________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 788 // इत्येवंसम्बन्धस्यास्य व्याख्या, सा चसम्बन्धत एवोक्तेति ।स्वयं ब्रह्मचर्यव्यवस्थित एव चैवंकरोतीति तदभिधायकाध्ययनानि नवममध्ययनं दर्शयन्नाह- नव बंभचेरे त्यादि, ब्रह्म-कुशलानुष्ठानंतच्च तच्चर्य चासेव्यमिति ब्रह्मचर्य संयम इत्यर्थस्तत्प्रतिपादकान्यध्ययनान्या- नवस्थानम्, सूत्रम् चारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवशसनहेतोः- परिज्ञा- ज्ञानपूर्वक |661-663 प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा 1, लोकविजओ त्ति भावलोकस्य रागद्वेषलक्षणस्य विजयो- निराकरणं यत्राभिधीयते विसंभोगस लोकविजयः 2 सीओसणिज्जं ति शीता- अनुकूलाः परीषहा उष्णा:- प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयं 3 कारणानि, ब्रह्मचर्याध्यसम्मत्तं त्ति सम्यक्त्वमचलं विधेयं न तापसादीनां कष्टतप:सेविनामष्टगुणैश्वर्यमुद्वीक्ष्य दृष्टिमोहः कार्य इति प्रतिपादनपरं यनानि, सम्यक्त्वं 4 आवंति ति आद्यपदेन नामान्तरेण तु लोकसारः। तच्चाज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थं ब्रह्मचर्यगुप्तयः लोकसारो 5 धूयं ति धूतं- सङ्गानां त्यजनं तत्प्रतिपादकं धूतमिति 6 विमोहो त्ति मोहसमुत्थेषु परीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहो 7 महावीरासेवितस्योपधानस्य- तपसः प्रतिपादकं श्रुतं-ग्रन्थ उपधानश्रुतमिति 8 महती परिज्ञा-अन्तक्रियालक्षणासम्यग्विधेयेतिप्रतिपादनपरंमहापरिक्षेति 9 / ब्रह्मचर्यशब्देन मैथुनविरति-- रप्यभिधीयत इति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह- नवे त्यादि, ब्रह्मचर्यस्य- मैथुनव्रतस्य गुप्तयो- रक्षाप्रकारा ब्रह्मचर्यगुप्तयः विविक्तानि स्त्रीपशुपण्डकेभ्यः पृथग्वर्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां। सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवाद्, एतदेव सुखार्थं व्यतिरेकेणाह-नो स्त्रीसंसक्तानि-नो देवीनारीतिरश्चीभिः नारातिरश्चाभिः॥७८८॥ समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिर्गवादिभिस्तत्संसक्तौ हि तत्कृतविकारदर्शनाद्मनोविकारः सम्भाव्यत Oजीवशंसन (मु०)।