SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् पञ्चममध्ययनं | पचस्थानम्, तृतीयोद्देशकः सूत्रम् 446 धार्यवस्त्ररजोहरणे | // 599 // हर्ष व्रजतीत्यर्थः) एमेव कसायंमिविपंचविहो चेव होइ कुसीलोउ। कोहेणं विजाई पउंजएमेव माणाई॥१०॥(एवमेव मानादिभिरित्यर्थः) एमेव दंसणतवे सावं पुण देइ उ चरित्तमि। मणसा कोहाईणं करेइ अह सो अहासुहुमो॥११॥ पढमा 1 पढमे 2 चरम 3 अचरिमे 4 अहसुहमे 5 होइ निणंथे। अच्छवि 1 अस्सबले या 2 अकम्म 3 संसुद्ध 4 अरहजिणा 5 // 12 // (उत्तरा०भा०२/१२१४) इति, निर्ग्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाह कप्पइणिग्गंथाण वाणिग्गंथीण वा पंच वत्थाइंधारित्तए वा परिहरेत्तते वा, तंजहा-जंगिते भंगिते साणते पोत्तिते तिरीडपट्टते णाम पंचमए / कप्पइ निग्गंथाण वा निग्गंथीण वा पंच रयहरणाई धारित्तए वा परिहरित्तते वा, तंजहा- उण्णिए उट्टिते साणते पच्चापिच्चियते मुंजापिच्चिते नामं पंचमए।सूत्रम् 446 // कप्पंती त्यादि कण्ठ्यम्, नवरं कल्पन्ते- युज्यन्ते धारयितुं परिग्रहे परिहत्तुं- आसेवितुमिति, अथवा धारणया उवभोगो परिहरणा होइ परिभोगो (बृहत्क० २३६७-७२)त्ति, जंगिए त्ति जङ्गमास्त्रसास्तदवयवनिष्पन्नं जाङ्गमिकं- कम्बलादि, भंगिए त्ति भङ्गा- अतसी तन्मयं भाङ्गिकुम्, साणए त्ति सनसूत्रमयं सानकम्, पोत्तिए त्ति पोतमेव पोतकं- काासिकम्, तिरीडवट्टे है त्ति वृक्षत्वङ्यमिति, इह गाथाः जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदि। एक्कक्कंपि य इत्तो होइ विभागेण णेगविहं॥१॥ पट्टसुवन्ने मलए अंसुयचीणंसुए य विगलिंदी। उन्नोट्टियमियलोमे कुतवे किट्टी य पंचिंदी॥२॥ (बृहत्क० 3661-62) (पट्टः प्रतीतः / 0 एवमेव कषायेऽपि पञ्चविधो भवति कुशीलस्तु। क्रोधेन विद्यादि प्रयुङ्क्ते एवमेव मानादिभिः॥ 10 // ॐएवमेव दर्शनतपसोश्चारित्रे पुनः शापं ददाति / अथ मनसा क्रोधादीन् करोति स यथासूक्ष्मः // 11 // प्रथमोऽप्रथमः चरमोऽचरमो यथासूक्ष्मो भवति निर्ग्रन्थः / अच्छविरशबलोऽकर्मा संशद्धोऽर्हञ्जिनः ।।१२।।जङ्गमाज्जातं जाङ्गमिकं तत्पुनर्विकलेन्द्रियजं पञ्चेन्द्रियजं च। इत एकैकमपि विभागेनानेकविधं भवति // 1 // पट्टः सुवर्णं मलयमंशुकं चीनांशुकं च विकलेन्द्रियजः। और्णिकौष्ट्रिके मृगलोमजं कुतुपजं पञ्चेन्द्रियं च // 2 // 8 // 599 / /
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy