________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 634 // तत्कुब्जमिति, वामण त्ति मडहकोष्ठं यत्र हि पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं-न्यूनाधिकप्रमाणं तद्वामनम्, हुंडे त्ति सर्वत्रासंस्थितम्, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थित हुण्डमिति, उक्तं च-तुल्लं 1 वित्थरबहुलं 2 उस्सेहबहुलं च 3 मडहको8 च 4 / हेडिल्लकायमडहं 5 सव्वत्थासंठियं हुंड // 1 // (बृहत्सं० 176) इति, इह गाथायां सूत्रोक्तक्रमापेक्षया चतुर्थपञ्चमयोर्व्यत्ययो दृश्य इति। छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामियत्ताते भवंति, तं०- परिताते परिताले सुते तवेलाभे पूतासक्कारे, छट्ठाणा अत्तवतो हिताते जाव आणुगामियत्ताते भवंति, तं०- परिताते परिताले जाव पूतासक्कारे॥सूत्रम् 496 // ___ छव्विहा जाइआरिया मणुस्सा पं० तं०-अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता। हरिता चुंचुणाचेव, छप्पेता इन्भजातिओ॥ १॥छविधा कुलारिता मणुस्सा पं० तं०- उग्गा भोगा राइन्ना इक्खागाणाता कोरव्वा // सूत्रम् 497 // ___ छविधा लोगट्ठिती पं० तं०- आगासपतिठिते वाए वायपतिट्ठिए उदही उदधिपतिट्ठिता पुढवी पुढविपइट्ठिया तसा थावरा पाणा अजीवा जीवपइट्ठिया जीवा कम्मपतिट्ठिया।सूत्रम् 498 // __ अणत्तवओ त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान्सकषाय इत्यर्थस्तस्य अहिताय अपथ्याय अशुभाय पापाय असुखाय वा-दुःखाय अक्षमाय असङ्गतत्वाय अक्षान्त्यै वा अनिःश्रेयसाय अकल्याणाय अननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, पर्यायो जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यम्, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो (r) तुल्यं 1 विस्तारबहुलं 2 उत्सेधबहुलं 2 मडभकोष्ठं च 4 / अधस्तनकायमडभं 5 सर्वत्रासंस्थितं हुण्डम् 6 // 1 // 0 दृश्यते (मु०)। षष्ठमध्ययन षट्स्थानम्, सूत्रम् 496-498 अनात्माऽऽत्मवतोरहितहितकारणानि (पर्यायादीनि), जातिकुलार्याः, लोकस्थितिः II E 3X I