________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 601 // 58080808080808888888 यथा वस्त्ररजोहरणे धर्मोपग्राहके तथा पराण्यपि कायादीनि, तान्येवाह पचममध्ययन धम्मंचरमाणस्स पंच णिस्साठाणा पं० तं०- छक्काए गणे राया गिहवती सरीरं / / सूत्रम् 447 // पञ्चस्थानम्, तृतीयोद्देशकः पंच णिही पं० तं०-पुत्तनिही मित्तनिही सिप्पनिही धणणिही धन्नणिही / / सूत्रम् 448 // सूत्रम् सोएपंचविहे पं० तं०-पुढविसोते आउसोते तेउसोते मंतसोते बंभसोते // सूत्रम् 449 / / 447-449 धर्मे निश्रा| धम्म मित्यादि, धर्म- श्रुतचारित्ररूपम्, णमित्यलङ्कारे चरतः- सेवमानस्य पञ्च निश्रास्थानानि- आलम्बनस्थानानि स्थानानि, उपग्रहहेतव इत्यर्थः, षट्कायाः- पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथिवीकायमाश्रित्योक्तं-पुत्रादिनिधयः पृथिव्यादिठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे। घट्टगडगलगलेवो एमाइ पओयणं बहुहा॥१॥ (ओघनि० 342) अप्कायमाश्रित्य शौचानि परिसेयपियणहत्थाइधोयणे चीरधोयणे चेव। आयमणभाणधुवणे एमाइ पओयणं बहुहा॥२॥ (ओघनि० 347) तेजःकायं प्रति ओयण वंजणपाणग आयामुसिणोदगं च कुम्मासो। डगलगसरक्खसूइ य पिप्पलमाई य उवओगो॥ 3 // (ओघनि० 359) वायुकायमधिकृत्य- दइएण बत्थिणा वा पओयणं होज वाउणा मुणिणो। गेलन्नम्मि वि होज्जा सचित्तमीसे परिहरेजा॥४॥ (ओघनि० 362) वनस्पतिं प्रति-संथारपायदंडगखोमियकप्पा य पीठफलगाइ ओसहभेसज्जाणि य एमाइ पओयणं तरुसु // 5 // (ओघनि० स्थानं निषीदनं त्वग्वर्त्तनमुच्चारादीनां ग्रहणे निक्षेपे / घट्टके डगले लेपो बहुधैवमादिप्रयोजनं पृथ्व्याः // 1 // परिषेकः पानं हस्तादिधावनं चीरधावनं चैव / आचमनं भाण्डधावनं बहुधैवमादिप्रयोजनमद्भिः॥२॥O ओदनं व्यञ्जनं पानकमाचाम उष्णोदकं च कुल्माषादि:डगलका भस्म सूचिश्च पिप्पलकमादि च उपयोगः // 3 // 8 // 601 // हतिकेन भस्त्रया प्रयोजनं भवेद्वायुना मुनेः / ग्लानत्वेऽपि भवेत् सचित्तमिश्री परिहरेत् // 4 // O संस्तारकपात्रदण्डकक्षौमिककार्पासपीठफलकादिऔषधभैषज्यानि चैवमादि तरुषु प्रयोजनम्॥५॥