________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 688 // सप्तममध्ययनं सप्तस्थानम्, सूत्रम् 546 पृथ्वीघनोदध्यादितन्नामगोत्राणि पादनायाह___ अहेलोगे णं सत्त पुढवीओ पं०, सत्त घणोदधीतो पं०, सत्त घणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसुणं सत्तसु उवासंतरेसु सत्त तणुवाया पइट्ठिया, एतेसुणं सत्तसु तणुवातेसु सत्त घणवाता पइट्ठिया, एएसुणं सत्तसुघणवातेसु सत्त घणोदधी पतिट्ठिता, एतेसुणं सत्तसु घणोदधीसु पिंडलगपिहुणसंठाणसंठिआओ सत्त पुढवीओ पं० सं०- पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्तणामधेजा पं० तं०- घम्मा वंसा सेला अंजणा रिट्ठा मघा माघवती, एतासिणं सत्तण्हं पुढवीणं सत्त गोत्तापं० तं०- रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमा तमतमा॥सूत्रम् 546 // N अहेलोए इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तंच-पढमा असीइसहस्सा 1 बत्तीसा 2 अट्ठवीस 3 वीसा य४/ अट्ठार 5 सोल 6 अट्ठय 7 सहस्स लक्खोवरिंकुज्जा॥१॥ (बृहत्सं० 241) इति / अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्या-8 बादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां बाहल्यं विंशतिर्योजनसहस्राणि घनतनुवाताकाशान्तराणामसङ्घयातानि तानि, आह च-सव्वे वीससहस्सा बाहल्लेणं घनोदधी नेया। सेसाणं तु असंखा अहो 2 जाव सत्तमिया॥१॥ (बृहत्सं० 242) इति, तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थानं-आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्र भुनक्ति कीर्तितम् / सम्यगेभिः प्रकारैर्निष्ठितमाराधितम् // 3 // 0 विंशतिः सहस्राणि बाहल्येन सर्वत्र घनोदधयः ज्ञेयाः। शेषाणामसङ्ख्येयानि एव अधोऽधो यावत्सप्तम्यां घनतनुवातान्तराणाम्॥ 1 //