SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० षष्ठमध्ययन षट्स्थानम्, सूत्रम् 499-500 भाग-२ श्रीस्थानाङ्ग मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येऽपि यथासम्भवं वाच्या, नवरं परियाले त्ति परिवारः। शिष्यादिः श्रुतं पूर्वगतादि, उक्तं च-जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य। अविणिच्छिओ य समए तह तह वृत्तियुतम् सिद्धतपडिणीओ॥१॥ इति, तपोऽनशनादि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो- वस्त्राभ्यर्चनं पूजायां / / 635 // वा आदरः पूजासत्कार इति / जाति-र्मातृकः पक्षः तया आर्याः- अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, प्राच्यादि दिशाषट्केन अंबढेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्याः, यव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती जीवन दृश्यते ते इभ्या इति श्रुतिस्तेषां जातय इभ्यजातयस्ता एता इति, कुलं पैतृकः पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये गत्यागत्याव्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाकवः प्रथम-8 दीनि 14, प्रजापतिवंशजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः। इयं च जातिकुलार्यादिका आहारानाहार कारणानि लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या तामेवाह- छविहे त्यादि, इदं पूर्वमेव व्याख्यातम्, नवरमजीवा- औदारिकादिपुद्गलास्ते जीवेषु प्रतिष्ठिता:- आश्रिताः, इदं चानवधारणं बोद्धव्यम्, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरहतोऽपित्रसस्थावरवदिति, तथा जीवाः- कर्मसुज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति। अनन्तरं कर्मप्रतिष्ठिता जीवा उक्तास्तेषां च दिक्ष्वेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाहछद्दिसाओ पं० तं०- पातीणा पडीणा दाहिणा उतीणा उड्डा अधा, छहिं दिसाहिं जीवाणं गती पवत्तति, तं०- पाणाते जाव // 635 // अधाते 1 एवमागई 2 वक्त्रंती 3 आहारे 4 वुड्डी 5 निवुड्डी 6 विगुव्वणा ७गतिपरिताते 8 समुग्घाते 9 कालसंजोगे 10 दंसणाभिगमे 11 * यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च / अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः॥ 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy