SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 714 // राज्येषु ततः प्रादुर्भवत ममान्तिकमिति, तेऽपि तथैव प्रतिपेदिरे, ततस्तान् मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान् पादयोः पातयामास, कुम्भकराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली चसांवत्सरिकमहादानानन्तरं पौषशुद्धैकादश्यामष्टमभक्तेनाश्विनीनक्षत्रेऽष्टभिनन्दनन्दिमित्रादिभिर्नागवंश्यकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रवाजितवानिति / एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह सत्तविहे दंसणे पं० तं०- सम्मइंसणे मिच्छदसणे सम्मामिच्छदंसणे चक्खुदंसणे अचखुदसणे ओहिदंसणे केवलदसणे // सूत्रम् 565 // छउमत्थवीयरागेणंमोहणिज्जवजाओ सत्त कम्मपयडीओ वेयेति, तंजहा-णाणावरणिज्जं दंसणावरणिचं वेयणियं आउयं नाम गोतमंतरातितं।सूत्रम् 566 // __ सत्तठाणाइंछउमत्थेसव्वभावेणंन याणतिनपासति, तं०-धम्मत्थिकायं अधम्मत्थिकार्य आगासस्थिकायंजीवं असरीरपडिबद्धं / परमाणुपोग्गलंसदंगंध, एयाणि चेव उप्पन्नणाणे जाव जाणति पासति, तं०-धम्मत्थिगातंजाव गंधं ।सूत्रम् 567 // समणे भगवं महावीरे वयरोसभणारायसंघयणे समचउरंससंठाणसंठिते सत्त रयणीओ उदउच्चत्तेणं हुत्था॥ सूत्रम् 568 // सत्त विकहाओपं० त०- इत्थिकहा भत्तकहा देसकहा रायकहा मिउकालणिता दंसणभेयणी चरित्तभेयणी॥सूत्रम् 569 // आयरियउवज्झायस्स णं गणंसि सत्त अइसेसा पं० तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय 2 पप्फोडेमाणे नक्षत्रै ते: षड्भिर्नृपतिभिनन्द....वंश...(मु०)। सप्तममध्ययन सप्तस्थानम्, सूत्रम् 565-571 सम्यग्दर्शनादीनि दर्शनानि, अमोहप्रकृतयः, छद्यस्थसर्वभावाज्ञेयाः केवलिज्ञेयाः पदार्थाः, वीरोच्चत्वम्, विकथाः, आचार्याति शेषाः , संयमाऽसंयमाऽऽरम्भानारम्भाद्याः 8 // 714 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy