SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 681 // गृहीत्वा, पुढेगत्तं ति पृथक्कालदेशभेदेन कदाचित्क्वचिदित्यर्थः, एकत्वं एकरूपत्वं नानात्वं नानारूपत्वं विकृत्य उत्तरवैक्रियतया सप्तममध्ययन चितॄत्तए त्ति स्थातुं-आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह फुसित्ता तानेव पुद्गलान्स्पष्ट्वा तथाऽऽत्मना सप्तस्थानम्, सूत्रम् 542 स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा स्फुटित्वा प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरे तु पदद्वय- एकदिग्लोकामपरमुपलभ्यते, तत्र संवर्त्य-सारानेकीकृत्य निवर्त्य- असारान् पृथक्कृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं भिगमादीनि विभङ्गज्ञानानि नानात्वं च कर्मतापन्नं स्पृष्ठा- प्रारभ्य तथा स्फुरत्कृत्वा- स्फुटं कृत्वा सं- एकीभावेन वर्तितं- सामान्यनिष्पन्नं कृत्वाल निर्वर्तितं कृत्वा-सर्वथा परिसमाप्य, किमुक्तं भवति?- विकुळ-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति- इति विकल्पो जायते, मुदग्गे ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति 4, अथापरंपञ्चमम्, तत्र बाह्याभ्यन्तरान् पुद्गलान्- अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्धातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गल्याद्यवयवापेक्षया वा विकुळस्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वद्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किलन भवत इति भवधारणीयमिहाधिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति-अमुदग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरोजीव इति ५,रूवी जीवे त्ति पुद्गलानांपर्यादानेऽपर्यादानेच वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति 6, सुहुमे त्यादि सूक्ष्मेणमन्देन न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, फुडं ति स्पृष्टं पुद्गलकायं पुद्गलराशिं एयंत ति एजमानं कम्पमानं व्येजमानं विशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तं अधो निमज्जन्तं स्पन्दन्तं ईषच्चलन्तं घट्यन्तं
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy