________________ श्रीस्थानाङ्गसुवर्णं- सुवर्णवर्णसूत्रं कृमिकाणां मलयं-मलयविषय एव अंशुकं- श्लक्ष्णपट्टश्चीनांशुकं कोशीरश्चीनविषये वा यद्भवति / पञ्चममध्ययनं | श्रीअभय० क्षणात्पट्टादिति मृगरोमज-शशलोमजमूषकरोमजंवा कुतपश्छागलं किट्टिजमेतेषामेवावयवनिष्पन्नमिति), अयसीवंसीमाइय पञ्चस्थानम्, वृत्तियुतम् तृतीयोद्देशकः भंगियं साणयं तु सणवक्को। पोत्तं कप्पासमयं तिरीडरुक्खा तिरिडपट्टो॥१॥(बृहत्क० 3663) इह पञ्चविधे वस्त्रे प्ररूपितेऽप्युत्सर्गतः सूत्रम् 446 काप्पासिकौर्णिके एव ग्राह्ये, यतोऽवाचि-कप्पासिया उ दोन्नी उन्निय एक्को य परिभोगो (बृहत्क० 3664) इति, कप्पासियस्स धार्यवस्त्र रजोहरणे असई वागयपट्टो य कोसियारो य। असई य उन्नियस्सा वागय कोसेज्जपट्टो य // 1 // (बृहत्क० 3668) इति, तदप्यमहामूल्यमेव ग्राह्यम्, महामूल्यता च पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्ष्यावदिति।रजो ह्रियते-अपनीयते येन तद्रजोहरणम्, उक्तंच-हरइरयं जीवाणं बझंअब्भंतरं च जंतेणं / रयहरणंति पवुच्चइ कारणकजोवयाराओ ॥१॥इति, तत्र उन्नियंति अविलोममयं उट्टियं ति उष्ट्रलोममयंसानकंसनसूत्रमयं पच्चापिच्चियएत्ति बल्वजस्तृणविशेषः तस्य पिच्चियं ति कुट्टितत्वक्तन्मयं मुञ्जःशरपर्णीति, इह गाथा:- पाउंछणयं दुविहं ओसग्णियमाववाइयं चेव। एक्केक्कंपिय दुविहं निव्वाघायं च वाघायं // 1 // (निशीथभा० 819) (व्याघातवत्त्वितरदिति), औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदण्डम्, निर्व्याघातिकमौर्णिकदशिकं व्याघातिकं त्वितरदिति-जंतं निव्वाघायं तं एग उन्नियंति नायव्वं / (औत्सर्गिकञ्च) उस्सग्णियवाघायं उट्टियसणपञ्चमुंजं च // 2 // निव्वाघायववाइ दारुगदंडुण्णियाहिं दसियाहिं / अववाइय वाघायं उट्टीसणवच्चमुंजमयं // 3 // (निशीथभा०८२३-२४) ति श्रमणानां Oअतसीवंश्यादिजं भाङ्गिक सणवल्कलं तु साणकम् / कर्पासमयं पोतं तिरीडवृक्षात्तिरीडपट्टः॥१॥ॐ कासिकस्यासति बल्वजपट्टश्च कोशिकारश्च / असति चौर्णिकस्य बल्वजः कौशेयपट्टश्च // 1 // 0 हियते रजो जीवानां बाह्यमभ्यन्तरं च यत्तेन / रजोहरणमित्युच्यते कारणे कार्योपचारात्॥१॥ पादप्रोञ्छन द्विविधमौत्सर्गिकमापवादिकं चैव। एकैकमपि च द्विविधं निर्व्याघातं च व्याघातम्॥१॥ यत्तन्निाघातं तदेकमौर्णिकमिति ज्ञातव्यम् / औत्सर्गिकव्याघातिकमौष्ट्रिकं शणं बल्वजं मुझं च॥ 2 // निर्व्याघातमपवादिकं दारुदण्डान्विताभिर्दशाभिः। आपवादिकव्याघातमौष्ट्रिकबल्वमुञ्जमयम्॥३॥