SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 786 // गतिलक्षणा कल्याणा येषाम्, एवं स्थितिरपि, तथा आगमिष्यद्भद्रं-निर्वाणलक्षणं येषां ते तथा तेषाम् / चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरिच्छत्रध्वजादिभिरलङ्कताः सुधर्मादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते / ये तु चिंधाई कलंबझए सुलस वडे तहय होइ खट्टगे। असोय चंपए या नागे तह तुंबरू चेव॥१॥ इति, ते चिह्नभूता एतेभ्योऽन्य एवेति, कलंबो इत्यादि श्लोकद्वयं कण्ठ्यम्, नवरं भुयंगाणं ति महोरगाणामिति / चारं चरइ त्ति चारं करोति, चरतीत्यर्थः पमदं ति प्रमईश्चन्द्रेण स्पृश्यमानता तल्लक्षणं योगंच योजयन्त्यात्मनश्चन्द्रेण सार्द्ध कदाचिद्न तु तमेव सदैवेति, उक्तंच-पुणव्वसुरोहिणिचित्ता महजे?णुराह कित्तियविसाहा / चंदस्स उभयजोगोइति यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भ वन्ति, यतो लोकश्रीटीकाकृतोतं- एतानि नक्षत्राण्युभययोगीनि- चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिच्चन्द्रेण भेदमप्युपयान्ती * ति, एतत्फलं चेदं- एतेषामुत्तरगा ग्रहाः सुभिक्षाय चन्द्रमा नितरामिति / देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयम् / देवाधिकाराद्देवत्वभाविकर्मविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रम्, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं जाती त्यादि जाती- त्रीन्द्रियजातौ कुलकोटीनां योनिप्रमुखाणां- योनिद्वारिकाणां यानि शतसहस्राणि तानि तथेति // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे अष्टस्थानाख्यमष्टममध्ययनं समाप्तमिति / / श्लोकाः 720 // 7 चिह्नानि कलम्बो ध्वजः सुलसो वटस्तथा च भवति खट्वाङ्गः। अशोकश्चम्पकश्च नागस्तथा तुम्बरुश्चैव // 1 // 7 पुनर्वसू रोहिणी चित्रा मघानुराधा ज्येष्ठा कृत्तिका विशाखा एतेषां चन्द्रेणोभयथा योगः (दक्षिणोत्तरयोः) अष्टममध्ययन अष्टस्थानम्, सूत्रम् 653-660 वीरानुत्तरोपपातिकसम्पत-व्यन्तरभेद-चैत्यवृक्षाः, सूर्यविमानचाराबाधा, प्रमर्दयोगनक्षत्राणि, द्वीप-समुद्रद्वारोचत्वम्, पुरुष-वेदयश:- कीयुचैर्गोत्राणां जघन्या स्थिति: वीन्द्रियकुलकोट्यः, पुद्रलाना चयनादि, अष्टप्रदेशिकादिच // 786 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy