SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 633 // बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वज्रऋषभ-8 षष्ठमध्ययन नाराचं प्रथमम्, यत्र तु कीलिका नास्ति तहषभनाराचं द्वितीयम्, यत्र तूभयोर्मर्कटबन्ध एव तन्नाराचं तृतीयम्, यत्र त्वेकतो षट्स्थानम्, सूत्रम् मळटबन्धो द्वितीयपाधै कीलिका तदर्द्धनाराचं चतुर्थम्, कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वय-3 490-495 पर्यन्तस्पर्शनलक्षणं सेवामत सेवामागतमिति सेवार्तं षष्ठम्, शक्तिविशेषपक्षे त्वेवंविधदार्वादेरिव दृढत्वं संहननमिति, इह जम्बूद्वीप कादिगाथे-वजरिसभनारायं पढमं बीयं च रिसभनारायं / नाराय अद्धनाराय कीलिया तहय छेवट्ठ॥१॥ रिसहो य होइ पट्टो वजं पुणखीलियं संमूर्छिमादयो 12 मनुष्याः वियाणाहि। उभओ मक्कडबंधं नारायं तं वियाणाहि॥२॥ (बृहत्सं० 173-74) संस्थानं- शरीराकृतिरवयवरचनात्मिका, तत्र ऋद्ध्यनृद्धिसमाः- शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽस्रयो यस्य तत् समचतुरस्रम्, अश्रिस्त्विह चतुर्दिग्विभागोपलक्षिताः मन्तेऽहंदादि हैमवताद्याः, शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरस्रम्, अरकषट्कम्, तथा न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णावयवोऽधस्तनभागे पुनर्न तथा तथेदमपि नाभेरुपरि सुषमसुषमाविस्तरबहुलं शरीरलक्षणोक्तप्रमाणभागधस्तु हीनाधिकप्रमाणमिति, तथा सादी ति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो कुरुनरोच्चत्वागृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत् सादि, सर्वमेव हि शरीरमविशिष्टेनादिना सह वर्त्तत इति संहननानि, विशेषणान्यथानुपपत्तेरिह विशिष्टतालभ्यते, अतःसादि- उत्सेधबहुलंपरिपूर्णोत्सेधमित्यर्थः, खुजेत्ति अधस्तनकायमडभम्, संस्थानानि इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणं लक्षणां सेवामा (मु०)। 0 वज्रर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् / नाराचमर्द्धनाराचं कीलिका तथा सेवार्तं च // 1 // ऋषभो भवति च पट्टो वज्रं पुनः कीलिकां विजानीहि / उभयतो मर्कटबन्धं नाराचं विजानीहि तत्॥२॥ दवकुरूत्तर युषी. // 633 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy