________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 568 // संयतविपरीता ह्यसंयता इति तानधिकृत्याह- असंजए त्यादिव्यक्तम्, नवरमसंयतानांप्रमादितया अवस्थाद्वयेऽपि कर्मबन्ध- पञ्चममध्ययनं कारणतया अप्रतिहतशक्तित्वाच्छब्दादयोजागरा इव जागरा भवन्तीति भावना। संयतासंयताधिकारात् तद्व्यतिकराभिधायि पञ्चस्थानम्, द्वितीयोद्देशकः सूत्रद्वयं सुगमम्, नवरं जीव त्ति असंयतजीवाः रयं ति जीवस्वरूपोपरञ्जनाद्रज इव रजः- कर्म आइयंति त्ति आददति गृह्णन्ति सूत्रम् बध्नन्तीत्यर्थः, जीव त्ति संयतजीवाः वमंति त्ति त्यजन्ति क्षपयन्तीत्यर्थः / संयताधिकारादेवापरं सूत्रत्रयं पंचमासिए त्यादि |422-425 व्यक्तम्, नवरमुपघातोऽशुद्धता, उद्गमोपघातः उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्तपानोपकरणालयानामशुद्धता, एवं सुप्तजागरित संयतासर्वत्र, नवरमुत्पादनया- उत्पादनादोषैः षोडशभिर्धात्र्यादिभिरेषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वस्त्र- |ऽसंयतानां पात्रादेश्छेदनसीवनादि तेन तस्योपघातोऽकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो यथा- तिण्हुवरि फालियाणं वत्थं जो फालियं |सुप्तजागराः, | रज-आदानतु संसीवे। पंचण्हं एगतरं (ऊर्णिकाद्यन्यतरत्) सो पावइ आणमाईणि॥१॥ (निशीथभा० 787) तथा पात्रस्य अवलक्खणेगबंधे | वमनदुगतिगअइरेगबंधणं वावि। जो पायं परियट्टइ (परिभुङ्क्ते ) परं दिवड्डाओ मासाओ॥१॥(निशीथभा० 750) स आज्ञादीनाप्नोतीति, कारणानि पञ्चमासिकीतथा वसतेः दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य। सित्ता संमट्ठाविय विसोहिकोडिं गया वसही॥१॥ (निशीथभा० प्रतिमादत्तयः, 2048) इति (दूमिता धवलिता बलिकृता कूरादिना अव्यक्ता छगणादिना लिप्ता संमृष्टा सम्मार्जितेत्यर्थः), तथा परिहरणा- उद्गमायुपघात विशुद्धिः आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, O स्वाभाविकाः शब्दादयः सुप्तदशायां स्वतन्त्रतया प्रवर्त्तन्ते जाग्रतां तु यतनयेति शब्दादीनां सुप्ते जाग्रदितरते अथवा स्वप्नजाग्रत्ते अवबोधानवबोधौ / यस्तिसृणां थिग्गलिकानामुपरि थिग्गलिकां वस्त्रे संसीव्येत्। पञ्चविधानामेकतरस्मिन् स प्राप्नोत्याज्ञादीनि // 1 // 0 अपलक्षणमेकबन्धं द्वित्रिर्विशेषबन्धनं वापि। यह एतत् पात्रं परिभुङ्क्ते सार्धात् मासात्परतः।। 1 // 0 दूमिता धवलिता वासितोद्योतिता बलिकृताऽव्यक्ता च। सिक्ता संमृष्टापि च वसतिर्विशोधिकोटिं गता // 1 // // 568 //