________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि भाग-२ // 813 // तीर्थकरत्वाभिधानायाह-'एस णमित्यादि जस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं एस णं अज्जो! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि णेरइयत्ताए उववजिहिति से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं से णं तत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं, सेणं ततो नरतातो उव्वदे॒त्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुंडेसुजणवतेसुसतदुवारेणगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुच्छिंसि पुमत्ताए पञ्चायाहिती, तएशंसा भद्दा भारिया नवण्हंमासाणं बहुपडिपुण्णाणं अट्ठमाण यराइंदियाणवीतिवंताणंसुकुमालपाणिपातं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणजाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं रयणिं च णं सतदुवारे णगरे सब्भंतरबाहिरए भारग्गसो यकुंभग्गसो त पउमवासे त रयणवासे त वासे वासिहिति, तएणं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वइक्वंते जाव बारसाहे दिवसे अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधिजंकाहिंति जम्हाणं अम्हमिमंसि दारगंसि जातंसि समाणंसिसयदुवारे नगरे सन्भिंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वुढे तं होऊ णमम्हमिमस्स दारगस्स नामधिज्जं महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिलं काहिति- महापउमेत्ति, तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगंजाणित्ता महता रायाभिसेएणं भिसिंचिहिंति, सेणंतत्थ राया भविस्सति महता हिमवंतमहंतमलयमंदररायवन्नतो जाव रज्जं पसाहेमाणे विहरिस्सति, तते णं तस्स महापउमस्स रन्नो अन्नया कयाइ दो देवा महिड्डिया जाव महेसक्खा सेणाकम्म काहिंति, तं०-पुन्नभद्दते माणिभद्दते, तएणंसतदुवारेनगरेबहवेरातीसरतलवरमाडंबितकोडंबितइन्भसेट्ठिसेणावतिसत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिंति एवं वतिस्संति जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दो देवा महिदिया जाव महेसक्खा सेनाकम्म // 813 //