SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 718 // अथ भंते! अदसिकुसुंभकोद्दवकंगुरालग(वराकोदूसगा) सणसरिसवमूलाबीयाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति?, गो०! जहण्णेणं अंतोमुहत्तं उक्कोसेणं सत्त संवच्छराई, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते 1 // सूत्रम् 572 // बायरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता 2 / तच्चाए णं वालुयप्पभाते पुढवीए उक्कोसेणं नेरइयाणं सत्त सागरोवमाइंठिती पण्णत्ता 3, चउत्थीतेणं पंकप्पभाते पुढवीते जह० नेरइयाणं सत्त सागरोवमाइंठिती पं०४॥सूत्रम् 573 // सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्त अग्गमहिसीतोपं०, ईसाणस्सणं देविंदस्स देवरन्नोजमस्स महारन्नो सत्त अग्गमहिसीओपं०॥सूत्रम् 574 // ईसाणस्सणं देविंदस्स देवरन्नो अभिंतरपरिसाते देवाणं सत्त पलिओवमाइंठिती पं०, सक्कस्सणं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाई ठिती पं०, सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती पं०॥ सूत्रम् 575 // सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पं०, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पं०॥ सूत्रम् 576 // सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पं०, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइंठिती पं०, बंभलोगे कप्पे जहण्णेणं देवाणं सत्त सागरोवमाइं ठिती पं०॥सूत्रम् 577 // बंभलोयलंततेसुणं कप्पेसु विमाणा सत्त जोयणसताई उई उच्चत्तेणं पं० // सूत्रम् 578 // भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उहुं उच्चत्तेणं, एवं वाणमंतराणं एवं जोइसियाणं, सोहम्मीसाणेसुणं कप्पेसु देवाणं भवधारणिज्जगा सरीरा सत्त रयणीओ उर्ल्ड उच्चत्तेणं पं०॥सूत्रम् 579 // सप्तममध्ययन सारस्थानम्, सूत्रम् 572-583 अतसीकुसुम्भादियोनिकाल: अप्कायतृतीय-चतुर्थनरकस्थितिः,शक्र-वरुणेशान-सोमयमाग्रम-हिष्यः, ईशानाभ्यन्तरपरव-शक्रानमहिषी-सौधर्मपरिगहीत-देखीनां स्थितिः,सारस्वताअदित्य-गर्दतोयतुषितदेवा, सनत्कुमार-माहेन्द्रब्रह्मलोकस्थितिः, ब्रह्मलोक-लान्तकविमानोश्चत्वम भवनपत्यादितनूचत्वम्, नन्दीश्वरद्वीपान्तीपसमुद्राः, ऋज्वायतायाः श्रेणय: असुरेन्द्राधनीकानि, चमरादिपदात्यनीकाधिपकक्षा-तहेवसंख्या: // 718 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy