SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० तयुतम भाग-२ // 689 // संस्थानसंस्थिताः, इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता षष्ठ्यादयस्त्वेकैकरज्जुहीना इति, क्वचित्पाठः पिंडलगपिहुलसंठाण- सप्तममध्ययन संठिया तत्र पिण्डलगं-पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, पृथुलपृथुलसंस्थान सप्तस्थानम्, सूत्रम् संस्थिता इति क्वचित्पाठः, स च व्यक्त एव, नामधेज त्ति नामान्येव नामधेयानि, गोत्त त्ति गोत्राणि तान्यपि नामान्येव, 547-550 केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोनेयः / सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च। बादरवाता:, दीर्घादिबादरा वायवः सन्तीति तत्प्ररूपणायाह संस्थानानि, सत्तविहा बायरवाउकाइया पं० सं०- पातीणवातेपडीणवाते दाहिणवाते उदीणवाते उड्डवाते अहोवाते विदिसिवाते॥सूत्रम् 547 // भयस्थानानि, सत्त संठाणा पं००-दीहे रहस्से वट्टेतंसे चउरंसे पिहले परिमंडले ॥सूत्रम् 548 // छद्मस्थ केवलिनो सत्त भयट्ठाणा पं० तं०- इहलोगभते परलोगभते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोगभते // सूत्रम् 549 // चिह्नानि सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तं०- पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिनमादित्ता भवति सद्दफरिसरसरूवगंधे आसादेत्ता भवति पूतासक्कारमणुवूहेत्ता भवति इमं सावजंति पण्णवेत्ता पडिसेवेत्ता भवति णोजधावादी तधाकारी याविभवति। सत्तहिं ठाणेहिं केवली जाणेजा, तं०- णो पाणे अइवाइत्ता भवति जाव जधावाती तधाकारी यावि भवति // सूत्रम् 550 // सत्तविहा बायरे त्यादि, सूक्ष्माणां न भेदोऽस्ति ततो बादरग्रहणम्, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति / वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो ज्ञेयाः। सत्तभयट्ठाणे त्यादि, भयं- मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम्, इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति // 689 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy