SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 798 // सन्नाहानां प्रहरणानां- खगादीनां सा युद्धनीतिश्च- व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः | नवममध्ययन प्रवर्तत इति भावो, दण्डेनोपलक्षितानीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके-सेसा उदंडनीईमाणवगनिहीउ नवस्थानम्, सूत्रम् 673 होइ भरहस्स (आव०नि० 169) त्ति 8 / नट्ट गाहा, नाट्यं-नृत्यम्, तद्विधिः- तत्करणप्रकारो, नाटकं-चरितानुसारि नाटक | नैसदिलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वस्तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य 1 अथवा निधिस्वरूपम् संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य 2 अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति 3 अथवा गद्यपद्यगेयचौर्णपदभेदबद्धस्येति उत्पत्तिः- प्रभवः शङ्ख महानिधौ भवति, तथा तूर्याङ्गाणां च- मृदङ्गादीनां सर्वेषामिति 9 / चक्क गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा-अवस्थानं येषांते तथा, अष्टौ योजनान्युत्सेध- उच्छ्रयो येषां ते तथा, नव योजनानीति गम्यते / विष्कम्भे-विस्तरे निधय इति शेषः / द्वादशयोजनानि दीर्घा मञ्जूषाः-प्रतीतास्तत्संस्थितास्तत्संस्थाना, जाह्नव्याः- गङ्गायाः / मुखे भवन्तीति। वेरुलिय गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाःसौवर्णा विविधरत्नप्रतिपूर्णाः प्रतीतंशशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषां ते तथा अनुसमाः- अनुरूपा अविषमाः जुग त्ति यूपस्तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो- द्वारशाखा वदनेषु- मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुच्चये / पलि- गाहा, निहिसरिनाम त्ति निधिभिः सदृक्-सदृक्षं नाम येषांक देवानांते तथा, येषां देवानां ते निधयः- आवासा:- आश्रयाः,किम्भूताः?- अक्रेया अक्रयणीयाः,सर्वदैव तत्सम्बन्धित्वाद्, आधिपत्यं च-स्वामिता च तेषु येषां देवानामिति प्रक्रमः, एते ते गाहा, कण्ठ्या। अनन्तरं चित्तविकृतिविगतिहेतवो निधय ®गेयवर्णपद (मु०)। // 798
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy