________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 567 // पञ्चममध्ययन पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रम् इह पूज्यव्याख्या-रागो उ होइ निस्सा उवस्सिओ दोससंजुत्तो॥१॥ अहव ण आहाराई दाही मज्झं तु एस निस्सा उ। सीसो पडिच्छओवा होइ उवस्सा कुलाईया॥१॥इति, आज्ञाया-जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनंगम्यमिति। श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह संजतमणुस्साणंसुत्ताणं पंच जागरा पं० तं०- सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं०२०- सद्दा जाव फासा। असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पं० २०-सद्दा जाव फासा ॥सूत्रम् 422 // __ पंचहिं ठाणेहिं जीवा रतं आदिजंति, तं०- पाणातिवातेणं जाव परिग्गहेणं / पंचहिं ठाणेहिं जीवा रतं वमंति, तं०- पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं ।सूत्रम् 423 // पंचमासियंणं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंतिपंच दत्तीओ भोयणस्स पडिगाहेत्तते पंच पाणगस्स / / सूत्रम् 424 // ___ पंचविधे उवघाते पं० तं०- उग्गमोवघाते उप्पायणोवघाते एसणोवघाते परिकम्मोवघाते परिहरणोवघाते। पंचविहा विसोही पं० तं०- उग्गमविसोही उप्पायणविसोधी एसणाविसोही परिकम्मविसोही परिहरणविसोधी ।सूत्रम् 425 // व्यक्तम्, नवरं संजये त्यादि संयतमनुष्याणां साधूनां सुप्तानां निद्रावतां जाग्रतीति जागराः- असुप्ता जागरा इव जागराः, इयमत्र भावना- शब्दादयो हि सुप्तानां संयतानां जाग्रह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः / द्वितीयसूत्रभावना तु जागराणांशब्दादयःसुप्ता इव सुप्ताः भस्मच्छन्नाग्निवत् प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः / रागस्तु भवति निश्रा द्वेषसंयुक्त उपाश्रितः / / अथवा आहारादि मह्यं न दास्यति एष निश्रा तु / शिष्यः प्रतीच्छको वा भविष्यत्युपश्रा कुलादिका / / 422-425 सुमजागरितसंयतासंयतानां सुप्तजागरा:, रज-आदानवमनकारणानि, पचमासिकीप्रतिमादत्तयः, उद्गमाधुपघात विशुद्धिः // 567