________________ श्रीस्थानाई श्रीअभय० |वृत्तियुतम् भाग-२ // 789 // इति, पण्डका- नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एवेत्येकं 1, नो स्त्रीणां केवलानामिति गम्यते कथा नवममध्ययन धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया इत्यादिकांप्रागुक्तांवा जात्यादि- नवस्थानम्, सूत्रम् चतूरूपां कथयिता- तत्कथको भवति ब्रह्मचारीति द्वितीयं 2, नो इत्थिगणाई तीह सूत्रं दृश्यते केवलं नो इत्थिठाणाई ति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्रमानुसारित्वाच्चास्येतीदमेव व्याख्यायते-नोस्त्रीणां तिष्ठन्ति येषु तानिस्थानानि- विसंभोग कारणानि, निषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः?- स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु ब्रह्मचर्याध्यमुहूर्तं नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या- नो स्त्रीगणानां पर्युपासको भवेदिति 3 नो स्त्रीणामिन्द्रि- यनानि, याणि- नयननासिकादीनि मनो हरन्ति- दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनोरमयन्ति-दर्शनानन्तरमनुचिन्त्य ब्रह्मचर्यगुप्तयः मानान्याह्लादयन्तीति मनोरमानि आलोक्यालोक्य नियाता दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहोसलवणत्वंलोचनयोः, ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति 4 नो प्रणीतरसभोगी नो गलत्स्नेहबिन्दुभोक्ता भवति 5 नो पानभोजनस्य। रूक्षस्याप्यतिमात्रस्य अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वाऊपवियारणट्ठा छन्भायं ऊणयं कुज्जा // 1 // (पिण्डनि० 650) इत्येवंविधप्रमाणातिक्रमेणाहारकोऽभ्यवहर्ता सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति 6 नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसंभोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्ता चिन्तयिता भवति 7 नो शब्दानुपाती ति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोकं- ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति 8 नो सातसौख्यप्रतिबद्धे इति (r) अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रव्यस्य द्वौ भागौ / वायुप्रविचारणार्थं षष्ठं भागमूनं कुर्यात् // 1 // सामा // 789 //