SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 712 // सप्तममध्ययन सप्तस्थानम्, सूत्रम् 563-564 ब्रह्मदत्ततनुमानायु र्गतयः, तत्सङ्घटनार्थं कुम्भकेन सुवर्णाकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः / बाणारस्यां शङ्खराजमाश्रिता, भणिताश्च ते तेन- केन कारणेन कुम्भेन निष्काशिता यूयं?, तेऽभिदधुर्मल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धानाशकनेनेति, ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिणोत् 4 / तथा कदाचिन्मल्लया मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेषवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गष्ठमुपलभ्य तदनुसारेण मल्लिसदृशमिव तद्रूपं निर्वर्तितम्, ततश्च मल्लदिन्नकुमारः सान्तःपुरश्चित्रसभायां प्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया , मल्लिदीक्षाअहमग्रतोऽविनयेनायात इति भावयन् परमव्रीडां जगाम, ततस्तद्धात्री चित्रमिदमिति न्यवेदयत्, ततोऽसावस्थाने तेनेदं परिवारनृपाः (मल्लिलिखितमिति कुपितस्तं वध्यमाज्ञापितवान्, चित्रकरश्रेणी तु तं ततो मोचयामास, तथापि कुमारः सन्दशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितस्ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति 5 / तथा कदाचिच्चोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तां च दानधर्मं च शौचधर्मं चोद्वाहयन्ती मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती सा कुपिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-चोक्षे! बहुत्र त्वं संचरस्यतोऽद्राक्षी: काञ्चित्क्वचिदस्मदन्तःपुरपुरन्ध्रीसदृशीं?,साव्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यादिभिर्गुणैर्न वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति 6 / एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाजातकोपाः षडपि अविक्षेपेण मिथिलांप्रति प्रतस्थुः। (r) तत्सङ्घट्टनार्थं (मु०)। कथानकम्) // 71
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy