________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 667 // षण्मासान् विरहितोपपातेन, यदाह-चउवीसइं मुहुत्ता 1 सत्त अहोरत्त 2 तह य पन्नरस 3 / मासो य 4 दो य 5 चउरो 6 छम्मासा विरहकालो उ७॥ (बृहत्सं० 281) इति, सिद्धिगतावुपपातो-गमनमात्रमुच्यतेन जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तंएगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा। विरहो सिद्धिगईए उव्वट्टणवज्जिया नियमा॥१॥ (बृहत्सं० 345) इति शेषं सुगममिति। अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धेसति भवतीत्यायुर्बन्धसूत्रप्रपथं छव्विहेत्यादिकमाह छविधे आउयबंधे पं० तं०- जातिणामनिधत्ताउते गतिणामणिधत्ताउए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावणामनिहत्ताउते। नेरतियाणं छव्विहे आउयबंधे पं० तं०- जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं / नेरइया णियमा छम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमाराविजाव थणियकुमारा, असंखेज्जवासाउता सन्निपंचिंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परभवियाउयं पगरेंति, असंखेन्जवासाउया सन्निमणुस्सा नियमजाव पगरिति, वाणमंतरा जोतिसवासिता वेमाणिता जहाणेरतिता॥सूत्रम् 536 // ___ छव्विधे भावे पं० तं०- ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए॥सूत्रम् 537 // सुगमश्चायम्, नवरमायुषो बन्ध आयुर्बन्धः, तत्र जातिरेकेन्द्रियजात्यादिः पञ्चधा सैव नाम- नाम्नः कर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं-निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुद्गलानां प्रतिसमयानुभवनरचनेति, उक्तञ्च-मोत्तूण सगमबाहं पढमाए ठिईएँ बहुतरं दव्वं / सेसे विसेसहीणं जावुक्कस्संति सव्वासिं॥१॥इति, स्थापना चैवम्, | 0 चतुर्विंशतिमुहूर्ता सप्ताहोरात्राणि तथैव पञ्चदश। मासश्च द्वौ चत्वारः षण्मासा विरहकालः॥१॥ जघन्येनैकः समय उत्कृष्टतो भवन्ति षण्मासाः। विरहः सिद्धिगतौ सा उद्वर्जनवर्जिता नियमात् // 1 // 0 मुक्त्वा स्वकीयामबाधां प्रथमायां स्थितौ बहुतरं द्रव्यम् / शेषासु विशेषहीनं यावदुत्कृष्टा इति सर्वासाम् // 1 // षष्ठमध्ययन षट्स्थानम्, सूत्रम् 536-537 जातीनां | निधत्ताधायूंषि, औदयिकादिभावा: (संक्षेप्यासंक्षेप्यायुबंन्धः, भावषट्कस्वरूपभेदाः)