________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 564 // पर्यायावधिपूर्वचतुर्दशकदशकनवकरूप१स्तथा शेषं श्रुतं- आचारप्रकल्पादिश्रुतम्, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थ- पञ्चममध्ययन ज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति 2 यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायाति पञ्चस्थानम्, | द्वितीयोद्देशकः चारालोचनमितरस्यापि तथैव शुद्धिदानंसाऽऽज्ञा 3 गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य सूत्रम् यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते साधारणा वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां |420-421 उपध्यादिप्रदर्शितानां धरणं धारणेति 4 तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्त परिज्ञा दानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्तितस्तज्जीतमिति, अत्र गाथा:- आगमादि व्यवहारा: आगमसुयववहारो मुणह जहा धीरपुरिसपन्नत्तो। पञ्चक्खो य परोक्खो सोऽविअदुविहो मुणेयव्वो॥१॥पञ्चक्खोवि य दुविहो इंदियजो चेव नो य इंदियओ। इंदियपच्चक्खोविय पंचसु विसएसु नेयव्वो॥२॥ नोइंदियपच्चक्खो ववहारो सो समासओ तिविहो। ओहिमणपज्जवे या केवलनाणे य पच्चक्खो॥३॥ (व्यव०भा० ४०२-३१)पच्चक्खागमसरिसो होइ परोक्खोवि आगमो जस्स। चंदमुहीव उ सोविहु आगमववहारवं होइ॥४॥(व्यव०भा०४०३५) पारोक्खं ववहारं आगमओ सुयहरा ववहरंति।चोद्दसदसपुव्वधरा नवपुब्विग गंधहत्थी य॥५॥(व्यव०भा० 4037) (एते गन्धहस्तिसमाः) जंजह मोल्लं रयणं तं जाणइ रयणवाणिओ निउणं / इय जाणइ पच्चक्खी जो Oमन्यध्वं यथा धीरपुरुषप्रज्ञप्तमागमश्रुतव्यवहारम्। सोऽपि च द्विविधः प्रत्यक्षः परोक्षश्च ज्ञातव्यः॥ 1 // प्रत्यक्षोऽपि च द्विविध इन्द्रियजश्चैव नोइन्द्रियजश्चैव। इन्द्रियप्रत्यक्षोऽपि च पश्चसु विषयेषु ज्ञातव्यः ॥२॥स नोइन्द्रियप्रत्यक्षो व्यवहारः संक्षेपतस्त्रिविधः / अवधिमनःपर्यवीच केवलज्ञानं च प्रत्यक्षः / / 3 / / प्रत्यक्षागमसदृशो५६४॥ भवति परोक्षोऽप्यागमो यस्य। चन्द्रमुखीव सोऽपि आगमव्यवहारवानेव भवति // 4 // श्रुतधरा आगमतः परोक्षं व्यवहारं व्यवहरन्ति। चतुर्दशदशपूर्वधरा नवपूर्वी 8 गन्धहस्ती च॥५॥ यथा यावन्मूल्यं यद्रत्नं तन्निपुणो रत्नवणिग् जानाति / एवं प्रत्यक्षवान् यो येन दत्तेन शुद्ध्यति तज्जानाति // 6 // कल्पस्य नियुक्तिं व्यवहारस्यैव