SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ पञ्चममध्ययन पञ्चस्थानम्, | द्वितीयोद्देशकः // 565 // | 420-421 उपध्यादिपरिज्ञा आगमादिव्यवहारा: सुज्झइ जेण दिनेणं॥६॥ (व्यव०भा० 4043) कप्पस्स य निज्जुत्तिं ववहारस्सेव परमनिउणस्स। जो अत्थओ वियाणइ सो ववहारी | अणुन्नाओ॥७॥ तं चेवऽणुसज्जते (अनुसरन् ) ववहारविहिं पउंजइ जहुत्तं / एसो सुयववहारो पन्नत्तो वीअरागेहिं॥ 8 // (व्यव०भा० 4435-36) अपरक्कमो तवस्सी गंतुं जो सोहिकारगसमीवे। न चएई आगंतुं सो सोहिकरोऽवि देसाओ॥९॥ अह पट्टवेइ सीसं देसंतरगमणनट्ठचेट्ठाओ। इच्छामऽज्जो! काउंसोहिं तुब्भं सगासंमि॥१०॥(व्यव०भा० 4440-41) सो ववहारविहिन्नू अणुसज्जित्ता सुओवएसेणं। सीसस्स देइ आणं तस्स इमं देह पच्छित्तं // 11 // (व्यव०भा० ४४८९)(गूढपदैरुपदिशतीति)३। जेणऽन्नयाइ दिट्ठ सोहीकरणं परस्स कीरत / तारिसयं चेव पुणो उप्पन्नं कारणं तस्स // 12 // (व्यव०भा० 4515) सो तंमि चेव दव्वे खेत्ते काले य कारणे पुरिसे। तारिसयं चेव पुणो करितु आराहओ होइ॥१३॥ वेयावच्चकरो वा सीसो वा देसहिंडओ वावि / देसं अवधारेन्तो चउत्थओ होइ ववहारो॥१४॥ (व्यव०भा० 4517-18) इति 4, बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ। वत्तणुवत्तपमाणं (वत्तो) जीएण कयं हवइ एयं 5 // 15 // (व्यव०भा० 4542) तथा-जं जस्स उ पच्छित्तं आयरिअपरंपराएँ अविरुद्धं / जोगा य बहुविहीया एसो खलु जीयकप्पो उ॥१६॥ (व्यव०भा० 12) इति जीतं- आचरितमिदं चास्य लक्षणं- असढेण समाइन्नं जंकत्थइ केणई असावजंान Baच परमनिपुणस्य / योऽर्थतो विजानाति स व्यवहारी अनुज्ञातः॥ 7 // तमेवानुसरन् यथोक्तं व्यवहारविधिं प्रयुक्ते / एष श्रुतव्यवहारो वीतरागैः प्रज्ञप्तः // 8 // अपराक्रमस्तपस्वी गन्तुं यः शोधिकारकसमीपे। न शक्नोति आगन्तुं यः शोधिकरोऽपि देशात्॥ 9 // अथ प्रस्थापयति शिष्यं देशान्तरगमननष्टचेष्टाः। इच्छाम आर्य! तव सकाशे शोधिं कर्तुम् // 10 // स व्यवहारविधिज्ञः श्रुतोपदेशमनुसृत्य। शिष्यस्याज्ञां ददाति (गूढपदैः) तस्यैतत् प्रायश्चित्तं दद्याः॥ 11 // येन परस्य क्रियमाणं शोधिकरणमन्यदा दृष्टम् / पुनरपि तस्य कारणमुत्पन्नं तादृशं चैव // 12 // स तस्मिंश्चैव द्रव्ये क्षेत्रे काले कारणे पुरुषे च / तादृशीं चैव पुनः कारयन्नाराधको भवति॥ 13 // वैयावृत्त्यकरो वा देशहिण्डको वापि शिष्यः / देशमवधारयन् चतुर्थको भवति व्यवहारः / / 14 / / बहुश्रुतैर्बहुशो वृत्तो न निवारितश्च भवति। वृत्तानुवृत्तप्रवृत्तः एतज्जीतेन कृतं भवति॥१५॥® यद् यस्याचार्यपरम्परयाऽविरुद्ध प्रायश्चित्तम् / योगाश्च बहुविधिकाः एष खलु जीतकल्प एव / / 16 / / 0 अशठेन समाचीर्ण - // 565 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy