________________ श्रीस्थानाङ्ग नवममध्ययनं श्रीअभय० वृत्तियुतम् भाग-२ // 814 // नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि करेंति, तं०- पुन्नभद्दे त माणिभद्दे यतं होऊणमम्हं देवाणुप्पिया! महापउमस्स रन्नो दोच्चेविनामधेन्जे देवसेणे, ततेणं तस्स महापउमस्स दोच्चेवि नामधेजे भविस्सइ देवसेणेति 2, तएणं तस्स देवसेणस्स रन्नो अन्नता कताती सेयसंखतलविमलसन्निकासे चउइंते हत्थिरयणे समुप्पजिहिति, तएणं से देवसेणे राया तंसेयं संखतलविमलसन्निकासंचउद्दतं हत्थिरयणं दुरूढे समाणे सतदुवारं नगरं मज्झंमज्झेणं अभिक्खणं 2 अतिजाहि त णिजाहि त, ततेणं सतदुवारेणगरे बहवेरातीसरतलवरजाव अन्नमन्नं सद्दाविंति 2 एवं वइस्संति- जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पन्ने तं होऊ णमम्हं देवाणुप्पिया! देवसेणस्स रन्नो तच्चेवि नामधेने विमलवाहणे, ततेणं तस्स देवसेणस्स रन्नो तच्चेविणामधेजे भविस्सति विमलवाहणे 2, तएणं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्तरतेहिं अब्भणुन्नाते समाणे उदुंमि सरए संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकप्तेिहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरीआहिं वग्गूहिं अभिणंदिज्जमाणे अभिथुवमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति तं०- दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्म सहिस्सइखमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तएणं से भगवंईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहुयहुयासणेतिव तेयसा जलंते। कंसे संखे जीवे गगणे वाते य सारए सलिले / पुक्खरपत्ते कुंमे विहगे खग्गे य भारंडे // 1 // कुंजर वसहे सीहे नगराया चेव सागरमखोभे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुए॥२॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधे चउव्विहे पं० तं०- अंडए वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जंणं जणं / / 814 //