SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 602 // 364) त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तं- चम्मट्ठिदंतनहरोमसिंगअमिलाइछगणगोमुत्ते।खीरदहिमाइयाणं पंचेंदियतिरियपरिभोगे॥ पञ्चममध्ययनं ६॥(ओघनि० 368) एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या, तथा गणो- गच्छस्तस्य चोपग्राहिता- एक्कस्सल पजस्थानम्, तृतीयोद्देशकः कओ धम्मो (उप०माला 156-61) इत्यादिगाथापूगादवसेया, तथा गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला। विणयाउ सूत्रम् तहा सारणमाईहिं न दोसपडिवत्ती॥१॥ अन्नोन्नावेक्खाए जोगमि तहिं तहिं पयट्टतो। नियमेण गच्छवासी असंगपयसाहगो नेओ॥ 447-449 धर्मे निश्रा२॥ (पञ्चवस्तु 696-99) इति, तथा राजा- नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः स्थानानि, क्षुद्रलोकाकुले लोके, धर्मं कुर्युः कथं हि ते। क्षान्ता दान्ता अहन्तारश्चेद्राजा तान्न रक्षति // 1 // तथा अराजके हि लोकेऽस्मिन्, सर्वतो पुत्रादिनिधयः, पृथिव्यादिविद्रुते भयात् / रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः॥२॥ इति, तथा गृहपतिः- शय्यादाता, सोऽपि निश्रास्थानम्, स्थानदानेन / शौचानि संयमोपकारित्वात्, तदुक्तं-धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखं तेन दत्तम् / गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः॥१॥तथा जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं / तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा॥२॥ इति तथा शरीरं-कायः, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवाचि- शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः / शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा॥१॥इति,भवति चात्रार्याः-धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चैव / राजा गृहपतिरपरः षट्काया गणशरीरे च॥२॥इति, शेषं सुगमम् / श्रमणस्य निश्रास्थानान्युक्तानि, अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपादयन्नाह-8 चास्थिदन्तनखरोमशृंगाम्लान(अव्यादि) गोमयगोमूत्रैः / क्षीरदध्यादिकैः पञ्चेन्द्रियतिर्यक्परिभोगः॥ 6 // गुरुपरिवारो गच्छस्तत्र वसतां विपुला निर्जरा। विनयात्तथा सारणादिभिर्न दोषप्रतिपत्तिः॥ 1 // अन्योऽन्यापेक्षया योगे तत्र तत्र प्रवर्त्तमानो गच्छवासी नियमेनासंगपदसाधको ज्ञेयः॥२॥ 0 यो ददात्युपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तेभ्यः / तेन दत्ता वस्त्रानपानशयनासनविकल्पाः॥२॥ // 602
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy