________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 605 // परमाणुजानात्येवासौ मूर्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि पञ्चममध्ययन पञ्चस्थानम्, सङ्ख्यानियमो व्यर्थः स्याद्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, सव्वभावेणं ति च तृतीयोद्देशक: साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं- देहमुक्तम्, परमाणुश्चासौ पुद्गलश्चेति विग्रहो, सूत्रम् 450-454 व्यणुकादीनामुपलक्षणमिदम् // यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्यधोलोकोद्धुलोक- छद्मस्थेन वर्त्यतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह- अहो इत्यादि व्यक्तम्, नवरं अहोलोए त्ति सप्तमपृथिव्यामनुत्तरा:- अज्ञेयाः केवलिना सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परंनरकाभावाद्वा, महत्त्वंच चतुर्णा क्षेत्रतोऽप्यसङ्गयातयोजनत्वादप्रतिष्ठानस्य तु योजन ज्ञेया:पदार्थाः, लक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि / कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति महानिरय विमानानि, तत्प्रतिपादनायाह- पंच पुरिसे त्यादि, हिरिसत्ति त्ति ह्रिया-लज्जया सत्त्वं-परीषहेषु साधोः सङ्ग्रामादावितरस्य वा अवष्टम्भो- ह्रीसत्त्वादिऽविचलत्वं यस्यासौ ह्रीसत्त्वस्तथा ह्रियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः / | पुरुषाः , अनुस्रोतश्चाचलं-भङ्गरं सत्त्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्वः, उदयनं- उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा। अनन्तरं सत्त्वपुरुष उक्तः, सच भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदान्तिकसूत्रे पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् / | अतिथ्यादिभिक्षाकस्तु अनुश्रोतश्चारिवदनुश्रोतश्चारी-प्रतिश्रयादारभ्य भिक्षाचारीसच प्रथमः, प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य। प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः। अन्तचारी- पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ। भिक्षाकाधिकारात्तद्विशेष श // 605 // पञ्चधाऽऽह- पंचे त्यादि व्यक्तम्, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता तां पिबति-आस्वादयति पातीति वेति वनीपः स एव वनीपको- याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यति भिक्षाका