________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 604 // जलशौचञ्च पञ्चमम्॥१॥ इति, लौकिकैः पुनरिदं सप्तधोक्तं- यदाह- सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा। द्रव्यभाव- पञ्चममध्ययनं विशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥१॥आग्नेयं वारुणं ब्राम्य, वायव्यं दिव्यमेव च / पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् // 2 // पञ्चस्थानम्, तृतीयोद्देशकः आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम्। आपोहिष्ठामयं ब्राम्यं, वायव्यं तु गवां रजः॥ 3 // सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो सूत्रम् 450-454 विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम्॥ 4 // इति / अनन्तरं ब्रह्मशौचमुक्तम्, तच्च जीवशुद्धिरूपम्, जीवं चल छास्थेन छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह अज्ञेयाः केवलिना पंच ठाणाइंछउमत्थे सव्वभावेणंण जाणतिण पासति, तं०- धम्मत्थिकातं अधम्मस्थिकातं आगासस्थिकायंजीवं असरीर- ज्ञेया:पदार्थाः, पडिबद्धं परमाणुपोग्गलं, एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव महानिरय विमानानि, परमाणुपोग्गलं ॥सूत्रम् 450 // ह्रीसत्त्वादि__ अधोलोगेणं पंच अणुत्तरा महतिमहालता महानिरया पं० तं०- काले महाकाले रोरुते महारोरुते अप्पतिट्ठाणे 1 / उद्दलोगेणं पुरुषाः, अनुस्रोतश्चापंच अणुत्तरा महतिमहालता महाविमाणा पं० तं०-विजये विजयंते जयंते अपराजिते सव्वट्ठसिद्धे 2 // सूत्रम् 451 // यादिमत्स्य भिक्षाका: __पंच पुरिसजाता पं० तं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते उदतणसत्ते / / सूत्रम् 452 // अतिथ्यादिपंच मच्छा पं० तं०- अणुसोतचारी पडिसोतचारि अंतचारी मज्झचारी सव्वचारी, एवमेव पंच भिक्खागा पं० तं०- अणुसोयचारी वनीपकाः जाव सव्वसोयचारी // सूत्रम् 453 // पंच वणीमगा पं० तं०-अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते॥सूत्रम् 454 // छउमत्थे त्यादि सुगमम्, नवरं छद्मस्थ इहावध्याघतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीनजानन्नपि // 604 //