________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 603 // पंच निही त्यादि सुगमम्, नवरं नितरां धीयते- स्थाप्यते यस्मिन् स निधिर्विशिष्टरत्नसुवर्णादिद्रव्यभाजनं तत्र निधिरिव पचममध्ययन निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिद्रव्योपार्जकत्वेन पित्रोनिर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं पञ्चस्थानम्, तृतीयोद्देशक: परैः- जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् / सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे॥१॥इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति / सूत्रम् मित्रनिधिरर्थकामसाधकत्वेनानन्दहेतुत्वात्, तदुक्तं- कुतस्तस्यास्तु राज्यश्रीः, कुतस्तस्य मृगेक्षणाः / यस्य शूरं विनीतं च, नास्ति। 447-449 धर्मे निश्रामित्रं विचक्षणं? // 1 // शिल्पं- चित्रादिविज्ञानं तदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणम्, तेन विद्या निधिरिव स्थानानि, पुरुषार्थसाधनत्वाद्, अत्रोक्तं-विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः। विद्या हि सर्वलोकस्य, वशीकरणकार्मणम्॥१॥ पुत्रादिनिधयः, पृथिव्यादिइति, तथा धननिधिः- कोशोधान्यनिधिः- कोष्ठागारमिति / अनन्तरं निधिरुक्तः, सच द्रव्यतः पुत्रादि वतस्तु कुशलानुष्ठान शौचानि रूपं ब्रह्म, तत्पुनः शौचतया बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह- पंचविहे त्यादि व्यक्तम्, नवरं शुचेर्भावः शौचम्, शुद्धिरित्यर्थः, तच्च द्विधा- द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचम्, पञ्चमं तु भावशौचम्, तत्र पृथिव्या- मृत्तिकया शौचं-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचम्, इह च पृथिवीशौचाभिधानेऽपि यत्परैस्तल्लक्षणमभिधीयते, यदुत- एका लिंगे गुदे तिस्रस्तथैकत्र करे दश / उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् / त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् // 2 // इति, तदिह नाभिमतम्, गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च युक्तियुक्तत्वादिति 1, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः 2, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचं 3, एवं मन्त्रशौचं शुचिविद्यया 4 ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं 5, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्गहीतं, तच्चेदं- सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः / सर्वभूतदया शौचं,