________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 716 // दुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा- हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं? / एवं सप्तममध्ययन कलुणविलावा जलंतजलणेऽज सा पडिया॥१॥इति, दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा-सूक्ष्मयुक्ति सप्तस्थानम्, सूत्रम् शतोपेतं, सूक्ष्मबुद्धिकरं परम् / सूक्ष्मार्थदर्शिभिदृष्टं, श्रोतव्यं बौद्धशासनम् ॥१॥इत्यादि, एवं हि श्रोतृणांतदनुरागात् सम्यग्दर्शनभेदः 565-571 सम्यग्दर्शनास्यादिति, चारित्रभेदिनी न सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्य दीनिदर्शनानि, तत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं वर्त्तत इति ज्ञानदर्शनकर्त्तव्येष्वेव यत्नो विधेय इति, भणितं च-8 अमोहप्रकृत यः, छद्यस्थसोही य नत्थि नवि दित करेंता नविय केइ दीसंति। तित्थं च नाणदंसण निज्जवगा चेव वोच्छिन्ना // 1 // इत्यादि, अनया हि सर्वभावाज्ञेयाः प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति / विकथासु च वर्तमानान् साधूनाचार्या केवलिज्ञेयाः पदार्थाः, निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह-आयरिए त्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किश्चिदु वीरोच्चत्वम्, च्यते- आचार्योपाध्यायो निगृह्य निगृह्य- अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा 2 प्रस्फोटयन् विकथा:, आचार्यातिपादप्रोञ्छनेन वैयावृत्त्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्- प्रमार्जनं कारयन्नाज्ञामतिक्रामति, शेषसाधव उपाश्रयाहिरिदं / शेषाः, कुर्वन्तीत्याचार्यादेरतिशयः / एव मित्यादिनेदं सूचितं आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचेमाणे वा विसोहेमाणे वाणाइक्कमइ 2 आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा 3, आयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे नाइक्कमइ 4 आयरियउवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ 5 एतव्याख्यातमेवेति, // 716 // Oहा पुत्र पुत्र हा वत्स! वत्स कथमनाथाऽहं मुक्ताऽस्मि? / एवं कारुणिकप्रलापा ज्वलज्वलने साऽद्य पतिता॥१॥ 0 नास्ति च शोधिर्नापि दातारः नापि च / केचिदपि कर्तारो दृश्यन्ते। ज्ञानदर्शनाभ्यां तीर्थं च नियामका व्युच्छिन्नाः॥१॥ संयमाऽसंयमा ऽऽरम्भाउनारम्भाद्याः