SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ इदमधिकं- उपकरणातिशेष:- शेषसाधुभ्यः सकाशात् प्रधानोज्वलवस्त्राद्युपकरणता, उक्तं च-आयरियगिलाणाणं मइला सप्तममध्ययनं मइला पुणोविधोवंति। माहुगुरूण अवन्नो लोगम्मि अजीरणं इयरे॥१॥ (ओघनि०३५२) इति, (ग्लान इत्यर्थः) भक्तपानातिशेष: सप्तस्थानम्, सूत्रम् पूज्यतरभक्तपानतेति, उक्तं च-कलमोयणो उ पयसा परिहाणी जाव कोद्दवुब्भज्जी। तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसुं५६५-५७१ ॥१॥(ओघनि० भा० ३०७)('कोद्दवुब्भजित्ति कोद्दवजाउलयं दोसुत्ति क्षेत्रकालयोरिति) गुणाश्चैते-सुत्तत्थथिरीकरणं विणओ गुणाचत-सुतत्यामराकरणावणदीनि दर्शनानि, गुरुपूय सेहबहुमाणो। दाणवइसद्धवुद्धी बुद्धीबलवद्धणं चेव ॥१॥(ओघनि०६०९) इति // एते चाचार्यातिशयाः संयमोपकारायैव अमोहप्रकृत यः, छद्मस्थविधीयन्ते न रागादिनेति संयमं तद्विपक्षभूतमसंयमं चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं साति सर्वभावाज्ञेयाः देशमाह-सत्तविहे इत्यादि, सुगमम्, नवरंसंयमः- पृथिव्यादिविषयेभ्यः सङ्घट्टपरितापोपद्रवणेभ्य उपरमः ।अजीवकायसंजमे केवलिज्ञेयाः पदार्थाः, त्ति अजीवकायानां-पुस्तकादीनां ग्रहणपरिभोगोपरमोऽसंयमस्त्वनुपरमः,आरम्भादयोऽसंयमभेदाः। तल्लक्षणमिदंप्रागभिहितंआरंभो उद्दवओ परितावकरो भवेसमारंभो। सरंभो संकप्पों सुद्धनयाणं तु सव्वेसिं॥१॥इति, नन्वारम्भादयोऽपद्रावणपरितापादिरूपा आचार्यातिउक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये शेषाः समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुद्ध्यन्त इति / अनन्तरं संयमादय उक्तास्ते चल जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह Oआचार्याणां ग्लानानां च मलिनानि 2 पुनः 2 क्षालयन्ति / गुरूणामवज्ञा मा भूत् लोके ग्लानानामजीणं च // 1 // 0 पयसा कलमौदनो यावत् परिहान्या 8 कोद्रवोद्भाजी / तत्रापि मृदु स्निग्धतरं यत्र क्षेत्रकालयोर्यदर्चितं च // 1 // 0 सूत्रार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानो। दानपतिश्रद्धावृद्धिर्बुद्धिबलवर्द्धनं चैव // 1 // 80आरम्भ उपद्रवतः परितापकरो भवेत् समारम्भः। संरम्भः संकल्पः शुद्धनयानां च सर्वेषाम् // 1 // * संकप्पो संरभो (मु०)। विकथाः, ऽऽरम्भाऽनारम्भाधा: // 717 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy