SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 00 श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 668 // यूंषि, तथा गतिर्नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचि षष्ठमध्ययन 000 द्विवक्षितेन भावेन जीवेनायुःकर्मणा वा सैव नामः- परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायुर्दलिक षट्स्थानम्, सूत्रम् रूपं तत्स्थितिनामनिधत्तायुः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाज्जातिगत्यवगाहनानां प्रकृति०००००। |536-537 000000 मात्रमुक्तम्, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नाम जातीनां निधत्ताधाकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना- शरीरमौदारिकादि तस्या नाम- औदारिकादिशरीरनाम औदयिकाकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति, तथा प्रदेशानां- आयुःकर्मद्रव्याणांनामस्तथाविधा दिभावा: (संक्षेप्यापरिणतिः प्रदेशनामः प्रदेशरूपं वा नाम- कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति, संक्षेप्यायुतथा अनुभाग- आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामः- परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम बन्धः, भाव षट्कस्वतेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशिष्यते?, उच्यते आयुष्कस्य / रूपभेदाः) प्राधान्योपदर्शनार्थम्, यस्मानारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्त्यां - नेरइए णं भंते! नेरइएसु उववज्जइ? अनेरइए नेरइएसु उववज्जइ?, गोयमा! नेरइए नेरइएसु उववज्जइ, एतदुक्तं भवति-नारकायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षडिधत्वे उपक्षिप्ते यदायुषः षड्डिधत्वमुक्तं तदायुषो बन्धाव्यतिरेकादूद्धस्यैव चायुर्व्यपदेशविषयत्वादिति। नियम ति अवश्यंभावादित्यर्थः, छम्मासावसेसाउय त्ति षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते षण्मासाव // 668 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy