________________ श्रीस्थानाचं श्रीअभय० वृत्तियुतम् भाग-२ // 636 // गत्यागत णाणाभिगमे 12 जीवाभिगमे 13 अजीवाभिगमे 14, एवं पंचिंदियतिरिक्खजोणियाणवि मणुस्साणवि // सूत्रम् 499 // षष्ठमध्ययन छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे णातिक्कमति, तं०- वेयणवेयावच्चे ईरियट्ठाए यसंजमट्ठाए। तह पाणवत्तियाए छटुं षट्स्थानम्, सूत्रम् पुण धम्मचिंताए॥१॥छहिं ठाणेहिंसमणे निग्गंथे आहारं वोच्छिंदमाणे णातिक्कमति, तं०- आतंके उवसग्गे तितिक्खणे बंभचेर- 499-500 गुत्तीते। पाणिदयातवहेउंसरीरवुच्छेयणट्ठाए ॥१॥॥सूत्रम् 500 // प्राच्यादि दिशाषट्केन छद्दिसाओ इत्यादि सूत्रकदम्बकम्, इदं च त्रिस्थानक एव व्याख्यातम्, तथापि किञ्चिदुच्यते-प्राचीना- पूर्वा प्रतीचीना-जीव पश्चिमा दक्षिणा- प्रतीता उदीचीना- उत्तरा ऊर्द्धमधश्चेति प्रतीते, विदिशो न दिशो विदिक्त्वादेवेति षडेवोक्ताः, अथवा तिर्यङ्गनुष्याणां एभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतयः पदार्थाः प्रायः प्रवर्त्तन्ते, षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दीनि 14, दिश उक्ता इति / षभिर्दिग्भिर्जीवानां गतिरुत्पत्तिस्थानगमनं प्रवर्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्ध एव, व्युत्क्रान्तिरुत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि ऋजुगतौ कारणानि षट्स्वेव दिक्षु, तथा आहारः प्रतीतः, सोऽपिषट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं दिक्ता यथासम्भवं वृद्ध्यादिष्वप्यूोति, तथा वृद्धिः शरीरस्य निवृद्धिर्हानिस्तस्यैव विकुर्वणावैक्रियकरणं गतिपर्यायो- गमनमानं न परलोकगमनरूपस्तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्धातो- वेदनादिकः सप्तविधः कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणो, दर्शनं सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिगमो- वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगम, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः- सत्त्वाधिगमो 0 रुचकविदिगपेक्षयाऽप्रवृत्तावपि प्रज्ञापकादिविदिगपेक्षया गत्यादीनां प्रवृत्तेः षट्स्थानकेत्यादि। आहारानाहार & // 636 //