________________ श्रीस्थानाडू श्रीअभय० वृत्तियुतम् भाग-२ // 610 // सूत्रम् संसार भेदा:, नक्षत्रसंवत्सरः, स चायं-त्रीणि शतान्यह्नां सप्तविंशत्युत्तराणि एकपंचाशच्च सप्तषष्टिभागा इति 327111, एवं पञ्चसंवत्स- पञ्चममध्ययनं रात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादियुगसंवत्सरः 2, प्रमाणं-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण द्विस्थानम्, तृतीयोद्देशकः एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः 3, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरो 4, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रं-सनिच्छरसंवच्छरे 458-460 अट्ठावीसइविहे पन्नत्ते-अभीई सवणे जाव उत्तरासाढा, जंवा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ (चन्द्र० समापन१०/२०/५८)त्ति युगसंवत्सरः पञ्चविधः, तद्यथा- चंदे त्ति एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः 2932, कृष्णप्रतिपदारब्धः पौर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं एकेन्द्रियादि गत्या-गती, त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः 35412, एवं द्वितीयचतुर्थावपिचन्द्रसंवत्सरौ, अभिवड्दिए त्ति सर्वजीवBएकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः 31121, एवंविधेन मासेन द्वादशमासप्रमाणो कलमसूरऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन- त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः 383 44 इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवर्द्धिताख्ये संवत्सरे योनिकाल:, अधिकमासकः पततीति, प्रमाणसंवत्सरः पञ्चविधः, तत्र नक्षत्र इति नक्षत्रसंवत्सरः, स च उक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेषः, उऊ इति ऋतुसंवत्सरस्त्रिंशदहोरात्रप्रमाणैर्द्वादशभिः ऋतुमासैः सावनमास 0 तदेकभूदेश० (मु०)।ॐ शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रज्ञप्तोऽभिजित् श्रवणो यावदुत्तराषाढा यद्वा शनैश्चरमहाग्रहस्त्रिंशता वर्षेः सर्वं नक्षत्रमण्डलं पूरयति भेदाः, सवत्सरपञ्चकम् // 610 //