________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 715 // वा पमज्जमाणे वा णातिक्कमति, एवंजधापंचट्ठाणेजाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे भत्तपाणातिसेसे // सूत्रम् 570 // __सत्तविधे संजमे पं०२०- पुढविकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे।सत्तविधे असंजमे पं० तं०- पुढविकातितअसंजमे जाव तसकातितअसंजमे अजीवकायअसंजमे।सत्तविहे आरंभेपं० तं०- पुढविकातितआरंभेजाव अजीवकातआरंभे। एवमणारंभेवि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं असमारंभेवि, जाव अजीवकायअसमारंभे ॥सूत्रम् 571 // दसणे त्यादि सुगमम्, परं सम्यग्दर्शनं- सम्यक्त्वं मिथ्यादर्शनं-मिथ्यात्वं सम्यग्मिथ्यादर्शनं-मिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यों जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादितु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यांजायतेसामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति / अनन्तरं केवलदर्शनमुक्तम्, तच्च छद्मस्थावस्थाया अनन्तरं भवतीति छद्मस्थप्रतिबद्धं सूत्रद्वयम्, विपर्ययसूत्रं च छउमत्थे त्यादिसुगमम्, नवरं छद्मनि-आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठतीति छद्मस्थोऽनुत्पन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च- उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः, सत्त त्ति मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः / अत एवाह- मोहणिज्जवजाउ त्ति। एतान्येव च जिनो जानातीत्युक्तम्, स च वर्त्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह- समणे इत्यादि सूत्रद्वयं सुगमम्, नवरं विकहाउ त्ति चतस्रः प्रसिद्धा व्याख्याताश्चेति मिउकालुणिय त्ति श्रोतृहृदयमाईवजननाद् मृद्वी सा चासौ कारुणिकी च- कारुण्यवती मृदुकारुणिकी- पुत्रादिवियोग__0 अयअयोपशमोदयेभ्यो (मु०)। सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 565-571 सम्यग्दर्शनादीनि दर्शनानि, अमोहप्रकृतयः, छद्मस्थसर्वभावाज्ञेयाः केवलिज्ञेयाः पदार्थाः, वीरोच्चत्वम्, विकथा:, आचाोति. शेषा: संयम ऽऽरम्भानारम्भाधा: / / 715 //