________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 787 // सूत्रम् ॥अथ नवममध्ययनं नवस्थानाख्यम्॥ नवममध्ययन व्याख्यातमष्टममध्ययनमधुनासङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः नवस्थानम्, सङ्खयाक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्मा उक्ताः इहापित एवेत्येवंसम्बन्धस्यास्यादिसूत्रं 8 661-663 नवहिं ठाणेहिं समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तं०- आयरियपडिणीयं उवज्झायपडिणीयं विसंभोग कारणानि, थेरपडिणीयं कुल गण संघ० नाण० दंसण० चरित्तपडिणीयं / / सूत्रम् 661 // ब्रह्मचर्याध्यणव बंभचेरापं० तं०- सत्थपरिन्ना लोगविजओजाव उवहाणसुयं महापरिण्णा ॥सूत्रम् 662 // यनानि, ___ नव बंभचेरगुत्तीतो पं० तं०- विवित्ताई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई नो पसुसंसत्ताईनो पंडगसंसत्ताई 1 नो ब्रह्मचर्यगुप्तयः इत्थिणं कहं कहेत्ता 2 नो इत्थिठाणाइंसेवित्ता भवति ३णो इत्थीणमिदिताईमणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ 4 णोपणीतरसभोती ५णो पाणभोयणस्स अतिमत्तं आहारते सता भवति 6 णो पुव्वरतं पुव्वकीलियं समरेत्ता भवति 7 णो सद्दाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती 8 णो सातसोक्खपडिबद्धे यावि भवति ९णव बंभचेरअगुत्तीओ पं० तं०- णो विवित्ताई सयणासणाई सेवित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवइ इत्थीणं ठाणाई सेवित्ता भवति इत्थीणं इंदियाई जाव निज्झाइत्ता भवति पणीयरसभोई पाणभोयणस्स अइमायमाहारए सया भवइ पुव्वरयं पुव्वकीलियं सरित्ता भवइ सद्दाणुवाई रूवाणुवाई सिलोगाणुवाई जाव सायासुक्खपडिबद्धे यावि भवति // सूत्रम् 663 // नवहिं ठाणेहिं समणे इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनांप्रत्यनीकतां करोति, तंच विसम्भोगिकं कुर्वन्नपरः सुश्रमणो नाज्ञामतिक्रामतीतीहाभिधीयत // 787 //