________________ षष्ठमध्ययन श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 669 // शेषायुष्काः, परभवो विद्यते यस्मिंस्तत्परभविकंतच्चतदायुश्चेति परभविकायुः प्रकुर्वन्ति बध्नन्ति, असङ्खयेयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च- समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्खयेयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिका, इह च षट्स्थानम्, सूत्रम् संज्ञिग्रहणमसङ्खयेयवर्षायुष्काः संजिन एव भवन्तीति नियमदर्शनार्थम्, न त्वसङ्खयेयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थम्, 536-537 तेषामसंभवादिति, इह च गाथे- निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे / इगविगला निरुवक्कमतिरिमणुया आउयतिभागे॥ जातीनां निधत्ताधा१॥ अवसेसा सोवक्कम तिभागनवभागसत्तवीसइमे / बंधंति परभवाउं निययभवे सव्वजीवा उ॥२॥ इति, इदमेवान्यैरित्थमुक्तं यूंषि, इह तिर्यङ्गनुष्या आत्मीयायुषस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र औदयिका 8 दिभावा: तिर्यमनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धंततः पुनस्तृतीयत्रिभागस्य तृतीयत्रिभागेशेषे बध्नन्ति, एवं तावत्सशिपन्त्यायुर्यावत् / (संक्षेप्यासर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिर्यमनुष्या आयुर्बध्नन्ति, अयं चासङ्ग्रेपकाल उच्यते, तथा संक्षेप्यायुदेवनैरयिकैरपि यदिषण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल षट्कस्वउत्तरकालश्चात्र शेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बध्नन्तीत्ययमसङ्गेपकालः / अनन्तरमायुःकर्मबन्ध उक्तः आयुः। रूपभेदाः) पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह- छविहे भावे इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधः- उदय उदयनिष्पन्नश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदयः- शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिरुदय एवौदयिकः, - 0 नैरयिकसुरा असङ्ख्यायुषस्तिर्यग्मनुष्याः शेषेषु षट्सु मासेषु / एकेन्द्रियविकलेन्द्रियनिरुपक्रमायुषस्तिर्यग्मनुष्या आयुष्कतृतीयभागे॥ 1 // अवशेषाः सोपक्रमास्तृतीयनवमसप्तविंशतितमे भागे। परभवायुर्बध्नन्ति निजभवे सर्वे जीवास्तु // 2 // बन्धः, भाव // 669 //