________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 611 // 458-460 समापन कर्ममासपर्यायैर्निष्पन्नः, षष्ट्यधिकाहोरात्रशतत्रयमान इति 360, आइच्चे त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्ध चेति, पञ्चममध्ययनं एवंविधमासद्वादशकनिष्पन्नः षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति 366, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधान द्विस्थानम्, तृतीयोद्देशकः तया लक्षणसंवत्सर इति। तत्र नक्षत्रमाह- समगंगाहा, समकं-समतया नक्षत्राणि-कृत्तिकादीनि योगं-कार्तिकीपौर्णमा सूत्रम् स्यादितिथ्यासह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्तं भवति- यानि नक्षत्राणि यासुतिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां। संसारकृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तं- जेट्ठो वच्चइ मूलेण सावणो धणिट्ठाहिं। अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा॥१॥इति तथा यत्र समतयैव ऋतवः परिणमन्ति न विषमतया, कार्त्तिक्या अनन्तरं हेमन्तर्तुः, पौष्या अनन्तरं शिशिरर्तुरि- भेदाः , त्येवमवतरन्तीति भावः, यश्चन-नैव अतीव उष्णं-घर्मो यत्र सोऽत्युष्णो, न-नैवातिशीतोऽतिहिमो, बहूदकं यत्र स बहूदकः, एकेन्द्रियादि गत्या-गती, स च भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां पञ्चमाष्टमावंशको सर्वजीवपञ्चकलावितीयं विचित्रेति छन्दोविद्भिपदिश्यते, पबहुला विचित्त त्ति गाथालक्षणात् पत्ति- पञ्चकलो गण इति / ससि | भेदाः, कलमसूरगाहा ससि त्ति विभक्तिलोपात् शशिना- चन्द्रेण सकलपौर्णमासी-समस्तराकां यः संवत्सर इति गम्यते अथवा यत्र शशी तिलादिसकलां पौर्णमासी योजयति- आत्मना सम्बन्धयति / तथा विषमचारीणि- यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स संवत्सरविषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावाद्बहूदकश्च, दीर्घत्वं प्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रचन्द्रचारलक्षणलक्षितत्वादिति / विसमंगाहा, विषमं-वैषम्येण प्रवालं-पल्लवाङ्करस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इतिगम्यते, परिणमन्ति-प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो-वृक्षाः परिणमन्ति- अङ्करोद्भेदा ज्येष्ठो व्रजति मूलेन श्रावणो व्रजति धनिष्ठाभिः / आर्द्रया च मार्गशीर्षः शेषा नक्षत्रनामानः मासाः॥ 1 // योनिकाल:, पञ्चकम् // 611 //