________________ श्रीस्थानाड़ श्रीअभय वृत्तियुतम् भाग-२ // 682 // वस्त्वन्तरं स्पृशन्तमुदीरयन्तं- वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविधं भावं पर्यायं परिणमन्तं गच्छन्तं तं सव्वमिणं ति सप्तममध्ययनं सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वाद्, यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति / सप्तस्थानम्, सूत्रम् प्राहुस्तन्मिथ्येति तदध्यवसाय इति, तस्स णं ति तस्य विभङ्गज्ञानवत इमे त्ति वक्ष्यमाणा न सम्यगुपगता- अचलनावस्थायां 543-545 जीवत्वेन न बोधविषयीभूताः / तद्यथा- पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्मवतांत्रसानामेव दोहदादित्रसधर्मवतां अण्डजादि योनिसंग्रहवनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथ्व्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तद्गत्यागतयः, तेषामनभ्युपगमाञ्चेति, इच्चेएहिं ति इतिहेतोरेतेषु चतुर्षु जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो- हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, गणसंग्रहातद्रूपानभिज्ञः संस्तान् हिनस्ति निद्भुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति 7 / मिथ्यादण्डं प्रवर्त्तयतीत्युक्तम्, दण्डश्च उसंग्रह स्थानानि, जीवेषु भवतीति योनिसङ्गहतो जीवानाह पिण्ड-पानसत्तविधे जोणिसंगधे पं० त०- अंडजा पोतजा जराउजा रसजासंसत्तगा समुच्छिमा उब्भिगा, अंडगा सत्तगतिता सत्तागतित्ता षणाऽवग्रह प्रतिमापं० तं०- अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतोवा जाव उभिएहिंतो वा उववज्जेज्जा, से चेवणं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगताते वाजाव उब्भियत्ताते वा गच्छेज्जा पोत्तगासत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हविगतिरागती भाणियव्वा, जाव उब्भियत्ति // सूत्रम् 543 // आयरियउवज्झायस्सणं गणंसि सत्त संगहठाणा पं० तं०- आयरियउवज्झाएगणंसि आणंवा धारणं वा सम्म पउंजित्ता भवति, 8 // 682 // एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आयरियउवज्झाएगणंसि अणुप्पन्नाई उवगरणाईसम्म उप्पाइत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाई उवकरणाइंसम्मंसारक्खेत्ता सप्तसप्तकमहाध्ययनसम्पसनोम भिक्षामा