavastakriyAvaitathyapradarzanAya mithyAkAraM kurvate, mithyAkriye sAmAcAryaH, yamiti hRdayam, bhaNitaM ca- saMjamajoge abbhuTThiyassa jaM kiMci vitahamAyariyaM / micchA eyaMti viyANiUNa micchatti kAyavvaM // 1 // vIrasvapnAH (paJcA0 12/10) iti 2, tathAkaraNaM tathAkAraH, sa ca sUtrapraznAdigocaro, yathA bhavadbhiruktaM tathaivedamityevaMsvarUpo, gaditaM ca-vAyaNapaDisuNaNAe uvaese suttatthkhnnaae| avitahameyaMti tahA paDisuNaNAe thkkaaro||1|| (paJcA0 12/15) iti, ayaM ca puruSavizeSaviSaya eva prayoktavya iti, agAdica-kappAkappe pariniTThiyassa ThANesu paMcasu tthiyss|sNjmtvnggss u avigappeNaM thkkaaro||1|| (paJcA0 12/14) iti 3, AvassiyA yatti avazyakarttavyogairniSpannA''vazyakI, caH samuccaye, etatprayoga AzrayAnnirgacchata Avazyakayogayuktasya sAdhorbhavati, Aha hi-kajje gacchaMtassa uguruniddeseNa suttniiiie| Avassiyatti neyA suddhA anntthjogaao||1|| (paJcA0 12/18) (anvarthayogAdityarthaH) 4, tathA niSedhena nirvRttA naiSedhikI- vyApArAntaraniSedha8 0 yadi paraM ko'pi kAraNe'bhyarthayettatra tasya kuryAdicchAkAraM na kalpate balAbhiyogo yasmAt // 1 // 0 saMyamayoge'bhyutthitena ytkiNcidvitthmaacritm| etanmithyeti vijJAya mithyAkAraH krttvyH|| 1 // vAcanApratizravaNayorupadeze sUtrArthakathane / avitathametaditi tathAkAraH pratizravaNe ca tthaakaarH||1||08 // 887 // kalpyAkalpyayoH pariniSThitasya jJAnAdiSu sthAneSu paJcasu sthitasya / saMyamatapovartakasyAvikalpena tthaakaarH|| 1 // sUtranItyA gurvAjJayA gacchatastu kArye / AvazyakI zuddhA jJeyetyanvarthayogAt // 1 // Page #396 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 888 // icchAdi rUpA, prayogazcAsyA Azraye pravizata iti, yata Aha-evoggahappavese nisIhiyA taha nisiddhajogassa / eyassesA uciyA iyarassa dazamamadhyayana (aniSiddhayogasya) na ceva ntthiti||1|| (paJcA0 12/22) (anvartho nAstItikRtvetyarthaH) 5, tathA ApRcchanamApRcchA sA dazasthAnam, sUtram vihArabhUmigamanAdiSu prayojaneSu guroH kAryA, cazabdaH pUrvavad, ihoktaM- ApucchaNA u kajje guruNo tassaMmayassa vA niymaa| evaM 749-750 khu tayaM seyaM jAyai sai nijjraaheuu||1|| (paJcA0 12/26) iti 6, tathA pratipRcchA- pratipraznaH, sA ca prAgniyuktenApi karaNa sAmAcArya:, kAle kAryA, pUrva niSiddhena vA prayojanatastadeva kartukAmeneti, yadAha-paDipucchaNA u kajje puvvaniuttassa krnnkaalmmi| vIrasvapnAH jantarAdiheuM niddiTThA smykeuuhiN||1||(pnycaa0 12/30) iti 7, tathA chandanA ca-prAggRhItenAzanAdinA kAryA, ihAvAcipuvvagahieNa chaMdaNa guruANAe jahArihaM hoi / asaNAdiNA u esA Neyeha visesavisayatti // 1 // (paJcA0 12/34) iti 8, tathA / nimantraNA- agRhItenaivAzanAdinA bhavadarthamahamazanAdikamAnayAmyevaMbhUtA, ihArthe abhyadhAyi-sajjhAyA uvvAo (zrAntaH) gurukicce sesage asaMtami / taM pucchiUNa kajje sesANa nimaMtaNaM kujaa||1|| (paJcA0 12/38) iti 9, tathA uvasaMpaya tti uvasaMpadito bhavadIyo'hamityabhyupagamaH, sA ca jJAnadarzanacAritrArthatvAt tridhA, tatra jJAnopasampat sUtrArthayoH pUrvagRhItayoH sthirIkaraNArthaM tathA vitruTitasandhAnArthaM tathA prathamato grahaNArthamupasampadyate, darzanopasampadapyevam, navaraM darzanaprabhAvakasammatyAdizAstraviSayA, cAritropasampacca vaiyAvRttyakaraNArthaM kSapaNArtha copasampadyamAnasyeti, bhaNitaM hi-uvasaMpayA ya tivihA nANe taha 0evamavagrahapraveze tathA niSiddhayogasya naissedhikii| etasyaiSocitA itarasyaiSA nocitaiva anvartho nAstIti hetoH||1||kaarye gurostatsaMmatasya vA niymaadaaprcchnm| // 8 // evaM khalu tat zreyo jAyate'sakRt nirjraahetuH||1|| kArye pUrvaM niyuktasya karaNakAle pratipracchanA / kAryAntarArthaM samayaketubhirnirdiSTA 10 pUrvagRhItenAzanAdinA gurvAjJayA yathArhANAM nimantraNameSA jJeyA vizeSaviSayeti chandanA ||1||svaadhyaayaacchraanto gurukRtye zeSe'sati / taM pRSTvA kArye zeSANAM nimantraNaM kuryAt // 1 // 0 upasaMpaJca Page #397 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 889 // dasaNe caritte y| dasaNanANe tivihA duvihA ya crittatttthaae||1|| vattaNasaMdhaNagahaNe suttatthobhayagayA u esatti / veyAvacce khamaNe kAle dazamamadhyayanaM puNa Avakahiyatti // 2 // (paJcA012/42-43) iti 10, kAle tti upakramaNakAle AvazyakopoddhAtaniryuktyabhihite sAmAcArI dazasthAnam, sUtram dazavidhA bhavati // iyaM ca sAmAcArI mahAvIreNeha prajJApitA ato bhagavantamevorarIkRtya dazasthAnakamAha-'samaNetyAdi 749-750 sugamam, navaraM chaumatthakAliyAe tti prAkRtatvAt chadmasthakAle yadA kila bhagavAn trikacatuSkacatvaracaturmukhamahApathAdiSu / icchAdipaTupaTahapratiravoddhoSaNApUrvaM yathAkAmamupahatasakalajanadAritryamanavacchinnamabdaM yAvanmahAdAnaM dattvA sadevamanujAsurapariSadA sAmAcAryaH, vIrasvapnA: parivRtaH kuNDapurAnnirgatya jJAtakhaNDavane mArgazIrSakRSNadazamyAmekakaH pravrajya manaHparyAyajJAnamutpAdyASTau mAsAn vihRtya mayUrakAbhidhAnasannivezabahiHsthAnAM dUyamAnAbhidhAnAnAM pAkhaNDikAnAM sambandhinyekasminnuTaje tadanujJayA varSAvAsamArabhya avidhIyamAnarakSatayA pazubhirupadryamANe uTaje'prItikaM kurvANamAkalayya kuTIrakanAyakamunikumArakaM tato varSANAmarddhamAse gate'kAla eva nirgatyAsthikagrAmAbhidhAnasannivezAd bahiH zUlapANinAmakayakSAyatane zeSaM varSAvAsamArebhe, tatra ca yadA rAtrau zUlapANirbhagavataH kSobhaNAya jhaTiti TAlitAhAlakamaTTaTTahAsaM muJcan lokamuttrAsayAmAsa tadA vinAzyate sa bhagavAn deveneti bhagavadAlambanAMjanasyAdhRti janitavAn punarhastipizAcanAgarUpairbhagavataH kSobhaM kartumazaknuvan ziraHkarNanAsAdantanakhAkSipRSThivedanAH prAkRtapuruSasya pratyekaM prANApahArapravaNAH sapadisampAditavAn tathApi pracaNDapavanaprahatasuragirizikharamivAvicaladbhAvaM varddhamAnasvAminamavalokya zrAntaH sannasau jinapatipAdapadmavandanapurassaramAcacakSe- kSamasva kSamAzramaNa 8 trividhA jJAne tathA darzane cAritre ca / darzanajJAnayostrividhA cAritrArthaM dvividhA ca // 1 // AvartanasandhAnagrahaNAni sUtrArthobhayagatAnyete / vaiyAvRttye tapasi kAlataH punaryAvatkatham // 2 // 1889 // Page #398 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 890 // iti tathA siddhArthAbhidhAno vyantaradevastannigrahArthamuddadhAva, babhANa ca- are rezUlapANe aprArthitaprArthaka hInapuNyacaturdazIka | dazamamadhyayanaM zrIhrIdhRtikIrttivarjita durantaprAntalakSaNa! na jAnAsi siddhArtharAjaputraM putrIyitanikhilajagajjIvaM jIvitasamamazeSasurAsuranara- dazasthAnam, sUtram nikAyanAyakAnAmenaM ca bhavadaparAdhaM yadi jAnAti tridazapatistatastvAM nirviSayaM karotIti, zrutvA cAsau bhIto dviguNataraM 749-750 kSamayati sma, tathA siddhArthazca tasya dharmamacakathat, sa copazAnto bhagavantaM bhaktibharanirbharamAnaso gItanRttopadarzanapUrvakama- icchAdi sAmAcArya:, pUpujat, lokazca cintayAJcakAradevAryakaM vinAzyedAnI devaH krIDatIti, svAmI ca dezonAMzcaturo yAmAnatIva tena paritApitaH vIrasvapnAH prabhAtasamaye muhUrttamAnaM nidrApramAdamupagatavAn tatrAvasare ityartho'thavA chadmasthakAle bhavA avasthA chadmasthakAlikI tasyAM aMtimarAiyaMsi tti antimA-antimabhAgarUpA avayave samudAyopacArAt sAcAsaurAtrikA cAntimarAtrikA tasyAM rAtreravasAna ityartho mahAntaH- prazastAH svapnA- nidrAvikRtavijJAnapratibhAtArthavizeSAste ca te ceti mahAsvapnAstAn svapane svApakriyAyAM egaMce ti cakAra uttarasvapnApekSayA samuccayArthaH mahAghoraM atiraudraM rUpaM-AkAraMdIptaM jvalitaM dRptaM vaa-drpvddhaarytiiti| mahAghorarUpadIptadharastadRptadharo vA, prAkRtatvAduttaratra vizeSaNanyAsastAlo- vRkSavizeSastadAkAro dIrghatvAdisAdharmyAt / pizAco- rAkSasastAlapizAcastaM parAjitaM nirAkRtamAtmanA 1 egaM ca tti anyaM ca puMsakokilagaM ti pumAMzcAsau kokilazcaparapuSTaH puMskokilakaH saca kila kRSNo bhavatIti zuklapakSa iti vizeSitaH 2 / cittavicittapakkha tti citreNeti-citrakarmaNA vicitrau-vividhavarNavizeSavantau pakSau yasya sa tathA 3 dAmadugaMti mAlAdvayaM 4 govaggaM ti gorUpANi 5 paumasara tti padmAnita yatrotpadyante sarasi tatpadmasaraH sarvataH sarvAsu dikSu samantAd-vidikSu ca kusumAni- padmalakSaNAni jAtAni yatra tatkusumitaM 6 ummIvIisahassakaliyaM ti UrmayaH- kallolAstallakSaNA yA vIcayastA UrmivIcayo, vIcizabdo hi loke'ntarArtho'pi // 890 // Page #399 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 891 // dazamamadhyayanaM dazasthAnam, sUtram 749-750 icchAdisAmAcAryaH, vIrasvapnAH ruuddhH| athavormivIcyorvizeSo gurutvalaghutvakRtaH, kvacidvIcizabdo na paThyate eveti, UrmivIcInAM sahasraH kalitoyukto yaH sa tathA taM bhujAbhyAM bAhubhyAmiti 7 tathA dinakaraM 8 ekena ca NamityalaGkAre maha nti mahatA chAndasatvAd egaM ca NaM mahaMti pAThe mAnuSottarasyaite vizeSaNe hariveruliyavannAbheNaM ti hariH-piGgovarNo vaiDUrya-maNivizeSastasya varNo- nIlo vaiDUryavarNastato dvandvastadvadAbhAti yattaddharivaiDUryavarNAbhaM tena, athavA harivannIlaM tacca tadvaiDUryaM ceti zeSaM tathaiva, nijakena- AtmIyenAntreNa- udaramadhyAvayavavizeSeNa AveDhiyaM ti sakRtAveSTitaM pariveDhiyaM ti asakRditi 9egaM ca NaM mahaM ti Atmano vizeSaNaM siMhAsaNavaragayaM ti siMhAsanAnAMmadhye yadvaraMtatsiMhAsanavaraMtatra gato-vyavasthito yastamiti 10 / eteSAmeva dazAnAMmahAsvapnAnAM phalapratipAdanAyAha-janna mityAdi sugamam, navaraM mUlao tti AditaH sarvathaivetyarthaH, uddhAie udghAtitaM vinAzitaM vinAzayiSyamANatvenopacArAt, sUtrakArApekSayA tvayamatItanirdeza evetyevamanyatrApi, sasamayaparasamaiyaM ti svasiddhAntaparasiddhAntau ytr| sta ityartho, gaNinaH- AcAryasya piTakamiva piTakaM- vaNija iva sarvasvasthAnaM gaNipiTakaM Aghavei tti AkhyApayati sAmAnyavizeSarUpataH prajJApayati sAmAnyataH prarUpayati pratisUtramarthakathanena darzayati tadabhidheyapratyupekSaNAdikriyAdarzanena, iyaM kriyaibhirakSarairupAttA itthaM kriyata iti bhAvanA, nidaMsei tti kathaJcidagRhNataH parAnukampayA nizcayena punaH punadarzayati nidarzayati uvadaMsei tti sakalanayayuktibhiriti 3, cAuvvaNNAiNNe tti catvAro varNAH- zramaNAdayaH samAhRtA iti caturvarNaM tadeva cAturvaNya tenAkIrNa- AkulazcAturvAkIrNo'thavA catvAro varNA:-prakArA yasmin sa tathA, dIrghatvaM prAkRtatvAt, caturvarNazcAsAvAkIrNazca jJAnAdibhirmahAguNairiti caturvarNAkIrNaH / cauvihe deve pannavei tti vandanakutUhalAdiprayojanenAgatAn prajJApayatijIvAjIvAdIn padArthAn bodhayati- samyaktvaM grAhayati ziSyIkarotItiyAvad, lokebhyo vA tAn prakAzayati, aNaMte // 891 // Page #400 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 892 // dazamamadhyayana dazasthAnam, sUtram 751 nisargAdisamyagdarzanabhedAH ityAdau sUtre yAvatkaraNAd 'nivvAghAe nirAvaraNe kasiNe paDipuNNe kevalavaranANadaMsaNe'tti dRzyamiti, sadeve tyAdi, saha devairvaimAnikajyotiSkairmanujainarairasuraizca-bhavanapativyantaraizca varttata iti sadevamanujAsurastatra loke-trilokarUpe urAlatti pradhAnAH kIrtiH- sarvadigvyApI sAdhuvAdo varNa:- ekadigvyApI zabdo'rddhadigvyApI zlokastattatsthAna eva zlAghA eSAM dvandvaH tata ete pariguvvaMti parigupyanti vyAkulA bhavanti satataM bhramantItyartho'thavA parigUyante- gUdhAtoH zabdArthatvAt saMzabdyante ityarthaH, pAThAntarataH paribhrAmyanti, kathamityAha- iti khalvi tyAdi, itirevaMprakArArthaH khalukyAlaGkAre tatazcaivaMprakAro bhagavAn sarvajJAnI sarvadarzI sarvasaMzayavyavacchedI sarvabodhakabhASAbhASI sarvajagajIvavatsalaH sarvaguNigaNacakravartI sarvanaranAkinAyakanikAyasevitacaraNayuga ityarthaH / mahAvIra iti nAma, etadevAvartyate zlAghAkAriNAmAdarakhyApanArthamanekatvakhyApanArthaM ceti, 'AghaveI tyAdi pUrvavat / svapnadarzanakAle bhagavAn sarAgasamyagdarzanIti sarAgasamyagdarzanaM nirUpayannAha___dasavidhe sarAgasammaiMsaNe pannatte, taM0- nisaggu 1 vatesaruI 2 ANarutI 3 sutta 4 bItarutimeva 5 / abhigama 6 vitthArarutI 7 kiriyA 8 saMkheva 9dhammarutI 10||1||suutrm 751 // dasavihe tyAdi, sarAgasya- anupazAntAkSINamohasya yatsamyagdarzanaM- tattvArthazraddhAnaMtattathA, athavA sarAgaMca tatsamyagdarzana ceti vigrahaH sarAgaMsamyagdarzanamasyeti veti, nisaggagAhA,rucizabdaH pratyekaMyojyate, tato nisargaH-svabhAvastena rucistattvAbhilASarUpA'syeti nisargarucinisargato vA ruciriti nisrgruciH| yo hi jAtismaraNapratibhAdirUpayA svamatyA'vagatAn sadbhUtAn jIvAdIn padArthAn zraddadhAti sa nisargaruciriti bhAvo, yadAha-jo jiNadiDhe bhAve cauvihe (dravyAdibhiH) saddahAi OM dravyAdicaturvidhAn bhAvAn yo jinadRSTAn bhAvena shrddhtte| Page #401 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 893 // dazamamadhyayanaM dazasthAnam, | sUtram 751 nisargAdi samyagdarzana| bhedAH sayameva / emeva nannahatti yasa nisaggaruitti naayvvo||1||(uttraa0ni028/18) iti, tathopadezo-gurvAdinA kathanaM tena ruciryasyetyupadezarucistatpuruSapakSaH svayamUhyaH sarvatreti, yo hi jinoktAneva jIvAdInAn tIrthakaraziSyAdinopadiSTAn zraddhatte sa upadezaruciriti bhAvo, yata Aha- ee ceva u bhAve uvaiDe jo pareNa sddhi| chaumattheNa jiNeNa va uvaesaruI munneyvvo||1|| (uttarA0ni0 28/19) iti, tathA''jJA-sarvajJavacanAtmikA tayA ruciryasya sa tathA, yo hi pratanurAgadveSamithyAjJAnatayA''cAryAdInAmAjJayaiva kugrahAbhAvAnjIvAdi tatheti rocate mASatuSAdivat sa AjJAruciriti bhAvo, bhaNitaM ca-rAgo doso moho annANaM jassa avagaya hoi| ANAe royaMto so khalu ANAruI hoi||1|| (uttarA0ni0 28/20) iti, suttabIyaruImeva tti ihApi rucizabdasya pratyekamabhisambandhAt sUtreNa- Agamena ruciryasya sa sUtrarucioM hi sUtrAgamamadhIyAnastenaivAGgapraviSTAdinA samyaktvaM labhate govindavAcakavat sa sUtraruciriti bhAvo'bhihitaM ca-jo suttamahijjaMto sueNa ogAhaI u smmttN| aMgaNa bAhireNa va so suttaruitti naayvvo||1|| (uttarA0ni0 28/21) iti, tathA bIjamiva bIjaM yadekamapyanekArthapratibodhotpAdakaM vacastena ruciryasya sa bIjaruciryasya TekenApi jIvAdinA padenAvagatenAnekeSu padArtheSu rucirupaiti sa bIjaruciriti bhAvo, gaditaMca- egapaeNegAiM payAiM jo pasaraI usammatte / udaevva tillabiMdU so bIyaruitti nAyavvo ||1||(uttraa0ni0 28/22) iti, eve ti samuccaye, tathA abhigamavitthArarui tti ihApi pratyekaM rucizabdaH sambandhanIyaH / tatrAbhigamo- jJAnaM tato ruciryasya & evamevaite nAnyatheti ca nisargaruciqhatavyaH sH||1|| yaH pareNa chadmasthena jinena vopadiSTAnetAneva bhAvAn zraddhatte sa upadezarucitivyaH // 1 // 0 samyaktvAvArakarAgadveSamohAjJAnAni yasyApagatAni bhavanti AjJAyA rocayan sa khalu aajnyaarucirbhvti||1|| yaH sUtramadhIyAnaH zrutenAvagAhate tu samyaktvam / aGgenAGgabAhyena vA sa sUtraruciriti jnyaatvyH||shaa ekapadenAnekAni padAni yo'vagAhate labhate ca samyaktvam / udake iva tailabinduH sa bIjaruciriti jnyaatvyH||1|| // 893 Page #402 -------------------------------------------------------------------------- ________________ zrIsthAnAcaM zrIabhaya vRttiyutam bhAga-2 // 894 // bhedAH so'bhigamaruciryena hyAcArAdikaM zrutamarthato'dhigataM bhavati so'bhigamarucirabhigamapUrvakatvAttadruceriti bhAvo, gAthA'tra-so dazamamadhyayana hoi abhigamaruI suanANaM jassa atthao ditttth| ekkArasa aMgAI painnayaM diTThivAo y||1|| (uttarA0ni0 28/23) iti, tathA dazasthAnam, sUtram 751 vistAro- vyAsastato ruciryasya sa tatheti, yena hi dharmAstikAyAdidravyANAM sarvaparyAyAH sarvairnayapramANaiAtA bhavanti sa nisargAdivistArarucirjJAnAnusArirucitvAditi, nyagAdica-davvANa savvabhAvA savvapamANehiM jassa uvlddhaa| savvAhiM nayavihIhiM vitthAraruI smygdrshnmunneyvvo||1|| (uttarA0ni0 28/24) iti, tathA kriyA- anuSThAnaM rucizabdayogAt tatra ruciryasya sa kriyAruciH / idamuktaM bhavati-darzanAdyAcArAnuSThAne yasya bhAvatorucirastIti sa kriyAruciriti, uktaMca-nANeNa dasaNeNa ya tave carite ya smiiguttiisu| jo kiriyAbhAvaruI so khalu kiriyAruI hoi|| (uttarA0ni0 28/25) iti, tathA saGkepaH- saGgrahastatra rucirasyeti saGkeparuciryo / hyapratipannakapilAdidarzano jinapravacanAnabhijJazca saGkepeNaiva cilAtiputravadupazamAdipadatrayeNa tattvarucimavApnoti sa sajheparuciriti bhAva, Aha ca-aNabhiggahiyakudiTThI saMkhevaruitti hoi naayvvo|avisaaro pavayaNe aNabhiggahio ya sesesu||1|| (uttarA0ni028/26) iti, tathA dharme-zrutAdau ruciryasya sa tathA, yo hi dharmAstikAyaM zrutadharmaM cAritradharmaM ca jinoktaM zraddhatte sa dharmaruciriti jJeyaH, yadagAdi- jo atthikAyadhamma suyadhamma khalu carittadhammaM ca / saddahai jiNAbhihiyaM so dhammaruitti naayvvo||1|| (uttarA0ni028/27) iti 10 // ayaM ca samyagdRSTidazAnAmapi saMjJAnAM krameNa vyavacchedaM karotIti tA Aha so'bhigamarucirbhavati yenArthataH zrutajJAnaM dRSTam / ekAdazAGgAni prakIrNakAni dRSTivAdazca // 1 // dravyANAM sarve paryAyAH sarvapramANaiH sarvanayavidhibhiryenopalabdhA 894 // vistaarrucitivyH||1|| 0 jJAne darzane tapasi cAritre ca smitiguptyoH| yo bhAvataH kriyArUciH sa khala kriyArucirbhavati // 1 // anabhigRhItakadRSTiravizAradaH / pravacane saMkSeparuciriti jJAtavyaH shessessvnbhigRhiitH|| 1 // 0 yo'stikAyadharma zrutadharmaM khalu cAritradharmaM c| jinAbhihitaM zraddhadhAti sa dharmaruciriti jnyaatvyH||1|| Page #403 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 sUtram // 895 // saJjAdazakam, ___dasa saNNAo paM0 taM0- AhArasaNNA jAva pariggahasaNNA 4 kohasaNNA jAva lobhasaNNA 8 logasaNNA 9 ohasaNNA 10, dazamamadhyayana neratitANaM dasa saNNAto evaM ceva, evaM niraMtaraMjAvavemANiyANaM 24||suutrm 752 // dazasthAnam, A neraiyA NaM dasavidhaM veyaNaM paccaNubhavamANA viharaMti, taM0-sItaM 1 usiNaM 2 khudhaM 3 pivAsaM 4 kaMDu 5 parajhaM 6 bhayaM 7 sogaM 8 jaraM / 752-753 9vAhiM 10||suutrm 753 // dase tyAdi, saMjJAnaM saMjJA Abhoga ityartho, manovijJAnamityanye, saMjJAyate vA AhArAdyarthI jIvo'nayeti saMjJA- vedanIya nArakavedanAH mohanIyodayAzrayA jJAnadarzanAvaraNakSayopazamAzrayA ca vicitrA AhArAdiprAptaye kriyaivetyarthaH, sA copAdhibhedAdbhidyamAnA dazaprakArA bhavatIti, tatra kSudvedanIyodayAt kavalAdyAhArArthaM pudgalopAdAnakriyaiva saMjJAyate'nayetyAhArasaMjJA, tathA bhayavedanIyodayAdbhayoddhAntasya dRSTivadanavikAraromAJcor3hedAdikriyaiva saMjJAyate'nayeti bhayasaMjJA, tathA puMvedodayAnmaithunAya stryaGgAlokanaprasannavadanasaMstambhitoruvepathuprabhRtilakSaNA ca kriyaiva saMjJAyate'nayeti maithunasaMjJA, tathA lobhodayAt pradhAnabhavakAraNAbhiSvaGgapUrvikA saccittetaradravyopAdAnakriyA casaMjJAyate'nayeti parigrahasaMjJA, tathA krodhodayAttadAvezagarbhAprarUkSamukhanayanadantacchadaceSTaiva saMjJAyate'nayeti krodhasaMjJA, tathA mAnodayAdahaGkArAtmikotsekAdipariNatireva saMjJAyate'nayeti mAnasaMjJA, tathA mAyodayenAzubhasaMklezAdanRtasambhASaNAdikriyaiva saMjJAyate'nayeti mAyAsaMjJA, tathA lobhodayAllAlasatvAnvitAtsacittetaradravyaprArthanaiva saMjJAyate'nayeti lobhasaMjJA, tathA matijJAnAdyAvaraNakSayopazamAcchabdAdyarthagocarA sAmAnyAvabodhakriyaiva saMjJAyate'nayetyoghasaMjJA, yaacsshaa,8||895|| tathA tadvizeSAvabodhakriyaiva saMjJAyate'nayeti lokasaMjJA 10, tatazcaughasaMjJA darzanopayogolokasaMjJA jJAnopayoga iti, vyatyayamanye, anye punaritthamabhidadhati- sAmAnyapravRttiroghasaMjJA lokadRSTirlokasaMjJA, etAzca sukhapratipattaye spaSTarUpAH paJcendriyAnadhi Page #404 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya vRttiyutam bhAga-2 // 896 // kRtyoktAH, ekendriyAdInAM tu prAyo yathoktakriyAnibandhanakarmodayAdipariNAmarUpA evAvagantavyAH,yAvacchabdau vyAkhyAtArthI, dazamamadhyayana etA eva sarvajIveSu caturviMzatidaNDakena nirUpayati- neraiye tyAdi, evaM ceva tti yathA sAmAnyasUtre evameva nArakasUtre'pItyartha, dazasthAnam, sUtram evaM nirantara miti yathA nArakasUtre saMjJAstathA zeSeSvapi vaimAnikAnteSvityarthaH / anantarasUtre vaimAnikA uktAste ca sukhavedanA 754-756 anubhavanti, tadviparyastAstu nArakA yA vedanA anubhavanti tA darzayati- neraiyA ityAdi, kaNThyam, navaraM vedanAM-pIDAM, tatra chAsthAjJeyAH kevalijJeyAH zItasparzajanitA zItA tAm, sA ca caturthyAdinarakapRthvISviti, evamuSNAMprathamAdiSu, kSudhaM-bubhukSAM pipAsAM-tRSaM kaNDUM padArthAH, kharju parajjhaM ti paratantratAM bhayaM-bhItiM zokaM- dainyaM jarA-vRddhatvaM vyAdhi-jvarakuSThAdikamiti / amuca vedanAdikamamUrtama) . dazAbhedAH, jina eva jAnAti na chadmastho yata Aha karmavipA kAdi-dazAdasa ThANAI chaumatthe NaM savvabhAveNaM na jANati Na pAsati, taM0- dhammatthigAtaM jAva vAtaM, ayaM jiNe bhavissati vA Na vA | dazakAdhyabhavissati ayaM savvadukkhANamaMtaM karessati vANa vA karessati, etANi ceva uppannanANadasaNadhare(arahA) jAva ayaM savvadukkhANamaMtaM utsarpiNyAdikaressati vANa vA karessati // sUtram 754 // kAlamAnam dasa dasAopaM0 ta0- kammavivAgadasAouvAsagadasAo aMtagaDadasAo aNuttarovavAyadasAo AyAradasAopaNhAvAgaraNa- (tattadadhyayana kathAnakAni) dasAo baMdhadasAo dogiddhidasAo dIhadasAo saMkhevitadasAo 10-1||kmmvivaagdsaannN dasa ajjhayaNA paM0 taM0- miyAputte 1ta gottAse 2, aMDe 3 sagaDeti yAvare 4 |maahnne 5NaMdiseNe 6ta, soriyatti 7 uduMbare 8||1||shsuddaahe Amalate 9kumAre lecchatI 8 // 896 // 10 iti 10-2 // uvAsagadasANaM dasa ajjhayaNA paM0 taM0-ANaMde1 kAmadeve 2 a, gAhAvati cUlaNIpitA 3|suraadeve 4 cullasatate 5, gAhAvati kuNddkolite6||1||sddaalputte7 mahAsatate 8,NaMdiNIpiyA 9sAlatiyApitA 10-3||aNtgdddsaannN dasa ajjhayaNA yanAni, 388888888 Page #405 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 897 // paM0 taM0- Nami 1 mAtaMge 2 somile 3 rAmagutte 4 sudaMsaNe 5 ceva / jamAlI 6 ta bhagAlI ta 7 kiMkame 8 pallatetiya 9||1||phaale aMbaDaputteta 10, emete dasa AhitA 10-4||annuttrovvaatiydsaannN dasa ajjhayaNA paM0 taM0- IsidAse ya1dhaNNe ta 2, suNakkhatte ya 3kAtite 4 (tiy)|stttthaanne 5 sAlibhadde ta 6, ANaMde 7 tetalI 8 tit||1||dsnnbhdde 9 atimutte 10, emete dasa AhiyA 105||aayaardsaannNds ajjhayaNA paM0 taM0- vIsaM asamAhiTThANA 1 egavIsaMsabalA 2 tettIsaM AsAyaNAto 3 aTThavihA gaNisaMpayA 4 dasa cittasamAhiTThANA 5 egArasa uvAsagapaDimAto 6 bArasa bhikkhupaDimAto 7 pajjosavaNA kappo 8 tIsaM mohaNijaTThANA 9 AjAiTThANaM 10-6 // paNhAvAgaraNadasANaM dasa ajjhayaNA paM0 taM0- uvamA 1 saMkhA 2 isibhAsiyAI 3 AyariyabhAsitAI 4 mahAvIra-bhAsiAI5khomagapasiNAI6 komalapasiNAI addAgapasiNAI 8 aMguTThapasiNAiM9 bAhupasiNAI 10-7||bNdhdsaannN dasa ajjhayaNA paM0 taM0- baMdhe 1 ya mokkhe 2 ya devaddhi 3 dasAramaMDalevita 4 AyariyavippaDivattI 5 uvajjhAtavippaDivattI 6 bhAvaNA 7 vimuttI 8 sAto 9 kamme 10-8||dogehidsaannN dasa ajjhayaNA paM0 taM0- vAte 1 vivAte 2 uvavAte 3 sukkhitte kasiNe 4 bAyAlIsaM sumiNe 5 tIsaM mahAsumiNA 6 bAvattariMsavvasumiNA 7 hAre 8 rAme 9gutte 10 emete dasa AhitA 10-9||diihdsaannNds ajjhayaNA paM0 taM0- caMde 1 sUrate 2 sukke 3ta siridevI 4 pabhAvatI 5 dIvasamuddovavattI 6 bahUputtI 8 maMdareti ta 9there saMbhUtavijate 8 therepamha 9 UsAsanIsAse 10-10||sNkhevitdsaannNds ajjhayaNApaM0 taM0-khuDDiyA vimANapavibhattI 1 mahalliyA vimANapavibhattI 2 aMgacUliyA 3 vaggacUliyA 4 vivAhacUliyA 5aruNovavAte 6 varuNovavAe 7 garulovavAte 8 velaMdharovavAte 9vesamaNovavAte 10-11||suutrm 755 // dasa sAgarovamakoDAkoDIo kAlo ussappiNIte dasa sAgarovamakoDAkoDIokAlo osppinniite|suutrm 756 // dazamamadhyayanaM dazasthAnam, sUtram 754-756 chadyasthAjJeyAH kevalijJeyAH | padArthAH, | dazAbhedAH, karmavipAkAdi-dazA| dazakAdhyayanAni, utsarpiNyAdikAlamAnam (tattadadhyayanakathAnakAni) // 897 // Page #406 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 898 // ___dase tyAdi gatArtham, navaraM chadmastha iha niratizaya eva draSTavyo'nyathA'vadhijJAnI paramANvAdi jAnAtyeva, savvabhAveNaM ti| dazamamadhyayanaM sarvaprakAreNa sparzarasagandharUpajJAnena ghaTamivetyartho, dharmAstikAyaM yAvatkaraNAdadharmAstikAyamAkAzAstikAyaM jIvama- dazasthAnam, sUtram zarIrapratibaddhaM paramANupudgalaM zabdaM gandhamiti, aya mityAdi dvayamadhikamiha, tatrAyamiti- pratyakSajJAnasAkSAtkRto jinaH 754-756 kevalI bhaviSyati na vA bhaviSyatIti navamam, tathA'yaM savve tyAdi prakaTaM dazamamiti / etAnyeva chadmasthAnavabodhyAni chadmasthAjJeyAH kevalijJeyAH sAtizayajJAnAditvAjino jAnAtIti, Aha ca- eyAI ityAdi, yAvatkaraNAd 'jiNe arahA kevalI savvaNNU savvabhAveNa padArthAH, jANai pAsai, taMjahA-dhammatthikAya'mityAdi, yAvaddazamaM sthAnam, taccoktameveti / sarvajJatvAdevayAna jino'tIndriyArthapradarza- dazAbhedAH, kAn zrutavizeSAn praNItavAMstAn dazasthAnakAnupAtino darzayannAha- dasa dase tyAghekAdaza sUtrANi, tatra dasa tti dazasaGkhyA karmavipA kAdi-dazA'dasAu' tti dazAdhikArAbhidhAyakatvAddazA iti bahuvacanAntaM strIliGgaMzAstrasyAbhidhAnamiti, karmaNo'zubhasya vipAka:- dazakAdhyaphalaM karmavipAkastatpratipAdikA dazAdhyayanAtmakatvAddazAH karmavipAkadazA, vipAkazrutAkhyasyaikAdazAGgasya prathamazruta yanAni, utsrpinnyaadiskndhH| dvitIyazrutaskandho'pyasya dazAdhyayanAtmaka eva, na cAsAvihAbhimataH, uttaratra vivariSyamANatvAditi, tathA sAdhUna kAlamAnam upAsate-sevanta ityupAsakA:-zrAvakAstadgatakriyAkalApapratibaddhA dazA-dazAdhyayanopalakSitA upAsakadazAH saptamamaGgamiti, (tattadadhyayanatathA anto-vinAzaH saca karmaNastatphalabhUtasya vA saMsArasya kRto yaiste'ntakRtaste ca tIrthakarAdayasteSAM dazA antakRddazA, kathAnakAni) iha cASTamAGgasya prathamavarge dazAdhyayanAnIti tatsaGkhyayopalakSitatvAdantakRddazA ityabhidhAnenASTamamaGgamabhihitam, tathA uttara:- pradhAno nAsyottaro vidyata ityanuttara upapatanamupapAto janmetyartho'nuttarazcAsAvupapAtazcetyanuttaropapAtaH so'sti yeSAM / te'nuttaropapAtikAH sarvArthasiddhyAdivimAnapaJcakopapAtina ityarthastadvaktavyatApratibaddhA dazA- dazAdhyayanopalakSitA // 898 // Page #407 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam sUtram bhAga-2 / / 899 // anuttaropapAtikadazA navamamaGgamiti, tathA caraNamAcArojJAnAdiviSayaH paJcadhA AcArapratipAdanaparA dazA-dazAdhyayanAtmikA dazamamadhyayanaM AcAradazA, dazAzrutaskandha iti yA ruuddhaaH| tathA praznAzca- pRcchA vyAkaraNAni ca- nirvacanAni praznavyAkaraNAni tatprati- dazasthAnam, pAdikA dazA- dazAdhyayanAtmikAH praznavyAkaraNadazA dazamamaGgamiti, tathA bandhadazAdvigRddhidazAdIrghadazAsajhepikadazA 754-756 zcAsmAkamapratItA iti / karmavipAkadazAnAmadhyayanavibhAgamAha-kamme tyAdi, mige tyAdi zlokaH sAogA-mRgagrAmAbhi- chadmasthAjJeyAH kevalijJeyAH dhAnanagararAjasya vijayanAmno bhAryA tasyAH putro mRgAputraH, tatra kila nagare mahAvIro gautamena samavasaraNAgataM jAtyandhanaramava padArthAH, lokya pRSTo- bhadanta! anyo'pIhAsti jAtyandho?, bhagavAMstaM mRgAputraM jAtyandhamanAkRtimupadideza, gautamastu kutUhalena dazAbhedAH, taddarzanArthaM tadgRhaM jagAma, mRgAdevI ca vanditvA''gamanakAraNaM papraccha, gautamastu tvatputradarzanArthamityuvAca, tataHsA bhUmigRhasthaM karmavipA kAdi-dazAtadudghATanatastaM gautamasya darzitavatI, gautamastu tamatighRNAspadaM dRSTvA''gatya ca bhagavantaM papraccha, ko'yaM janmAntare'bhavat ?, dazakAdhyabhagavAnuvAca-ayaM hi vijayavarddhamAnakAbhidhAne kheTe makAyItyabhidhAno laMcopacArAdibhirlokopatApakArI rASTrakUTo babhUva, yanAni, utsarpiNyAditataH SoDazarogAtaGkAbhibhUto mRto narakaM gataH, tataH pApakarmavipAkena mRgAputro loSTAkAro'vyaktendriyo durgandhirjAtastato kAlamAnam mRtvA narakaMgantA ityAdi tadvaktavyatApratipAdakaMprathamamadhyayanaM mRgAputramuktamiti 1,gottAse tti gostrAsitavAniti gotraasH| (tattadadhyayana kathAnakAni) ayaM hi hastinAgapure bhImAbhidhAnakUTagrAhasyotpalAbhidhAnAyA bhAryAyAH putro'bhUt, prasavakAle cAnena mahApApasattvenArATyA gAvastrAsitA, yauvane cAyaM gomAMsAnyanekadhA bhakSitavAn tato nArako jAtastato vANijagrAmanagare vijayasArthavAhabhadrAbhAryayorujjhitakAbhidhAnaH putro jAtaH, sa ca kAmadhvajagaNikArthe rAjJA tilazo mAMsacchedanena tatkhAdanena ca ctusspthe| viDambya vyApAdito narakaM jagAmeti gotrAsavaktavyatApratibaddhaM dvitIyamadhyayanaM gotrAsamucyate, idameva cojjhitakanAmnA // 22 // Page #408 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 900 // vipAkazrute ujjhitakamucyate 2, aMDe tti purimatAlanagaravAstavyasya kukkuTAdyanekavidhANDakabhANDavyavahAriNo vANijakasya dazamamadhyayana ninnakAbhidhAnasya pApavipAkapratipAdakamaNDamiti, saca ninnako narakaMgatastata udvatto'bhagnasenanAmA pallIpatirjAtaH, saca dazasthAnam, sUtram purimatAlanagaravAstavyena nirantaraM dezalUSaNAtikopitena vizvAsyA''nIya pratyekaM nagaracatvareSu tadagrataH pitRvyapitRvyAnI 754-756 prabhRtikaM svajanavarga vinAzya tilazomAMsacchedanarudhiramAMsabhojanAdinA kadarthayitvA nipAtita iti, vipAkazrute cAbhagnasena chadmasthAjJeyAH itIdamadhyayanamucyate 3, sagaDetti yAvare zakaTamiti cAparamadhyayanam, tatra zAkhAMjanyAMnagaryAM subhadrAkhyasArthavAhabhadrAbhidhAna kevalijJeyAH padArthAH, tadbhAryayoH putraH zakaTaH, sa ca susenAbhidhAnAmAtyena sudarzanAbhidhAnagaNikAvyatikare sagaNiko mAMsacchedAdinA'tyantaM dazAbhedAH, kadarthayitvA vinAzitaH, sa ca janmAntare chagalapure nagare channikAbhidhAnazchAgaliko mAMsapriya AsIdityetadarthapratibaddhaM karmavipA kAdi-dazAcaturthamiti 4, mAhaNe tti kozAmbyAM bRhaspatidattanAmA brAhmaNaH, sa cAntaHpuravyatikare udayanena rAjJA tathaiva kadarthayitvA | | dazakAdhyamArito janmAntare cAsAvAsId mahezvaradattanAmA purohitaH, sa ca jitazatro rAjJaH zatrujayArthaM brAhmaNAdibhirhomaM cakAra, tatra | yanAni, utsarpiNyAdipratidinamekaikaM cAturvarNyadArakamaSTamyAdiSu dvau dvau caturmAsyAM caturazcaturaH SaNmAsyAmaSTAvaSTau saMvatsare SoDaza 2 paracakrAgame kAlamAnam aSTazataM 2 paracakraM ca jIyate, tadevaM mRtvA'sau narakaM jagAmetyevaMbrAhmaNavaktavyatAnibaddhaM paJcamamiti 5, nandiseNe yatti mathurAyAM (tattadadhyayanazrIdAmarAjasuto nandiSeNo yuvarAjo vipAkazrute ca nandivarddhanaH zrUyate, sa ca rAjadrohavyatikare rAjJA nagaracatvare taptasya kathAnakAni) lohasya draveNa snAnaM tadvidhasiMhAsanopavezanaM kSAratailabhRtakalazai rAjyAbhiSekaM ca kArayitvA kaSTamAreNa parAsutAM nIto narakamagamat, saca janmAntare siMhapuranagararAjasya siMharathAbhidhAnasya duryodhananAmA guptipAlo babhUva anekavidhayAtanAbhirjanaM kadarthayitvA mRto narakaM gatavAnityevamarthaM SaSThamiti 6, soriya tti zaurikanagare zaurikadatto nAma matsyabandhaputraH, sa ca ||900 // Page #409 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 901 // matsyamAMsapriyo galavilagnamatsyakaNTako mahAkaSTamanubhUya mRtvA narakaMgataH, saca janmAntare nandipuranagararAjasya mitrAbhidhAna dazamamadhyayana sya zrIko nAma mahAnasiko'bhUt jIvaghAtaratirmAsapriyazca, mRtvA cAsau narakaMgatavAniti saptamam, idaM cAdhyayanaM vipAkazrute dazasthAnam, sUtram 'STamamadhItaM 7, udumbare tti pADalISaNDe nagare sAgaradattasArthavAhasuta udumbaradatto nAmnA'bhUt, saca SoDazabhirrAgairekadAbhibhUto 754-756 mahAkaSTamanubhUya mRtaH, sa ca janmAntare vijayapurarAjasya kanakarathanAmno dhanvantarinAmA vaidya AsIda mAMsapriyo mAMsopadeSTA chadmasthAjJeyAH kevalijJeyAH cetikRtvA narakaMgatavAnityaSTamaM 8, sahasuddAhe tti sahasA-akasmAduddAhaH- prakRSTodAhaH sahasoddAhaH sahasrANAMvAlokasyoddAhaH padArthAH, sahasroddAhaH / Amalae ttirazruterlazrutirityAmaraka:- sAmastyena mArirevamarthapratibaddhaM navamam, tatra kila supratiSThe nagare siMhaseno dazAbhedAH, rAjA zyAmAbhidhAnadevyAmanuraktastadvacanAdevaikonAni paJcazatAni devInAM tAM mimArayiSUNi jJAtvA kupitaH san tanmAtRRNAme karmavipA kAdi-dazAkonapaJcazatAnyupanimantrya mahatyagAre AvAsaM dattvA bhaktAdibhiH saMpUjya vizrabdhAni sadevIkAni saparivArANi sarvato dazakAdhyadvArabandhanapUrvakamagnipradAnena dagdhavAn tato'sau rAjA mRtvA ca SaSThyAMgatvA rohItake nagare dattasArthavAhasya duhitA devadattAbhi utsarpiNyAdidhAnA'bhavat sA ca puSpanandinA rAjJA pariNItA saca mAturbhaktiparatayA tatkRtyAni kurvannAsAmAsa tayA ca bhogavighnakAriNIti kAlamAnam tanmAtuvalallohadaNDasyApAnaprakSepAtsahasA dAhena vadho vyadhAyi rAjJA cAsau vividhaviDambanAbhirviDambya vinAziteti (tattadadhyayana kathAnakAni) vipAkazrute devadattAbhidhAnaM navamamiti 9, tathA kumAre lecchaI iyatti kumArA- rAjyArhAH, athavA kumArA:- prathamavayasthAstAn lecchaI iya tti lipsUMzca- vaNija Azritya dazamamadhyayanamitizabdazca parisamAptau bhinnakramazca, ayamatra bhAvArtho- yaduta indrapure nagare pRthivIzrInAmagaNikA'bhUt, sA ca bahUn rAjakumAravaNikputrAdIn mantracUrNAdibhirvazIkRtyodArAn bhogAn / bhuktavatI SaSThyAMca gatvA varddhamAnanagare dhanadevasArthavAhaduhitA ajUrityabhidhAnA jAtA sAca vijayarAjapariNItA yonizUlena yanAni, // 901 // Page #410 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 902 // kRcchU jIvitvA narakaM gateti, ata eva vipAkazrute ajjU iti dazamamadhyayanamucyata iti 10 // upAsakadazA vivRNvannAha- dazamamadhyayana dase tyAdi, Anande sArdhaH zlokaH, 'Anande'tti AnandovANijagrAmAbhidhAnanagaravAsI maharddhiko gRhapatirmahAvIreNa bodhita dazasthAnam, sUtram ekAdazopAsakapratimAH kRtvotpannAvadhijJAnomAsikyAsaMlekhanayA saudharmamagamaditivaktavyatApratibaddhaM prathamamadhyayanamAnanda 754-756 evocyata iti 1, kAmadevetti kAmadevazcampAnagarIvAstavyastathaiva pratibuddhaH parIkSAkAridevakRtopasargAvicalitapratijJastathaiva chadmasthAjJeyAH kevalijJeyAH divamagamadityevamarthaM dvitIyaM kAmadeva iti 2, gAhAvai cUlaNIpiya'tti culanIpitRnAmnA gRhapatirvANArasInivAsI tathaiva padArthAH, pratibuddhaH pratipannapratimo vimarzakadevena mAtaraM trikhaNDAM kriyamANAM dRSTvA kSubhitazcalitapratijJo devanigrahArthamuddadhAva punaH dazAbhedAH, kRtAlocanastathaiva divaM gata itivaktavyatApratibaddhaM culanIpitetyucyate 3, surAdeve tti surAdevo gRhapatirvArANasInivAsI karmavipA kAdi-dazAparIkSakadevasya SoDaza rogAtaGkAn bhavataHzarIre samakamupanayAmi yadi dharma na tyajasItivacanamupazrutya calitapratijJaH punarAlo dazakAdhyacitapratikrAntastathaiva divaMgata itivaktavyatAbhidhAyakaM surAdeva iti 4, cullasayae tti mahAzatakApekSayA laghuH zatakazcallazatakaH, yanAni, utsarpiNyAdisa cAlambhikAnagaravAsI devenopasargakAriNA dravyamapahriyamANamupalabhya calitapratijJaH punarniraticAraH san divamagamad / kAlamAnam yathA tathA yatrAbhidhIyate taccullazataka iti 5, gAhAvai kuMDakolie tti kuMDakoliko gRhapatiH kAmpilyavAsI dharmadhyAnastho (tattadadhyayana kathAnakAni) yathA devasya gozAlakamatamudrAhayata uttaraM dadau divaM ca yayau tathA yatra abhidhIyate tattatheti 6, saddAlaputte tti sddaalputrH| polAsapuravAsI kumbhakArajAtIyogozAlakopAsako bhagavatAbodhitaH punaH svamatagrAhaNodyatena gozAlakenAkSobhitAnta:karaNaH pratipannapratimazca parIkSakadevena bhAryAmAraNadarzanato bhagnapratijJaH, punarapi kRtAlocanastathaiva divaMgata itivaktavyatApratibaddhaM saddAlaputra iti 7, mahAsayae tti mahAzatakanAmno gRhapate rAjagRhanagaranivAsinastrayodazabhAryApaterupAsakapratimAkRtamate // 902 // Page #411 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 903 // rutpannAvadhisaMjAtAdhigate revatyabhidhAnasvabhAryAkRtAnukUlopasargAcalamateH saMlekhanAjAtadivigatervaktavyatAnibaddhaM mahAzataka iti 8, naMdiNIpiyatti nandinIpitRnAmakasya zrAvastIvAstavyasya bhagavatAbodhitasya saMlekhanAdigatasya vaktavyatAnibandhanAnandinIpitRnAmakamiti 9, leiyApiya tti leyikAkApitRnAmnaH zrAvastInivAsino gRhamedhino bhagavato bodhilAbhino'nantaraM tathaiva saudharmagAmino vaktavyatAnibaddhaM leyikApitRnAmakaM dazamamiti 10|dshaapymii viMzativarSaparyAyAH saudharmegatAzcatu:palyopamasthitayo devA jAtA mahAvidehe ca setsyantIti ||athaantkRddshaanaamdhyynvivrnnmaah- aMtagaDe tyAdi, iha cASTau vargAstatra prathamavarge dazAdhyayanAni, tAni cAmUni-namI tyAdi sArddha rUpakam, etAni ca namItyAdikAnyantakRtsAdhunAmAni antakRddazAGgaprathamavarge'dhyayanasaGgahe nopalabhyante, yatastatrAbhidhIyate-goyama 1 samudda 2 sAgara 3 gaMbhIre 4 caiva hoi thimie 5 y| ayale 6 kaMpille 7 khalu akkhobha 8 paseNaI 9 viNhU 10 // 1 // (antakRddazA) iti, tato vAcanAntarApekSANImAnIti sambhAvayAmo, na ca janmAntaranAmApekSayaitAni bhaviSyantIti vAcyam, janmAntarANAMtatrAnabhidhIyamAnatvAditi ||adhunaanuttroppaatikdshaanaamdhyynvibhaagmaah- aNuttaro ityAdi, iha ca trayo vargAstatra tRtIyavarge dRzyamAnAdhyayanaiH kaizcit saha sAmyamasti na sarvairyata ihoktaM- isidAse tyAdi, tatra tu dRzyate- dhanne ya sunakkhatte, isidAse ya aahie| pellae rAmaputte ya, caMdimA / poTTike iya // 1 // peDhAlaputte aNagAre, aNagAre poTTile iy| vihalle dasame vutte, emae dasa aahiyaa||2|| (anuttaropapAtikadazA) iti, tadevamihApi vAcanAntarApekSayA'dhyayanavibhAga ukto na punarupalabhyamAnavAcanApekSayeti, tatra dhanyakasunakSatrakathAnake 0gautamaH 1 samudraH 2 sAgaraH 3 gambhIra 4zcaiva bhavati stimitazca 5 / acalaH 6 kAmpIlyo 7 'kSobhyaH 8 prasenajid 9 viSNuH 10 // 1 // dhanyazca sunakSatra RssidaasshcaakhyaatH| pellako rAmaputrazca candramAH proSThaka iti||1|| peDhAlaputro'nagAro'nagAraH poTTilazca iti| vihallo dazama ukta evamete AkhyAtA daza // 2 // dazamamadhyayanaM dazasthAnam, sUtram 754-756 chAsthAjJeyAH kevalijJeyAH padArthAH, dazAbhedAH, karmavipAkAdi-dazAdazakAdhyayanAni, utsarpiNyAdikAlamAnam (tattadadhyayanakathAnakAni) // 903 // Page #412 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 904 // evaM- kAkandyAM nagaryAM bhadrAsArthavAhIsuto dhanyako nAma mahAvIrasamIpe dharmamanuzrutya mahAvibhUtyA pravrajitaH SaSThopavAsI dazamamadhyayanaM ujjhyamAnalabdhAcAmlapAraNo viziSTatapasA kSINamAMsazoNito rAjagRhe zreNikamahArAjasya caturdazAnAM zramaNasahasrANAM dazasthAnam, sUtram madhye'tiduSkarakAraka iti mahAvIreNa vyAhRtastena ca rAjJA sabhaktikaM vandita upabRMhitazca kAlaM ca kRtvA sarvArthasiddhavimAna 754-756 utpanna iti, evaM sunakSatro'pIti, kArtika iti hastinAgapure zreSThI ibhyasahasraprathamAsanikaH zramaNopAsako jitazatrurAjasyA- chadmasthAjJeyAH kevalijJeyAH bhiyogAccaparivrAjakasyamAsakSapaNapAraNake bhojanaM pariveSitavAn tameva nirvedaM kRtvA munisuvratasvAmisamIpe pravrajyAMpratipanna padArthAH, vAn dvAdazAGgadharo bhUtvA zakratvenotpanna ityevaM yo bhagavatyAM zrUyate so'nya eva ayaM punaranyo'nuttarasureSUpapanna iti, zAlibhadra dazAbhedAH, karmavipAiti yaH pUrvabhave saGgamanAmA vatsapAlo'bhavat, sabahumAnaM ca sAdhave pAyasamadAt, rAjagRhe gobhadrazreSThinaH putratvenotpanno, kAdi-dazAdevIbhUtagobhadrazreSThisamupanItadivyabhojanavasanakusumavilepanabhUSaNAdibhirbhogAGraGganAnAM dvAtriMzatA saha saptabhUmikaramyaharmya dazakAdhyatalagatolalati sma, vANijakopanItalakSamUlyabahuratnakambalA gRhItA bhadrayA zAlibhadramAtrA vadhUnAMpAdaproJchanIkRtAzceti- yanAni, utsarpiNyAdizravaNAjjAtakutUhale darzanArthaM gRhamAgate zreNikamahArAje jananyA'bhihito-yathA tvAMsvAmI draSTumicchatItyavatara prAsAdazRGgAt / kAlamAnam svAminaM pazyetivacanazravaNAdasmAkamapyanyaH svAmIti bhAvayan vairAgyamupajagAma varddhamAnasvAmisamIpe ca pravavrAja, (tattadadhyayana kathAnakAni) vikRSTatapasA kSINadehaH zilAtale pAdapopagamanavidhinA'nuttarasureSUtpannavAniti so'yamiha sambhAvyate, kevalamanuttaropapAtikAGgenAdhIta iti, 'tetalItiya' tti tetalisuta iti yo jJAtAdhyayaneSu zrUyate, sa nAyam, tasya siddhigamanazravaNAt, tathA dazArNabhadrodazArNapuranagaravAsI vizvambharAvibhuryo bhagavantaM mahAvIraM dazArNakUTanagaranikaTasamavasRtamudyAnapAlavacanAdupalabhya yathAnakenApi vandito bhagavAMstathA mayA vandanIya iti rAjyasampadavalepAdbhaktitazca cintayAmAsa, tataH prAtaH savizeSakRta // 904 // Page #413 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 905 // snAnavilepanAbharaNAdivibhUSaH prakalpitapradhAnadvipapatipRSThAdhirUDho valganAdivividhakriyAkArisadapasarpaccaturaGgasainya- dazamamadhyayana samanvitaH puSyamANasamudghaSyamANAgaNitaguNagaNaH sAmantAmAtyamantrirAjadauvArikadUtAdiparivRtaH sAntaHpurapaurajanaparigata dazasthAnam, sUtram Anandamayamiva sampAdayan mahImaNDalamAkhaNDala ivAmarAvatyA nagarAnnirjagAma nirgatya ca samavasaraNamabhigamya yathAvidhi 754-756 bhagavantaM bhavyajananalinavanavibodhanAbhinavabhAnumantaM mahAvIraM vanditvopaviveza, avagatadazArNabhadrabhUpAbhiprAyaM ca tanmAna- chadmasthAjJeyAH kevalijJeyAH vinodanodyataM kRtASTamukhe pratimukhaM vihitASTadante pratidantaM kRtASTapuSkariNIke pratipuSkariNi nirUpitASTapuSkare pratipuSkara padArthAH, viracitASTadale pratidalaM viracitadvAtriMzadvaddhanATake vAraNendre samArUDhaM svazriyA nikhilaMgaganamaNDalamApUrayantamamarapatimava- | dazAbhedAH, karmavipAlokya kuto'smAdRzAmIdRzI vibhUtiH kRto'nena niravadyo dharma iti tato'hamapitaM karomIti vibhAvya pravavrAja, jito'hamadhunA kAdi-dazAtvayeti bhaNitvA yamindraH praNipapAteti so'yaM dazArNabhadraH sambhAvyate paramanuttaropapAtikAGgenAdhItaH, kvacitsiddhazca zrUyata dazakAdhyaiti, tathA atimukta evaM zrUyate antakRddazAGge- polAsapure nagare vijayasya rAjJaH zrInAmnyA devyA atimuktako nAma putraH yanAni, utsarpiNyAdiSaDDArSiko gautamaM gocaragataM dRSTvA evamavAdIt- ke yUyaM kiM vA aTatha?, tato gautamo'vAdIt- zramaNA vayaM bhikSArthaM ca kAlamAnam paryaTAmaH / tarhi bhadantAgacchata tubhyaM bhikSAM dApayAmIti bhaNitvA aGgalyA bhagavantaM gRhItvA svagRhamAnaiSIt, tataH zrIdevI (tattadadhyayana kathAnakAni) hRSTA bhagavantaM pratilambhayAmAsa, atimuktakaH punaravocat- yUyaM va vasatha?, bhagavAnuvAca- bhadra! mama dharmAcAryAH zrIvarddhamAnasvAmina udyAne vasanti tatra vayaM parivasAmo, bhadanta! AgacchAmyahaM bhavadbhiH sArdhaM bhagavato mahAvIrasya paadaan| // 905 // vandituM?, gautamo'vAdId- yathAsukhaM devAnAM priya!, tato gautamena sahAgatyAtimuktakaH kumAro bhagavantaM vandate, sa dharma zrutvA pratibuddho gRhamAgatya pitarAvabravId- yathA saMsArAnniviNNo'haM pravrajAmItyanujAnItaM mAM yuvAm, tAvUcaturbAlastvam Page #414 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 906 // kiM jAnAsi?, tato'timuktako'vAdIt- he ambatAta! yadevAhaM jAnAmi tadeva na jAnAmi, yadeva na jAnAmi tadeva jAnAmi, dazamamadhyayana tatastau tamavAdiSTAM- kathametat?, so'bravIt- ambatAta! jAnAmyahaM yaduta- jAtenAvazyaM marttavyam, na jAnAmi tu kadA vA dazasthAnam, sUtram kasmin vA kathaM vA kiyaccirAdvA?, tathA na jAnAmi kaiH karmabhirnirayAdiSu jIvA utpadyante etatpunarjAnAmi yathA svayaMkRtaiH 754-756 karmabhiriti, tadevaM mAtApitarau pratibodhya pravavrAja tapaH kRtvAca siddha iti, iha tvayamanuttaropapAtikeSu dazamAdhyayanatayokta- chadmasthAjJeyAH kevalijJeyAH stadapara evAyaM bhaviSyatIti, dasa Ahiya tti dshaadhyynaanyaakhyaataaniityrthH|| AcAradazAnAmadhyayanavibhAgamAha-AyAre na padArthAH, tyAdi, asamAdhirjJAnAdibhAvapratiSedho'prazasto bhAva ityarthastasya sthAnAni-padAni asamAdhisthAnAni-yairAsevitairAtma- dazAbhedAH, parobhayAnAmiha paratra cobhayatra vA asamAdhirutpadyate tAnIti bhAvaH / tAni ca viMzatirdutacAritvAdIni tata evAvagamyAnIti, karmavipA kAdi-dazAtatpratipAdakamadhyayanamasamAdhisthAnAnIti prathamam, tathA ekaviMzatiH zabalAH zabalaM-karburaM dravyataH paTAdibhAvataHsAticAraM dazakAdhyacAritram, iha ca zabalacAritrayogAcchabalAssAdhavaste ca karakarmaprakArAntaramaithunAdInyekaviMzatipadAni tatraivoktarUpANi yanAni, utsarpiNyAdisevamAnA upAdhita ekaviMzatirbhavanti tadarthamadhyayanamekaviMzatizabalA ityabhidhIyate 2, tettIsamAsAyaNAu tti jJAnAdiguNA kAlamAnam A-sAmastyena zAtyante-apadhvasyante yakAbhistA AzAtanA-ratnAdhikaviSayAvinayarUpAH puratogamanAdikAstatprasiddhA kathAnakAni) strayastriMzadbhedA yatrAbhidhIyante tadadhyayanamapitathocyata iti 3, advetyAdi, aSTavidhA gaNisampad AcArazrutazarIravacanAdikA AcAryaguNarddhiraSTasthAnakoktarUpA yatrAbhidhIyate tadadhyayanamapitathocyata iti 4, dase tyAdi, daza cittasamAdhisthAnAni yeSu // 906 // satsu cittasya prazastapariNatirjAyate tAni tathA, asamutpannapUrvakadharmacintotpAdAdIni tatraiva prasiddhAnyabhidhIyante yatra tattathaivocyata iti 5,ekkAretyAdi, ekAdazopAsakAnAM- zrAvakANAMpratimAH- pratipattivizeSA darzanavratasAmAyikAdiviSayAH (tattadadhyayana Page #415 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 sUtram // 907 // pratipAdyante yatra tattathaivocyata iti 6, bArasetyAdi, dvAdaza bhikSuNAM pratimA- abhigrahA mAsikIdvimAsikIprabhRtayo dazamamadhyayanaM yatrAbhidhIyante tattathocyate, pajjo ityAdi, paryAyA RtubaddhikAH dravyakSetrakAlabhAvasambandhina utsRjyante- ujjhyante yasyAM dazasthAnam, sA niruktavidhinA paryosavanA athavA parIti- sarvataH krodhAdibhAvebhyaH upazamyate yasyAM sA paryupazamanA athavA pariH 754-756 sarvathA ekakSetre jaghanyataHsaptatidinAni utkRSTataH SaNmAsAn vasanaM niruktAdeva paryuSaNA tasyAH kalpa:- AcAro maryAdetyarthaH chadmasthAjJeyAH paryosavanAkalpa: paryupazamanAkalpaH paryuSaNAkalpoveti,saca sakkosajoyaNaM vigainavaya mityAdikastatraiva prasiddhastadarthamadhyayana kevalijJeyAH padArthAH, sa evocyata iti 8, tIsa mityAdi, triMzanmohanIyakarmaNo bandha-sthAnAni-bandhakAraNAni vArimajjhe'vagAhittA, tase pANe dazAbhedAH, vihiMsaI tyAdikAni tatraiva prasiddhAni mohanIyasthAnAni tatpratipAdakamadhyayanaM tathaivocyata iti 9, AjAiTThANa miti Ajanana karmavipA kAdi-dazAmAjAti:- sammUrcchanagarbhopapAtato janma tasyAH sthAnaM-saMsArastatsanidAnasya bhavatItyevamarthapratipAdanaparamAjAtisthAnamucyata dazakAdhyaiti 10||prshmvyaakrnndshaa ihoktarUpA na dRzyante dRzyamAnAstu paJcAzravapaJcasaMvarAtmikA iti, ihoktAnAM tUpamAdInAma- yanAni, utsarpiNyAdidhyayanAnAmakSarArthaH pratIyamAna eveti, navaraM pasiNAI ti praznavidyA yakAbhiH kSaumakAdiSu devatAvatAraH kriyata iti, tatra kAlamAnam kSaumakaM- vastraM addAgo- Adarzo'GgaSTho- hastAvayavo bAhavo- bhujA iti // bandhadazAnAmapi bandhAdyadhyayanAni zrautenArthena / (tattadadhyayanavyAkhyAtavyAni / dvigRddhidshaashvsvruupto'pynvsitaaH| dIrghadazAH svarUpato'navagatA eva, tadadhyayanAni tu kAnicinnarakA kathAnakAni) valikAzrutaskandhe upalabhyante, tatra candravaktavyatApratibaddhaM candramadhyayanam, tathAhi-rAjagRhe mahAvIrasya candro jyotiSkarAjo // 20 // vandanaM kRtvA nATyavidhiM copadarya pratigato, gautamazca bhagavantaM tadvaktavyatAM papraccha, bhagavAMzcovAca- zrAvastyAmaGgajinnAmA ayaM gRhapatirabhUt pArzvanAthasamIpe ca pravrajito virAdhya ca manAk zrAmaNyaM candratayotpanno mahAvidehe ca setsyatIti, tathA Page #416 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 908 // sUravaktavyatApratibaddhaM sUram, sUravaktavyatA ca candravad, navaraM supratiSTho nAmnA babhUveti, zukro- grahastadvaktavyatA caivaM- rAjagRhe dazamamadhyayanaM bhagavantaM vanditvA zukre pratigate gautamasya tathaiva bhagavAnuvAca- vANArasyAM somilanAmA brAhmaNo'yamabhavat, pArzvanAthaM dazasthAnam, sUtram cApRcchat-'te bhaMte! javaNijjaM', tathA sarisavayA mAsA kulatthA ya te bhojA? ege bhavaM duve bhava'mityAdi, bhagavatA caiteSu 754-756 vibhakteSvAkSiptaH zrAvako bhUtvA punarviparyAsAdArAmAdilaukikadharmasthAnAni kArayitvA dikprokSakatApasatvena pravrajya chadmasthAjJeyAH pratiSaSThapAraNakaM krameNa pUrvAdidigbhya AnIya kandAdikamabhyavajahAra, anyadA'sau yatra kvacana gartAdau patiSyAmi tatraiva kevalijJeyAH padArthAH, prANAMstyakSyAmItyabhigrahamabhigRhya kASThamudrayA mukhaM baddhA uttarAbhimukhaH pratasthau, tatra prathamadivase'parAhnasamaye'zokataroradho dazAbhedAH, homAdikarma kRtvovAsa, tatra devena kenApyukto'ho somilabrAhmaNamaharSe! duSpravrajitaM te, punardvitIye'hani tathaiva saptaparNasyAdha karmavipA kAdi-dazAuSita uktaH / tRtIyAdiSu dineSvazvatthavaTodumbarANAmadha uSito bhaNito devena, tataH paJcamadine'vAdIdasau- kathaM nu nAma me dazakAdhyaduSpravrajitaM?, devo'vocat- tvaM pArzvanAthasya bhagavataH samIpe'NuvratAdikaM zrAvakadharmaM pratipadyAdhunA anyathA varttasa iti yanAni, utsarpiNyAdiduSpravrajitaM tava, tato'dyApi tamevANuvratAdikaM dharmaM pratipadyasva yena supravrajitaM tava bhavatItyevamuktastathaiva cakAra, tataH kAlamAnam zrAvakatvaM pratipAlyAnAlocitapratikrAntaH kAlaMkRtvA zukrAvataMsake vimAne zukratvenotpanna iti / tathA zrIdevIsamAzrayamadhyayana (tattadadhyayana kathAnakAni) zrIdevIti, tathAhi-sA rAjagRhe mahAvIravandanAya saudharmAdAjagAma, nATyaM darzayitvA pratijagAma ca, gautamastatpUrvabhavaMDa papraccha, bhagavAMstaM jagAda-rAjagRhe sudarzanazreSThI babhUva priyAbhidhAnAca tadbhAryA tayoH sutA bhUtAnAma bRhatkumArikA pArzvanAthasamIpe pravrajitA zarIrabakuzA jAtA sAticArA ca mRtvA divaM gatA mahAvidehe ca setsyatIti / tathA prabhAvatI- ceTakaduhitA vItabhayanagaranAyakodAyanamahArAjabhAryA yayA jinabimbapUjArthaM snAnAntaraM ceTyA sitavasanApaNe'pi vibhramAdraktavasanamupa // 908 // Page #417 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 909 // nItamanavasaramanayeti manyamAnayA manyunA darpaNena ceTikA hatA mRtA ca, tato vairAgyAdanazanaM pratipadya devatayA yayA babhUve, yayA cojayinIrAjaM prati vikSepeNa prasthitasya grISme mAsi pipAsAbhibhUtasamastasainyasyodAyanamahArAjasya svacchazItalajalaparipUrNatripuSkarakaraNenopakAro'kArItyevaMlakSaNaprabhAvatIcaritayuktamadhyayanaM prabhAvatIti sambhAvyate,nacedaM nirayAvalikAzrutaskandhe dRzyata iti paJcamam, tathA bahuputrikAdevIpratibaddhaM saivAdhyayanamucyate, tathAhi- rAjagRhe mahAvIravandanArthaM saudharmAdbahuputrikAbhidhAnA devI samavatatAra, vanditvA ca pratijagAma, keyamiti pRSTe gautamena bhagavAnavAdIt- vArANasyAM nagaryAM bhadrAbhidhAnasya sArthavAhasya subhadrAbhidhAnA bhAryeyaM babhUva, sA ca vandhyA putrArthinI bhikSArthamAgatamAryAsaMghATakaM putralAbhaM papraccha saca dharmamacakathata prAvAjIcca, sA bahujanApatyeSu prItyA'bhyaGgodvarttanAparAyaNAsAticArA mRttvAsaudharmamagamat, tatazcyutA ca vibhele sanniveze brAhmaNItvenotpatsyate, tataH pitRbhAgineyabhAryA bhaviSyati yugalaprasavA ca, sA SoDazabhirvarSeH dvAtriMzadapatyAni janayiSyati, tato'sau tannirvedAdAryAH prakSyati tAzca dharma kathayiSyanti zrAvakatvaM ca sA pratipatsyate, kAlAntare pravrajiSyati, saudharmecendrasAmAnikatayotpadya mahAvidehe setsyatIti / tathA sthaviraH- sambhUtavijayo bhadrabAhusvAmino gurubhrAtA sthUlabhadrasya sagaDAlaputrasya dIkSAdAtA tadvaktavyatApratibaddhamadhyayanaM sa evocyata iti navamam, zeSANi trINyapratItAnIti / saMkSepikadazA apyanavagatasvarUpA eva, tadadhyayanAnAM punarayamarthaH- khuDDie tyAdi, ihAvalikApraviSTetaravimAnapravibhajanaMyatrAdhyayane tdvimaanprvibhktiH| taccaikamalpagranthArtha tathA'nyanmahAgranthArthamataH kSullikA vimAnapra- vibhaktirmahatI vimAnapravibhaktiriti, aGgasya- AcArAdecUlikA yathA''cArasyAnekavidhA, ihoktAnuktArthasaGghAhikA cUlikA, vaggacUliya tti iha ca vargo'dhyayanAdisamUho, yathA antakRddazAsvaSTau vargAstasya cUlikA vargacUlikA, vivAhacUliya dazamamadhyayana dazasthAnam, sUtram 754-756 chadmasthAjJeyAH kevalijJeyAH padArthAH, dazAbhedAH, karmavipAkAdi-dazAdazakAdhyayanAni, utsarpiNyAdikAlamAnam (tattadadhyayanakathAnakAni) 909 // Page #418 -------------------------------------------------------------------------- ________________ dazamamadha yayanaM dazasthAnamA zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 910 // narakAvAsa tti vyAkhyA- bhagavatI tasyAzzUlikA vyAkhyAcUlikA, aruNopapAta iti ihAruNo nAma devastatsamayanibaddho granthastadupapAtaheturaruNopapAto, yadA tadadhyayanamupayuktaH san zramaNaH parivarttayati tadA'sAvaruNo devaH svasamayanibaddhatvAccalitAsanaH sUtram 757 sambhramoddhAntalocanaH prayuktAvadhistadvijJAya hRSTaprahRSTazcalacapalakuNDaladharo divyayA dyutyA divyayA vibhUtyA divyayA gatyA / anantarotraivAsau bhagavAn zramaNastatraivopAgacchati, upAgatya ca bhaktibharAvanatavadano vimuktavarakusumavRSTiravapatati, avapatya ca tpannAdi nArakabhedatadA tasya zramaNasya purataH sthitvA antarhitaH kRtAJjalika upayuktaH saMvegavizuddhyamAnAdhyavasAnaH zRNvaMstiSThati, samApte paMkaprabhAca bhaNati- susvAdhyAyitaM susvAdhyAyitamiti, varaM vRNISva 2 iti, tato'sAvihalokaniSpipAsaH samatRNamaNimuktAleSTukAJcanaH siddhivadhUnirbharAnugatacittaH zramaNaH pratibhaNati-namevareNArtha iti, tato'sAvaruNo devo'dhikatarajAtasaMvegaH ratnaprabhA paMkaprabhApradakSiNAM kRtvA vanditvA namasyitvA pratigacchati, evaM varuNopapAtAdiSvapi bhaNitavyamiti / evaMbhUtaM ca zrutaM kAlavizeSa eva bhavatIti dazasthAnakAvatAri tatsvarUpamAha- dasahI tyAdi sUtradvayaM sugamam / yathopAdhivazAt kAladravyaM bhedavattathA nArakA 'surAdinArakAdijIvadravyANyapItyAha bAdaravanaspatidasavidhA neraiyA paM0 taM0- aNaMtarovavannA paraMparovavannA aNaMtarAvagADhA paraMparAvagADhA aNaMtarAhAragA paraMparAhAragA aNaMtarapajjattA vyantarabrahmaparaMparapajjattA carimA acarimA, evaM niraMtaraM jAva vemANiyA 24 / cautthIte NaM paMkappabhAte puDhavIte dasa niratAvAsasatasahassA paM01 rayaNappabhAte puDhavIte jahanneNaM neratitANaM dasavAsasahassAI ThitI paM0 2 cautthIte NaM paMkappabhAte puDhavIte ukkoseNa neratitANaM dasa sAgarovamAI ThitI paNNattA 3 paMcamAte NaM dhUmappabhAte puDhavIte jahanneNaM neraiyANaM dasa sAgarovamAI ThitI paM0 4 asurakumArANaM jahanneNaM dasavAsasahassAiMThitI paM0, evaM jAva thaNiyakumArANaM 14 bAyaravaNassatikAtitANaM ukkoseNaM dasavAsasahassAI ThitI paM0 dhUmaprabhA lAntakasthitayaH // 910 // Page #419 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 911 // dazamamadhyayana dazasthAnam, sUtram 757 anantarotpannAdinArakabhedapakaprabhAnarakAvAsaratnaprabhApaMkaprabhAdhUmaprabhAnArakA 15 vANamaMtaradevANaM jahaNNeNaM dasa vAsasahassAI ThiI paM0 16 baMbhaloge kappe ukkoseNaM devANaM dasa sAgarovamAiMThitI paM0 17 laMtate kappe devANaM jahaNNeNaM dasa sAgarovamAiM ThitI pN018|| sUtram 757 / / dasavihe tyAdi, sUtrANi caturviMzatirna vidyate antaraM-vyavadhAnamasyetyanantaro-vartamAnaHsamayastatropapannakA anantaropapannakA yeSAmutpannAnAmeko'pi samayo nAtikrAntasta eta iti, yeSAMtUtpannAnAMvyAdayaH samayAjAtAste paramparopapannakAH paramparasamayeSUpapannatvAt teSAmityayaM kAlavizeSopAdhikRto bhedH| tathA vivakSitapradezApekSayA anantarapradezeSvavagADhA- avasthitA anantarAvagADhA athavA prathamasamayAvagADhAH-anantarAvagADhA etadvilakSaNAH paramparAvagADhAH, ayaM kSetrato bhedH| tathA anantarAnavyavahitAn jIvapradezairAkrAntatayA spRSTatayA vA pudgalAnAhArayantItyanantarAhArakA, ye tu pUrva vyavahitAn sataH pudgalAn / svakSetramAgatAnAhArayanti te paramparAhArakAH, athavA prathamasamayAhArakA anantarAhArakAH itare tvitare, ayaM tu dravyakRto bheda bAdaravanaspatiiti, na vidyate paryAptatve'ntaraM yeSAM te anantarAste ca te paryAptakAzcetyanantaraparyAptakAH, prathamasamayaparyAptakA ityartha, itare tu vyantarabrahmaparamparaparyAptakA, ayaM bhAvakRto bhedaH, paryApterbhAvatvAditi, caramanArakabhavayuktatvAccaramA na punarnArakA bhaviSyanti ye iti sthitayaH sUtram 758 bhAvastadviparItA acaramAH, ayamapi bhAvakRta eva bhedazcaramAcaramatvayorjIvaparyAyatvAditi / eva mityAdinArakavaddazaprakAratvamidaM nairantaryeNa caturviMzatidaNDakoktAnAM vaimAnikAntAnAmapi yojanIyamiti / daNDakasyAdau dazadhA nArakA uktAH atha dbhadratA kAraNAni tadAdhArAn nArakAdisthitiM ca dazasthAnAnupAtato nirUpayan cautthIe tyAdisUtrASTAdazakamAha, sugamaM caitaditi / anantaraM lAntakadevA uktAste ca labdhabhadrA iti bhadrakArikarmakAraNAnyAha dasahi ThANehiMjIvA AgamesibhaddattAe kammaMpagareMti, taM0- aNidANatAte 1 diTThisaMpannayAe 2 jogavAhiyattAte 3khaMtikhamaNatAte4 'surAdi lAntaka AgamiSya // 911 Page #420 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 912 // dazamamadhyayana dazasthAnam, sUtram 758 AgamiSyadbhadratAkAraNAni jitiMdiyatAte 5 amAillatAte 6 apAsatthatAte 7 susAmaNNatAte 8 pavayaNavacchallayAte 9pavayaNaubbhAvaNatAe 10||suutrm 758 // dasahI tyAdi, AgamiSyad-AgAmibhavAntare bhAvi bhadraM-kalyANaMsudevatvalakSaNamanantaraM sumAnuSatvaprAptyA mokSaprAptilakSaNaMca yeSAM te AgamiSyadbhadrAsteSAM bhAva AgamiSyadbhadratA tasyai AgamiSyadbhadratAyai tadarthamityarthaH AgamiSyadbhadratayA vA karma-zubhaprakRtirUpaM prakurvate-badhnanti, tadyathA-nidAyate-lUyate jJAnAdyArAdhanAlatA AnandarasopetamokSaphalA yena pazuneva devendrAdiguNarddhiprArthanAdhyavasAnena tannidAnamavidyamAnaM tadyasya so'nidAnastadbhAvastattA tayA hetubhUtayA nirutsuktyetyrthH| 1, dRSTisampannatayA- samyagdRSTitayA 2, yogavAhitayA- zrutopadhAnakAritayA yogena vA- samAdhinA sarvatrAnutsukatvalakSaNena vahatItyevaMzIlo yogavAhI tadbhAvastattA tayA 3, kSAntyA kSamata iti kSAntikSamaNaH, kSAntigrahaNamasamarthatAvyavacchedArthaM yato'samartho'pi kSamata iti kSAntikSamaNasya bhAvastattA tayA 4, jitendriyatayA- karaNanigraheNa 5, amAillayAe tti mAillomAyAvAMstatpratiSedhenAmAyAvAMstaddhAvastattA tayA 6, tathA pArzve- bahirjJAnAdInAM dezataH sarvato vA tiSThatIti pArzvasthaH, uktaM ca-so pAsattho duviho dese savve ya hoi naayvvo| savvaMmi nANadasaNacaraNANaM jo u paasttho||1|| desaMmi u pAsattho sejjAyarabhihaDanIyapiMDa ca / nIyaM ca aggapiMDa bhuMjai nikkAraNe ceva // 2 // ityAdi, (niyatapiNDo yathA- mayaitAvaddAtavyaM bhavatA tu nityameva grAhyamityevaM niyatatayA yo gRhyate nIya miti nityaH sadA agrapiNDo'pravRtte pariveSaNe AdAveva yo gRhyata iti) pArzvasthasya bhAvaH pArzvasthatA na sA'pArzvasthatA tayA 7, tathA zobhanaH- pArzvasthAdidoSavarjitatayA mUlottaraguNasampannatayA ca sa cAso Osa pArzvastho dvividho dezataH sarvatazca bhavati jnyaatvyH| jJAnadarzanacaraNAnAM yastu pArzvasthaH sa srvpaarshvsthH|| 1 // dezataH pArzvasthaH zayyAtarAbhihRtanityapiNDAni c| niyatAnapiNDe ca niSkAraNe eva bhunakti // 2 // Page #421 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 913 // dazamamadhyayanaM dazasthAnam, sUtram 759 AzaMsAprayogAH zramaNazca- sAdhuH suzramaNastaddhAvastattA tayA 8, tathA prakRSTaM prazastaM pragataM vA vacanaM- AgamaH pravacanaM- dvAdazAGgaM tadAdhAro vA saGghastasya vatsalatA- hitakAritA pratyanIkatvAdinirAseneti pravacanavatsalatA tayA 9, tathA pravacanasya- dvAdazAGgasyodbhAvanaM- prabhAvanaM prAvacanikatvadharmakathAvAdAdilabdhibhirvarNavAdajananaM pravacanodbhAvanaM tadeva pravacanodbhAvanatA tayeti 10 // etAni cAgamiSyadbhadratAkAraNAni kurvatA AzaMsAprayogona vidheya iti tatsvarUpamAha dasavihe Asasappaoge paM0 ta0- ihalogAsaMsappaoge 1 paralogAsaMsappaoge 2 duhatologAsaMsappatoge 3 jIviyAsaMsappatoge 4 maraNAsaMsappatoge5kAmAsaMsappatoge6bhogAsaMsappatoge7lAbhAsaMsappatoge 8 puuyaasNspptoge9skkaaraasNspptoge10||suutrm 759 // dase tyAdi, AzaMsanamAzaMsA- icchA tasyAH prayogo-vyApAraNaM karaNam, AzaMsaiva vA prayogo- vyApAra AzaMsAprayogaH, sUtre ca prAkRtatvAd Asasappaogetti bhaNitaM, tatra iha-asmin prajJApakamanuSyApekSayA mAnuSatvaparyAye yo varttate lokaHprANivarga:sa ihalokastavyatiriktastu paralokaH / tatrehalokaM prati AzaMsAprayogoyathA bhaveyamahamitastapazcaraNAccakravartyAdiritIhalokAzaMsAprayogaH, evamanyatrApi vigrahaH kAryaH1, paralokAzaMsAprayogo yathA bhaveyamahamitastapazcaraNAdindra indrasAmAniko vA 2, dvidhAlokAzaMsAprayogo yathA bhaveyamahamindrastatazcakravartI, athavA ihaloke-ihajanmani kiJcidAzAste evaM parajanmanyubhayatra ceti 3, etattrayaM sAmAnyamato'nye tadvizeSA eva, asti ca sAmAnyavizeSayorvivakSayA bheda ityAzaMsAprayogANAMdazadhAtvaM na virudhyate, tathA jIvitaM pratyAzaMsA-ciraM me jIvitaM bhavatviti jiivitaashNsaapryogH4| tathA maraNaM pratyAzaMsA- zIghra me maraNamastviti maraNAzaMsAprayoga: 5 / tathA kAmau- zabdarUpe tau manojJau me bhUyAstAmiti kAmAzaMsAprayogaH 6 / tathA bhogAgandharasasparzAste manojJA me bhUyAsuriti bhogAzaMsAprayogaH 7 / tathA kIrtizrutAdilAbho bhUyAditi lAbhAzaMsAprayogaH 8 / tathA 1913 // Page #422 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 914 // dazamamadhyayana dazasthAnam, sUtram 760 grAmAdidharmAH sUtram 761-762 grAmAdisthavirAH, AtmajAdiputrAH pUjA-puSpAdipUjanaM me syAditi pUjAzaMsAprayogaH 9, satkAra:- pravaravastrAdibhiH pUjanaM tanme syAditi satkArAzaMsAprayoga 10 // uktalakSaNAdapyAzaMsAprayogAt keciddharmamAcarantIti dharmaM sAmAnyena nirUpayannAha dasavidhe dhamme paM0 taM0- gAmadhamme 1 nagaradhamme 2 raTThadhamme 3 pAsaMDadhamme 4 kuladhamme 5 gaNadhamme 6 saMghadhamme 7 suyadhamme 8 carittadhamme 9 atthikAyadhamme 10||suutrm 760 // dase tyAdi, grAmA- janapadAzrayAsteSAM teSu vA dharma:- samAcAro vyavastheti grAmadharmaH, sa ca pratigrAmaM bhinna iti, athavA grAma- indriyagrAmo rUDhestaddharmo-viSayAbhilASaH 1 / nagaradharmo-nagarAcAraH, so'pi pratinagaraM prAyo bhinna eva 2, rASTradharmodezAcAraH 3, pAkhaNDadharma:- pAkhaNDinAmAcAraH 4, kuladharma- ugrAdikulAcAro'thavA kulaM cAndrAdikamArhatAnAM gacchasamUhAtmakaM tasya dharma:-sAmAcArI 5, gaNadharmo-mallAdigaNavyavasthA jainAnAMvA kulasamudAyogaNaH-koTikAdistaddharmastatsAmAcArI 6, saGghadharmo-goSThIsamAcAra ArhatAnAMvA gaNasamudAyarUpazcaturvarNo vA saGghastaddharmastatsamAcAraH 7, zrutamevaAcArAdikaM durgatiprapatajjIvadhAraNAd dharmaH zrutadharmaH 8 / cayariktIkaraNAccAritraM tadeva dharmazcAritradharmaH 9 / astayaHpradezAsteSAM kAyo-rAzirastikAyaH sa eva dharmo-gatiparyAye jiivpudglyoddhrnnaaditystikaaydhrmH10||ayN ca grAmadharmAdirdharmaH sthaviraiH kRto bhavatIti sthavirAnnirUpayati dasa therA paM0 taM0- gAmatherA 1 nagaratherA 2 raTTatherA 3 pasatthAratherA 4 kulatherA 5 gaNatherA 6 saMghatherA 7 jAtitherA 8 suatherA 9 paritAyatherA 10||suutrm 761 // dasa puttA paM0 taM0- attate 1 khettate 2 dinnate 3 viNNate 4 urase 5 mohare 6 soMDIre 7 saMbuddhe 8 uvayAtite 9dhammaMtevAsI 10 Page #423 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 915 // dazamamadhyayana dazasthAnam, sUtram 761-762 grAmAdisthavirAH AtmajAdiputrAH // sUtram 762 // dase tyAdi, sthApayanti-durvyavasthitaM janaM sanmArge sthirIkurvantIti sthavirAH, tatra ye grAmanagararASTreSu vyavasthAkAriNo buddhimanta AdeyAH prabhaviSNavaste tatsthavirA iti 1-2-3 prazAsati-zikSayanti ye te prazAstAro- dharmopadezakAste ca te sthirIkaraNAt sthavirAzceti prazAstRsthavirA 4, ye kulasya gaNasya saGghasya calaukikasya lokottarasya ca vyavasthAkAriNastadbhaktuzca nigrAhakAste tathocyante5-6-7,jAtisthavirAH SaSTivarSapramANajanmaparyAyAH8,zrutasthavirA:-samavAyAdyaGgadhAriNaH 9, paryAyasthavirA- viMzativarSapramANapravrajyAparyAyavanta iti 10 // sthavirAzca putravadAzritAn paripAlayantIti putranirUpaNAyAha- dasa putte tyAdi, punAti pitaraM pAti vA pitRmaryAdAmiti putraH- sUnuH / tatra Atmana:-pitRzarIrAjjAta Atmajo, yathA bharatasyAdityayazAH 1, kSetraM- bhAryA tasyA jAtaH kSetrajo, yathA paNDoH pANDavA lokarUDhyA tadbhAryAyAH kuntyA eva teSAM putratvAt na tupaNDordharmAdibhirjanitatvAditi 2, dinnae tti dattakaH putratayA vitIrNo yathA bAhubalino'nilavegaH zrUyate, sa ca putravatputraH, evaM sarvatra 3, viNNae tti vinayitaH zikSAM grAhita, urase tti upagato jAto rasaH- putrasnehalakSaNo yasminpitRsnehalakSaNo vA yasyAsAvuparasa urasi vA- hRdaye snehAdvarttate yaH sa aurasa: 5, mukhara eva maukharo- mukharatayA cATukaraNatoya AtmAnaM putratayA abhyupagamayati sa maukhara iti bhAvaH 6, zoNDIro yaH zauryavatA zUra eva raNakaraNena vazIkRtaH putratayA pratipadyate yathA kuvalayamAlAkathAyAM mahendrasiMhAbhidhAno rAjasutaH zrUyate 7, athavA''tmaja eva guNabhedAdbhidyate, tatra vinnae tti vijJakaH- paNDito'bhayakumAravad, urase tti urasA varttate iti aurasa:- balavAn bAhubalIvat, zoNDIraH- zUro vAsudevavad garvito vA zauNDIraH 'zauDa garva' iti vacanAt, saMvuDDhe tti saMvarddhito bhojanadAnAdinA anAthaputraka 8, uvajAiya // 915 // Page #424 -------------------------------------------------------------------------- ________________ dazamamA zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 916 // sUtram 763-766 kevalyanuttarANi, kurumahAdrumatadadhipAH, avagADhaduSSamA tti upayAcite- devatArAdhane bhava aupayAcitako'thavA avapAta:- sevA sA prayojanamasyetyAvapAtikaH- sevaka iti hRdayaM 9, tathA ante-samIpe vastuMzIlamasyetyantevAsI, dharmArthamantevAsI dharmAntevAsI, ziSya ityarthaH 10||dhrmaantevaasitvNc chadmasthasyaiva na kevalino'nuttarajJAnAditvAt, kAni kiyanti ca tasyAnuttarANItyAha kevalissa NaM dasa aNuttarA paM0 taM0- aNuttare NANe aNuttare daMsaNe aNuttare caritte aNuttare tave aNuttare vIrite aNuttarA khaMtI aNuttarA muttI aNuttare ajjave aNuttare maddave aNuttare lAghave 10 // sUtram 763 // samatakhetteNaM dasa kurAto paM0 20-paMca devakurAto paMca uttarakurAto, tattha NaM dasa mahatimahAlayA mahAdumA paM0 taM0-jaMbUsudaMsaNA 1dhAyatirukkhe 2 mahAdhAyatirukkhe 3 paumarukkhe 4 mahApaumarukkhe 5paMca kUDasAmalIo 10, tattha NaM dasa devA mahiddhiyA jAva parivasaMti, taM0- aNADhite jaMbUddIvAdhipatI sudaMsaNe piyadasaNe poMDarIte mahApoMDarIte paMca garulA veNudevA 10||suutrm 764 // dasahiM ThANehiM ogADhaM dussamaM jANejjA, taM0- akAle varisai kAle Na varisai asAhU pUijjati sAhU Na pUijjati gurusu jaNo micchaM paDivanno amaNuNNA saddA jAva phAsA 10|dshi ThANehiM ogADhaM susamaMjANejjAtaM0- akAle na varisatitaMceva viparItaM jAva maNuNNA phaasaa|suutrm 765 // susamasusamAeNaM samAe dasavihArukkhA uvabhogattAe havvamAgacchaMti, taM0- mattaMgatA1ya bhiMgA ra tuDitaMgA 3 dIva 4 joti 5 cittaMgA 6 / cittarasA 7 maNiyaMgA 8 gehAgArA 9 aNitaNA 10 t||1||suutrm 766 // dase tyAdi, nAstyuttaraM- pradhAnataraM yebhyastAnyanuttarANi, tatra jJAnAvaraNakSayAd jJAnamanuttaramevaM darzanAvaraNakSayAddarzanamohanIyakSayAdvA darzanam, cAritramohanIyakSayAccAritram, cAritramohakSayAdanantavIryatvAcca tapaH- zukladhyAnAdirUpaM vIryAntarA suSamA cihlAni, suSamasuSamAH, kalpavRkSabhedAH // 916 // Page #425 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 dazamamadhyayanaM dazasthAnam, sUtram 763-766 kevalya // 917 // nuttarANi, kurumahAdrumatadadhipAH, avagADha| duSSamA yakSayAdvIryam, iha ca tapaHkSAntimuktyArjavamAIvalAghavAni cAritrabhedA eveti cAritramohanIyakSayAdeva bhavanti, sAmAnyavizeSayozca kathaJcidbhedAd bhedenopaattaaniiti| kevalI ca manuSyakSetra eva bhavatIti dazasthAnakAnupAtipadArthaM samaye tyAdikaM pukkharavaradIvaDDapaccacchimaddhevI tyetadantaM samayakSetraprakaraNamAha, kaNThyaM caitad, navaraM mattaMge tyAdi gAthA, mattaM- madastasyAGgakAraNaM madirA taddadatIti mattAGgadAH / caH samuccaye, bhiMga tti bhRtaM- bharaNaM pUraNaM tatrAGgAni-kAraNAni bhRtAGgAni bhAjanAni, na hi bharaNakriyA bharaNIyaM bhAjanaM vinA bhavatIti tatsampAdakatvAd vRkSA api bhRtAGgAH, prAkRtatvAcca bhiMgA ucyante, truTitAni-tUryANi tatkAraNatvAt truTitAGgAstUryadAyina, uktaMca-mattaMgesu ya majjaM 1 (saMpajjai) bhAyaNANi bhiMgesu / tuDiyaMgesu ya saMgatatuDiyAiM bahuppagArAI 3 // 1 // dIvajoicittaMgA iti ihAGgazabdaH pratyekamabhisambadhyate, tato dIpa:- prakAzakaM vastu tatkAraNatvAddIpAGgA, jyotiragnistatra ca suSamasuSamAyAmagnerabhAvAjyotiriva yadvastu saumyaprakAzamiti bhAvastatkAraNatvAd jyotiraGgAstathA citrasya- anekavidhasya vivakSAprAdhAnyAnmAlyasya kAraNatvAccitrAGgAstathA citrA- vividhA manojJA rasA-madhurAdayo yebhyaste citrarasA bhojanAGgA iti bhAvaH, uktaM ca-dIvasihAjoisanAmayA ya 4-5 ee kariti ujjoyaM / cittaMgesu ya mallaM 6 cittarasA bhoyaNaTThAe 7 // 1 // maNInAM- maNimayAbharaNAnAM kAraNatvAnmaNyaGgA AbharaNahetavo, gehaM- gRhaM tadvadAkAro yeSAM te gehAkArA, aNiyaya tti vastradAyinaH, uktaM ca-maNiyaMgesu ya bhUsaNavarAI 8 bhavaNAI bhavaNarukkhesu 9 / Ainnesu ya dhaNiyaM vatthAI bhuppgaaraaiN10||1||iti / kAlAdhikArAdeva kAlavizeSabhAvikulakaravaktavyatAmAha 0 madyaM madyAGgeSu 1 bhRGgeSu bhAjanAni 2 / tUryAGgeSu ca saMgatatUryANi bahuprakArANi // 1 // 0 dIpazikhAjyotiHsanAmnI kuruta udyotamete / citrAGgeSu ca mAlyaM bhojanArthaM citrrsaaH||1|| 0 maNyaGgeSu ca varabhUSaNAni bhavanavRkSeSu varANi bhavanAni / AkIrNeSu ca bahuprakArANi vastrANi gaaddhm||1|| suSamA cihnAni, suSamasuSamAH, kalpavRkSabhedAH // 212 Page #426 -------------------------------------------------------------------------- ________________ dazamamadhyayana dazasthAnam, zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 918 // jaMbUdIve 2 bharahe vAse tItAte ussappiNIte dasa kulagarA hutthA, taM0- 'sayajale sayAUya aNaMtaseNe ta amitaseNe ta / takaseNe bhImaseNe mahAbhImaseNe ta sattame // 1 // daDharahe dasarahe syrhe||' jaMbUdIve 2 bhArahe vAse AgamIsAte ussappiNIe dasa kulagarA bhavissaMti, taM0-sImaMkare sImaMdharekhemaMkarekhemaMdhare vimalavAhaNe saMmutI paDisute daDadhaNU dsdhnnuustdhnnuu|suutrm 767 // ___ jaMbUddIve 2 maMdarassa pavvayassa puracchimeNaM sItAte mahAnatIte ubhato kUle dasa vakkhArapavvatApaM0 taM0-mAlavaMte cittakUDe vicittakUDe baMbhakUDe jAva somnnse|jNbumNdrpnyctthimennN sIotAte mahAnatIte ubhato kUle dasa vakkhArapavvatA paM0 saM0- vijuppabhejAva gaMdhamAtaNe, evaM dhAyaisaMDapuracchimaddhevi vakkhArA bhANiavvA jAva pukkharavaradIvaddhapaJcatthimaddhe // sUtram 768 // __ dasa kappA iMdAhiTThiyA paM0 taM0- sohamme jAvasahassAre pANate accue, etesuNaM dasasukappesu dasa iMdApaM0 20-sakke IsANe jAva accute, etesuNaM dasaNhaM iMdANaM dasa parijANitavimANA paM0 taM0- pAlate pupphae jAva vimalavare savvatobhadde // sUtram 769 // jaMbuddIve tyAdi sUtradvayaM kaNThyam, navaraM tIyAe tti atItAyAM ussappiNIe tti utsarpiNyAM kulakaraNazIlAH kulakarA:viziSTabuddhayo lokavyavasthAkAriNaH puruSavizeSAH, AgamissAe tti AgamiSyantyAm, vartamAnA tu avasarpiNI sA ca noktA, tatra hi saptaiva kulakarAH, kvacitpaJcadazApi dRzyanta iti / puSkarArddhakSetrasvarUpamabhihitaM prAgataH kSetrAdhikArAdeva kalpAnAzritya dazakamAha- daze tyAdi, saudharmAdInAmindrAdhiSThitatvameteSvindrANAM nivAsAdAnatAraNayostu tadanadhiSThitatvaM tanivAsAbhAvAt, svAmitayA tu tAvapyadhiSThitAveveti mantavyam, yAvatkaraNAt 'IsANe 2 saNakkumAre 3mAhiMde 4 baMbhaloe 5 laMtage 6 sukke 7'tti dRzyamiti, yata evaiteSu indrA adhiSThitA ata evaite dazendrA bhavantIti darzayitumAha- eesu ityAdi, pariyAnaM- dezAntaragamanaM tat prayojanaM yeSAM tAni pariyAnikAni gamanaprayojanAnItyartho yAnaM- zibikAdi tadAkArANi 763-766 kevalyanuttarANi, kurumahAdrumatadadhipAH, avagADhaduSSamAsuSamAcihnAni, suSamasuSamAH, kalpavRkSabhedAH Tam950 // 918 // Page #427 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 919 // dazamamadhyayana dazasthAnam, sUtram 770-771 dazadazamikAbhikSAH, saMsArasamApannasarvajIvabhedA: vimAnAni-devAzrayA yAnavimAnAni na tuzAzvatAni, nagarAkArANItyarthaH, pustakAntare yAnazabdona dRzyate, pAlae ityAdIni zakrAdInAM krameNAvagantavyAnIti, yAvatkaraNAt somaNasse 3 sirivacche 4 naMdiyAvatte 5 kAmakame 6 pIigame 7 maNorame 8 iti draSTavyamiti, AbhiyogikAzcaite devA vimAnIbhavantIti / evaMvidhavimAnayAyinazcandrAH pratimAdikAt tapaso bhavantIti dazakAnupAtinI pratimA svarUpata Aha dasa dasamitA NaM bhikkhupaDimA NaM egeNa rAtiMdiyasateNaM addhachaTehi ya bhikkhAsatehiM ahAsuttA jAva ArAdhitAvi bhavati ||suutrm 770 // dasavidhAsaMsArasamAvannagAjIvApaM0 taM0-paDhamasamayaegiditA apaDhamasamayaegiditA evaM jAva apaDhamasamayapaMciMdatA1dasavidhA savvajIvApaM020-puDhavikAiyA jAva vaNassaikAtitAbeMdiyA jAva paMceMditA aNiMditA 2 athavA dasavidhA savvajIvApaM0 taM0paDhamasamayaneratiyA apaDhamasamayaneratitA jAva apaDhamasamayadevA paDhamasamayasiddhA apaDhamasamayasiddhA 3||suutrm 771 // dase tyAdi, daza dazamAni dinAni yasyAM sA dazadazamikA dazadazakaniSpannetyartho, bhikSUNAM pratimAH-pratijJA bhikSupratimA, ekene tyAdi, daza dazakAni dinAnAM zataM bhavatIti, prathame dazake daza bhikSA dvitIye viMzatirevaM dazame zataM sarvamIlane paJca zatAni paJcAzadadhikAni bhavantIti, ahAsutta mityAdi, ahAsuttaM- sUtrAnatikrameNa, yAvatkaraNAd, ahAatthaM arthasya-niryuktyAderanatikrameNa ahAtaccaMzabdArthAnatikrameNa ahAmaggaMkSAyopazamikabhAvAnatikrameNa ahAkappaMtadAcArAnatikrameNa samyakkAyena na manorathamAtreNa phAsiyA vizuddhapariNAmapratipattyA pAliyA sImAM yAvattatpariNAmAhAnyA zodhitA niraticAratayA zobhitA vA ttsmaaptaavucitaanusstthaankrnntH| tIritA tIraM nItA pratijJAtakAloparyapyanuSThAnAt, kIrtitA // 919 // Page #428 -------------------------------------------------------------------------- ________________ zrIsthAnAI zrIabhaya0 vRttiyutam dazamamadhyayana dazasthAnam, sUtram 772 bAlAdidazAdazakam bhAga-2 // 920 // nAmata idaM cedaM ca karttavyamasyAM tatkRtaM mayetyevamiti, ArAdhitA sarvapadamIlanAd bhavati jAyata iti // pratimAbhyAsaH saMsArakSayArthaM saMsAribhiH kriyata iti saMsAriNojIvAn jIvAdhikArAt sarvajIvAMzca dase tyAdinA sUtratrayeNAha, tacca sugamam, navaraM prathamaH samayo yeSAmekendriyatvasya te prathamasamayAste ca te ekendriyAzceti vigraho, viparItAstvitare, evaM dvitricatuHpaJcendriyA vAcyA, Aha ca- evaM jAve tyAdi, aNiMdiya tti anindriyAH siddhA aparyAptA upayogataH kevalinazceti // saMsAriparyAyavizeSapratipAdanAyaivAha vAsasatAussa NaM purisassa dasa dasAo paM0 saM0- bAlA 1 kiDDA 2 ya maMdA 3ya, balA 4 pannA 5 ya hAyaNI 6 / pavaMcA 7 pabbhArA 8ya, muMmuhI 9sAvaNI 10 tdhaa|suutrm 772 // vAse tyAdi, varSazatamAyuryatra kAle manuSyANAM sa varSazatAyuSkaH kAlastatra yaH puruSa so'pyupacArAd varSazatAyuSko, mukhyavRttyA varSazatAyuSi puruSe gRhyamANe pUrvakoTyAyuSkapuruSakAle varSazatAyuSaH puruSasya kasyacitkumAratve'pi bAlAdidazAdazakasamAptiH syAd na caivaM tata upacAra eva yukta iti, daze ti saMkhyA, dasAu tti varSadazakapramANAH kAlakRtA avasthA iha ca varSazatAyugrahaNaM viziSTataradazasthAnakAnurodhAd viziSTataratvaM ca dazasthAnakasyaivaM varSadazakapramANA dazA dazeti, anyathA pUrvakoTyAyuSo'pi bAlAdyA dazAvasthA bhavantyeva, kevalaM dazavarSapramANA na bhavanti, bahuvarSA vA alpavarSA vA syuriti bhAvaH / tatra bAlasyeyamavasthA dharmadharmiNorabhedArAlA, svarUpaM cAsyAH-jAyamettassa jaMtussa, jA sA par3hamiyA dasA / na tattha suhadukkhAiM, bahuM jANaMti baalyaa||1|| (tandulapra0 32) iti, tathA krIDApradhAnA dazA krIDA, uktaM ca- biiyaM ca dasaM patto, (r) jAtamAtrasya jantoryA sA prathamA dshaa| tatra sukhaduHkhAni na bahujAnanti iti baalaa||1||AUM dvitIyAM krIDAdazAM prApto - // 920 // Page #429 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 921 // nANAkIDAhiM kiiddi| na tattha kAmabhogehiM, tivvA uppajjae mii||1|| (tandulapra0 33) tathA mando- viziSTabalabuddhikAryo- dazamamadhyayana padarzanAsamartho bhogAnubhUtAveva ca samartho yasyAmavasthAyAM sA mandA, uktaM ca- taiyaM ca dasaMpatto, ANupuvIe~ jo nro| samattho dazasthAnam, sUtram 772 bhuMjiu bhoe, jai se atthi ghare dhuvA // 1 // (tandulapra0 34) iti, bhogopArjane tu manda iti bhAvanA, tathA yasyAmavasthAyAM bAlAdipuruSasya balaM bhavati sA balayogAd balA, uktaM ca-cautthI ya balA nAma, jaM naro dsmssio| samattho balaM dariseuM, jai hoila dazAdazakam niruvddvo||1||(tndulpr0 35) iti, tathA prajJAbuddhirIpsitArthasampAdanaviSayA kuTumbakAbhivRddhiviSayA vA tadyogAdazApi prajJA prakarSeNa jAnAtIti vA prajJA dazA tasyA eva kartRtvavivakSayeti, uktaMca-paMcamiM ca dasaMpatto, ANupuvIe~ jo naro / icchiyatthaM viciMtei, kuTuMbaM caabhikNkhi||1|| (tandulapra0 36) iti, tathA hApayati puruSamindriyeSviti- indriyANi manAksvArthagrahaNApaTUni , karotIti hApayati prAkRtatvena ca hAyaNitti, Aha ca-chaTThI u hAyaNI nAma, jaM naro dsmssio| virajjaI ya kAmesu, iMdiesu ya haayi||1|| (tandulapra0 37) iti, tathA prapaJcate- vyaktIkaroti prapaJcayati vA-vistArayati khelakAsAdi yA sA prapaJcA prapaJcayati vA-saMsayati ArogyAditi prapaJcA, Aha ca-sattamiM ca dasaM patto, ANupuvIe~ jo nro| nicchUhai cikkaNaM khelaM, khAsaI ya abhikkhnnN||1|| (tandulapra0 38) iti, tathA prAgbhAramISadavanatamucyate tadevaMbhUtaM gAtraM yasyAM bhavati sA prAgbhArA, nAnAkrIDAbhiH krIDate / na tatra kAmabhogeSu tIvrA mtirutpdyte||1||(r) tRtIyAM mandadazAM prApta AnupUrvyA yo naraH / yadi tasya nizcitA bhogA gRhe santi tAn bhoktuM *samarthaH // 1 // caturthI ca balA nAma yAM dazAmAzrito naraH / balaM darzayituM samartho yadi bhavati nirupadravaH / / 1 / / 0 AnupUrvyA yo naraH paJcamI ca dazAM praaptH| sa8 IpsitArthaM vicintayati kuTumbaM caabhikaahnte||1|| 0 SaSThI hAyanI nAmnI yAM naro dshaamaashritH| kAmeSu ca virajyate indriyANi ca hIyante // 1 // 7 saptamI prapaJcA dazAM prApta AnupUrvyA yo narazcikkaNaM zleSmANaM niSkAzayati abhIkSNaM kAsate ca // 1 // Page #430 -------------------------------------------------------------------------- ________________ zrIsthAnAr3a zrIabhaya0 vRttiyutam bhAga-2 // 922 // dazamamadhyayanaM dazasthAnam, sUtram 773-776 mUlAdivanaspati bhedAH , vidyAdharA yataH- saMkuciyavalIcammo, saMpatto aTThamiM dsN| nArINamaNabhippeo, jarAe pariNAmio // 1 // (tandulapra0 39) iti, tathA mocanaM muk jarArAkSasIsamAkrAntazarIragRhasya jIvasya mucaM prati mukhaM- AbhimukhyaM yasyAM sA munakhIti, tatsvarUpaM cedaM-navamI muMmuhI nAma, jaM naro dsmssio| jarAghare viNassaMte, jIvo vasai akaamo||1|| (tandulapra0 40) iti ('jIve'tti jIvite, 'jIvo'tti vA naralakSaNo jIva ityarthaH) tathA zAyayati- svApayati nidrAvantaM karoti yA zete vA yasyAM sA zAyanI zayanI vA, tatheti samuccaye, tatsvarUpamidaM-hINabhinnassaro dINo, vivarIo vicitto| dubbalo dukkhio vasaI, saMpatto dasa idsN|| 1 // (tandulapra041) iti / anantaraM puruSadazA uktAH, atha puruSasamAnadharmakANAM vanaspatInAM tAH prakArAntarata Aha dasavidhA taNavaNassatikAtitA paM0 taM0- mUle kaMde jAva pupphe phale biiye| sUtram 773 // savvatovi NaM vijAharaseDhIo dasadasajoyaNAI vikkhaMbheNaM paNNattA, savvatovi NaM abhiogaseDhIo dasa dasa joyaNAI vikkhaMbheNaM pN0|| sUtram 774 // gevijagavimANANaM dasa joyaNasayAI uddhaM uccatteNaM paNNattA // sUtram 775 // dasahi ThANehiMsaha tetasA bhAsaMkujA, taM0-keti tahArUvaMsamaNaMvAmAhaNaMvA accAsAtejA, se ya accAsAtite samANe parikuvite, tassa tetaM nisirejjA, setaM paritAveti, settaM paritAvettA tAmeva saha tetasA bhAsaM kubjA 1, keti tahArUvaMsamaNaMmAhaNaM vA accAsAtejA seya accAsAtite samANe deve parikuvie tassa teyaM nisirejjA settaM paritAveti settaM 2 tameva saha tetasA bhAsaM kubjA 2, keti tahArUvaM 0 saMkucitavalicarmA syAt samprApto'STamI dazAm / nArINAmanabhipreto jarayA prinnaamitH|| 1 // 0 navamI unmukhInAmnI yAM dazAM nara aashritH| jarayA gRhe vinazyati jIvite'pi akAmo vasati // 1 // 0 hInabhinnasvaro dIno viparIto vicittH| durbalo duHkhito vasati dazamI dazA saMprAptaH // 1 // bhiyogikazreNiviSkambhAH, graiveyakocatvam, tejonisargakAraNAni 2 // 922 // Page #431 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 923 // samaNaM vA mAhaNaM vA accAsAtejA, se ya accAsAtite samANe parikuvie deveta parikuvite, duhato paDiNNA tassa teyaM nisirejA te taM paritAviti te taM paritAvettA tameva saha tetasA bhAsaMkujA 3, keti tahArUvaMsamaNaMvA mAhaNaMvA accAsAdevAse ya accAsAtite parikuvie tassa teyaM nisirejjA tattha phoDA saMmucchaMti te phoDA bhijaMti te phoDA bhinnA samANA tAmeva saha tetasA bhAsaM kujjA 4 keti tahArUvaM samaNaM vA mAhaNaM vA accAsAtejA se ya accAsAdite deve parikuvie tassa teyaM nisirejjA, tattha phoDAsaMmucchaMti, te phoDA bhijaMti, te phoDA bhinnA samANA tameva saha tetasA bhAsaMkujA 5, keti tahArUvaMsamaNaM vA mAhaNaM vA accAsAejA seta accAsAtite parikuvie deveviya parikuviete duhatopaDiNNA te tassa tetaM nisirejjA, tattha phoDA saMmucchaMti sesaM taheva jAva bhAsaM kujA 6, keti tahArUvaMsamaNaM vA mAhaNaMvA accAsAtejA se ya accAsAtite parikuvie tassa tetaM nisirejjA, tattha phoDA saMmucchaMtite phoDA bhijaMti tattha pulA saMmucchaMti te pulA bhijaMti te pulA bhinnA samANA tAmeva saha teyasA bhAsaMkujjA 7 ete tinni AlAvagA bhANitavvA 9, keti tahArUvaM samaNaM vA mAhaNaMvA accAsAtemANe tetaM nisirenAseta tattha No kammaiNo pakammati, aMciyaM 2 kareti karettA AtAhiNapayAhiNaM kareti rattA uhavehAsaM uppatati 2 seNaM tato paDihate paDiNiyattati rattA tameva sarIragamaNudahamANe 2 saha tetasA bhAsaM kujA jahA vA gosAlassa maMkhaliputtassa tavetete 10||suutrm 776 // dase tyAdi, tRNavadvanaspatayastRNavanaspatayastRNasAdharmyaM ca bAdaratvena tena sUkSmANAMna dazavidhatvamiti, mUlaM-jaTA kandaHskandhAdhovartI yAvatkaraNAt khaMdhe tyAdIni paJca draSTavyAni, tatra skandhaH- sthuDamiti yatpratItaM tvak- valkaH zAlA- zAkhA pravAlaM- aGkaraH patraM- parNaM puSpaM- kusumaM phalaM- pratItaM bIjaM- miNjeti| dazasthAnakAdhikAra eva idamaparamAha- savve tyAdi sUtradvayam, sarvAH- sarvadIrghavaitATyasambhavA vidyAdharazreNayo-vidyAdharanagarazreNayo, dIrghavaitADhyA hi paJcaviMzatiryojanA dazamamadhyayanaM dazasthAnam, sUtram 773-776 mUlAdivanaspatibhedAH, vidyAdharAbhiyogikazreNiviSkambhAH, graiveyakocatvam, tejonisargakAraNAni // 923 // Page #432 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 924 // nyuccaistvena paJcAzacca mUlaviSkambheNa, tatra daza yojanAni dharaNItalAdatikramya daza yojanaviSkambhA dakSiNata uttaratazca zreNayo bhavanti, tatra dakSiNataH paJcAzannagarANi, uttaratastu SaSTiriti bharateSu, airavateSu tadeva vyatyayena, vijayeSu tu paJcapaJcAzatpaJcapaJcAzaditi / tathA vidyAdharazreNInAmupari daza yojanAnyatikramya dazayojanaviSkambhA ubhayata AbhiyogikadevazreNayo bhavanti, tatrAbhiyoga- AjJA tayA carantItyAbhiyogikA devAH, zakrAdisambandhinAM lokapAlAnAMsomayamavaruNavaizramaNAnAM sambandhino vyantarA iti, tacchreNInAmupari parvataH paJca yojanAnyuccatayA daza viSkambhata iti / AbhiyogikazreNayo hi devAvAsA ityadhunA tadvizeSAnAha-gevejje tyAdi kaNThyam, navaraM prAgdevAnAmAvAsA uktA, devAzca maharddhikA bhavantyato devAnAM munInAMca maharddhikatopavarNanAya tejonisargaprakArapratipAdanAyAha-dasahI tyAdi, dazabhiH sthAnaiH- prakAraiH saha-sArddha tejasAtejolezyayA vartamAnamanArya bhAsa nti bhasmeva bhasmavat kuryAd vinAzayedityarthaH, zramaNa iti gamyate, tadyathA- kei tti kazcidanAryakarmakArI pApAtmA tathArUpaM-tejolabdhiprAptaM zramaNaM- tapoyuktaM mAhanaM- mA hana-mA vinAzaya ityevaMprarUpaNAkAriNaM vAzabdau vizeSaNasamuccayArthI atyAzAtayed-AtyantikImAzAtanAMtasya kuryAt, se yatti saca zramaNo'tyAzAtitaupasargitaH parikupitaH-sarvathA kruddhaHsan tassa tti upasargakarturupari tejastejolezyArUpaM nisRjet-kSipet se tti sa zramaNastamityupasargakAriNaM paritApayati-pIDayatitaMparitApya tAmeve ti tameva tejasA paritApitaMdIrghatvaM prAkRtatvAt sahApergamyamAnatvAt tejasApi tejolezyAyuktamapItyartho balavattvAt sAdhutejasa iti bhAsaM kuja tti prasiddhamityekam, zeSANi navApi sugamAni, navaraM se ya accAsAiya tti sa ca muniratyAzAtitastadanantarameva ca tatpakSapAtI devaH parikupitaH san taM bhasma kuryAditi dvitIyamubhAvapi parikupitau te duhao tti tau dvau munidevau paDinna tti upasargakAriNo bhasmakaraNaM prati pratijJAyogAt pratijJau dazamamadhyayanaM dazasthAnam, sUtram 773-776 mUlAdivanaspatibhedAH, vidyAdharAbhiyogika zreNi| viSkambhAH , graiveyakocatvam, tejonisargakAraNAni // 924 // Page #433 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 925 // bhedAH, kRtapratijJau hantavyo'yamityabhyupagatAvitiyAvaditi tRtIyam, caturthe zramaNastejonisarga kuryAt, paJcame devaH, SaSThe ubhAviti, dazamamadhyayanaM kevalamayaM vizeSa statre ti upasargakAriNI sphoTAH sphoTakAH samutpadyeran agnidagdhe iva, teca sphoTakA bhidyante- sphuTanti, dazasthAnam, sUtram tataste bhinnAH santastamevopasargakAriNaMsaha tejasA-tejolezyAvantamapi zramaNadevatejasorbalavattvAt tejasopahananIyatvAd 773-776 bhasma kuryurnipAtayeyuriti, saptamASTamanavameSvapi tathaiva, navaraMtatra sphoTAH sammUrcchanti bhidyante ca tatastatra pulA:-pulAkikA | mUlAdi vanaspatilaghutarasphoTikAH sammUrcchanti tato bhidyante, te ca pulA bhinnAH santastamevopasargakAriNaM sahaiva tejasA bhasma kuryurityetAni nava sthAnAni sAdhudevakopAzrayANi, dazamaM tu vItarAgAzrayaM tatra accAsAemANe tti upasargaM kurvan gozAlakavattejo nisRjet, vidyAdharAse ya tattha tti tacca tejastatra- zramaNe nisRSTaM mahAvIra iva no kramate ISadno prakramate prakarSeNa na prabhavatItyarthaH kevalaM aMci aMci bhiyogika zreNiti utpatanipatAM pArzvataH karoti, tatazcAdakSiNata:- pArdhAt pradakSiNA- pArzvabhramaNamAdakSiNapradakSiNA tAM karoti, tatazcorddha-0 upari dizi vehAsaM ti vihAya AkAzamityartha utpatati, utpatya ca se tti tattejastataH zramaNazarIrasannidhestanmAhAtmyapratihataM / graiveyakosat pratinivarttate pratinivRttya ca tadeva zarIrakamupasargakArisambandhi yatastannirgatamanudahat- nisargAnantaramupatApayat kiMbhUtaM tejonisargazarIrakaM?-saha tejasA vartamAnaM-tejolabdhimadbhasma kuryAditi, ayamakopasyApi vItarAgasya prabhAvo yatparatejona prabhavati, kAraNAni atrArthe dRSTAntamAha-jahA vA yathaiva gozAlakasya- bhagavacchiSyAbhAsasya maGkhalyabhidhAnamaputrasya, maGgazca-citraphalakapradhAno bhikSukavizeSaH, tavetee tti tapojanitatvAttapaH kiM tat?- tejastejolezyeti, tatra kilaikadA bhagavAn mahAvIra zrAvastyAM viharati sma gozAlakazca, tatra ca gautamo gocaragato bahujanazabdamazrauSIt- yathA iha zrAvastyAM dvau jinau sarvajJaumahAvIro gozAlakazceti zrutvA bhagavadantikamAgatya gozAlakotthAnaM pRSTavAn, bhagavAMzcovAca- yathA ayaM zaravaNagrAme viSkambhAH, batvam, // 925 // Page #434 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 926 // gobahulabrAhmaNagozAlAyAM jAto maGkalinAmno maGkhasya subhadrAbhidhAnatadbhAryAyAzca putraH SaD varSANi yAvacchadmasthena mayA sArddha vihRto'smatta eva bahuzrutIbhUta iti nAyaM jino na ca sarvajJaH, idaMca bhagavadvacanamanuzrutya bahujano nagaryAstrikacatuSkAdiSu parasparasya kathayAmAsa- gozAlako maGkhaliputro na jino na sarvajJaH, idaM ca lokavacanamanuzrutya gozAlakaH kupita AnandAbhidhAnaM ca bhagavadantevAsinaM gocaragatamapazyat, tamavAdIcca- bho Ananda! ehi tAvadekamaupamyaM nizAmaya, yathA kecana vaNijo'rthArthino vividhapaNyabhRtazakaTA dezAntaraMgacchantomahATavIM praviSTAH pipAsitAstatra jalaMgaveSayantazcatvArivalmIkazikharANizAlavRkSakasyAntaradrAkSuH, kSipraMcaikaM vicikSipustato'tivipulamamalajalamavApustatpayoyAvatpipAsamApItavantaH payaHpAtrANi ca payasA pripuuryaamaasuH| apAyasambhAvinA vRddhena nivAryamANA apyatilobhAd dvitIyatRtIyazikhare bibhidustayoH krameNa suvarNaM ca ratnAni ca samAsAdayAmAsuH, punastathaiva caturthaM bhindAnA ghoraviSamatikAyamaJjanapuJjatejasamaticaJcalajihvAyugalamanAkalitakopaprasaramahIzvaraM saGghaTTitavantastato'sau kopAdvalmIkazikharamAruhya mArtaNDamaNDalamavalokya nirnimeSayA dRSTyA samantAdavalokayaMstAn bhasmasAccakAra, tannivArakavRddhavANijakaMtunyAyadarzItyanukampayA vanadevatA svasthAnaMsahAreti,evaM tvadIyadharmAcAryamAtmasampadA'parituSTamasmadavarNavAdavidhAyinamahaM svakIyena tapastejasA dyaiva bhasmasAtkariSyAmItyeSa pracalito'ham, tvaMtu tasyemamarthamAvedaya, bhavantaMca vRddhavANijamiva nyAyavAditvAdrakSiSyAmIti zrutvA'sAvAnandamunirbhIto bhagavadantikamupAgatya tatsarvamAvedayad, bhagavatApyasAvabhihita- eSa Agacchati gozAlakastataH sAdhavaH zIghramito'pasarantu preraNAM ca tasmai kazcidapi mA dAditi gautamAdInAM nivedayeti, tathaiva kRte gozAlaka Agatya bhagavantamabhi samabhidadhau- suSThu AyuSman kAzyapa! sAdhu AyuSman kAzyapa! mAmevaM vadasi- gozAlako maGkhaliputro'yami dazamamadhyayana dazasthAnam, sUtram 773-776 mUlAdi| vanaspati| bhedAH , | vidyAdharAbhiyogikazreNiviSkambhA:, | graiveyako batvam, tejonisargakAraNAni Page #435 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 927 // tyAdi, yo'sau gozAlakastavAntevAsI sa devabhUyaM gato'haM tvanya eva taccharIrakaM parISahasahanasamarthamAsthAya varte ityAdi dazamamadhyayana kalpitaM vastUdvAhayan tatpreraNApravRttayordvayoH sAdhvoH sarvAnubhUtisunakSatranAmnostejasA tena dagdhayorbhagavatAbhihito- he? dazasthAnam, gauzAlaka! kazciccauro grAmeyakaiH prArabhyamANastathAvidhaM durgamalabhamAno'GgalyA tRNena zUkena vA''tmAnamAvRNvannAvRtaH kiM sUtram 777 upasargAdyAbhavati?, anAvRta evAsau, tvamapyevamanyathAjalpanenAtmAnamAcchAdayan kimAcchAdito bhavasi?, sa eva tvaM gozAlako yo zcaryANi mayA bahuzrutIkRtastadevaMmA vocaH, evaM bhagavataH samabhAvatayA yathAvabruvANasya tapastejo'sau kopAnnisasarja, uccAvacAkrozai-8 zcAkrozayAmAsa, tattejazca bhagavatyaprabhavat taM pradakSiNIkRtya gozAlakazarIrameva paritApayadanupraviveza, tena ca dagdhazarIro'sau darzitAnekavidhavikriyaH saptamarAtrau kAlamakArSIditi / mahAvIrasya bhagavato namannikhilanaranAkinikAyanAyakasyApi jaghanyato'pikoTIsaGkhyabhaktibharanirbharAmaraSaTpadapaTalajuSTapAdapadmasyApi vividharddhimadvaravineyasahasraparivRtasyApi svaprabhAvaprazamitayojanazatamadhyagatavairamAriviDvaradurbhikSAdyupadravasyApyayamanuttarapuNyasambhArasyApi yadgozAlakena manuSyamAtreNApi ciraparicitenApi ziSyakalpenApyupasargaH kriyate tadAzcaryamityAzcaryAdhikArAdidamAha dasa accheragA paM0 taM0- uvasagga 1 gabbhaharaNaM 2 itthItitthaM 3 abhAviyA parisA 4 / kaNhassa avarakaMkA 5 uttaraNaM caMdasUrANaM 6||1||hrivNskuluppttii 7 camaruppAtota 8 atttthsysiddhaa9|assNjtesupuuaa 10, dasavi aNaMteNa kAleNa ||2||suutrm 777 // dase tyAdi A-vismayatazcaryante- avagamyanta ityAzcaryANi- amRtAni, iha ca sakAraH kAraskarAditvAditi, uvasagge tyAdi gAthAdvayam, upasRjyate kSipyate cyAvyate prANI dharmAdibhirityupasargA- devAdikRtopadravAH, te ca bhagavato mahAvIrasya chadmasthakAle kevalikAle ca narAmaratiryakRtA abhUvana, idaMca kilana kadAcidbhUtapUrvam, tIrthakarA hi anuttarapuNyasambhAratayA // 927 Page #436 -------------------------------------------------------------------------- ________________ zrIabhaya0 vRttiyutam bhAga-2 // 928 // dazamamadhyayana dazasthAnam, sUtram 777 upasargAdyAzvaryANi zrIsthAnAGganopasargabhAjanamapitu sakalanarAmaratirazcAM satkArAdisthAnamevetyanantakAlabhAvyayamoM loke'dbhutabhUta iti 1, tathA garbhasya udarasattvasya haraNaM- udarAntarasaGkAmaNaM garbhaharaNametadapi tIrthakarApekSayA'bhUtapUrvaM sadbhagavato mahAvIrasya jAtam, purandarAdiSTena hariNegameSidevena devAnandAbhidhAnabrAhmaNyudarAtrizalAbhidhAnAyA rAjapatnyA udare saGkAmaNAd, etadapyanantakAlabhAvitvAdAzcaryameveti 2, tathA strI- yoSittasyAstIrthakaratvenotpannAyAstIrtha- dvAdazAGgasaGgo vA strItIrtham, tIrthaM hi puruSasiMhAH puruSavaragandhahastinastribhuvane'pyavyAhataprabhubhAvAH pravarttayanti, iha tvavasarpiNyAM mithilAnagarIpateH kumbhakamahArAjasya duhitA mallyabhidhAnA ekonaviMzatitamatIrthakarasthAnotpannA tIrthaM pravartitavatItyanantakAlajAtatvAdasya bhAvasyAzcaryateti 3, tathA abhavyA-ayogyA cAritradharmasya parSat-tIrthakarasamavasaraNazrotRlokaH, zrUyate hi bhagavatovarddhamAnasya jRmbhikagrAmanagarAbahirutpannakevalasya tadanantaraM militacaturvidhadevanikAyaviracitasamavasaraNasya bhaktikutUhalAkRSTasamAyAtAnekanarAmaraviziSTatirazcAM svasvabhASAnusAriNA'timanohAriNA mahAdhvaninA kalpaparipAlanAyaiva dharmakathA babhUva, yato na kenApi tatra viratiH pratipannA, na caitattIrthakRtaH kasyApi bhUtapUrvamitIdamAzcaryamiti 4, tathA kRSNasya- navamavAsudevasya avarakaGkA rAjadhAnI gativiSayA jAtetyapyajAtapUrvatvAdAzcaryam, zrUyate hi pANDavabhAryA draupadI dhAtakIkhaNDabharatakSetrAparakaGkArAjadhAnInivAsipadmarAjena devasAmarthyenApahRtA, dvArakAvatIvAstavyazca kRSNo vAsudevo nAradAdupalabdhatavyatikaraH samArAdhitasusthitAbhidhAnalavaNasamudrAdhipatirdevaH paJcabhiH pANDavaiH saha dviyojanalakSapramANaMjaladhimatikramya padmarAja raNavimaddena vijitya draupadImAnItavAn, tatra ca kapilavAsudevo munisuvratajinAt kRSNavAsudevAgamanavArtAmupalabhya sabahumAnaM kRSNadarzanArthamAgataH, kRSNazca tadA samudramullaGghayati sma, tatastena pAJcajanyaH pUritaH kRSNenApi tathaiva tataH parasparazaGkhazabdazravaNamajAyateti 5, // 928 // Page #437 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 929 // dazamamadhyaya dazasthAnam, sUtram 777 upasargAdyA zvaryANi tathA bhagavatomahAvIrasya vandanArthamavataraNamAkAzAt samavasaraNabhUmyAM candrasUryayoHzAzvatavimAnopetayorbabhUvedamapyAzcaryameveti tathA hareH- puruSavizeSasya vaMza:- putrapautrAdiparamparA harivaMzastallakSaNaM yatkulaM tasyotpattiharivaMzakulotpattiH kulaM hyanekadhA ato harivaMzena viziSyate, etadapyAzcaryameveti, zrUyate hi bharatakSetrApekSayA yattRtIyaM harivarSAkhyaM mithunakakSetraM tataH kenApi pUrvavirodhinA vyantarasureNa mithunakamekaM bharatakSetre kSiptam, tacca puNyAnubhAvAdrAjyaM prAptam, tato harivarSajAtaharinAmno puruSAdyo vaMzaH sa tatheti 7, tathA camarasya- asurakumArarAjasyotpatanaM- UrdhvagamanaM camarotpAtaH, so'pyAkasmikatvAdAzcaryamiti, zrUyate hi camaracaJcArAjadhAnInivAsI camarendro'bhinavotpannaH sannUrdhvamavadhinA''lokayAmAsa, tataH svazIrSopari saudharmavyavasthitaM zakraM dadarza, tato matsarAdhmAtaH zakratiraskArAhitamatirihAgatya bhagavantaM mahAvIraM chadmasthAvasthamekarAtrikI pratimAM pratipannaM suMsumAranagarodyAnavarttinaM sabahumAnaM praNamya bhagavaMstvatpAdapaGkajavanaM me zaraNamariparAjitasyeti vikalpya viracitaghorarUpo lakSayojanamAnazarIraH parigharatnaM praharaNaM parito bhramayan garjannAsphoTayan devAMstrAsayannutpapAta, saudharmAvataMsakavimAnavedikAyAM pAdanyAsaM kRtvA zakramAkrozayAmAsa, zakro'pi kopAjAjvalyamAnasphArasphuratsphuliGgazatasamAkulaM kulizaM taM prati mumoca, saca bhayAt pratinivRttya bhagavatpAdau zaraNaM prapede, zakro'pyavadhijJAnAvagatatadvyatikarastIrthakarAzAtanAbhayAt zIghramAgatya vajramupasaMjahAra, babhANa ca mukto'syaho bhagavataH prasAdAd nAsti mattaste bhayamiti 8, tathA'STAbhiradhikaM zatamaSTazatam, aSTazataMcate siddhAzva-nirvRttA aSTazatasiddhA, idamapyanantakAlajAtamityAzcaryamiti 9, tathA asaMyatA:- asaMyamavanta ArambhaparigrahaprasaktA abrahmacAriNasteSu pUjA-satkAraH, sarvadA hi kila saMyatA eva pUjArhA, asyAM tvavasarpiNyAM viparItaM jAtamityAzcaryam, ata evAha-dazApyetAni anantena kAlena- anantakAlAt saMvRttAni asyAmavasarpiNyAmiti / anantarasUtre // 929 // Page #438 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 930 // kANDabAhalyam 779-781 camarotpAta uktaH sa ca ratnaprabhAyAH saJjAta iti ratnaprabhAvaktavyatAmAha dazamamadhyayana imIseNaMrayaNappabhAte puDhavIerayaNe kaMDe dasa joaNasayAIbAhalleNaMpannatte, imIse rayaNappabhAe puDhavIe vatare kaMDe dasa joyaNasatAI dazasthAnam, sUtram 778 bAhalleNaM paNNatte, evaM verulite 1 lohitakkhe 2 masAragalle 3 haMsaganbhe 4 pulate 5 sogaMdhite 6 jotirase 7 aMjaNe 8 aMjaNapulate 9 ratnaprabhAdiratate 10 jAtarUve 11 aMke 12 phalihe 13 riDhe 14 jahA rayaNe tahA solasavidhA bhANitavvA // sUtram 778 // imIse Na mityAdi, yeyaM rajjurAyAmaviSkambhAbhyAmazItisahasrAdhikaM yojanalakSaM bAhalyata upari madhye'dhastAcca yasyAH sUtram kharakANDapaDUbahulakANDajalabahulakANDAbhidhAnAH krameNa SoDazacaturazItyazItiyojanasahasrabAhalyA vibhAgAH santi, dvIpasamudra'imIse'tti etasyAH pratyakSAsannAyAH ratnAnAMprabhA yasyAM ratnairvA prabhAti-zobhate yA sA ratnaprabhA tasyAH pRthivyA- bhUmeryattat / mahAhada salilAkuNDakharakANDaM tatvoDazavidharatnAtmakatvAt SoDazavidham, tatra yaH prathamo bhAgo ratnakANDaM nAma taddazayojanazatAni bAhalyena, zItAzItodAsahasramekaM sthUlatayetyarthaH / evamanyAni paJcadazApi sUtrANi vAcyAni, navaraMprathamaM sAmAnyaratnAtmakaM zeSANi tadvizeSamayAni, mukhodvedhAH, kRttikAcaturdazAnAmatidezamAha- eva mityAdi, pUrva miti pUrvAbhilApena sarvANi vAcyAni, veruliya tti vaiDUryakANDam, evaM anurAdhAlohitAkSakANDaM masAragallakANDaM haMsagarbhakANDamevaM sarvANi, navaraM rajataM- rUpyaM jAtarUpaM- suvarNamete api ratne eveti // cAramaNDalam, jJAnavRddhikararatnaprabhAprastAvAt tadAdheyadvIpAdivaktavyatAMsUtracatuSTayenAha nakSatrANi savveviNaM dIvasamuddA dasajoyaNasatAI uvveheNaM pnnnnttaa| savveviNaM mahAdahA dasa joyaNAI uvveheNaM paNNattA / savveviNaM // 930 // salilakuMDA dasajoyaNAI uvveheNaM pnnnnttaa| siyAsIoyA NaM mahAnadIo muhamUle dasa dasa joyaNAI uvveheNaM pnnnnttaao|| sUtram 779 // Page #439 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya vRttiyutam bhAga-2 // 931 // sUtram dvIpasamudra mahAhada kattiyANakkhatte savvabAhirAto maMDalAto dasame maMDale cAraM carati, aNurAdhAnakkhatte savvanbhaMtarAto maMDalAto dasame maMDale cAra dazamamadhyayanaM | carati ||suutrm 780 // dazasthAnam, dasa NakkhattA NANassa viddhikarA paNNattA, taM0- migasiramaddA pusso tinni ya puvvAI mUlamassesA / hattho cittA ya tahA dasa 779-781 vuddhikraaiinnaannss||1||suutrm 781 // 8 savve tyAdi sugamam, navaramudvedha uMDattaMti bhaNiya hoi, dvIpAnAmuNDattaNAbhAve'vi adhodizi sahasraM yAvaddvIpavyapadezo, salilAjambUdvIpetu pazcimavidehe jagatIpratyAsattau uMDattamavi athitti ||mhaahrdaaH himavadAdiSu padmAdayaH, salilakuMDa tti salilAnAM- kuNDa-zItAgaGgAdinadInAM kuNDAni-prapAtakuNDAni prabhavakuNDAni ca salilAkuNDAnIti, muhamUle tti smudrprveshe| dvIpasamudrAdhikArAt / zItodA mukhodvedhAH, tadvartinakSatrasUtratrayamAha- kattie tyAdi, iha kila sUryasya caturazItyadhikaM maNDalazataM bhavati candrasya paJcadaza nakSatrANAM kRttikAtvaSTau, maNDalaMca mArga ucyate, tacca yathAsvaM sUryAdivimAnatulyaviSkambham, tatra jambUdvIpasyAzItyadhike yojanazate paJcaSaSTiH anurAdhA cAramaNDalam, sUryasya maNDalAni bhavanti, candrasya paJca, nakSatrANAMdve, tathA lavaNasamudraMtrINi triMzadadhikAniyojanazatAnyavagAhya ekona jJAnavRddhikaraviMzatyadhikaM sUryasya maNDalazataM bhavati, candrasya daza, nakSatrANAM ca SaT, eteSAM ca sarvabAhyaM sumeroH paJcacatvAriMzati yojanAnAM nakSatrANi sahasreSu triMzadadhikeSu ca triSu zateSu bhavati, sarvAbhyantaraM ca catuzcatvAriMzati sahasreSu aSTAsu aSTAsu ca viMzatyadhikeSu zateSu bhavatIti, evaM ca kRttikAnakSatraM sarvabAhyAd maNDalAu tti candramaNDalAddazame candramaNDale sarvAbhyantarAt SaSTha ityarthaH cAraM carai tti bhramaNamAcarati, anurAdhAnakSatraM sarvAbhyantarAt candrasya maNDalAt dazame candramaNDale sarvabAhyAtSaSTha ityarthaH, cAraM caratIti vyAkhyAtameveti / viddhikarAI ti etannakSatrayukte candramasi sati jJAnasya- zrutajJAnasyoddezAdiryadi kriyate tadA jJAnaM samRddhimupa // 931 // Page #440 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 932 // dazamamadhyayanaM dazasthAnam, sUtram 782 catuSpadora:| parisarpakula| koTyaH sUtram 783 pApacayanadazapradezikAdipudalA: yAti- avighnenAdhIyate zrUyate vyAkhyAyate dhAryate veti, bhavati ca kAlavizeSastathAvidhakAryeSu kAraNam, kSayopazamAdihetutvAttasya, yadAha-udayakkhayakhaovasamovasamA jaMca kammuNo bhnniyaa| davvaM khettaM kAlaM bhavaMca bhAvaM ca sNppp||1||(vishessaav0 575) iti, tadyathA migasira gAhA kaNThyA / dvIpasamudrAdhikArAdeva dvIpacArijIvavaktavyatAM sUtradvayenAha cauppayathalayarapaMciMdiyatirikkhajoNitANaM dasa jAtikulakoDijoNipamuhasatasahassA paNNattA, uraparisappathalayarapaMciMdiyatirikkhajoNitANaM dasa jAtikulakoDijoNipamuhasatasahassA paNNattA ||suutrm 782 // cauppaye tyAdi, catvAri padAni-pAdA yeSAM te catuSpadAste ca te sthale carantIti sthalacarAzceti catuSpadasthalacarAste ca te paJcendriyAzceti vigrahaH, punastiryagyonikAzceti karmadhArayaH, teSAM daze ti dazaiva, jAtau paJcendriyajAtau yAni kulakoTInAMjAtivizeSalakSaNAnAM (zatAnAM) yonipramukhANi- utpattisthAnadvArakANi zatasahasrANi- lakSANi tAni tathA prajJaptAni sarvavidA, tatra yoniryathA gomayo dvIndriyANAmutpattisthAnam, kulAni tatraikatrApi dvIndriyANAM kRmyAdyanekAkArANi pratItAnIti, tathA urasA- vakSasA parisarpanti- saJcarantItyura:parisAste ca te sthalacarAzcetyAdi tathaiva // jIvaviSayaM dazasthAnakamabhidhAyAdhunA'jIvasvarUpapudgalaviSayaM tadAha___ jIvANaM dasaThANanivvattitA poggale pAvakammattAe ciNiMsu vA 3, taMjahA- paDhamasamayaegidiyanivvattie jAva phAsiMdiyanivvattite, 'evaM ciNa uvaciNa baMdha udIra veya taha NijjarA ceva' / dasapatesitA khaMdhA aNaMtA paNNattA dasapatesogADhA poggalA aNaMtA paNNattA dasasamataThitItA poggalA aNaMtA paNNattA dasaguNakAlagA poggalA aNaMtA paNNattA, evaM vannehiM gaMdhehiM rasehi * udayakSayakSayopazamopazamA yacca karmaNo bhnnitaaH| dravyaM kSetraM kAlaM bhavaM ca bhAvaM ca saMprApya / / 1 / / // 932 // Page #441 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 933 // dazamamadhyayana dazasthAnam, sUtram 783 pApacayanadazapradezikAdipudalAH phAsehiM dasaguNalukkhA poggalA aNaMtA paNNattA // sUtram 783||smmttN ca ThANamiti dasamaM ThANaM sammattaM 10, dasamaM ajjhayaNaM sammattaM 10 // iti zrIsthAnAGgaM tRtIyAGgasamAptam ||grnthaagrN 3700 // jIvA Na mityAdi, athavA jAtiyonikulAdivizeSA jIvANAM karmaNazcayopacayAdibhyo bhavantIti trikAlabhAvino dazasthAnakAnupAtena karmaNazcayAdInAha-jIvANamityAdi, jIvA-jIvanadharmANona siddhA iti bhaavH|nnmiti vAkyAlaGkAre dazabhiH-sthAnaHprathamasamayaikendriyatvAdibhiH paryAyahetubhirye nirvarttitA-bandhayogyatayA niSpAditAste tathA dazabhiH sthAnairnivRttirvA yeSAM te tathA tAn pudgalAn-karmavargaNArUpAn pApaM-ghAtikarma sarvameva vA karma tacca tatkriyamANatvAt karmaca pApakarma tadbhAvastattA tayA pApakarmatayA ciNiMsutti citavanto gRhItavantazcinvanti-gRhNanti ceSyanti-gRhISyantyanenAtmanAM trikAlAnvayitvamAha, sarvathA ananvayitve'kRtAbhyAgamakRtavipraNAzaprasaGgAditi, vAzabdA vikalpAstadyathA- prathamaH samayo yeSAmekendriyatvasya te tathA te ca te ekendriyAzceti prathamasamayaikendriyAstaiH sadbhirye nirvartitAH- karmatayA''pAditA avizeSato gRhItAste tathA tAn, etadviparItairaprathamasamayaikendriyairnirvarttitA yete tathA tAn, evaM dvibhedatA dvitricatuSpadhendriyANAM pratyekaM vAcyeti, etadevAtidezenAha- jAvetyAdi, yathA citavanta ityAdi kAlatrayanirdezena sUtramuktamevamupacitavanta ityAdInyapi paJcavaktavyAnItyetadevAha- evaM ciNetyAdi, iha caivamakSaraghaTanA-ciNatti- yathA cayanaM kAlatrayavizeSitamuktamevamupacayo bandha udIraNA vedanA nirjarA ca vaacyaaH| ceva tti samuccaye navaraM cayanAdInAmayaM vizeSazcayanaM nAma kaSAyAdipariNatasya karmapudgalopAdAnamAtram, upacayanaM gRhItAnAM jJAnAvaraNAdibhAvena niSecanaM bandhanaM-nikAcanam, udIraNA- karaNata udaye Page #442 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 934 // dazamamadhyayanaM dazasthAnam, sUtram 783 pApacayanadazapradezikAdipudgalAH pravezanaM vedanaM- anubhavanaM nirjarA-jIvapradezebhyaH parizaTanamiti / pudgalAdhikAra evedamAha- dase tyAdi sUtravRndaM sugamaMca, navaraM daza pradezA yeSAM te tathA ta eva dazapradezikA- dazANukAH skandhAH- samuccayA iti dravyataH pudgalacintA, tathA dazasu pradezeSvAkAzasyAvagADhA- AzritA dazapradezAvagADhA iti kSetratastathA daza samayAn sthitiryeSAM te tatheti kAlatastathA dazaguNa- ekaguNakAlApekSayA dazAbhyastaH kAlo- varNavizeSo yeSAM te dazaguNakAlakA evamanyaizcaturbhirvarNAbhyAMgandhAbhyAM paJcabhI rasairaSTAbhiH sparzervizeSitAH pudgalA anantA vAcyA, ata evAha- eva mityAdi, jAva dasaguNalukkhA poggalA aNaMtA pannatte tyanena bhAvataH pudgalacintAyAM viMzatitama AlApako darzitaH / iha cAnantazabdopAdAnena vRddhayAdizabdenevAntamaGgalamabhihitam, ayaMcAnantazabda iha sarvAdhyayanAnAmante paThita iti sarveSvapyantamaGgalatayA boddhavya iti // tadevaM nigamitamanugamadvArAMzabhUtaM sUtrasparzakaniyuktidvAram, zeSadvArANi tu sarvAdhyayaneSu prathamAdhyayanavadanugamanIyAnIti // iti zrImadabhayadevasUriviracite sthAnAkhyatRtIyAGgavivaraNe dazasthAnakAkhyaM dazamamadhyayanaM samAptamiti // granthAgraM 1714 // ||shriimdbhydevsuurivrvihitvivrnnyutN zrIsthAnAGgAkhye tRtIyAGge dazasthAnAkhyaM dazamamadhyayanaM smaaptmiti|| // 23 Page #443 -------------------------------------------------------------------------- ________________ zrIsthAnAGgaM zrIabhaya0 vRttiyutam bhAga-2 // 935 // prazastiH ajitasiMhasUriziSyayazodevagaNisahAyAt samarthanA, droNAcArya mukhyakRtA zuddhizca // prazastiH // ||shriiH||ttsmaaptauc samAptaMsthAnAGgavivaraNam, tathA ca yadAdAvabhihitaMsthAnAGgasya mahAnidhAnasyevonmudraNamivAnuyogaH prArabhyata iti tacandrakulInapravacanapraNItApratibaddhavihArahAricaritazrIvardhamAnAbhidhAnamunipatipAdopasevinaH pramANAdivyutpAdanapravaNaprakaraNaprabandhapraNAyinaH prabuddhapratibandhapravaktRpravINApratihatapravacanArthapradhAnavAkprasarasya suvihitamunijanamukhyasya zrIjinezvarAcAryasya tadanujasya ca vyAkaraNAdizAstrakartuH zrIbuddhisAgarAcAryasya caraNakamalacazcarIkakalpena zrImadabhayadevasUrinAmnA mayA mahAvIrajinarAjasantAnavarttinAmahArAjavaMzajanmaneva saMvignamunivargapravarazrImadajitasiMhAcAryAntevAsiyazodevagaNinAmadheyasAdhoruttarasAdhakasyeva vidyAkriyApradhAnasya sAhAyyena samarthitam / tadevaM siddhamahAnidhAnasyeva samApitAdhikRtAnuyogasya mama maGgalArthaM pUjyapUjA-namo bhagavate vartamAnatIrthanAthAya zrImanmahAvIrAya namaH pratipanthisArthapramathanAya zrIpArzvanAthAya namaH pravacanaprabodhikAyai zrIpravacanadevatAyai namaH prastutAnuyogazodhikAyai zrIdroNAcAryapramukhapaNDitaparSadenamazcaturvarNAya zrIzramaNasabhaTTArakAyeti / evaMca nijavaMzavatsalarAjasantAnikasyeva mamAsamAnamimamAyAsamatisaphalatAM nayanto rAjavaMzyA iva varddhamAnajinasantAnavartinaH svIkurvantu yathocitamito'rthajAtamanutiSThantu suSThUcitapuruSArthasiddhimupayuJjatAJca yogyebhyo'nyebhya iti // kiMca satsampradAyahInatvAt, sadUhasya viyogataH / sarvasvaparazAstrANAmadRSTerasmRtezca me // 1 // prazastI // 935 // 0 yogyebhya iti (pr0)| Page #444 -------------------------------------------------------------------------- ________________ zrIsthAnAGga zrIabhaya0 vRttiyutam bhAga-2 // 936 // vAcanAnAmanekatvAt, pustakAnAmazuddhitaH / sUtrANAmatigAmbhIryAnmatabhedAcca kutrcit||2|| kSuNAni sambhavantIha, kevalaM suvivekibhiH / siddhAntAnugato yo'rthaH, so'smAdgrAhyona cetrH||3|| zodhyaM caitajine bhaktairmAmavadbhirdayAparaiH / saMsArakAraNAdghorAdapasiddhAntadezanAt // 4 // kAryA na cAkSamA'smAsu, yato'smAbhiranAgrahaiH / etad gamanikAmAtramupakArIti carcitam // 5 // tathA sambhAvya siddhAntAd, bodhyaM mdhysthyaadhiyaa| droNAcAryAdibhiH prAjJairanekairAdRtaM ytH||6|| jainagranthavizAladurgamavanAduccitya gADhazrama, sadvyAkhyAnaphalAnyamUni mayakA sthaanaanggsddhaajne| saMsthApyopahitAni durgatanaraprAyeNa labdhyarthinA, zrImatsaGghavibhorataH paramasAveva pramANaM kRtii||7|| zrIvikramAdityanarendrakAlAcchatena viMzatyadhikena yukte| samAsahasre'tigate vihabdhA, sthaanaanggttiikaa'lpdhiyo'pigmyaa||8|| pratyakSaraM nirUpyAsyA, granthamAnaM vinizcitam / anuSTubhAMsapAdAni, sahasrANi caturdaza // 1 // prazastiH ajitasiMhasUriziSyayazodevagaNisahAyAt samarthanA, droNAcAryamukhyakRtA zuddhizca prazastau // iti zrImaccAndrakulInAbhayadevasUrivaravihitavivaraNayutaM zrIsthAnAGgAkhye tRtIyAGge dvitIyo vibhAgaH samAptaH tatsamAptau ca zrIsthAnAGgAkhyaM tRtIyAGgaM smaaptm| // 936 //