________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 713 // आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु सप्तममध्ययनं लग्नमायोधनम्, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जरितजयकुञ्जरमतिखरक्षुरप्रप्रहारोत्प्लु सप्तस्थानम्, सूत्रम् तवॉजिविसरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितचक्रिचक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं 563-564 भङ्गमगमत्, ततोऽसौ निवृत्य रोधकसज्जःसन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसंजनकमवलोक्य मल्ली ब्रह्मदत्त तनुमानायुसमाश्वासयन्ती समादिदेश, यदुत-भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः र्गतयः, षडपि प्रवेश्यन्ताम्, तथैव कृतम्, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीति मन्यमानास्तद्रूप- मल्लिदीक्षायौवनलावण्येषु मूर्च्छिता निर्निमेषदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानं परिवारनृपाः (मल्लिचापससार, ततस्तस्या गन्धः सर्पादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकां पिदधुः परामखाश्च तस्थुः। मल्ली चल कथानकम्) तानेवमवादीत्- किन्नु भो भूपा! यूयमेवं पिहितनासिकाः पराङ्गखीभूताः?, ते ऊचुः- गन्धेनाभिभूतत्वात्, पुनः साऽवोचत्यदि भो देवानांप्रियाः! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्त्तते कीदृशः पुनरस्यौदारिकस्य शरीरस्य खेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छ्रासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किं च-किं थ तयं पम्हुढं जं थ तया भो जयंतपवरंमि। वुच्छा समयनिबद्धं देवा! तं संभरह जाई॥१॥इति भणिते सर्वेषामुत्पन्नं जातिस्मरणम्, अथ मल्लिरवादीद्- अहं भोः! संसारभयात् / प्रव्रजिष्यामि, यूयं किं करिष्यथ?, ते ऊचुर्वयमप्येवम्, ततो मल्लिरवोचद्- यद्येवं ततो गच्छत स्वनगरेषु स्थापयत पुत्रान् / 0 प्रहारोपप्लुत० (मु०)। 7 किञ्च तद्विस्मृतं यत्तदा जयन्तप्रवरे विमाने। व्युषिताः समयनिबद्धं तां जातिं देवा भो संस्मरत // 1 // // 713 //