________________ भाग-२ | पञ्चममध्ययन पञ्चस्थानम्, तृतीयोद्देशकः सूत्रम् 445 पुलाकादिनिर्ग्रन्थस्वरूपम् श्रीस्थानाङ्गअच्छावमा अच्छविर्भवति अव्यथको वा 1 निरतिचारत्वादशबलः 2 क्षपितकर्मत्वादकांश इति तृतीयो 3, ज्ञानान्तरेणासम्पृक्तश्रीअभय० त्वात् संशुद्धज्ञानदर्शनधरः पूजार्हत्वादहन् नास्य रहो- रहस्यमस्तीत्यरहा वा जितकषायात्वाजिनः, केवलं- परिपूर्ण ज्ञानादिवृत्तियुतम् त्रयमस्यास्तीति केवलीति चतुर्थो 4, निष्क्रियत्वात्सकलयोगनिरोधे अपरिश्रावीति पञ्चमः, 5, क्वचित्पुनरर्हन् जिन इति // 598 // पञ्चमः / अत्र भाष्यगाथाः-होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य। लद्धिपुलाओ संघाइकज्जे इयरो य पंचविहो॥१॥ नाणे दंसणचरणे लिंगे अहसुहुमए य नायव्वो। नाणे दंसणचरणे तेसिं तु विराहण असारो॥२॥ लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंग। मणसा अकप्पियाणं निसेवओ होइऽहासुहमो॥३॥ सारीरे उवकरणे बाउसियत्तं दुहा समक्खायं / सुक्किलवत्थाणि धरे देसे सव्वे सरीरंमि ॥४॥आभोगमणाभोगे संवुडमस्संवुडे अहासुहमे / सो दुविहो वा बउसो पंचविहो होइ नायव्वो॥५॥आभोगे जाणंतो करेइ दोसं तहा अणाभोगे। मूलुत्तरेहिं संवुड विवरीय असंवुडो होइ॥६॥अच्छिमुहं मज्जमाणो होइ अहासुहुमओ तहा बउसो। पडिसेवणा कसाए होइ कुसीलो दुहा एसो॥७॥ नाणे दंसणचरणे तवे य अहसुहुमए य बोद्धव्वे। पडिसेवणाकुसीलो पंचविहो ऊ मुणेअव्वो॥ 8 // नाणादी उवजीवइ अहसुहुमो अह इमो मुणेयव्वो। साइज्जतो रागं वच्चइ एसो तवच्चरणी॥९॥ (एष तपश्चरणीत्येवमनुमोद्यमानो Oभवति पुलाको द्विविधो लब्धिपुलाकस्तथैवेतरश्च / लब्धिपुलाकः संघादिकार्ये इतरश्च पञ्चविधः // 1 // ज्ञाने दर्शने चारित्रे लिङ्गे यथासूक्ष्मश्च ज्ञातव्यः / ज्ञाने दर्शने चरणे तेषां विराधनयवासारः // 2 // निष्कारणतो लिङ्गपुलाकोऽन्यद् लिङ्गंस करोति / मनसा अकल्पितानां निसेवको भवति यथासूक्ष्मः // 3 // शरीरे उपकरणे च बाकुशिकत्वं द्विधा समाख्यातम् / शुक्लवस्त्राणि धारयन् देशे सर्वस्मिन् शरीरे।। 4 / / आभोगोऽनाभोगः संवृतोऽसंवृतो यथासूक्ष्मः / स द्विविधो वा बकुशः पञ्चविधो भवति ज्ञातव्यः / / 5 // आभोगो जानन दोषं करोति तथाऽनाभोगः। मूलोत्तरगुणेषु संवृतः विपरीतोऽसंवतो भवति॥ 6 // अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा PAR बकुशः। प्रतिसेवनाकषाययोर्भवति द्विधैषः कुशीलः // 7 // ज्ञाने दर्शने चरणे तपसि च यथासूक्ष्मश्च बोद्धव्यः / प्रतिसेवनाकुशीलः पञ्चविधस्तु ज्ञातव्यः॥ 8 // ज्ञानाद्युपजीवति अथैष यथासूक्ष्मो ज्ञातव्यः / यो यं तपश्चारीति स्वादयन् रागं व्रजति // 9 // // 598 / /