SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 566 // व्यवहारा: निवारियमन्नेहिं बहुमणुमयमेयमायरियं // 17 // (व्यव०भा० 4499) इति, आगमादीनां व्यापारणे उत्सर्गापवादावाह- यथे ति पञ्चममध्ययनं | यत्प्रकारः केवलादीनामन्यतमः से तस्य व्यवहर्तुः स च उक्तलक्षणः, तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा पञ्चस्थानम्, द्वितीयोद्देशकः प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम:- केवलादिः स्याद्- भवेत् तादृशेनेति शेषः आगमेन सूत्रम् व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत् प्रवर्त्तयेत्, न शेषैरागमेऽपि षड्डिधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनःपर्याये- 420-421 उपध्यादिणैवं प्रधानतराभावे इतरेणेति, अथ नो नैव से तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा यत्प्रकारं तत्र श्रुतं स्यात् / परिज्ञा तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, इच्चेएहिं इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादिः स्यात्तथा तथा आगमादिव्यवहारं प्रस्थापयेदिति तु विशेषनिगमनमिति / एतैर्व्यवहर्तुः प्रश्नद्वारेण फलमाह- से किमे त्यादि, अथ किं हे भदन्त!भट्टारका आहुः-प्रतिपादयन्ति, के? आगमबलिका- उक्तज्ञानविशेषबलवन्तः श्रमणा निर्ग्रन्थाः केवलिप्रभृतयः इच्चेयं तिल इत्येतद्वक्ष्यमाणम्, अथवा किं तदित्याह- इत्येतं इति उक्तरूपम्, एतं-प्रत्यक्षं कं?- पञ्चविधं व्यवहारं-प्रायश्चित्तदानादिरूपं संमं ववहरमाणे त्ति सम्बध्यते व्यवहरन्- प्रवर्त्तयन्नित्यर्थः कथं?- संमं ति सम्यक् तदेव कथमित्याह- यदा यदा यस्मिन् यस्मिन्नवसरे यत्र यत्र प्रयोजने क्षेत्रे वायो य उचितस्तमिति शेषस्तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याहअनिश्रितैः सर्वाशंसारहितैरुपाश्रितोऽङ्गीकृतोऽनिश्रितोपाश्रितस्तमथवा निश्रितश्च-शिष्यत्वादिप्रतिपन्न उपाश्रितश्च- स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अथवा निश्रितं च राग उपाश्रितं च द्वेषस्ते अथवा निश्रितं च- आहारादिलिप्सा 8 उपाश्रितंच-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणम्, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थ, - यत्कुत्रचित्केनचिदसावद्यम् ।अन्यैर्न निवारितमनुमतं बहुगुणमेतदाचरितम् // 1 // // 566 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy