SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ भाग-२ // 606 // श्रीस्थानाङ्गयो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राघूर्णकोऽतिथिस्तद्दानप्रशंसनेन तद्भक्ताद्यो लिप्सति श्रीअभय० सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपको, यथा-पाएण देइ लोगो उवगारिसु परिजिए व जुसिए वा। जो पुण अद्धाखिन्न वृत्तियुतम् अतिहिं पूएइ तं दाणं॥१॥ (निशीथभा० 4425) इति, ('जुसिए'त्ति प्रीते तमिति तस्य दानं महाफलमिति शेषः), एवमन्येऽपि नवरं कृपणा:- रङ्कादयो दुःस्थाः , उदाहरणं-किमिणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु / पूयाहिज्जे लोए दाणपडागं हरइ देंतो॥१॥ (निशीथभा० 4424) (आयंकि त्ति रोगी मुंगियंगो व्यङ्गितः पूजाहार्ये ति पूजितपूजके) माहना- ब्राह्मणाः, तत्रोदाहरणं- लोयाणुग्णहकारिसु भूमीदेवेसु बहुफलं दाणं / अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं॥१॥(निशीथभा० 4423) (बंभबंधुसुत्ति- जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट्कर्माणीति) श्ववनीपको यथा- अवि नाम होज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं॥ 1 // केलासभवणा एए, गुज्झगा आगया महि। चरंति जक्खरूवेणं, पूयाऽपूया हिताऽहिता // 2 // (निशीथभा० 4426-27) (पूजया हिता अपूजया त्वहिता इत्यर्थः), श्रमणा:पञ्चधा-निर्ग्रन्थाः शाक्यास्तापसागैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-भुति चित्तकम्मट्ठिया व कारुणियदाणरुइणो य। अवि कामगद्दभेसुवि न नस्सए किं पुण जतीसु?॥१॥ (निशीथभा० 4421) इति, एवमन्येऽपि तापसवनीपकादयो 0 प्रायेण ददाति लोक उपकारिभ्यः परिचितेभ्यो वा प्रीतेभ्यः / यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानम्॥ 1 // कृपणेभ्यो दुर्मनोभ्योऽबन्धुभ्य आतङ्किभ्यो व्यङ्गिताङ्गेभ्यः। पूजाहार्ये लोके ददत् दानपताकां हरति ॥१॥0लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहुफलं-ब्रह्मबन्धुमात्रेष्वपि नाम किं पुनः षट्कर्मनिरतेभ्यः॥१॥ 80 अपि नाम गवादीनां तृणाद्याहारः सुलभो भवेत् / शीत्कारकरणहतानां शुनां नैव सुलभो भवेत्॥ 1 // एते कैलासभवना गुह्यका महीमागताः / यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥ 0 चित्रकर्मस्थिता इव कारुणिका दानरुचयश्च भुञ्जन्ति नाम / कामगर्दभेष्वपि न नश्यति किं पुनर्यतिषु? // 1 // पश्चममध्ययनं| पश्चस्थानम्, तृतीयोद्देशक: सूत्रम् 450-454 छद्मस्थेन अज्ञेयाः केवलिना ज्ञेया:पदार्थाः, महानिरय| विमानानि, ह्रीसत्त्वादिपुरुषाः , अनुस्रोतश्चा| र्यादिमत्स्यभिक्षाका: अतिथ्यादिवनीपका: // 606 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy